|
|
श्री महा गणेश पञ्च रत्नम् |
śrī mahā gaṇeśa pañcha ratnam |
|
|
मुदा करात्त मोदकं सदा विमुक्ति साधकं ❘ |
mudā karātta modakaṃ sadā vimukti sādhakaṃ ❘ |
कलाधरावतंसकं विलासिलोक रक्षकम् ❘ |
kaḻādharāvataṃsakaṃ vilāsiloka rakśhakam ❘ |
अनायकैक नायकं विनाशितेभ दैत्यकं ❘ |
anāyakaika nāyakaṃ vināśitebha daityakaṃ ❘ |
नताशुभाशु नाशकं नमामि तं विनायकम् ‖ 1 ‖ |
natāśubhāśu nāśakaṃ namāmi taṃ vināyakam ‖ 1 ‖ |
|
|
नतेतराति भीकरं नवोदितार्क भास्वरं ❘ |
natetarāti bhīkaraṃ navoditārka bhāsvaraṃ ❘ |
नमत्सुरारि निर्जरं नताधिकापदुद्ढरम् ❘ |
namatsurāri nirjaraṃ natādhikāpadudḍharam ❘ |
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं ❘ |
sureśvaraṃ nidhīśvaraṃ gajeśvaraṃ gaṇeśvaraṃ ❘ |
महेश्वरं तमाश्रये परात्परं निरन्तरम् ‖ 2 ‖ |
maheśvaraṃ tamāśraye parātparaṃ nirantaram ‖ 2 ‖ |
|
|
समस्त लोक शङ्करं निरस्त दैत्य कुञ्जरं ❘ |
samasta loka śaṅkaraṃ nirasta daitya kuñjaraṃ ❘ |
दरेतरोदरं वरं वरेभ वक्त्रमक्षरम् ❘ |
daretarodaraṃ varaṃ varebha vaktramakśharam ❘ |
कृपाकरं क्षमाकरं मुदाकरं यशस्करं ❘ |
kṛpākaraṃ kśhamākaraṃ mudākaraṃ yaśaskaraṃ ❘ |
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ‖ 3 ‖ |
manaskaraṃ namaskṛtāṃ namaskaromi bhāsvaram ‖ 3 ‖ |
|
|
अकिञ्चनार्ति मार्जनं चिरन्तनोक्ति भाजनं ❘ |
akiñchanārti mārjanaṃ chirantanokti bhājanaṃ ❘ |
पुरारि पूर्व नन्दनं सुरारि गर्व चर्वणम् ❘ |
purāri pūrva nandanaṃ surāri garva charvaṇam ❘ |
प्रपञ्च नाश भीषणं धनञ्जयादि भूषणं ❘ |
prapañcha nāśa bhīśhaṇaṃ dhanañjayādi bhūśhaṇaṃ ❘ |
कपोल दानवारणं भजे पुराण वारणम् ‖ 4 ‖ |
kapola dānavāraṇaṃ bhaje purāṇa vāraṇam ‖ 4 ‖ |
|
|
नितान्त कान्ति दन्त कान्ति मन्त कान्ति कात्मजम् ❘ |
nitānta kānti danta kānti manta kānti kātmajam ❘ |
अचिन्त्य रूपमन्त हीन मन्तराय कृन्तनम् ❘ |
achintya rūpamanta hīna mantarāya kṛntanam ❘ |
हृदन्तरे निरन्तरं वसन्तमेव योगिनां ❘ |
hṛdantare nirantaraṃ vasantameva yogināṃ ❘ |
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ‖ 5 ‖ |
tamekadantameva taṃ vichintayāmi santatam ‖ 5 ‖ |
|
|
महागणेश पञ्चरत्नमादरेण योऽन्वहं ❘ |
mahāgaṇeśa pañcharatnamādareṇa yoanvahaṃ ❘ |
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ❘ |
prajalpati prabhātake hṛdi smaran gaṇeśvaram ❘ |
अरोगतामदोषतां सुसाहितीं सुपुत्रतां ❘ |
arogatāmadośhatāṃ susāhitīṃ suputratāṃ ❘ |
समाहितायु रष्टभूति मभ्युपैति सोऽचिरात् ‖ |
samāhitāyu raśhṭabhūti mabhyupaiti soachirāt ‖ |
|
|
|
|