|
|
श्री ललिता सहस्र नामावलि |
śrī lalitā sahasra nāmāvaḻi |
|
|
|
|
‖ ध्यानम् ‖ |
‖ dhyānam ‖ |
सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत् |
sindūrāruṇavigrahāṃ trinayanāṃ māṇikyamaulisphurat |
तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ❘ |
tārānāyakaśekharāṃ smitamukhīmāpīnavakśhoruhām ❘ |
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं |
pāṇibhyāmalipūrṇaratnacaśhakaṃ raktotpalaṃ bibhratīṃ |
सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम् ‖ |
saumyāṃ ratnaghaṭastharaktacaraṇāṃ dhyāyetparāmambikām ‖ |
|
|
अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् ❘ |
aruṇāṃ karuṇātaraṅgitākśhīṃ dhṛtapāśāṅkuśapuśhpabāṇacāpām ❘ |
अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ‖ |
aṇimādibhirāvṛtāṃ mayūkhairahamityeva vibhāvaye bhavānīm ‖ |
|
|
ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं |
dhyāyet padmāsanasthāṃ vikasitavadanāṃ padmapatrāyatākśhīṃ |
हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ❘ |
hemābhāṃ pītavastrāṃ karakalitalasaddhemapadmāṃ varāṅgīm ❘ |
सर्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं |
sarvālaṅkārayuktāṃ satatamabhayadāṃ bhaktanamrāṃ bhavānīṃ |
श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ‖ |
śrīvidyāṃ śāntamūrtiṃ sakalasuranutāṃ sarvasampatpradātrīm ‖ |
|
|
सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां |
sakuṅkumavilepanāmalikacumbikastūrikāṃ |
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ❘ |
samandahasitekśhaṇāṃ saśaracāpapāśāṅkuśām ❘ |
अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां |
aśeśhajanamohinīmaruṇamālyabhūśhāmbarāṃ |
जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ‖ |
japākusumabhāsurāṃ japavidhau smaredambikām ‖ |
|
|
‖अथ श्री ललिता सहस्रनामावली ‖ |
‖atha śrī lalitā sahasranāmāvalī ‖ |
ॐ ॐ ऐं ह्रीं श्रीं श्रीमात्रे नमः ❘ |
oṃ oṃ aiṃ hrīṃ śrīṃ śrīmātre namaḥ ❘ |
ॐ श्रीमहाराज्ञै नमः ❘ |
oṃ śrīmahārāGYai namaḥ ❘ |
ॐ श्रीमत्सिंहासनेश्वर्यै नमः ❘ |
oṃ śrīmatsiṃhāsaneśvaryai namaḥ ❘ |
ॐ चिदग्निकुण्डसम्भूतायै नमः ❘ |
oṃ cidagnikuṇḍasambhūtāyai namaḥ ❘ |
ॐ देवकार्यसमुद्यतायै नमः ❘ |
oṃ devakāryasamudyatāyai namaḥ ❘ |
ॐ ॐ उद्यद्भानुसहस्राभायै नमः ❘ |
oṃ oṃ udyadbhānusahasrābhāyai namaḥ ❘ |
ॐ चतुर्बाहुसमन्वितायै नमः ❘ |
oṃ caturbāhusamanvitāyai namaḥ ❘ |
ॐ रागस्वरूपपाशाढ्यायै नमः ❘ |
oṃ rāgasvarūpapāśāḍhyāyai namaḥ ❘ |
ॐ क्रोधाकाराङ्कुशोज्ज्वलायै नमः ❘ |
oṃ krodhākārāṅkuśojjvalāyai namaḥ ❘ |
ॐ मनोरूपेक्षुकोदण्डायै नमः ❘ 10 |
oṃ manorūpekśhukodaṇḍāyai namaḥ ❘ 10 |
ॐ पञ्चतन्मात्रसायकायै नमः ❘ |
oṃ pañcatanmātrasāyakāyai namaḥ ❘ |
ॐ निजारुणप्रभापूरमज्जद् ब्रह्माण्डमण्डलायै नमः ❘ |
oṃ nijāruṇaprabhāpūramajjad brahmāṇḍamaṇḍalāyai namaḥ ❘ |
ॐ चम्पकाशोकपुन्नागसौगन्धिक-लसत्कचायै नमः ❘ |
oṃ campakāśokapunnāgasaugandhika-lasatkacāyai namaḥ ❘ |
ॐ कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डितायै नमः ❘ |
oṃ kuruvindamaṇiśreṇīkanatkoṭīramaṇḍitāyai namaḥ ❘ |
ॐ ॐ अष्टमीचन्द्रविभ्राजदलिकस्थलशोभितायै नमः ❘ |
oṃ oṃ aśhṭamīcandravibhrājadalikasthalaśobhitāyai namaḥ ❘ |
ॐ मुखचन्द्रकलङ्काभमृगनाभिविशेषकायै नमः ❘ |
oṃ mukhacandrakalaṅkābhamṛganābhiviśeśhakāyai namaḥ ❘ |
ॐ वदनस्मरमाङ्गल्यगृहतोरणचिल्लिकायै नमः ❘ |
oṃ vadanasmaramāṅgalyagṛhatoraṇacillikāyai namaḥ ❘ |
ॐ वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचनायै नमः ❘ |
oṃ vaktralakśhmīparīvāhacalanmīnābhalocanāyai namaḥ ❘ |
ॐ नवचम्पकपुष्पाभनासादण्डविराजितायै नमः ❘ |
oṃ navacampakapuśhpābhanāsādaṇḍavirājitāyai namaḥ ❘ |
ॐ ताराकान्तितिरस्कारिनासाभरणभासुरायै नमः ❘ 20 |
oṃ tārākāntitiraskārināsābharaṇabhāsurāyai namaḥ ❘ 20 |
ॐ कदम्बमञ्जरीक्~लुप्तकर्णपूरमनोहरायै नमः ❘ |
oṃ kadambamañjarīk~luptakarṇapūramanoharāyai namaḥ ❘ |
ॐ ताटङ्कयुगलीभूततपनोडुपमण्डलायै नमः ❘ |
oṃ tāṭaṅkayugalībhūtatapanoḍupamaṇḍalāyai namaḥ ❘ |
ॐ पद्मरागशिलादर्शपरिभाविकपोलभुवे नमः ❘ |
oṃ padmarāgaśilādarśaparibhāvikapolabhuve namaḥ ❘ |
ॐ नवविद्रुमबिम्बश्रीन्यक्कारिरदनच्छदायै नमः ❘ |
oṃ navavidrumabimbaśrīnyakkāriradanacChadāyai namaḥ ❘ |
ॐ शुद्धविद्याङ्कुराकारद्विजपङ्क्तिद्वयोज्ज्वलायै नमः ❘ |
oṃ śuddhavidyāṅkurākāradvijapaṅktidvayojjvalāyai namaḥ ❘ |
ॐ कर्पूरवीटिकामोदसमाकर्षि दिगन्तरायै नमः ❘ |
oṃ karpūravīṭikāmodasamākarśhi digantarāyai namaḥ ❘ |
ॐ निजसल्लापमाधुर्य विनिर्भत्सितकच्छप्यै नमः ❘ |
oṃ nijasallāpamādhurya vinirbhatsitakacChapyai namaḥ ❘ |
ॐ मन्दस्मितप्रभापूरमज्जत्कामेशमानसायै नमः ❘ |
oṃ mandasmitaprabhāpūramajjatkāmeśamānasāyai namaḥ ❘ |
ॐ अनाकलितसादृश्यचिबुकश्रीविराजितायै नमः ❘ |
oṃ anākalitasādṛśyacibukaśrīvirājitāyai namaḥ ❘ |
ॐ कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरायै नमः ❘ 30 |
oṃ kāmeśabaddhamāṅgalyasūtraśobhitakandharāyai namaḥ ❘ 30 |
ॐ कनकाङ्गदकेयूरकमनीयमुजान्वितायै नमः ❘ |
oṃ kanakāṅgadakeyūrakamanīyamujānvitāyai namaḥ ❘ |
ॐ रत्नग्रैवेय चिन्ताकलोलमुक्ताफलान्वितायै नमः ❘ |
oṃ ratnagraiveya cintākalolamuktāphalānvitāyai namaḥ ❘ |
ॐ कामेश्वारप्रेमरत्नमणिप्रतिपणस्तन्यै नमः ❘ |
oṃ kāmeśvārapremaratnamaṇipratipaṇastanyai namaḥ ❘ |
ॐ नाभ्यालवालरोमालिलताफलकुचद्वय्यै नमः ❘ |
oṃ nābhyālavālaromālilatāphalakucadvayyai namaḥ ❘ |
ॐ लक्ष्यरोमलताधारतासमुन्नेयमध्यमायै नमः ❘ |
oṃ lakśhyaromalatādhāratāsamunneyamadhyamāyai namaḥ ❘ |
ॐ स्तनभारदलन्मध्यपट्टबन्धवलित्रयायै नमः ❘ |
oṃ stanabhāradalanmadhyapaṭṭabandhavalitrayāyai namaḥ ❘ |
ॐ ॐ अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतट्यै नमः ❘ |
oṃ oṃ aruṇāruṇakausumbhavastrabhāsvatkaṭītaṭyai namaḥ ❘ |
ॐ रत्नकिङ्किणिकारम्यरशनादामभूषितायै नमः ❘ |
oṃ ratnakiṅkiṇikāramyaraśanādāmabhūśhitāyai namaḥ ❘ |
ॐ कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्वितायै नमः ❘ |
oṃ kāmeśaGYātasaubhāgyamārdavorudvayānvitāyai namaḥ ❘ |
ॐ माणिक्यमुकुटाकारजानुद्वयविराजितायै नमः ❘ 40 |
oṃ māṇikyamukuṭākārajānudvayavirājitāyai namaḥ ❘ 40 |
ॐ इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिकायै नमः ❘ |
oṃ indragopaparikśhiptasmaratūṇābhajaṅghikāyai namaḥ ❘ |
ॐ गूढगूल्फायै नमः ❘ |
oṃ gūḍhagūlphāyai namaḥ ❘ |
ॐ कूर्म पृष्ठजयिष्णुप्रपदान्वितायै नमः ❘ |
oṃ kūrma pṛśhṭhajayiśhṇuprapadānvitāyai namaḥ ❘ |
ॐ नखदीधितिसञ्छन्ननमज्जनतमोगुणायै नमः ❘ |
oṃ nakhadīdhitisañChannanamajjanatamoguṇāyai namaḥ ❘ |
ॐ पदद्वयप्रभाजालपराकृतसरोरुहायै नमः ❘ |
oṃ padadvayaprabhājālaparākṛtasaroruhāyai namaḥ ❘ |
ॐ शिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजायै नमः ❘ |
oṃ śiñjānamaṇimañjīramaṇḍitaśrīpadāmbujāyai namaḥ ❘ |
ॐ मरालीमन्दगमनायै नमः ❘ |
oṃ marālīmandagamanāyai namaḥ ❘ |
ॐ महालावण्यशेवधये नमः ❘ |
oṃ mahālāvaṇyaśevadhaye namaḥ ❘ |
ॐ सर्वारुणायै नमः ❘ |
oṃ sarvāruṇāyai namaḥ ❘ |
ॐ अनवद्याङ्ग्यै नमः ❘ 50 |
oṃ anavadyāṅgyai namaḥ ❘ 50 |
ॐ सर्वाभरणभूषितायै नमः ❘ |
oṃ sarvābharaṇabhūśhitāyai namaḥ ❘ |
ॐ शिवकामेश्वराङ्कस्थायै नमः ❘ |
oṃ śivakāmeśvarāṅkasthāyai namaḥ ❘ |
ॐ शिवायै नमः ❘ |
oṃ śivāyai namaḥ ❘ |
ॐ स्वाधीनवल्लभायै नमः ❘ |
oṃ svādhīnavallabhāyai namaḥ ❘ |
ॐ सुमेरुमध्यशृङ्गस्थायै नमः ❘ |
oṃ sumerumadhyaśṛṅgasthāyai namaḥ ❘ |
ॐ श्रीमन्नगरनायिकायै नमः ❘ |
oṃ śrīmannagaranāyikāyai namaḥ ❘ |
ॐ चिन्तामणिगृहान्तस्थायै नमः ❘ |
oṃ cintāmaṇigṛhāntasthāyai namaḥ ❘ |
ॐ पञ्चब्रह्मासनस्थितायै नमः ❘ |
