blog

Sree Maha Ganesha Pancharatnam

Devanagari English
   
श्री महा गणेश पञ्च रत्नम् śrī mahā gaṇeśa pañcha ratnam
   
मुदा करात्त मोदकं सदा विमुक्ति साधकं ❘ mudā karātta modakaṃ sadā vimukti sādhakaṃ ❘
कलाधरावतंसकं विलासिलोक रक्षकम् ❘ kaḻādharāvataṃsakaṃ vilāsiloka rakśhakam ❘
अनायकैक नायकं विनाशितेभ दैत्यकं ❘ anāyakaika nāyakaṃ vināśitebha daityakaṃ ❘
नताशुभाशु नाशकं नमामि तं विनायकम् ‖ 1 ‖ natāśubhāśu nāśakaṃ namāmi taṃ vināyakam ‖ 1 ‖
   
नतेतराति भीकरं नवोदितार्क भास्वरं ❘ natetarāti bhīkaraṃ navoditārka bhāsvaraṃ ❘
नमत्सुरारि निर्जरं नताधिकापदुद्ढरम् ❘ namatsurāri nirjaraṃ natādhikāpadudḍharam ❘
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं ❘ sureśvaraṃ nidhīśvaraṃ gajeśvaraṃ gaṇeśvaraṃ ❘
महेश्वरं तमाश्रये परात्परं निरन्तरम् ‖ 2 ‖ maheśvaraṃ tamāśraye parātparaṃ nirantaram ‖ 2 ‖
   
समस्त लोक शङ्करं निरस्त दैत्य कुञ्जरं ❘ samasta loka śaṅkaraṃ nirasta daitya kuñjaraṃ ❘
दरेतरोदरं वरं वरेभ वक्त्रमक्षरम् ❘ daretarodaraṃ varaṃ varebha vaktramakśharam ❘
कृपाकरं क्षमाकरं मुदाकरं यशस्करं ❘ kṛpākaraṃ kśhamākaraṃ mudākaraṃ yaśaskaraṃ ❘
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ‖ 3 ‖ manaskaraṃ namaskṛtāṃ namaskaromi bhāsvaram ‖ 3 ‖
   
अकिञ्चनार्ति मार्जनं चिरन्तनोक्ति भाजनं ❘ akiñchanārti mārjanaṃ chirantanokti bhājanaṃ ❘
पुरारि पूर्व नन्दनं सुरारि गर्व चर्वणम् ❘ purāri pūrva nandanaṃ surāri garva charvaṇam ❘
प्रपञ्च नाश भीषणं धनञ्जयादि भूषणं ❘ prapañcha nāśa bhīśhaṇaṃ dhanañjayādi bhūśhaṇaṃ ❘
कपोल दानवारणं भजे पुराण वारणम् ‖ 4 ‖ kapola dānavāraṇaṃ bhaje purāṇa vāraṇam ‖ 4 ‖
   
नितान्त कान्ति दन्त कान्ति मन्त कान्ति कात्मजम् ❘ nitānta kānti danta kānti manta kānti kātmajam ❘
अचिन्त्य रूपमन्त हीन मन्तराय कृन्तनम् ❘ achintya rūpamanta hīna mantarāya kṛntanam ❘
हृदन्तरे निरन्तरं वसन्तमेव योगिनां ❘ hṛdantare nirantaraṃ vasantameva yogināṃ ❘
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ‖ 5 ‖ tamekadantameva taṃ vichintayāmi santatam ‖ 5 ‖
   
महागणेश पञ्चरत्नमादरेण योऽन्वहं ❘ mahāgaṇeśa pañcharatnamādareṇa yoanvahaṃ ❘
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ❘ prajalpati prabhātake hṛdi smaran gaṇeśvaram ❘
अरोगतामदोषतां सुसाहितीं सुपुत्रतां ❘ arogatāmadośhatāṃ susāhitīṃ suputratāṃ ❘
समाहितायु रष्टभूति मभ्युपैति सोऽचिरात् ‖ samāhitāyu raśhṭabhūti mabhyupaiti soachirāt ‖