oṃ pañcabrahmāsanasthitāyai namaḥ ❘ |
ॐ महापद्माटवीसंस्थायै नमः ❘ |
oṃ mahāpadmāṭavīsaṃsthāyai namaḥ ❘ |
ॐ कदम्बवनवासिन्यै नमः ❘ 60 |
oṃ kadambavanavāsinyai namaḥ ❘ 60 |
ॐ सुधासागरमध्यस्थायै नमः ❘ |
oṃ sudhāsāgaramadhyasthāyai namaḥ ❘ |
ॐ कामाक्ष्यै नमः ❘ |
oṃ kāmākśhyai namaḥ ❘ |
ॐ कामदायिन्यै नमः ❘ |
oṃ kāmadāyinyai namaḥ ❘ |
ॐ देवर्षिगणसङ्घातस्तूयमानात्मवैभायै नमः ❘ |
oṃ devarśhigaṇasaṅghātastūyamānātmavaibhāyai namaḥ ❘ |
ॐ भण्डासुरवधोद्युक्तशक्तिसेनासमन्वितायै नमः ❘ |
oṃ bhaṇḍāsuravadhodyuktaśaktisenāsamanvitāyai namaḥ ❘ |
ॐ सम्पत्करीसमारूढसिन्दुरव्रजसेवितायै नमः ❘ |
oṃ sampatkarīsamārūḍhasinduravrajasevitāyai namaḥ ❘ |
ॐ ॐ अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृतायै नमः ❘ |
oṃ oṃ aśvārūḍhādhiśhṭhitāśvakoṭikoṭibhirāvṛtāyai namaḥ ❘ |
ॐ चक्रराजरथारूढसर्वायुधपरिष्कृतायै नमः ❘ |
oṃ cakrarājarathārūḍhasarvāyudhapariśhkṛtāyai namaḥ ❘ |
ॐ गेयचक्ररथारूढमन्त्रिणीपरिसेवितायै नमः ❘ |
oṃ geyacakrarathārūḍhamantriṇīparisevitāyai namaḥ ❘ |
ॐ किरिचक्ररथारूढदण्डनाथापुरस्कृतायै नमः ❘ 70 |
oṃ kiricakrarathārūḍhadaṇḍanāthāpuraskṛtāyai namaḥ ❘ 70 |
ॐ ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगायै नमः ❘ |
oṃ jvālāmālinikākśhiptavahniprākāramadhyagāyai namaḥ ❘ |
ॐ भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षितायै नमः ❘ |
oṃ bhaṇḍasainyavadhodyuktaśaktivikramaharśhitāyai namaḥ ❘ |
ॐ नित्यापराक्रमाटोपनिरीक्षणसमुत्सुकायै नमः ❘ |
oṃ nityāparākramāṭopanirīkśhaṇasamutsukāyai namaḥ ❘ |
ॐ भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दितायै नमः ❘ |
oṃ bhaṇḍaputravadhodyuktabālāvikramananditāyai namaḥ ❘ |
ॐ मन्त्रिण्यम्बाविरचितविषङ्गवधतोषितायै नमः ❘ |
oṃ mantriṇyambāviracitaviśhaṅgavadhatośhitāyai namaḥ ❘ |
ॐ विशुक्रप्राणहरणवाराहीवीर्यनन्दितायै नमः ❘ |
oṃ viśukraprāṇaharaṇavārāhīvīryananditāyai namaḥ ❘ |
ॐ कामेश्वरमुखालोककल्पितश्रीगणेश्वरायै नमः ❘ |
oṃ kāmeśvaramukhālokakalpitaśrīgaṇeśvarāyai namaḥ ❘ |
ॐ महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षितायै नमः ❘ |
oṃ mahāgaṇeśanirbhinnavighnayantrapraharśhitāyai namaḥ ❘ |
ॐ भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिण्यै नमः ❘ |
oṃ bhaṇḍāsurendranirmuktaśastrapratyastravarśhiṇyai namaḥ ❘ |
ॐ कराङ्गुलिनखोत्पन्ननारायणदशाकृत्यै नमः ❘ 80 |
oṃ karāṅgulinakhotpannanārāyaṇadaśākṛtyai namaḥ ❘ 80 |
ॐ महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिकायै नमः ❘ |
oṃ mahāpāśupatāstrāgninirdagdhāsurasainikāyai namaḥ ❘ |
ॐ कामेश्वरास्त्रनिर्दग्धसभाण्डासुरशून्यकायै नमः ❘ |
oṃ kāmeśvarāstranirdagdhasabhāṇḍāsuraśūnyakāyai namaḥ ❘ |
ॐ ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवायै नमः ❘ |
oṃ brahmopendramahendrādidevasaṃstutavaibhavāyai namaḥ ❘ |
ॐ हरनेत्राग्निसन्दग्धकामसञ्जीवनौषध्यै नमः ❘ |
oṃ haranetrāgnisandagdhakāmasañjīvanauśhadhyai namaḥ ❘ |
ॐ श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजायै नमः ❘ |
oṃ śrīmadvāgbhavakūṭaikasvarūpamukhapaṅkajāyai namaḥ ❘ |
ॐ कण्ठाधः कटिपर्यन्तमध्यकूटस्वरूपिण्यै नमः ❘ |
oṃ kaṇṭhādhaḥ kaṭiparyantamadhyakūṭasvarūpiṇyai namaḥ ❘ |
ॐ शक्तिकूटैकतापन्नकट्यधोभागधारिण्यै नमः ❘ |
oṃ śaktikūṭaikatāpannakaṭyadhobhāgadhāriṇyai namaḥ ❘ |
ॐ ॐ मूलमन्त्रात्मिकायै नमः ❘ |
oṃ oṃ mūlamantrātmikāyai namaḥ ❘ |
ॐ मूलकूटत्रयकलेबरायै नमः ❘ |
oṃ mūlakūṭatrayakalebarāyai namaḥ ❘ |
ॐ कुलामृतैकरसिकायै नमः ❘ 90 |
oṃ kulāmṛtaikarasikāyai namaḥ ❘ 90 |
ॐ कुलसङ्केतपालिन्यै नमः ❘ |
oṃ kulasaṅketapālinyai namaḥ ❘ |
ॐ कुलाङ्गनायै नमः ❘ |
oṃ kulāṅganāyai namaḥ ❘ |
ॐ कुलान्तःस्थायै नमः ❘ |
oṃ kulāntaḥsthāyai namaḥ ❘ |
ॐ कौलिन्यै नमः ❘ |
oṃ kaulinyai namaḥ ❘ |
ॐ कुलयोगिन्यै नमः ❘ |
oṃ kulayoginyai namaḥ ❘ |
ॐ अकुलायै नमः ❘ |
oṃ akulāyai namaḥ ❘ |
ॐ समयान्तस्थायै नमः ❘ |
oṃ samayāntasthāyai namaḥ ❘ |
ॐ समयाचारतत्परायै नमः ❘ |
oṃ samayācāratatparāyai namaḥ ❘ |
ॐ मूलाधारैकनिलयायै नमः ❘ |
oṃ mūlādhāraikanilayāyai namaḥ ❘ |
ॐ ब्रह्मग्रन्थिविभेदिन्यै नमः ❘ 100 |
oṃ brahmagranthivibhedinyai namaḥ ❘ 100 |
ॐ मणिपूरान्तरुदितायै नमः ❘ |
oṃ maṇipūrāntaruditāyai namaḥ ❘ |
ॐ विष्णुग्रन्थिविभेदिन्यै नमः ❘ |
oṃ viśhṇugranthivibhedinyai namaḥ ❘ |
ॐ आज्ञाचक्रान्तरालस्थायै नमः ❘ |
oṃ āGYācakrāntarālasthāyai namaḥ ❘ |
ॐ रुद्रग्रन्थिविभेदिन्यै नमः ❘ |
oṃ rudragranthivibhedinyai namaḥ ❘ |
ॐ सहस्राराम्बुजारूढायै नमः ❘ |
oṃ sahasrārāmbujārūḍhāyai namaḥ ❘ |
ॐ सुधासाराभिवर्षिण्यै नमः ❘ |
oṃ sudhāsārābhivarśhiṇyai namaḥ ❘ |
ॐ तटिल्लतासमरुच्यै नमः ❘ |
oṃ taṭillatāsamarucyai namaḥ ❘ |
ॐ षट्चक्रोपरिसंस्थितायै नमः ❘ |
oṃ śhaṭcakroparisaṃsthitāyai namaḥ ❘ |
ॐ महासक्त्यै नमः ❘ |
oṃ mahāsaktyai namaḥ ❘ |
ॐ ॐ कुण्डलिन्यै नमः ❘ 110 |
oṃ oṃ kuṇḍalinyai namaḥ ❘ 110 |
ॐ बिसतन्तुतनीयस्यै नमः ❘ |
oṃ bisatantutanīyasyai namaḥ ❘ |
ॐ भवान्यै नमः ❘ |
oṃ bhavānyai namaḥ ❘ |
ॐ भावनागम्यायै नमः ❘ |
oṃ bhāvanāgamyāyai namaḥ ❘ |
ॐ भवारण्यकुठारिकायै नमः ❘ |
oṃ bhavāraṇyakuṭhārikāyai namaḥ ❘ |
ॐ भद्रप्रियायै नमः ❘ |
oṃ bhadrapriyāyai namaḥ ❘ |
ॐ भद्रमूर्त्यै नमः ❘ |
oṃ bhadramūrtyai namaḥ ❘ |
ॐ भक्तसौभाग्यदायिन्यै नमः ❘ |
oṃ bhaktasaubhāgyadāyinyai namaḥ ❘ |
ॐ भक्तिप्रियायै नमः ❘ |
oṃ bhaktipriyāyai namaḥ ❘ |
ॐ भक्तिगम्यायै नमः ❘ |
oṃ bhaktigamyāyai namaḥ ❘ |
ॐ भक्तिवश्यायै नमः ❘ 120 |
oṃ bhaktivaśyāyai namaḥ ❘ 120 |
ॐ भयापहायै नमः ❘ |
oṃ bhayāpahāyai namaḥ ❘ |
ॐ शाम्भव्यै नमः ❘ |
oṃ śāmbhavyai namaḥ ❘ |
ॐ शारदाराध्यायै नमः ❘ |
oṃ śāradārādhyāyai namaḥ ❘ |
ॐ शर्वाण्यै नमः ❘ |
oṃ śarvāṇyai namaḥ ❘ |
ॐ शर्मदायिन्यै नमः ❘ |
oṃ śarmadāyinyai namaḥ ❘ |
ॐ शाङ्कर्यै नमः ❘ |
oṃ śāṅkaryai namaḥ ❘ |
ॐ श्रीकर्यै नमः ❘ |
oṃ śrīkaryai namaḥ ❘ |
ॐ साध्व्यै नमः ❘ |
oṃ sādhvyai namaḥ ❘ |
ॐ शरच्चन्द्रनिभाननायै नमः ❘ |
oṃ śaraccandranibhānanāyai namaḥ ❘ |
ॐ शातोदर्यै नमः ❘ 130 |
oṃ śātodaryai namaḥ ❘ 130 |
ॐ शान्तिमत्यै नमः ❘ |
oṃ śāntimatyai namaḥ ❘ |
ॐ ॐ निराधारायै नमः ❘ |
oṃ oṃ nirādhārāyai namaḥ ❘ |
ॐ निरञ्जनायै नमः ❘ |
oṃ nirañjanāyai namaḥ ❘ |
ॐ निर्लेपायै नमः ❘ |
oṃ nirlepāyai namaḥ ❘ |
ॐ निर्मलायै नमः ❘ |
oṃ nirmalāyai namaḥ ❘ |
ॐ नित्यायै नमः ❘ |
oṃ nityāyai namaḥ ❘ |
ॐ निराकारायै नमः ❘ |
oṃ nirākārāyai namaḥ ❘ |
ॐ निराकुलायै नमः ❘ |
oṃ nirākulāyai namaḥ ❘ |
ॐ निर्गुणायै नमः ❘ |
oṃ nirguṇāyai namaḥ ❘ |
ॐ निष्कलायै नमः ❘ 140 |
oṃ niśhkalāyai namaḥ ❘ 140 |
ॐ शान्तायै नमः ❘ |
oṃ śāntāyai namaḥ ❘ |
ॐ निष्कामायै नमः ❘ |
oṃ niśhkāmāyai namaḥ ❘ |
ॐ निरुपप्लवायै नमः ❘ |
oṃ nirupaplavāyai namaḥ ❘ |
ॐ नित्यमुक्तायै नमः ❘ |
oṃ nityamuktāyai namaḥ ❘ |
ॐ निर्विकारायै नमः ❘ |
oṃ nirvikārāyai namaḥ ❘ |
ॐ निष्प्रपञ्चायै नमः ❘ |
oṃ niśhprapañcāyai namaḥ ❘ |
ॐ निराश्रयायै नमः ❘ |
oṃ nirāśrayāyai namaḥ ❘ |
ॐ नित्यशुद्धायै नमः ❘ |
oṃ nityaśuddhāyai namaḥ ❘ |
ॐ नित्यबुद्धायै नमः ❘ |
oṃ nityabuddhāyai namaḥ ❘ |
ॐ निरवद्यायै नमः ❘ 150 |
oṃ niravadyāyai namaḥ ❘ 150 |
ॐ निरन्तरायै नमः ❘ |
oṃ nirantarāyai namaḥ ❘ |
ॐ निष्कारणायै नमः ❘ |
oṃ niśhkāraṇāyai namaḥ ❘ |
ॐ निष्कलङ्कायै नमः ❘ |
oṃ niśhkalaṅkāyai namaḥ ❘ |
ॐ ॐ निरुपाधये नमः ❘ |
oṃ oṃ nirupādhaye namaḥ ❘ |
ॐ निरीश्वरायै नमः ❘ |
oṃ nirīśvarāyai namaḥ ❘ |
ॐ नीरागयै नमः ❘ |
oṃ nīrāgayai namaḥ ❘ |
ॐ रागमथन्यै नमः ❘ |
oṃ rāgamathanyai namaḥ ❘ |
ॐ निर्मदायै नमः ❘ |
oṃ nirmadāyai namaḥ ❘ |
ॐ मदनाशिन्यै नमः ❘ |
oṃ madanāśinyai namaḥ ❘ |
ॐ निश्चिन्तायै नमः ❘ 160 |
oṃ niścintāyai namaḥ ❘ 160 |
ॐ निरहङ्कारायै नमः ❘ |
oṃ nirahaṅkārāyai namaḥ ❘ |
ॐ निर्मोहायै नमः ❘ |
oṃ nirmohāyai namaḥ ❘ |
ॐ मोहनाशिन्यै नमः ❘ |
oṃ mohanāśinyai namaḥ ❘ |
ॐ निर्ममायै नमः ❘ |
oṃ nirmamāyai namaḥ ❘ |
ॐ ममताहन्त्र्यै नमः ❘ |
oṃ mamatāhantryai namaḥ ❘ |
ॐ निष्पापायै नमः ❘ |
oṃ niśhpāpāyai namaḥ ❘ |
ॐ पापनाशिन्यै नमः ❘ |
oṃ pāpanāśinyai namaḥ ❘ |
ॐ निष्क्रोधायै नमः ❘ |
oṃ niśhkrodhāyai namaḥ ❘ |
ॐ क्रोधशमन्यै नमः ❘ |
oṃ krodhaśamanyai namaḥ ❘ |
ॐ निर्लोभायै नमः ❘ 170 |
oṃ nirlobhāyai namaḥ ❘ 170 |
ॐ लोभनाशिन्यै नमः ❘ |
oṃ lobhanāśinyai namaḥ ❘ |
ॐ निःसंशयायै नमः ❘ |
oṃ niḥsaṃśayāyai namaḥ ❘ |
ॐ संशयघ्न्यै नमः ❘ |
oṃ saṃśayaghnyai namaḥ ❘ |
ॐ निर्भवायै नमः ❘ |
oṃ nirbhavāyai namaḥ ❘ |
ॐ भवनाशिन्यै नमः ❘ |
oṃ bhavanāśinyai namaḥ ❘ |
ॐ ॐ निर्विकल्पायै नमः ❘ |
oṃ oṃ nirvikalpāyai namaḥ ❘ |
ॐ निराबाधायै नमः ❘ |
oṃ nirābādhāyai namaḥ ❘ |
ॐ निर्भेदायै नमः ❘ |
oṃ nirbhedāyai namaḥ ❘ |
ॐ भेदनाशिन्यै नमः ❘ |
oṃ bhedanāśinyai namaḥ ❘ |
ॐ निर्नाशायै नमः ❘ 180 |
oṃ nirnāśāyai namaḥ ❘ 180 |
ॐ मृत्युमथन्यै नमः ❘ |
oṃ mṛtyumathanyai namaḥ ❘ |
ॐ निष्क्रियायै नमः ❘ |
oṃ niśhkriyāyai namaḥ ❘ |
ॐ निष्परिग्रहायै नमः ❘ |
oṃ niśhparigrahāyai namaḥ ❘ |
ॐ निस्तुलायै नमः ❘ |
oṃ nistulāyai namaḥ ❘ |
ॐ नीलचिकुरायै नमः ❘ |
oṃ nīlacikurāyai namaḥ ❘ |
ॐ निरपायायै नमः ❘ |
oṃ nirapāyāyai namaḥ ❘ |
ॐ निरत्ययायै नमः ❘ |
oṃ niratyayāyai namaḥ ❘ |
ॐ दुर्लभायै नमः ❘ |
oṃ durlabhāyai namaḥ ❘ |
ॐ दुर्गमायै नमः ❘ |
oṃ durgamāyai namaḥ ❘ |
ॐ दुर्गायै नमः ❘ 190 |
oṃ durgāyai namaḥ ❘ 190 |
ॐ दुःखहन्त्र्यै नमः ❘ |
oṃ duḥkhahantryai namaḥ ❘ |
ॐ सुखप्रदायै नमः ❘ |
oṃ sukhapradāyai namaḥ ❘ |
ॐ दुष्टदूरायै नमः ❘ |
oṃ duśhṭadūrāyai namaḥ ❘ |
ॐ दुराचारशमन्यै नमः ❘ |
oṃ durācāraśamanyai namaḥ ❘ |
ॐ दोषवर्जितायै नमः ❘ |
oṃ dośhavarjitāyai namaḥ ❘ |
ॐ सर्वज्ञायै नमः ❘ |
oṃ sarvaGYāyai namaḥ ❘ |
ॐ सान्द्रकरुणायै नमः ❘ |
oṃ sāndrakaruṇāyai namaḥ ❘ |
ॐ ॐ समानाधिकवर्जितायै नमः ❘ |
oṃ oṃ samānādhikavarjitāyai namaḥ ❘ |
ॐ सर्वशक्तिमय्यै नमः ❘ |
oṃ sarvaśaktimayyai namaḥ ❘ |
ॐ सर्वमङ्गलायै नमः ❘ 200 |
oṃ sarvamaṅgalāyai namaḥ ❘ 200 |
ॐ सद्गतिप्रदायै नमः ❘ |
oṃ sadgatipradāyai namaḥ ❘ |
ॐ सर्वेश्वयै नमः ❘ |
oṃ sarveśvayai namaḥ ❘ |
ॐ सर्वमय्यै नमः ❘ |
oṃ sarvamayyai namaḥ ❘ |
ॐ सर्वमन्त्रस्वरूपिण्यै नमः ❘ |
oṃ sarvamantrasvarūpiṇyai namaḥ ❘ |
ॐ सर्वयन्त्रात्मिकायै नमः ❘ |
oṃ sarvayantrātmikāyai namaḥ ❘ |
ॐ सर्वतन्त्ररूपायै नमः ❘ |
oṃ sarvatantrarūpāyai namaḥ ❘ |
ॐ मनोन्मन्यै नमः ❘ |
oṃ manonmanyai namaḥ ❘ |
ॐ माहेश्वर्यै नमः ❘ |
oṃ māheśvaryai namaḥ ❘ |
ॐ महादेव्यै नमः ❘ |
oṃ mahādevyai namaḥ ❘ |
ॐ महालक्ष्म्यै नमः ❘ 210 |
oṃ mahālakśhmyai namaḥ ❘ 210 |
ॐ मृडप्रियायै नमः ❘ |
oṃ mṛḍapriyāyai namaḥ ❘ |
ॐ महारूपायै नमः ❘ |
oṃ mahārūpāyai namaḥ ❘ |
ॐ महापूज्यायै नमः ❘ |
oṃ mahāpūjyāyai namaḥ ❘ |
ॐ महापातकनाशिन्यै नमः ❘ |
oṃ mahāpātakanāśinyai namaḥ ❘ |
ॐ महामायायै नमः ❘ |
oṃ mahāmāyāyai namaḥ ❘ |
ॐ महासत्वायै नमः ❘ |
oṃ mahāsatvāyai namaḥ ❘ |
ॐ महाशक्त्यै नमः ❘ |
oṃ mahāśaktyai namaḥ ❘ |
ॐ महारत्यै नमः ❘ |
oṃ mahāratyai namaḥ ❘ |
ॐ महाभोगायै नमः ❘ |
oṃ mahābhogāyai namaḥ ❘ |
ॐ ॐ महैश्वर्यायै नमः ❘ 220 |
oṃ oṃ mahaiśvaryāyai namaḥ ❘ 220 |
ॐ महावीर्यायै नमः ❘ |
oṃ mahāvīryāyai namaḥ ❘ |
ॐ महाबलायै नमः ❘ |
oṃ mahābalāyai namaḥ ❘ |
ॐ महाबुद्ध्यै नमः ❘ |
oṃ mahābuddhyai namaḥ ❘ |
ॐ महासिद्ध्यै नमः ❘ |
oṃ mahāsiddhyai namaḥ ❘ |
ॐ महायोगेश्वरेश्वर्यै नमः ❘ |
oṃ mahāyogeśvareśvaryai namaḥ ❘ |
ॐ महातन्त्रायै नमः ❘ |
oṃ mahātantrāyai namaḥ ❘ |
ॐ महामन्त्रायै नमः ❘ |
oṃ mahāmantrāyai namaḥ ❘ |
ॐ महायन्त्रायै नमः ❘ |
oṃ mahāyantrāyai namaḥ ❘ |
ॐ महासनायै नमः ❘ |
oṃ mahāsanāyai namaḥ ❘ |
ॐ महायागक्रमाराध्यायै नमः ❘ 230 |
oṃ mahāyāgakramārādhyāyai namaḥ ❘ 230 |
ॐ महाभैरवपूजितायै नमः ❘ |
oṃ mahābhairavapūjitāyai namaḥ ❘ |
ॐ महेश्वरमहाकल्पमहा ताण्डवसाक्षिण्यै नमः ❘ |
oṃ maheśvaramahākalpamahā tāṇḍavasākśhiṇyai namaḥ ❘ |
ॐ महाकामेशमहिष्यै नमः ❘ |
oṃ mahākāmeśamahiśhyai namaḥ ❘ |
ॐ महात्रिपुरसुन्दर्यै नमः ❘ |
oṃ mahātripurasundaryai namaḥ ❘ |
ॐ चतुःषष्ट्युपचाराढ्यायै नमः ❘ |
oṃ catuḥśhaśhṭyupacārāḍhyāyai namaḥ ❘ |
ॐ चतुःषष्टिकलामय्यै नमः ❘ |
oṃ catuḥśhaśhṭikalāmayyai namaḥ ❘ |
ॐ महाचतुःषष्टिकोटि योगिनीगणसेवितायै नमः ❘ |
oṃ mahācatuḥśhaśhṭikoṭi yoginīgaṇasevitāyai namaḥ ❘ |
ॐ मनुविद्यायै नमः ❘ |
oṃ manuvidyāyai namaḥ ❘ |
ॐ चन्द्रविद्यायै नमः ❘ |
oṃ candravidyāyai namaḥ ❘ |
ॐ ॐ चन्द्रमण्डलमध्यगायै नमः ❘ 240 |
oṃ oṃ candramaṇḍalamadhyagāyai namaḥ ❘ 240 |
ॐ चारुरूपायै नमः ❘ |
oṃ cārurūpāyai namaḥ ❘ |
ॐ चारुहासायै नमः ❘ |
oṃ cāruhāsāyai namaḥ ❘ |
ॐ चारुचन्द्रकलाधरायै नमः ❘ |
oṃ cārucandrakalādharāyai namaḥ ❘ |
ॐ चराचरजगन्नाथायै नमः ❘ |
oṃ carācarajagannāthāyai namaḥ ❘ |
ॐ चक्रराजनिकेतनायै नमः ❘ |
oṃ cakrarājaniketanāyai namaḥ ❘ |
ॐ पार्वत्यै नमः ❘ |
oṃ pārvatyai namaḥ ❘ |
ॐ पद्मनयनायै नमः ❘ |
oṃ padmanayanāyai namaḥ ❘ |
ॐ पद्मरागसमप्रभायै नमः ❘ |
oṃ padmarāgasamaprabhāyai namaḥ ❘ |
ॐ पञ्चप्रेतासनासीनायै नमः ❘ |
oṃ pañcapretāsanāsīnāyai namaḥ ❘ |
ॐ पञ्चब्रह्मस्परूपिण्यै नमः ❘ 250 |
oṃ pañcabrahmasparūpiṇyai namaḥ ❘ 250 |
ॐ चिन्मय्यै नमः ❘ |
oṃ cinmayyai namaḥ ❘ |
ॐ परमानन्दायै नमः ❘ |
oṃ paramānandāyai namaḥ ❘ |
ॐ विज्ञानघनरूपिण्यै नमः ❘ |
oṃ viGYānaghanarūpiṇyai namaḥ ❘ |
ॐ ध्यानध्यातृध्येयरूपायै नमः ❘ |
oṃ dhyānadhyātṛdhyeyarūpāyai namaḥ ❘ |
ॐ र्ध्माधर्मविवर्जितायै नमः ❘ |
oṃ rdhmādharmavivarjitāyai namaḥ ❘ |
ॐ विश्वरूपायै नमः ❘ |
oṃ viśvarūpāyai namaḥ ❘ |
ॐ जागरिण्यै नमः ❘ |
oṃ jāgariṇyai namaḥ ❘ |
ॐ स्वपत्न्यै नमः ❘ |
oṃ svapatnyai namaḥ ❘ |
ॐ तैजसात्मिकायै नमः ❘ |
oṃ taijasātmikāyai namaḥ ❘ |
ॐ सुप्तायै नमः ❘ 260 |
oṃ suptāyai namaḥ ❘ 260 |
ॐ प्राज्ञात्मिकायै नमः ❘ |
oṃ prāGYātmikāyai namaḥ ❘ |
ॐ ॐ तुर्यायै नमः ❘ |
oṃ oṃ turyāyai namaḥ ❘ |
ॐ सर्वावस्थाविवर्जितायै नमः ❘ |
oṃ sarvāvasthāvivarjitāyai namaḥ ❘ |
ॐ सृष्ठिकर्त्र्यै नमः ❘ |
oṃ sṛśhṭhikartryai namaḥ ❘ |
ॐ ब्रह्मरूपायै नमः ❘ |
oṃ brahmarūpāyai namaḥ ❘ |
ॐ गोप्त्र्यै नमः ❘ |
oṃ goptryai namaḥ ❘ |
ॐ गोविन्दरूपिण्यै नमः ❘ |
oṃ govindarūpiṇyai namaḥ ❘ |
ॐ संहारिण्यै नमः ❘ |
oṃ saṃhāriṇyai namaḥ ❘ |
ॐ रुद्ररूपायै नमः ❘ |
oṃ rudrarūpāyai namaḥ ❘ |
ॐ तिरोधानकर्यै नमः ❘ 270 |
oṃ tirodhānakaryai namaḥ ❘ 270 |
ॐ ईश्वर्यै नमः ❘ |
oṃ īśvaryai namaḥ ❘ |
ॐ सदाशिवायै नमः ❘ |
oṃ sadāśivāyai namaḥ ❘ |
ॐ अनुग्रहदायै नमः ❘ |
oṃ anugrahadāyai namaḥ ❘ |
ॐ पञ्चकृत्यपरायणायै नमः ❘ |
oṃ pañcakṛtyaparāyaṇāyai namaḥ ❘ |
ॐ भानुमण्डलमध्यस्थायै नमः ❘ |
oṃ bhānumaṇḍalamadhyasthāyai namaḥ ❘ |
ॐ भैरव्यै नमः ❘ |
oṃ bhairavyai namaḥ ❘ |
ॐ भगमालिन्यै नमः ❘ |
oṃ bhagamālinyai namaḥ ❘ |
ॐ पद्मासनायै नमः ❘ |
oṃ padmāsanāyai namaḥ ❘ |
ॐ भगवत्यै नमः ❘ |
oṃ bhagavatyai namaḥ ❘ |
ॐ पद्मनाभसहोदर्यै नमः ❘ 280 |
oṃ padmanābhasahodaryai namaḥ ❘ 280 |
ॐ उन्मेषनिमिषोत्पन्नविपन्नभुवनावल्यै नमः ❘ |
oṃ unmeśhanimiśhotpannavipannabhuvanāvalyai namaḥ ❘ |
ॐ सहस्रशीर्षवदनायै नमः ❘ |
oṃ sahasraśīrśhavadanāyai namaḥ ❘ |
ॐ ॐ सहस्राक्ष्यै नमः ❘ |
oṃ oṃ sahasrākśhyai namaḥ ❘ |
ॐ सहस्रपदे नमः ❘ |
oṃ sahasrapade namaḥ ❘ |
ॐ आब्रह्मकीटजनन्यै नमः ❘ |
oṃ ābrahmakīṭajananyai namaḥ ❘ |
ॐ वर्णाश्रमविधायिन्यै नमः ❘ |
oṃ varṇāśramavidhāyinyai namaḥ ❘ |
ॐ निजाज्ञारूपनिगमायै नमः ❘ |
oṃ nijāGYārūpanigamāyai namaḥ ❘ |
ॐ पुण्यापुण्यफलप्रदायै नमः ❘ |
oṃ puṇyāpuṇyaphalapradāyai namaḥ ❘ |
ॐ श्रुतिसीमन्तसिन्दूरीकृत पादाब्जधूलिकायै नमः ❘ |
oṃ śrutisīmantasindūrīkṛta pādābjadhūlikāyai namaḥ ❘ |
ॐ सकलागमसन्दोहशुक्तिसम्पुटमौक्तिकायै नमः ❘ 290 |
oṃ sakalāgamasandohaśuktisampuṭamauktikāyai namaḥ ❘ 290 |
ॐ पुरुषार्थप्रदायै नमः ❘ |
oṃ puruśhārthapradāyai namaḥ ❘ |
ॐ पूर्णायै नमः ❘ |
oṃ pūrṇāyai namaḥ ❘ |
ॐ भोगिन्यै नमः ❘ |
oṃ bhoginyai namaḥ ❘ |
ॐ भुवनेश्वर्यै नमः ❘ |
oṃ bhuvaneśvaryai namaḥ ❘ |
ॐ अम्बिकायै नमः ❘ |
oṃ ambikāyai namaḥ ❘ |
ॐ अनादिनिधनायै नमः ❘ |
oṃ anādinidhanāyai namaḥ ❘ |
ॐ हरिब्रह्मेन्द्रसेवितायै नमः ❘ |
oṃ haribrahmendrasevitāyai namaḥ ❘ |
ॐ नारायण्यै नमः ❘ |
oṃ nārāyaṇyai namaḥ ❘ |
ॐ नादरूपायै नमः ❘ |
oṃ nādarūpāyai namaḥ ❘ |
ॐ नामरूपविवर्जितायै नमः ❘ 300 |
oṃ nāmarūpavivarjitāyai namaḥ ❘ 300 |
ॐ ह्रीङ्कार्यै नमः ❘ |
oṃ hrīṅkāryai namaḥ ❘ |
ॐ ह्रीमत्यै नमः ❘ |
oṃ hrīmatyai namaḥ ❘ |
ॐ ॐ हृद्यायै नमः ❘ |
oṃ oṃ hṛdyāyai namaḥ ❘ |
ॐ हेयोपादेयवर्जितायै नमः ❘ |
oṃ heyopādeyavarjitāyai namaḥ ❘ |
ॐ राजराजार्चितायै नमः ❘ |
oṃ rājarājārcitāyai namaḥ ❘ |
ॐ राज्ञै नमः ❘ |
oṃ rāGYai namaḥ ❘ |
ॐ रम्यायै नमः ❘ |
oṃ ramyāyai namaḥ ❘ |
ॐ राजीवलोचनायै नमः ❘ |
oṃ rājīvalocanāyai namaḥ ❘ |
ॐ रञ्जन्यै नमः ❘ |
oṃ rañjanyai namaḥ ❘ |
ॐ रमण्यै नमः ❘ 310 |
oṃ ramaṇyai namaḥ ❘ 310 |
ॐ रस्यायै नमः ❘ |
oṃ rasyāyai namaḥ ❘ |
ॐ रणत्किङ्किणिमेखलायै नमः ❘ |
oṃ raṇatkiṅkiṇimekhalāyai namaḥ ❘ |
ॐ रमायै नमः ❘ |
oṃ ramāyai namaḥ ❘ |
ॐ राकेन्दुवदनायै नमः ❘ |
oṃ rākenduvadanāyai namaḥ ❘ |
ॐ रतिरूपायै नमः ❘ |
oṃ ratirūpāyai namaḥ ❘ |
ॐ रतिप्रियायै नमः ❘ |
oṃ ratipriyāyai namaḥ ❘ |
ॐ रक्षाकर्यै नमः ❘ |
oṃ rakśhākaryai namaḥ ❘ |
ॐ राक्षसघ्न्यै नमः ❘ |
oṃ rākśhasaghnyai namaḥ ❘ |
ॐ रामायै नमः ❘ |
oṃ rāmāyai namaḥ ❘ |
ॐ रमणलम्पटायै नमः ❘ 320 |
oṃ ramaṇalampaṭāyai namaḥ ❘ 320 |
ॐ काम्यायै नमः ❘ |
oṃ kāmyāyai namaḥ ❘ |
ॐ कामकलारूपायै नमः ❘ |
oṃ kāmakalārūpāyai namaḥ ❘ |
ॐ कदम्बकुसुमप्रियायै नमः ❘ |
oṃ kadambakusumapriyāyai namaḥ ❘ |
ॐ कल्याण्यै नमः ❘ |
oṃ kalyāṇyai namaḥ ❘ |
ॐ ॐ जगतीकन्दायै नमः ❘ |
oṃ oṃ jagatīkandāyai namaḥ ❘ |
ॐ करुणारससागरायै नमः ❘ |
oṃ karuṇārasasāgarāyai namaḥ ❘ |
ॐ कलावत्यै नमः ❘ |
oṃ kalāvatyai namaḥ ❘ |
ॐ कलालापायै नमः ❘ |
oṃ kalālāpāyai namaḥ ❘ |
ॐ कान्तायै नमः ❘ |
oṃ kāntāyai namaḥ ❘ |
ॐ कादम्बरीप्रियायै नमः ❘ 330 |
oṃ kādambarīpriyāyai namaḥ ❘ 330 |
ॐ वरदायै नमः ❘ |
oṃ varadāyai namaḥ ❘ |
ॐ वामनयनायै नमः ❘ |
oṃ vāmanayanāyai namaḥ ❘ |
ॐ वारुणीमदविह्वलायै नमः ❘ |
oṃ vāruṇīmadavihvalāyai namaḥ ❘ |
ॐ विश्वाधिकायै नमः ❘ |
oṃ viśvādhikāyai namaḥ ❘ |
ॐ वेदवेद्यायै नमः ❘ |
oṃ vedavedyāyai namaḥ ❘ |
ॐ विन्ध्याचलनिवासिन्यै नमः ❘ |
oṃ vindhyācalanivāsinyai namaḥ ❘ |
ॐ विधात्र्यै नमः ❘ |
oṃ vidhātryai namaḥ ❘ |
ॐ वेदजनन्यै नमः ❘ |
oṃ vedajananyai namaḥ ❘ |
ॐ विष्णुमायायै नमः ❘ |
oṃ viśhṇumāyāyai namaḥ ❘ |
ॐ विलासिन्यै नमः ❘ 340 |
oṃ vilāsinyai namaḥ ❘ 340 |
ॐ क्षेत्रस्वरूपायै नमः ❘ |
oṃ kśhetrasvarūpāyai namaḥ ❘ |
ॐ क्षेत्रेश्यै नमः ❘ |
oṃ kśhetreśyai namaḥ ❘ |
ॐ क्षेत्रक्षेत्रज्ञपालिन्यै नमः ❘ |
oṃ kśhetrakśhetraGYapālinyai namaḥ ❘ |
ॐ क्षयवृद्धिविनिर्मुक्तायै नमः ❘ |
oṃ kśhayavṛddhivinirmuktāyai namaḥ ❘ |
ॐ क्षेत्रपालसमर्चितायै नमः ❘ |
oṃ kśhetrapālasamarcitāyai namaḥ ❘ |
ॐ विजयायै नमः ❘ |
oṃ vijayāyai namaḥ ❘ |
ॐ ॐ विमलायै नमः ❘ |
oṃ oṃ vimalāyai namaḥ ❘ |
ॐ वन्द्यायै नमः ❘ |
oṃ vandyāyai namaḥ ❘ |
ॐ वन्दारुजनवत्सलायै नमः ❘ |
oṃ vandārujanavatsalāyai namaḥ ❘ |
ॐ वाग्वादिन्यै नमः ❘ 350 |
oṃ vāgvādinyai namaḥ ❘ 350 |
ॐ वामकेश्यै नमः ❘ |
oṃ vāmakeśyai namaḥ ❘ |
ॐ वह्निमण्डलवासिन्यै नमः ❘ |
oṃ vahnimaṇḍalavāsinyai namaḥ ❘ |
ॐ भक्तिमत्कल्पलतिकायै नमः ❘ |
oṃ bhaktimatkalpalatikāyai namaḥ ❘ |
ॐ पशुपाशविमोचिन्यै नमः ❘ |
oṃ paśupāśavimocinyai namaḥ ❘ |
ॐ संहृताशेषपाषण्डायै नमः ❘ |
oṃ saṃhṛtāśeśhapāśhaṇḍāyai namaḥ ❘ |
ॐ सदाचारप्रवर्तिकायै नमः ❘ |
oṃ sadācārapravartikāyai namaḥ ❘ |
ॐ तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रिकायै नमः ❘ |
oṃ tāpatrayāgnisantaptasamāhlādanacandrikāyai namaḥ ❘ |
ॐ तरुण्यै नमः ❘ |
oṃ taruṇyai namaḥ ❘ |
ॐ तापसाराध्यायै नमः ❘ |
oṃ tāpasārādhyāyai namaḥ ❘ |
ॐ तनुमध्यायै नमः ❘ 360 |
oṃ tanumadhyāyai namaḥ ❘ 360 |
ॐ तमोपहायै नमः ❘ |
oṃ tamopahāyai namaḥ ❘ |
ॐ चित्यै नमः ❘ |
oṃ cityai namaḥ ❘ |
ॐ तत्पदलक्ष्यार्थायै नमः ❘ |
oṃ tatpadalakśhyārthāyai namaḥ ❘ |
ॐ चिदेकरसरूपिण्यै नमः ❘ |
oṃ cidekarasarūpiṇyai namaḥ ❘ |
ॐ स्वात्मानन्दलवीभूत-ब्रह्माद्यानन्दसन्तत्यै नमः ❘ |
oṃ svātmānandalavībhūta-brahmādyānandasantatyai namaḥ ❘ |
ॐ परायै नमः ❘ |
oṃ parāyai namaḥ ❘ |
ॐ ॐ प्रत्यक् चितीरूपायै नमः ❘ |
oṃ oṃ pratyak citīrūpāyai namaḥ ❘ |
ॐ पश्यन्त्यै नमः ❘ |
oṃ paśyantyai namaḥ ❘ |
ॐ परदेवतायै नमः ❘ |
oṃ paradevatāyai namaḥ ❘ |
ॐ मध्यमायै नमः ❘ 370 |
oṃ madhyamāyai namaḥ ❘ 370 |
ॐ वैखरीरूपायै नमः ❘ |
oṃ vaikharīrūpāyai namaḥ ❘ |
ॐ भक्तमानसहंसिकायै नमः ❘ |
oṃ bhaktamānasahaṃsikāyai namaḥ ❘ |
ॐ कामेश्वरप्राणनाड्यै नमः ❘ |
oṃ kāmeśvaraprāṇanāḍyai namaḥ ❘ |
ॐ कृतज्ञायै नमः ❘ |
oṃ kṛtaGYāyai namaḥ ❘ |
ॐ कामपूजितायै नमः ❘ |
oṃ kāmapūjitāyai namaḥ ❘ |
ॐ श्रृङ्गाररससम्पूर्णायै नमः ❘ |
oṃ śrṛṅgārarasasampūrṇāyai namaḥ ❘ |
ॐ जयायै नमः ❘ |
oṃ jayāyai namaḥ ❘ |
ॐ जालन्धरस्थितायै नमः ❘ |
oṃ jālandharasthitāyai namaḥ ❘ |
ॐ ओड्याणपीठनिलयायै नमः ❘ |
oṃ oḍyāṇapīṭhanilayāyai namaḥ ❘ |
ॐ बिन्दुमण्डलवासिन्यै नमः ❘ 380 |
oṃ bindumaṇḍalavāsinyai namaḥ ❘ 380 |
ॐ रहोयागक्रमाराध्यायै नमः ❘ |
oṃ rahoyāgakramārādhyāyai namaḥ ❘ |
ॐ रहस्तर्पणतर्पितायै नमः ❘ |
oṃ rahastarpaṇatarpitāyai namaḥ ❘ |
ॐ सद्यः प्रसादिन्यै नमः ❘ |
oṃ sadyaḥ prasādinyai namaḥ ❘ |
ॐ विश्वसाक्षिण्यै नमः ❘ |
oṃ viśvasākśhiṇyai namaḥ ❘ |
ॐ साक्षिवर्जितायै नमः ❘ |
oṃ sākśhivarjitāyai namaḥ ❘ |
ॐ षडङ्गदेवतायुक्तायै नमः ❘ |
oṃ śhaḍaṅgadevatāyuktāyai namaḥ ❘ |
ॐ षाड्गुण्यपरिपूरितायै नमः ❘ |
oṃ śhāḍguṇyaparipūritāyai namaḥ ❘ |
ॐ नित्यक्लिन्नायै नमः ❘ |
oṃ nityaklinnāyai namaḥ ❘ |
ॐ ॐ निरुपमायै नमः ❘ |
oṃ oṃ nirupamāyai namaḥ ❘ |
ॐ निर्वाणसुखदायिन्यै नमः ❘ 390 |
oṃ nirvāṇasukhadāyinyai namaḥ ❘ 390 |
ॐ नित्याषोडशिकारूपायै नमः ❘ |
oṃ nityāśhoḍaśikārūpāyai namaḥ ❘ |
ॐ श्रीकण्ठार्धशरीरिण्यै नमः ❘ |
oṃ śrīkaṇṭhārdhaśarīriṇyai namaḥ ❘ |
ॐ प्रभावत्यै नमः ❘ |
oṃ prabhāvatyai namaḥ ❘ |
ॐ प्रभारूपायै नमः ❘ |
oṃ prabhārūpāyai namaḥ ❘ |
ॐ प्रसिद्धायै नमः ❘ |
oṃ prasiddhāyai namaḥ ❘ |
ॐ परमेश्वर्यै नमः ❘ |
oṃ parameśvaryai namaḥ ❘ |
ॐ मूलप्रकृत्यै नमः ❘ |
oṃ mūlaprakṛtyai namaḥ ❘ |
ॐ अव्यक्तायै नमः ❘ |
oṃ avyaktāyai namaḥ ❘ |
ॐ व्क्ताव्यक्तस्वरूपिण्यै नमः ❘ |
oṃ vktāvyaktasvarūpiṇyai namaḥ ❘ |
ॐ व्यापिन्यै नमः ❘ 400 |
oṃ vyāpinyai namaḥ ❘ 400 |
ॐ विविधाकारायै नमः ❘ |
oṃ vividhākārāyai namaḥ ❘ |
ॐ विद्याविद्यास्वरूपिण्यै नमः ❘ |
oṃ vidyāvidyāsvarūpiṇyai namaḥ ❘ |
ॐ महाकामेशनयनकुमुदाह्लादकौमुद्यै नमः ❘ |
oṃ mahākāmeśanayanakumudāhlādakaumudyai namaḥ ❘ |
ॐ भक्ताहार्दतमोभेदभानुमद्भानुसन्तत्यै नमः ❘ |
oṃ bhaktāhārdatamobhedabhānumadbhānusantatyai namaḥ ❘ |
ॐ शिवदूत्यै नमः ❘ |
oṃ śivadūtyai namaḥ ❘ |
ॐ शिवाराध्यायै नमः ❘ |
oṃ śivārādhyāyai namaḥ ❘ |
ॐ शिवमूर्त्यै नमः ❘ |
oṃ śivamūrtyai namaḥ ❘ |
ॐ शिवङ्कर्यै नमः ❘ |
oṃ śivaṅkaryai namaḥ ❘ |
ॐ ॐ शिवप्रियायै नमः ❘ |
oṃ oṃ śivapriyāyai namaḥ ❘ |
ॐ शिवपरायै नमः ❘ 410 |
oṃ śivaparāyai namaḥ ❘ 410 |
ॐ शिष्टेष्टायै नमः ❘ |
oṃ śiśhṭeśhṭāyai namaḥ ❘ |
ॐ शिष्टपूजितायै नमः ❘ |
oṃ śiśhṭapūjitāyai namaḥ ❘ |
ॐ अप्रमेयायै नमः ❘ |
oṃ aprameyāyai namaḥ ❘ |
ॐ स्वप्रकाशायै नमः ❘ |
oṃ svaprakāśāyai namaḥ ❘ |
ॐ मनोवाचामगोचरायै नमः ❘ |
oṃ manovācāmagocarāyai namaḥ ❘ |
ॐ चिच्छक्त्यै नमः ❘ |
oṃ cicChaktyai namaḥ ❘ |
ॐ चेतनारूपायै नमः ❘ |
oṃ cetanārūpāyai namaḥ ❘ |
ॐ जडशक्त्यै नमः ❘ |
oṃ jaḍaśaktyai namaḥ ❘ |
ॐ जडात्मिकायै नमः ❘ |
oṃ jaḍātmikāyai namaḥ ❘ |
ॐ गायत्र्यै नमः ❘ 420 |
oṃ gāyatryai namaḥ ❘ 420 |
ॐ व्याहृत्यै नमः ❘ |
oṃ vyāhṛtyai namaḥ ❘ |
ॐ सन्ध्यायै नमः ❘ |
oṃ sandhyāyai namaḥ ❘ |
ॐ द्विजवृन्दनिषेवितायै नमः ❘ |
oṃ dvijavṛndaniśhevitāyai namaḥ ❘ |
ॐ तत्त्वासनायै नमः ❘ |
oṃ tattvāsanāyai namaḥ ❘ |
ॐ तस्मै नमः ❘ |
oṃ tasmai namaḥ ❘ |
ॐ तुभ्यं नमः ❘ |
oṃ tubhyaṃ namaḥ ❘ |
ॐ अय्यै नमः ❘ |
oṃ ayyai namaḥ ❘ |
ॐ पञ्चकोशान्तरस्थितायै नमः ❘ |
oṃ pañcakośāntarasthitāyai namaḥ ❘ |
ॐ निःसीममहिम्ने नमः ❘ |
oṃ niḥsīmamahimne namaḥ ❘ |
ॐ नित्ययौवनायै नमः ❘ 430 |
oṃ nityayauvanāyai namaḥ ❘ 430 |
ॐ ॐ मदशालिन्यै नमः ❘ |
oṃ oṃ madaśālinyai namaḥ ❘ |
ॐ मदघूर्णितरक्ताक्ष्यै नमः ❘ |
oṃ madaghūrṇitaraktākśhyai namaḥ ❘ |
ॐ मदपाटलगण्डभुवे नमः ❘ |
oṃ madapāṭalagaṇḍabhuve namaḥ ❘ |
ॐ चन्दनद्रवदिग्धाङ्ग्यै नमः ❘ |
oṃ candanadravadigdhāṅgyai namaḥ ❘ |
ॐ चाम्पेयकुसुमप्रियायै नमः ❘ |
oṃ cāmpeyakusumapriyāyai namaḥ ❘ |
ॐ कुशलायै नमः ❘ |
oṃ kuśalāyai namaḥ ❘ |
ॐ कोमलाकारायै नमः ❘ |
oṃ komalākārāyai namaḥ ❘ |
ॐ कुरुकुल्लायै नमः ❘ |
oṃ kurukullāyai namaḥ ❘ |
ॐ कुलेश्वर्यै नमः ❘ |
oṃ kuleśvaryai namaḥ ❘ |
ॐ कुलकुण्डालयायै नमः ❘ 440 |
oṃ kulakuṇḍālayāyai namaḥ ❘ 440 |
ॐ कौलमार्गतत्परसेवितायै नमः ❘ |
oṃ kaulamārgatatparasevitāyai namaḥ ❘ |
ॐ कुमारगणनाथाम्बायै नमः ❘ |
oṃ kumāragaṇanāthāmbāyai namaḥ ❘ |
ॐ तुष्ट्यै नमः ❘ |
oṃ tuśhṭyai namaḥ ❘ |
ॐ पुष्ट्यै नमः ❘ |
oṃ puśhṭyai namaḥ ❘ |
ॐ मत्यै नमः ❘ |
oṃ matyai namaḥ ❘ |
ॐ धृत्यै नमः ❘ |
oṃ dhṛtyai namaḥ ❘ |
ॐ शान्त्यै नमः ❘ |
oṃ śāntyai namaḥ ❘ |
ॐ स्वस्तिमत्यै नमः ❘ |
oṃ svastimatyai namaḥ ❘ |
ॐ कान्त्यै नमः ❘ |
oṃ kāntyai namaḥ ❘ |
ॐ नन्दिन्यै नमः ❘ 450 |
oṃ nandinyai namaḥ ❘ 450 |
ॐ विघ्ननाशिन्यै नमः ❘ |
oṃ vighnanāśinyai namaḥ ❘ |
ॐ तेजोवत्यै नमः ❘ |
oṃ tejovatyai namaḥ ❘ |
ॐ ॐ त्रिनयनायै नमः ❘ |
oṃ oṃ trinayanāyai namaḥ ❘ |
ॐ लोलाक्षीकामरूपिण्यै नमः ❘ |
oṃ lolākśhīkāmarūpiṇyai namaḥ ❘ |
ॐ मालिन्यै नमः ❘ |
oṃ mālinyai namaḥ ❘ |
ॐ हंसिन्यै नमः ❘ |
oṃ haṃsinyai namaḥ ❘ |
ॐ मात्रे नमः ❘ |
oṃ mātre namaḥ ❘ |
ॐ मलयाचलवासिन्यै नमः ❘ |
oṃ malayācalavāsinyai namaḥ ❘ |
ॐ सुमुख्यै नमः ❘ |
oṃ sumukhyai namaḥ ❘ |
ॐ नलिन्यै नमः ❘ 460 |
oṃ nalinyai namaḥ ❘ 460 |
ॐ सुभ्रुवे नमः ❘ |
oṃ subhruve namaḥ ❘ |
ॐ शोभनायै नमः ❘ |
oṃ śobhanāyai namaḥ ❘ |
ॐ सुरनायिकायै नमः ❘ |
oṃ suranāyikāyai namaḥ ❘ |
ॐ कालकण्ठ्यै नमः ❘ |
oṃ kālakaṇṭhyai namaḥ ❘ |
ॐ कान्तिमत्यै नमः ❘ |
oṃ kāntimatyai namaḥ ❘ |
ॐ क्षोभिण्यै नमः ❘ |
oṃ kśhobhiṇyai namaḥ ❘ |
ॐ सूक्ष्मरूपिण्यै नमः ❘ |
oṃ sūkśhmarūpiṇyai namaḥ ❘ |
ॐ वज्रेश्वर्यै नमः ❘ |
oṃ vajreśvaryai namaḥ ❘ |
ॐ वामदेव्यै नमः ❘ |
oṃ vāmadevyai namaḥ ❘ |
ॐ वयोऽवस्थाविवर्जितायै नमः ❘ 470 |
oṃ vayoavasthāvivarjitāyai namaḥ ❘ 470 |
ॐ सिद्धेश्वर्यै नमः ❘ |
oṃ siddheśvaryai namaḥ ❘ |
ॐ सिद्धविद्यायै नमः ❘ |
oṃ siddhavidyāyai namaḥ ❘ |
ॐ सिद्धमात्रे नमः ❘ |
oṃ siddhamātre namaḥ ❘ |
ॐ यशस्विन्यै नमः ❘ |
oṃ yaśasvinyai namaḥ ❘ |
ॐ ॐ विशुद्धिचक्रनिलयायै नमः ❘ |
oṃ oṃ viśuddhicakranilayāyai namaḥ ❘ |
ॐ आरक्तवर्णायै नमः ❘ |
oṃ āraktavarṇāyai namaḥ ❘ |
ॐ त्रिलोचनायै नमः ❘ |
oṃ trilocanāyai namaḥ ❘ |
ॐ खट्वाङ्गादिप्रहरणायै नमः ❘ |
oṃ khaṭvāṅgādipraharaṇāyai namaḥ ❘ |
ॐ वदनैकसमन्वितायै नमः ❘ |
oṃ vadanaikasamanvitāyai namaḥ ❘ |
ॐ पायसान्नप्रियायै नमः ❘ 480 |
oṃ pāyasānnapriyāyai namaḥ ❘ 480 |
ॐ त्वक्स्थायै नमः ❘ |
oṃ tvaksthāyai namaḥ ❘ |
ॐ पशुलोकभयङ्कर्यै नमः ❘ |
oṃ paśulokabhayaṅkaryai namaḥ ❘ |
ॐ अमृतादिमहाशक्तिसंवृतायै नमः ❘ |
oṃ amṛtādimahāśaktisaṃvṛtāyai namaḥ ❘ |
ॐ डाकिनीश्वर्यै नमः ❘ |
oṃ ḍākinīśvaryai namaḥ ❘ |
ॐ अनाहताब्जनिलयायै नमः ❘ |
oṃ anāhatābjanilayāyai namaḥ ❘ |
ॐ श्यामाभायै नमः ❘ |
oṃ śyāmābhāyai namaḥ ❘ |
ॐ वदनद्वयायै नमः ❘ |
oṃ vadanadvayāyai namaḥ ❘ |
ॐ दंष्ट्रोज्वलायै नमः ❘ |
oṃ daṃśhṭrojvalāyai namaḥ ❘ |
ॐ अक्षमालादिधरायै नमः ❘ |
oṃ akśhamālādidharāyai namaḥ ❘ |
ॐ रुधिरसंस्थितायै नमः ❘ 490 |
oṃ rudhirasaṃsthitāyai namaḥ ❘ 490 |
ॐ कालरात्र्यादिशक्त्यौघवृतायै नमः ❘ |
oṃ kālarātryādiśaktyaughavṛtāyai namaḥ ❘ |
ॐ स्निग्धौदनप्रियायै नमः ❘ |
oṃ snigdhaudanapriyāyai namaḥ ❘ |
ॐ महावीरेन्द्रवरदायै नमः ❘ |
oṃ mahāvīrendravaradāyai namaḥ ❘ |
ॐ राकिण्यम्बास्वरूपिण्यै नमः ❘ |
oṃ rākiṇyambāsvarūpiṇyai namaḥ ❘ |
ॐ मणिपूराब्जनिलयायै नमः ❘ |
oṃ maṇipūrābjanilayāyai namaḥ ❘ |
ॐ ॐ वदनत्रयसंयुतायै नमः ❘ |
oṃ oṃ vadanatrayasaṃyutāyai namaḥ ❘ |
ॐ वज्राधिकायुधोपेतायै नमः ❘ |
oṃ vajrādhikāyudhopetāyai namaḥ ❘ |
ॐ डामर्यादिभिरावृतायै नमः ❘ |
oṃ ḍāmaryādibhirāvṛtāyai namaḥ ❘ |
ॐ रक्तवर्णायै नमः ❘ |
oṃ raktavarṇāyai namaḥ ❘ |
ॐ मांसनिष्ठायै नमः ❘ 500 |
oṃ māṃsaniśhṭhāyai namaḥ ❘ 500 |
501। गुडान्नप्रीतमानसायै नमः ❘ |
501. guḍānnaprītamānasāyai namaḥ ❘ |
ॐ समस्तभक्तसुखदायै नमः ❘ |
oṃ samastabhaktasukhadāyai namaḥ ❘ |
ॐ लाकिन्यम्बास्वरूपिण्यै नमः ❘ |
oṃ lākinyambāsvarūpiṇyai namaḥ ❘ |
ॐ स्वाधिष्टानाम्बुजगतायै नमः ❘ |
oṃ svādhiśhṭānāmbujagatāyai namaḥ ❘ |
ॐ चतुर्वक्त्रमनोहरायै नमः ❘ |
oṃ caturvaktramanoharāyai namaḥ ❘ |
ॐ शूलाद्यायुधसम्पन्नायै नमः ❘ |
oṃ śūlādyāyudhasampannāyai namaḥ ❘ |
ॐ पीतवर्णायै नमः ❘ |
oṃ pītavarṇāyai namaḥ ❘ |
ॐ अतिगर्वितायै नमः ❘ |
oṃ atigarvitāyai namaḥ ❘ |
ॐ मेदोनिष्ठायै नमः ❘ |
oṃ medoniśhṭhāyai namaḥ ❘ |
ॐ मधुप्रीतायै नमः ❘ 510 |
oṃ madhuprītāyai namaḥ ❘ 510 |
ॐ बन्दिन्यादिसमन्वितायै नमः ❘ |
oṃ bandinyādisamanvitāyai namaḥ ❘ |
ॐ दध्यन्नासक्तहृदयायै नमः ❘ |
oṃ dadhyannāsaktahṛdayāyai namaḥ ❘ |
ॐ काकिनीरूपधारिण्यै नमः ❘ |
oṃ kākinīrūpadhāriṇyai namaḥ ❘ |
ॐ मूलाधाराम्बुजारूढायै नमः ❘ |
oṃ mūlādhārāmbujārūḍhāyai namaḥ ❘ |
ॐ पञ्चवक्त्रायै नमः ❘ |
oṃ pañcavaktrāyai namaḥ ❘ |
ॐ अस्थिसंस्थितायै नमः ❘ |
oṃ asthisaṃsthitāyai namaḥ ❘ |
ॐ अङ्कुशादिप्रहरणायै नमः ❘ |
oṃ aṅkuśādipraharaṇāyai namaḥ ❘ |
ॐ ॐ वरदादि निषेवितायै नमः ❘ |
oṃ oṃ varadādi niśhevitāyai namaḥ ❘ |
ॐ मुद्गौदनासक्तचित्तायै नमः ❘ |
oṃ mudgaudanāsaktacittāyai namaḥ ❘ |
ॐ साकिन्यम्बास्वरूपिण्यै नमः ❘ 520 |
oṃ sākinyambāsvarūpiṇyai namaḥ ❘ 520 |
ॐ आज्ञाचक्राब्जनिलायै नमः ❘ |
oṃ āGYācakrābjanilāyai namaḥ ❘ |
ॐ शुक्लवर्णायै नमः ❘ |
oṃ śuklavarṇāyai namaḥ ❘ |
ॐ षडाननायै नमः ❘ |
oṃ śhaḍānanāyai namaḥ ❘ |
ॐ मज्जासंस्थायै नमः ❘ |
oṃ majjāsaṃsthāyai namaḥ ❘ |
ॐ हंसवतीमुख्यशक्तिसमन्वितायै नमः ❘ |
oṃ haṃsavatīmukhyaśaktisamanvitāyai namaḥ ❘ |
ॐ हरिद्रान्नैकरसिकायै नमः ❘ |
oṃ haridrānnaikarasikāyai namaḥ ❘ |
ॐ हाकिनीरूपधारिण्यै नमः ❘ |
oṃ hākinīrūpadhāriṇyai namaḥ ❘ |
ॐ सहस्रदलपद्मस्थायै नमः ❘ |
oṃ sahasradalapadmasthāyai namaḥ ❘ |
ॐ सर्ववर्णोपशोभितायै नमः ❘ |
oṃ sarvavarṇopaśobhitāyai namaḥ ❘ |
ॐ सर्वायुधधरायै नमः ❘ 530 |
oṃ sarvāyudhadharāyai namaḥ ❘ 530 |
ॐ शुक्लसंस्थितायै नमः ❘ |
oṃ śuklasaṃsthitāyai namaḥ ❘ |
ॐ सर्वतोमुख्यै नमः ❘ |
oṃ sarvatomukhyai namaḥ ❘ |
ॐ सर्वौदनप्रीतचित्तायै नमः ❘ |
oṃ sarvaudanaprītacittāyai namaḥ ❘ |
ॐ याकिन्यम्बास्वरूपिण्यै नमः ❘ |
oṃ yākinyambāsvarūpiṇyai namaḥ ❘ |
ॐ स्वाहायै नमः ❘ |
oṃ svāhāyai namaḥ ❘ |
ॐ स्वधायै नमः ❘ |
oṃ svadhāyai namaḥ ❘ |
ॐ अमत्यै नमः ❘ |
oṃ amatyai namaḥ ❘ |
ॐ मेधायै नमः ❘ |
oṃ medhāyai namaḥ ❘ |
ॐ ॐ श्रुत्यै नमः ❘ |
oṃ oṃ śrutyai namaḥ ❘ |
ॐ स्मृत्यै नमः ❘ 540 |
oṃ smṛtyai namaḥ ❘ 540 |
ॐ अनुत्तमायै नमः ❘ |
oṃ anuttamāyai namaḥ ❘ |
ॐ पुण्यकीर्त्यै नमः ❘ |
oṃ puṇyakīrtyai namaḥ ❘ |
ॐ पुण्यलभ्यायै नमः ❘ |
oṃ puṇyalabhyāyai namaḥ ❘ |
ॐ पुण्यश्रवणकीर्तनायै नमः ❘ |
oṃ puṇyaśravaṇakīrtanāyai namaḥ ❘ |
ॐ पुलोमजार्चितायै नमः ❘ |
oṃ pulomajārcitāyai namaḥ ❘ |
ॐ बन्धमोचन्यै नमः ❘ |
oṃ bandhamocanyai namaḥ ❘ |
ॐ बर्बरालकायै नमः ❘ |
oṃ barbarālakāyai namaḥ ❘ |
ॐ विमर्शरूपिण्यै नमः ❘ |
oṃ vimarśarūpiṇyai namaḥ ❘ |
ॐ विद्यायै नमः ❘ |
oṃ vidyāyai namaḥ ❘ |
ॐ वियदादिजगत्प्रसुवे नमः ❘ 550 |
oṃ viyadādijagatprasuve namaḥ ❘ 550 |
ॐ सर्व व्याधिप्रशमन्यै नमः ❘ |
oṃ sarva vyādhipraśamanyai namaḥ ❘ |
ॐ सर्व मृत्युनिवारिण्यै नमः ❘ |
oṃ sarva mṛtyunivāriṇyai namaḥ ❘ |
ॐ अग्रगण्यायै नमः ❘ |
oṃ agragaṇyāyai namaḥ ❘ |
ॐ अचिन्त्यरूपायै नमः ❘ |
oṃ acintyarūpāyai namaḥ ❘ |
ॐ कलिकल्मषनाशिन्यै नमः ❘ |
oṃ kalikalmaśhanāśinyai namaḥ ❘ |
ॐ कात्यायन्यै नमः ❘ |
oṃ kātyāyanyai namaḥ ❘ |
ॐ कालहन्त्र्यै नमः ❘ |
oṃ kālahantryai namaḥ ❘ |
ॐ कमलाक्षनिषेवितायै नमः ❘ |
oṃ kamalākśhaniśhevitāyai namaḥ ❘ |
ॐ ताम्बूलपूरितमुख्यै नमः ❘ |
oṃ tāmbūlapūritamukhyai namaḥ ❘ |
ॐ दाडिमीकुसुमप्रभायै नमः ❘ 560 |
oṃ dāḍimīkusumaprabhāyai namaḥ ❘ 560 |
ॐ ॐ मृगाक्ष्यै नमः ❘ |
oṃ oṃ mṛgākśhyai namaḥ ❘ |
ॐ मोहिन्यै नमः ❘ |
oṃ mohinyai namaḥ ❘ |
ॐ मुख्यायै नमः ❘ |
oṃ mukhyāyai namaḥ ❘ |
ॐ मृडान्यै नमः ❘ |
oṃ mṛḍānyai namaḥ ❘ |
ॐ मित्ररूपिण्यै नमः ❘ |
oṃ mitrarūpiṇyai namaḥ ❘ |
ॐ नित्यतृप्तायै नमः ❘ |
oṃ nityatṛptāyai namaḥ ❘ |
ॐ भक्तनिधये नमः ❘ |
oṃ bhaktanidhaye namaḥ ❘ |
ॐ नियन्त्र्यै नमः ❘ |
oṃ niyantryai namaḥ ❘ |
ॐ निखिलेश्वर्यै नमः ❘ |
oṃ nikhileśvaryai namaḥ ❘ |
ॐ मैत्र्यादिवासनालभ्यायै नमः ❘ 570 |
oṃ maitryādivāsanālabhyāyai namaḥ ❘ 570 |
ॐ महाप्रलयसाक्षिण्यै नमः ❘ |
oṃ mahāpralayasākśhiṇyai namaḥ ❘ |
ॐ पराशक्त्यै नमः ❘ |
oṃ parāśaktyai namaḥ ❘ |
ॐ परानिष्ठायै नमः ❘ |
oṃ parāniśhṭhāyai namaḥ ❘ |
ॐ प्रज्ञानघनरूपिण्यै नमः ❘ |
oṃ praGYānaghanarūpiṇyai namaḥ ❘ |
ॐ माध्वीपानालसायै नमः ❘ |
oṃ mādhvīpānālasāyai namaḥ ❘ |
ॐ मत्तायै नमः ❘ |
oṃ mattāyai namaḥ ❘ |
ॐ मातृकावर्ण रूपिण्यै नमः ❘ |
oṃ mātṛkāvarṇa rūpiṇyai namaḥ ❘ |
ॐ महाकैलासनिलयायै नमः ❘ |
oṃ mahākailāsanilayāyai namaḥ ❘ |
ॐ मृणालमृदुदोर्लतायै नमः ❘ |
oṃ mṛṇālamṛdudorlatāyai namaḥ ❘ |
ॐ महनीयायै नमः ❘ 580 |
oṃ mahanīyāyai namaḥ ❘ 580 |
ॐ दयामूर्त्यै नमः ❘ |
oṃ dayāmūrtyai namaḥ ❘ |
ॐ महासाम्राज्यशालिन्यै नमः ❘ |
oṃ mahāsāmrājyaśālinyai namaḥ ❘ |
ॐ ॐ आत्मविद्यायै नमः ❘ |
oṃ oṃ ātmavidyāyai namaḥ ❘ |
ॐ महाविद्यायै नमः ❘ |
oṃ mahāvidyāyai namaḥ ❘ |
ॐ श्रीविद्यायै नमः ❘ |
oṃ śrīvidyāyai namaḥ ❘ |
ॐ कामसेवितायै नमः ❘ |
oṃ kāmasevitāyai namaḥ ❘ |
ॐ श्रीषोडशाक्षरीविद्यायै नमः ❘ |
oṃ śrīśhoḍaśākśharīvidyāyai namaḥ ❘ |
ॐ त्रिकूटायै नमः ❘ |
oṃ trikūṭāyai namaḥ ❘ |
ॐ कामकोटिकायै नमः ❘ |
oṃ kāmakoṭikāyai namaḥ ❘ |
ॐ कटाक्षकिङ्करीभूतकमलाकोटिसेवितायै नमः ❘ 590 |
oṃ kaṭākśhakiṅkarībhūtakamalākoṭisevitāyai namaḥ ❘ 590 |
ॐ शिरःस्थितायै नमः ❘ |
oṃ śiraḥsthitāyai namaḥ ❘ |
ॐ चन्द्रनिभायै नमः ❘ |
oṃ candranibhāyai namaḥ ❘ |
ॐ भालस्थायै^^ऐ नमः ❘ |
oṃ bhālasthāyai^^ai namaḥ ❘ |
ॐ इन्द्रधनुःप्रभायै नमः ❘ |
oṃ indradhanuḥprabhāyai namaḥ ❘ |
ॐ हृदयस्थायै नमः ❘ |
oṃ hṛdayasthāyai namaḥ ❘ |
ॐ रविप्रख्यायै नमः ❘ |
oṃ raviprakhyāyai namaḥ ❘ |
ॐ त्रिकोणान्तरदीपिकायै नमः ❘ |
oṃ trikoṇāntaradīpikāyai namaḥ ❘ |
ॐ दाक्षायण्यै नमः ❘ |
oṃ dākśhāyaṇyai namaḥ ❘ |
ॐ दैत्यहन्त्र्यै नमः ❘ |
oṃ daityahantryai namaḥ ❘ |
ॐ दक्षयज्ञविनाशिन्यै नमः ❘ 600 |
oṃ dakśhayaGYavināśinyai namaḥ ❘ 600 |
ॐ दरान्दोलितदीर्घाक्ष्यै नमः ❘ |
oṃ darāndolitadīrghākśhyai namaḥ ❘ |
ॐ दरहासोज्ज्वलन्मुख्यै नमः ❘ |
oṃ darahāsojjvalanmukhyai namaḥ ❘ |
ॐ गुरूमूर्त्यै नमः ❘ |
oṃ gurūmūrtyai namaḥ ❘ |
ॐ ॐ गुणनिधये नमः ❘ |
oṃ oṃ guṇanidhaye namaḥ ❘ |
ॐ गोमात्रे नमः ❘ |
oṃ gomātre namaḥ ❘ |
ॐ गुहजन्मभुवे नमः ❘ |
oṃ guhajanmabhuve namaḥ ❘ |
ॐ देवेश्यै नमः ❘ |
oṃ deveśyai namaḥ ❘ |
ॐ दण्डनीतिस्थायै नमः ❘ |
oṃ daṇḍanītisthāyai namaḥ ❘ |
ॐ दहराकाशरूपिण्यै नमः ❘ |
oṃ daharākāśarūpiṇyai namaḥ ❘ |
ॐ प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजितायै नमः ❘ 610 |
oṃ pratipanmukhyarākāntatithimaṇḍalapūjitāyai namaḥ ❘ 610 |
ॐ कलात्मिकायै नमः ❘ |
oṃ kalātmikāyai namaḥ ❘ |
ॐ कलानाथायै नमः ❘ |
oṃ kalānāthāyai namaḥ ❘ |
ॐ काव्यालापविमोदिन्यै नमः ❘ |
oṃ kāvyālāpavimodinyai namaḥ ❘ |
ॐ सचामररमावाणीसव्यदक्षिणसेवितायै नमः ❘ |
oṃ sacāmararamāvāṇīsavyadakśhiṇasevitāyai namaḥ ❘ |
ॐ आदिशक्तयै नमः ❘ |
oṃ ādiśaktayai namaḥ ❘ |
ॐ अमेयायै नमः ❘ |
oṃ ameyāyai namaḥ ❘ |
ॐ आत्मने नमः ❘ |
oṃ ātmane namaḥ ❘ |
ॐ परमायै नमः ❘ |
oṃ paramāyai namaḥ ❘ |
ॐ पावनाकृतये नमः ❘ |
oṃ pāvanākṛtaye namaḥ ❘ |
ॐ अनेककोटिब्रह्माण्डजनन्यै नमः ❘ 620 |
oṃ anekakoṭibrahmāṇḍajananyai namaḥ ❘ 620 |
ॐ दिव्यविग्रहायै नमः ❘ |
oṃ divyavigrahāyai namaḥ ❘ |
ॐ क्लीङ्कार्यै नमः ❘ |
oṃ klīṅkāryai namaḥ ❘ |
ॐ केवलायै नमः ❘ |
oṃ kevalāyai namaḥ ❘ |
ॐ ॐ गुह्यायै नमः ❘ |
oṃ oṃ guhyāyai namaḥ ❘ |
ॐ कैवल्यपददायिन्यै नमः ❘ |
oṃ kaivalyapadadāyinyai namaḥ ❘ |
ॐ त्रिपुरायै नमः ❘ |
oṃ tripurāyai namaḥ ❘ |
ॐ त्रिजगद्वन्द्यायै नमः ❘ |
oṃ trijagadvandyāyai namaḥ ❘ |
ॐ त्रिमूर्त्यै नमः ❘ |
oṃ trimūrtyai namaḥ ❘ |
ॐ त्रिदशेश्वर्यै नमः ❘ |
oṃ tridaśeśvaryai namaḥ ❘ |
ॐ त्र्यक्षर्यै नमः ❘ 630 |
oṃ tryakśharyai namaḥ ❘ 630 |
ॐ दिव्यगन्धाढ्यायै नमः ❘ |
oṃ divyagandhāḍhyāyai namaḥ ❘ |
ॐ सिन्दूरतिलकाञ्चितायै नमः ❘ |
oṃ sindūratilakāñcitāyai namaḥ ❘ |
ॐ उमायै नमः ❘ |
oṃ umāyai namaḥ ❘ |
ॐ शैलेन्द्रतनयायै नमः ❘ |
oṃ śailendratanayāyai namaḥ ❘ |
ॐ गौर्यै नमः ❘ |
oṃ gauryai namaḥ ❘ |
ॐ गन्धर्वसेवितायै नमः ❘ |
oṃ gandharvasevitāyai namaḥ ❘ |
ॐ विश्वगर्भायै नमः ❘ |
oṃ viśvagarbhāyai namaḥ ❘ |
ॐ स्वर्णगर्भायै नमः ❘ |
oṃ svarṇagarbhāyai namaḥ ❘ |
ॐ अवरदायै नमः ❘ |
oṃ avaradāyai namaḥ ❘ |
ॐ वागधीश्वर्यै नमः ❘ 640 |
oṃ vāgadhīśvaryai namaḥ ❘ 640 |
ॐ ध्यानगम्यायै नमः ❘ |
oṃ dhyānagamyāyai namaḥ ❘ |
ॐ अपरिच्छेद्यायै नमः ❘ |
oṃ aparicChedyāyai namaḥ ❘ |
ॐ ज्ञानदायै नमः ❘ |
oṃ GYānadāyai namaḥ ❘ |
ॐ ज्ञानविग्रहायै नमः ❘ |
oṃ GYānavigrahāyai namaḥ ❘ |
ॐ सर्ववेदान्तसंवेद्यायै नमः ❘ |
oṃ sarvavedāntasaṃvedyāyai namaḥ ❘ |
ॐ ॐ सत्यानन्दस्वरूपिण्यै नमः ❘ |
oṃ oṃ satyānandasvarūpiṇyai namaḥ ❘ |
ॐ लोपामुद्रार्चितायै नमः ❘ |
oṃ lopāmudrārcitāyai namaḥ ❘ |
ॐ लीलाक्लृप्तब्रह्माण्डमण्डलायै नमः ❘ |
oṃ līlāklṛptabrahmāṇḍamaṇḍalāyai namaḥ ❘ |
ॐ अदृश्यायै नमः ❘ |
oṃ adṛśyāyai namaḥ ❘ |
ॐ दृश्यरहितायै नमः ❘ 650 |
oṃ dṛśyarahitāyai namaḥ ❘ 650 |
ॐ विज्ञात्र्यै नमः ❘ |
oṃ viGYātryai namaḥ ❘ |
ॐ वेद्यवर्जितायै नमः ❘ |
oṃ vedyavarjitāyai namaḥ ❘ |
ॐ योगिन्यै नमः ❘ |
oṃ yoginyai namaḥ ❘ |
ॐ योगदायै नमः ❘ |
oṃ yogadāyai namaḥ ❘ |
ॐ योग्यायै नमः ❘ |
oṃ yogyāyai namaḥ ❘ |
ॐ योगानन्दायै नमः ❘ |
oṃ yogānandāyai namaḥ ❘ |
ॐ युगन्धरायै नमः ❘ |
oṃ yugandharāyai namaḥ ❘ |
ॐ इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिण्यै नमः ❘ |
oṃ icChāśaktiGYānaśaktikriyāśaktisvarūpiṇyai namaḥ ❘ |
ॐ सर्वाधारायै नमः ❘ |
oṃ sarvādhārāyai namaḥ ❘ |
ॐ सुप्रतिष्ठायै नमः ❘ 660 |
oṃ supratiśhṭhāyai namaḥ ❘ 660 |
ॐ सदसद्रूपधारिण्यै नमः ❘ |
oṃ sadasadrūpadhāriṇyai namaḥ ❘ |
ॐ अष्टमूर्त्यै नमः ❘ |
oṃ aśhṭamūrtyai namaḥ ❘ |
ॐ अजाजैत्र्यै नमः ❘ |
oṃ ajājaitryai namaḥ ❘ |
ॐ लोकयात्राविधायिन्यै नमः ❘ |
oṃ lokayātrāvidhāyinyai namaḥ ❘ |
ॐ एकाकिन्यै नमः ❘ |
oṃ ekākinyai namaḥ ❘ |
ॐ ॐ भूमरूपायै नमः ❘ |
oṃ oṃ bhūmarūpāyai namaḥ ❘ |
ॐ निद्वैतायै नमः ❘ |
oṃ nidvaitāyai namaḥ ❘ |
ॐ द्वैतवर्जितायै नमः ❘ |
oṃ dvaitavarjitāyai namaḥ ❘ |
ॐ अन्नदायै नमः ❘ |
oṃ annadāyai namaḥ ❘ |
ॐ वसुदायै नमः ❘ 670 |
oṃ vasudāyai namaḥ ❘ 670 |
ॐ वृद्धायै नमः ❘ |
oṃ vṛddhāyai namaḥ ❘ |
ॐ ब्रह्मात्मैक्यस्वरूपिण्यै नमः ❘ |
oṃ brahmātmaikyasvarūpiṇyai namaḥ ❘ |
ॐ बृहत्यै नमः ❘ |
oṃ bṛhatyai namaḥ ❘ |
ॐ ब्राह्मण्यै नमः ❘ |
oṃ brāhmaṇyai namaḥ ❘ |
ॐ ब्राह्मयै नमः ❘ |
oṃ brāhmayai namaḥ ❘ |
ॐ ब्रह्मानन्दायै नमः ❘ |
oṃ brahmānandāyai namaḥ ❘ |
ॐ बलिप्रियायै नमः ❘ |
oṃ balipriyāyai namaḥ ❘ |
ॐ भाषारूपायै नमः ❘ |
oṃ bhāśhārūpāyai namaḥ ❘ |
ॐ बृहत्सेनायै नमः ❘ |
oṃ bṛhatsenāyai namaḥ ❘ |
ॐ भावाभावविर्जितायै नमः ❘ 680 |
oṃ bhāvābhāvavirjitāyai namaḥ ❘ 680 |
ॐ सुखाराध्यायै नमः ❘ |
oṃ sukhārādhyāyai namaḥ ❘ |
ॐ शुभकर्यै नमः ❘ |
oṃ śubhakaryai namaḥ ❘ |
ॐ शोभनासुलभागत्यै नमः ❘ |
oṃ śobhanāsulabhāgatyai namaḥ ❘ |
ॐ राजराजेश्वर्यै नमः ❘ |
oṃ rājarājeśvaryai namaḥ ❘ |
ॐ राज्यदायिन्यै नमः ❘ |
oṃ rājyadāyinyai namaḥ ❘ |
ॐ राज्यवल्लभायै नमः ❘ |
oṃ rājyavallabhāyai namaḥ ❘ |
ॐ राजत्कृपायै नमः ❘ |
oṃ rājatkṛpāyai namaḥ ❘ |
ॐ ॐ राजपीठनिवेशितनिजाश्रितायै नमः ❘ |
oṃ oṃ rājapīṭhaniveśitanijāśritāyai namaḥ ❘ |
ॐ राज्यलक्ष्म्यै नमः ❘ |
oṃ rājyalakśhmyai namaḥ ❘ |
ॐ कोशनाथायै नमः ❘ 690 |
oṃ kośanāthāyai namaḥ ❘ 690 |
ॐ चतुरङ्गबलेश्वर्यै नमः ❘ |
oṃ caturaṅgabaleśvaryai namaḥ ❘ |
ॐ साम्राज्यदायिन्यै नमः ❘ |
oṃ sāmrājyadāyinyai namaḥ ❘ |
ॐ सत्यसन्धायै नमः ❘ |
oṃ satyasandhāyai namaḥ ❘ |
ॐ सागरमेखलायै नमः ❘ |
oṃ sāgaramekhalāyai namaḥ ❘ |
ॐ दीक्षितायै नमः ❘ |
oṃ dīkśhitāyai namaḥ ❘ |
ॐ दैत्यशमन्यै नमः ❘ |
oṃ daityaśamanyai namaḥ ❘ |
ॐ सर्वलोकवंशकर्यै नमः ❘ |
oṃ sarvalokavaṃśakaryai namaḥ ❘ |
ॐ सर्वार्थदात्र्यै नमः ❘ |
oṃ sarvārthadātryai namaḥ ❘ |
ॐ सावित्र्यै नमः ❘ |
oṃ sāvitryai namaḥ ❘ |
ॐ सच्चिदानन्दरूपिण्यै नमः ❘ 700 |
oṃ saccidānandarūpiṇyai namaḥ ❘ 700 |
ॐ देशकालापरिच्छिन्नायै नमः ❘ |
oṃ deśakālāparicChinnāyai namaḥ ❘ |
ॐ सर्वगायै नमः ❘ |
oṃ sarvagāyai namaḥ ❘ |
ॐ सर्वमोहिन्यै नमः ❘ |
oṃ sarvamohinyai namaḥ ❘ |
ॐ सरस्वत्यै नमः ❘ |
oṃ sarasvatyai namaḥ ❘ |
ॐ शास्त्रमय्यै नमः ❘ |
oṃ śāstramayyai namaḥ ❘ |
ॐ गुहाम्बायै नमः ❘ |
oṃ guhāmbāyai namaḥ ❘ |
ॐ गुह्यरूपिण्यै नमः ❘ |
oṃ guhyarūpiṇyai namaḥ ❘ |
ॐ सर्वोपाधिविनिर्मुक्तायै नमः ❘ |
oṃ sarvopādhivinirmuktāyai namaḥ ❘ |
ॐ ॐ सदाशिवपतिव्रतायै नमः ❘ |
oṃ oṃ sadāśivapativratāyai namaḥ ❘ |
ॐ सम्प्रदायेश्वर्यै नमः ❘ 710 |
oṃ sampradāyeśvaryai namaḥ ❘ 710 |
ॐ साधुने नमः ❘ |
oṃ sādhune namaḥ ❘ |
ॐ यै नमः ❘ |
oṃ yai namaḥ ❘ |
ॐ गुरूमण्डलरूपिण्यै नमः ❘ |
oṃ gurūmaṇḍalarūpiṇyai namaḥ ❘ |
ॐ कुलोत्तीर्णायै नमः ❘ |
oṃ kulottīrṇāyai namaḥ ❘ |
ॐ भगाराध्यायै नमः ❘ |
oṃ bhagārādhyāyai namaḥ ❘ |
ॐ मायायै नमः ❘ |
oṃ māyāyai namaḥ ❘ |
ॐ मधुमत्यै नमः ❘ |
oṃ madhumatyai namaḥ ❘ |
ॐ मह्यै नमः ❘ |
oṃ mahyai namaḥ ❘ |
ॐ गणाम्बायै नमः ❘ |
oṃ gaṇāmbāyai namaḥ ❘ |
ॐ गुह्यकाराध्यायै नमः ❘ 720 |
oṃ guhyakārādhyāyai namaḥ ❘ 720 |
ॐ कोमलाङ्ग्यै नमः ❘ |
oṃ komalāṅgyai namaḥ ❘ |
ॐ गुरुप्रियायै नमः ❘ |
oṃ gurupriyāyai namaḥ ❘ |
ॐ स्वतन्त्रायै नमः ❘ |
oṃ svatantrāyai namaḥ ❘ |
ॐ सर्वतन्त्रेश्यै नमः ❘ |
oṃ sarvatantreśyai namaḥ ❘ |
ॐ दक्षिणामूर्तिरूपिण्यै नमः ❘ |
oṃ dakśhiṇāmūrtirūpiṇyai namaḥ ❘ |
ॐ सनकादिसमाराध्यायै नमः ❘ |
oṃ sanakādisamārādhyāyai namaḥ ❘ |
ॐ शिवज्ञानप्रदायिन्यै नमः ❘ |
oṃ śivaGYānapradāyinyai namaḥ ❘ |
ॐ चित्कलायै नमः ❘ |
oṃ citkalāyai namaḥ ❘ |
ॐ आनन्दकलिकायै नमः ❘ |
oṃ ānandakalikāyai namaḥ ❘ |
ॐ प्रेमरूपायै नमः ❘ 730 |
oṃ premarūpāyai namaḥ ❘ 730 |
ॐ ॐ प्रियङ्कर्यै नमः ❘ |
oṃ oṃ priyaṅkaryai namaḥ ❘ |
ॐ नामपारायणप्रीतायै नमः ❘ |
oṃ nāmapārāyaṇaprītāyai namaḥ ❘ |
ॐ नन्दिविद्यायै नमः ❘ |
oṃ nandividyāyai namaḥ ❘ |
ॐ नटेश्वर्यै नमः ❘ |
oṃ naṭeśvaryai namaḥ ❘ |
ॐ मिथ्याजगदधिष्ठानायै नमः ❘ |
oṃ mithyājagadadhiśhṭhānāyai namaḥ ❘ |
ॐ मुक्तिदायै नमः ❘ |
oṃ muktidāyai namaḥ ❘ |
ॐ मुक्तिरूपिण्यै नमः ❘ |
oṃ muktirūpiṇyai namaḥ ❘ |
ॐ लास्यप्रियायै नमः ❘ |
oṃ lāsyapriyāyai namaḥ ❘ |
ॐ लयकर्यै नमः ❘ |
oṃ layakaryai namaḥ ❘ |
ॐ लज्जायै नमः ❘ 740 |
oṃ lajjāyai namaḥ ❘ 740 |
ॐ रम्भादिवन्दितायै नमः ❘ |
oṃ rambhādivanditāyai namaḥ ❘ |
ॐ भवदावसुधावृष्ट्यै नमः ❘ |
oṃ bhavadāvasudhāvṛśhṭyai namaḥ ❘ |
ॐ पापारण्यदवानलायै नमः ❘ |
oṃ pāpāraṇyadavānalāyai namaḥ ❘ |
ॐ दौर्भाग्यतूलवातूलायै नमः ❘ |
oṃ daurbhāgyatūlavātūlāyai namaḥ ❘ |
ॐ जराध्वान्तरविप्रभायै नमः ❘ |
oṃ jarādhvāntaraviprabhāyai namaḥ ❘ |
ॐ भाग्याब्धिचन्द्रिकायै नमः ❘ |
oṃ bhāgyābdhicandrikāyai namaḥ ❘ |
ॐ भक्तचित्तकेकिघनाघनायै नमः ❘ |
oṃ bhaktacittakekighanāghanāyai namaḥ ❘ |
ॐ रोगपर्वतदम्भोलये नमः ❘ |
oṃ rogaparvatadambholaye namaḥ ❘ |
ॐ मृत्युदारुकुठारिकायै नमः ❘ |
oṃ mṛtyudārukuṭhārikāyai namaḥ ❘ |
ॐ महेश्वर्यै नमः ❘ 750 |
oṃ maheśvaryai namaḥ ❘ 750 |
ॐ महाकाल्यै नमः ❘ |
oṃ mahākālyai namaḥ ❘ |
ॐ महाग्रासायै नमः ❘ |
oṃ mahāgrāsāyai namaḥ ❘ |
ॐ महाशनायै नमः ❘ |
oṃ mahāśanāyai namaḥ ❘ |
ॐ अपर्णायै नमः ❘ |
oṃ aparṇāyai namaḥ ❘ |
ॐ ॐ चण्डिकायै नमः ❘ |
oṃ oṃ caṇḍikāyai namaḥ ❘ |
ॐ चण्डमुण्डासुरनिषूदिन्यै नमः ❘ |
oṃ caṇḍamuṇḍāsuraniśhūdinyai namaḥ ❘ |
ॐ क्षराक्षरात्मिकायै नमः ❘ |
oṃ kśharākśharātmikāyai namaḥ ❘ |
ॐ सर्वलोकेश्यै नमः ❘ |
oṃ sarvalokeśyai namaḥ ❘ |
ॐ विश्वधारिण्यै नमः ❘ |
oṃ viśvadhāriṇyai namaḥ ❘ |
ॐ त्रिवर्गदात्र्यै नमः ❘ 760 |
oṃ trivargadātryai namaḥ ❘ 760 |
ॐ सुभगायै नमः ❘ |
oṃ subhagāyai namaḥ ❘ |
ॐ त्र्यम्बकायै नमः ❘ |
oṃ tryambakāyai namaḥ ❘ |
ॐ त्रिगुणात्मिकायै नमः ❘ |
oṃ triguṇātmikāyai namaḥ ❘ |
ॐ स्वर्गापवर्गदायै नमः ❘ |
oṃ svargāpavargadāyai namaḥ ❘ |
ॐ शुद्धायै नमः ❘ |
oṃ śuddhāyai namaḥ ❘ |
ॐ जपापुष्पनिभाकृतये नमः ❘ |
oṃ japāpuśhpanibhākṛtaye namaḥ ❘ |
ॐ ओजोवत्यै नमः ❘ |
oṃ ojovatyai namaḥ ❘ |
ॐ द्युतिधरायै नमः ❘ |
oṃ dyutidharāyai namaḥ ❘ |
ॐ यज्ञरूपायै नमः ❘ |
oṃ yaGYarūpāyai namaḥ ❘ |
ॐ प्रियव्रतायै नमः ❘ 770 |
oṃ priyavratāyai namaḥ ❘ 770 |
ॐ दुराराध्यायै नमः ❘ |
oṃ durārādhyāyai namaḥ ❘ |
ॐ दुराधर्षायै नमः ❘ |
oṃ durādharśhāyai namaḥ ❘ |
ॐ पाटलीकुसुमप्रियायै नमः ❘ |
oṃ pāṭalīkusumapriyāyai namaḥ ❘ |
ॐ महत्यै नमः ❘ |
oṃ mahatyai namaḥ ❘ |
ॐ मेरुनिलयायै नमः ❘ |
oṃ merunilayāyai namaḥ ❘ |
ॐ मन्दारकुसुमप्रियायै नमः ❘ |
oṃ mandārakusumapriyāyai namaḥ ❘ |
ॐ ॐ वीराराध्यायै नमः ❘ |
oṃ oṃ vīrārādhyāyai namaḥ ❘ |
ॐ विराड्रूपायै नमः ❘ |
oṃ virāḍrūpāyai namaḥ ❘ |
ॐ विरजसे नमः ❘ |
oṃ virajase namaḥ ❘ |
ॐ विश्वतोमुख्यै नमः ❘ 780 |
oṃ viśvatomukhyai namaḥ ❘ 780 |
ॐ प्रत्यग्रूपायै नमः ❘ |
oṃ pratyagrūpāyai namaḥ ❘ |
ॐ पराकाशायै नमः ❘ |
oṃ parākāśāyai namaḥ ❘ |
ॐ प्राणदायै नमः ❘ |
oṃ prāṇadāyai namaḥ ❘ |
ॐ प्राणरूपिण्यै नमः ❘ |
oṃ prāṇarūpiṇyai namaḥ ❘ |
ॐ मार्ताण्डभैरवाराध्यायै नमः ❘ |
oṃ mārtāṇḍabhairavārādhyāyai namaḥ ❘ |
ॐ मन्त्रिणीन्यस्तराज्यधुरे नमः ❘ |
oṃ mantriṇīnyastarājyadhure namaḥ ❘ |
ॐ त्रिपुरेश्यै नमः ❘ |
oṃ tripureśyai namaḥ ❘ |
ॐ जयत्सेनायै नमः ❘ |
oṃ jayatsenāyai namaḥ ❘ |
ॐ निस्त्रैगुण्यायै नमः ❘ |
oṃ nistraiguṇyāyai namaḥ ❘ |
ॐ परापरायै नमः ❘ 790 |
oṃ parāparāyai namaḥ ❘ 790 |
ॐ सत्यज्ञानानन्दरूपायै नमः ❘ |
oṃ satyaGYānānandarūpāyai namaḥ ❘ |
ॐ सामरस्यपरायणायै नमः ❘ |
oṃ sāmarasyaparāyaṇāyai namaḥ ❘ |
ॐ कपर्दिन्यै नमः ❘ |
oṃ kapardinyai namaḥ ❘ |
ॐ कलामालायै नमः ❘ |
oṃ kalāmālāyai namaḥ ❘ |
ॐ कामदुघे नमः ❘ |
oṃ kāmadughe namaḥ ❘ |
ॐ कामरूपिण्यै नमः ❘ |
oṃ kāmarūpiṇyai namaḥ ❘ |
ॐ कलानिधये नमः ❘ |
oṃ kalānidhaye namaḥ ❘ |
ॐ काव्यकलायै नमः ❘ |
oṃ kāvyakalāyai namaḥ ❘ |
ॐ ॐ रसज्ञायै नमः ❘ |
oṃ oṃ rasaGYāyai namaḥ ❘ |
ॐ रसशेवधये नमः ❘ 800 |
oṃ rasaśevadhaye namaḥ ❘ 800 |
ॐ पुष्टायै नमः ❘ |
oṃ puśhṭāyai namaḥ ❘ |
ॐ पुरातनायै नमः ❘ |
oṃ purātanāyai namaḥ ❘ |
ॐ पूज्यायै नमः ❘ |
oṃ pūjyāyai namaḥ ❘ |
ॐ पुष्करायै नमः ❘ |
oṃ puśhkarāyai namaḥ ❘ |
ॐ पुष्करेक्षणायै नमः ❘ |
oṃ puśhkarekśhaṇāyai namaḥ ❘ |
ॐ परस्मै ज्योतिषे नमः ❘ |
oṃ parasmai jyotiśhe namaḥ ❘ |
ॐ परस्मै धाम्ने नमः ❘ |
oṃ parasmai dhāmne namaḥ ❘ |
ॐ परमाणवे नमः ❘ |
oṃ paramāṇave namaḥ ❘ |
ॐ परात्परायै नमः ❘ |
oṃ parātparāyai namaḥ ❘ |
ॐ पाशहस्तायै नमः ❘ 810 |
oṃ pāśahastāyai namaḥ ❘ 810 |
ॐ पाशहन्त्र्यै नमः ❘ |
oṃ pāśahantryai namaḥ ❘ |
ॐ परमन्त्रविभेदिन्यै नमः ❘ |
oṃ paramantravibhedinyai namaḥ ❘ |
ॐ मूर्तायै नमः ❘ |
oṃ mūrtāyai namaḥ ❘ |
ॐ अमूर्तायै नमः ❘ |
oṃ amūrtāyai namaḥ ❘ |
ॐ अनित्यतृप्तायै नमः ❘ |
oṃ anityatṛptāyai namaḥ ❘ |
ॐ मुनिमानसहंसिकायै नमः ❘ |
oṃ munimānasahaṃsikāyai namaḥ ❘ |
ॐ सत्यव्रतायै नमः ❘ |
oṃ satyavratāyai namaḥ ❘ |
ॐ सत्यरूपायै नमः ❘ |
oṃ satyarūpāyai namaḥ ❘ |
ॐ सर्वान्तर्यामिण्यै नमः ❘ |
oṃ sarvāntaryāmiṇyai namaḥ ❘ |
ॐ सत्यै नमः ❘ 820 |
oṃ satyai namaḥ ❘ 820 |
ॐ ॐ ब्रह्माण्यै नमः ❘ |
oṃ oṃ brahmāṇyai namaḥ ❘ |
ॐ ब्रह्मणे नमः ❘ |
oṃ brahmaṇe namaḥ ❘ |
ॐ जनन्यै नमः ❘ |
oṃ jananyai namaḥ ❘ |
ॐ बहुरूपायै नमः ❘ |
oṃ bahurūpāyai namaḥ ❘ |
ॐ बुधार्चितायै नमः ❘ |
oṃ budhārcitāyai namaḥ ❘ |
ॐ प्रसवित्र्यै नमः ❘ |
oṃ prasavitryai namaḥ ❘ |
ॐ प्रचण्डायै नमः ❘ |
oṃ pracaṇḍāyai namaḥ ❘ |
ॐ आज्ञायै नमः ❘ |
oṃ āGYāyai namaḥ ❘ |
ॐ प्रतिष्ठायै नमः ❘ |
oṃ pratiśhṭhāyai namaḥ ❘ |
ॐ प्रकटाकृतये नमः ❘ 830 |
oṃ prakaṭākṛtaye namaḥ ❘ 830 |
ॐ प्राणेश्वर्यै नमः ❘ |
oṃ prāṇeśvaryai namaḥ ❘ |
ॐ प्राणदात्र्यै नमः ❘ |
oṃ prāṇadātryai namaḥ ❘ |
ॐ पञ्चाशत्पीठरूपिण्यै नमः ❘ |
oṃ pañcāśatpīṭharūpiṇyai namaḥ ❘ |
ॐ विश्रृङ्खलायै नमः ❘ |
oṃ viśrṛṅkhalāyai namaḥ ❘ |
ॐ विविक्तस्थायै नमः ❘ |
oṃ viviktasthāyai namaḥ ❘ |
ॐ वीरमात्रे नमः ❘ |
oṃ vīramātre namaḥ ❘ |
ॐ वियत्प्रसुवे नमः ❘ |
oṃ viyatprasuve namaḥ ❘ |
ॐ मुकुन्दायै नमः ❘ |
oṃ mukundāyai namaḥ ❘ |
ॐ मुक्तिनिलयायै नमः ❘ |
oṃ muktinilayāyai namaḥ ❘ |
ॐ मूलविग्रहरूपिण्यै नमः ❘ 840 |
oṃ mūlavigraharūpiṇyai namaḥ ❘ 840 |
ॐ भावज्ञायै नमः ❘ |
oṃ bhāvaGYāyai namaḥ ❘ |
ॐ भवरोगध्न्यै नमः ❘ |
oṃ bhavarogadhnyai namaḥ ❘ |
ॐ ॐ भवचक्रप्रवर्तिन्यै नमः ❘ |
oṃ oṃ bhavacakrapravartinyai namaḥ ❘ |
ॐ छन्दःसारायै नमः ❘ |
oṃ Chandaḥsārāyai namaḥ ❘ |
ॐ शास्त्रसारायै नमः ❘ |
oṃ śāstrasārāyai namaḥ ❘ |
ॐ मन्त्रसारायै नमः ❘ |
oṃ mantrasārāyai namaḥ ❘ |
ॐ तलोदर्यै नमः ❘ |
oṃ talodaryai namaḥ ❘ |
ॐ उदारकीर्तये नमः ❘ |
oṃ udārakīrtaye namaḥ ❘ |
ॐ उद्दामवैभवायै नमः ❘ |
oṃ uddāmavaibhavāyai namaḥ ❘ |
ॐ वर्णरूपिण्यै नमः ❘ 850 |
oṃ varṇarūpiṇyai namaḥ ❘ 850 |
ॐ जन्ममृत्युजरातप्तजन |
oṃ janmamṛtyujarātaptajana |
विश्रान्तिदायिन्यै नमः ❘ |
viśrāntidāyinyai namaḥ ❘ |
ॐ सर्वोपनिषदुद् घुष्टायै नमः ❘ |
oṃ sarvopaniśhadud ghuśhṭāyai namaḥ ❘ |
ॐ शान्त्यतीतकलात्मिकायै नमः ❘ |
oṃ śāntyatītakalātmikāyai namaḥ ❘ |
ॐ गम्भीरायै नमः ❘ |
oṃ gambhīrāyai namaḥ ❘ |
ॐ गगनान्तःस्थायै नमः ❘ |
oṃ gaganāntaḥsthāyai namaḥ ❘ |
ॐ गर्वितायै नमः ❘ |
oṃ garvitāyai namaḥ ❘ |
ॐ गानलोलुपायै नमः ❘ |
oṃ gānalolupāyai namaḥ ❘ |
ॐ कल्पनारहितायै नमः ❘ |
oṃ kalpanārahitāyai namaḥ ❘ |
ॐ काष्ठायै नमः ❘ |
oṃ kāśhṭhāyai namaḥ ❘ |
ॐ अकान्तायै नमः ❘ 860 |
oṃ akāntāyai namaḥ ❘ 860 |
ॐ कान्तार्धविग्रहायै नमः ❘ |
oṃ kāntārdhavigrahāyai namaḥ ❘ |
ॐ कार्यकारणनिर्मुक्तायै नमः ❘ |
oṃ kāryakāraṇanirmuktāyai namaḥ ❘ |
ॐ कामकेलितरङ्गितायै नमः ❘ |
oṃ kāmakelitaraṅgitāyai namaḥ ❘ |
ॐ कनत्कनकताटङ्कायै नमः ❘ |
oṃ kanatkanakatāṭaṅkāyai namaḥ ❘ |
ॐ लीलाविग्रहधारिण्यै नमः ❘ |
oṃ līlāvigrahadhāriṇyai namaḥ ❘ |
ॐ अजायै नमः ❘ |
oṃ ajāyai namaḥ ❘ |
ॐ क्षयविनिर्मुक्तायै नमः ❘ |
oṃ kśhayavinirmuktāyai namaḥ ❘ |
ॐ मुग्धायै नमः ❘ |
oṃ mugdhāyai namaḥ ❘ |
ॐ क्षिप्रप्रसादिन्यै नमः ❘ |
oṃ kśhipraprasādinyai namaḥ ❘ |
ॐ अन्तर्मुखसमाराध्यायै नमः ❘ 870 |
oṃ antarmukhasamārādhyāyai namaḥ ❘ 870 |
ॐ बहिर्मुखसुदुर्लभायै नमः ❘ |
oṃ bahirmukhasudurlabhāyai namaḥ ❘ |
ॐ त्रय्यै नमः ❘ |
oṃ trayyai namaḥ ❘ |
ॐ त्रिवर्गनिलयायै नमः ❘ |
oṃ trivarganilayāyai namaḥ ❘ |
ॐ त्रिस्थायै नमः ❘ |
oṃ tristhāyai namaḥ ❘ |
ॐ त्रिपुरमालिन्यै नमः ❘ |
oṃ tripuramālinyai namaḥ ❘ |
ॐ निरामयायै नमः ❘ |
oṃ nirāmayāyai namaḥ ❘ |
ॐ निरालम्बायै नमः ❘ |
oṃ nirālambāyai namaḥ ❘ |
ॐ स्वात्मारामायै नमः ❘ |
oṃ svātmārāmāyai namaḥ ❘ |
ॐ सुधासृत्यै नमः ❘ |
oṃ sudhāsṛtyai namaḥ ❘ |
ॐ संसारपङ्कनिर्मग्न |
oṃ saṃsārapaṅkanirmagna |
समुद्धरणपण्डितायै नमः ❘ 880 |
samuddharaṇapaṇḍitāyai namaḥ ❘ 880 |
ॐ यज्ञप्रियायै नमः ❘ |
oṃ yaGYapriyāyai namaḥ ❘ |
ॐ यज्ञकर्त्र्यै नमः ❘ |
oṃ yaGYakartryai namaḥ ❘ |
ॐ यजमानस्वरूपिण्यै नमः ❘ |
oṃ yajamānasvarūpiṇyai namaḥ ❘ |
ॐ धर्माधारायै नमः ❘ |
oṃ dharmādhārāyai namaḥ ❘ |
ॐ ॐ धनाध्यक्षायै नमः ❘ |
oṃ oṃ dhanādhyakśhāyai namaḥ ❘ |
ॐ धनधान्यविवर्धिन्यै नमः ❘ |
oṃ dhanadhānyavivardhinyai namaḥ ❘ |
ॐ विप्रप्रियायै नमः ❘ |
oṃ viprapriyāyai namaḥ ❘ |
ॐ विप्ररूपायै नमः ❘ |
oṃ viprarūpāyai namaḥ ❘ |
ॐ विश्वभ्रमणकारिण्यै नमः ❘ |
oṃ viśvabhramaṇakāriṇyai namaḥ ❘ |
ॐ विश्वग्रासायै नमः ❘ 890 |
oṃ viśvagrāsāyai namaḥ ❘ 890 |
ॐ विद्रुमाभायै नमः ❘ |
oṃ vidrumābhāyai namaḥ ❘ |
ॐ वैष्णव्यै नमः ❘ |
oṃ vaiśhṇavyai namaḥ ❘ |
ॐ विष्णुरूपिण्यै नमः ❘ |
oṃ viśhṇurūpiṇyai namaḥ ❘ |
ॐ अयोन्यै नमः वर् अयोनये |
oṃ ayonyai namaḥ var ayonaye |
ॐ योनिनिलयायै नमः ❘ |
oṃ yoninilayāyai namaḥ ❘ |
ॐ कूटस्थायै नमः ❘ |
oṃ kūṭasthāyai namaḥ ❘ |
ॐ कुलरूपिण्यै नमः ❘ |
oṃ kularūpiṇyai namaḥ ❘ |
ॐ वीरगोष्ठीप्रियायै नमः ❘ |
oṃ vīragośhṭhīpriyāyai namaḥ ❘ |
ॐ वीरायै नमः ❘ |
oṃ vīrāyai namaḥ ❘ |
ॐ नैष्कर्म्यायै नमः ❘ 900 |
oṃ naiśhkarmyāyai namaḥ ❘ 900 |
ॐ नादरूपिण्यै नमः ❘ |
oṃ nādarūpiṇyai namaḥ ❘ |
ॐ विज्ञानकलनायै नमः ❘ |
oṃ viGYānakalanāyai namaḥ ❘ |
ॐ कल्यायै नमः ❘ |
oṃ kalyāyai namaḥ ❘ |
ॐ विदग्धायै नमः ❘ |
oṃ vidagdhāyai namaḥ ❘ |
ॐ बैन्दवासनायै नमः ❘ |
oṃ baindavāsanāyai namaḥ ❘ |
ॐ तत्वाधिकायै नमः ❘ |
oṃ tatvādhikāyai namaḥ ❘ |
ॐ ॐ तत्वमय्यै नमः ❘ |
oṃ oṃ tatvamayyai namaḥ ❘ |
ॐ तत्वमर्थस्वरूपिण्यै नमः ❘ |
oṃ tatvamarthasvarūpiṇyai namaḥ ❘ |
ॐ सामगानप्रियायै नमः ❘ |
oṃ sāmagānapriyāyai namaḥ ❘ |
ॐ सौम्यायै नमः ❘ 910 |
oṃ saumyāyai namaḥ ❘ 910 |
ॐ सदाशिवकुटुम्बिन्यै नमः ❘ |
oṃ sadāśivakuṭumbinyai namaḥ ❘ |
ॐ सव्यापसव्यमार्गस्थायै नमः ❘ |
oṃ savyāpasavyamārgasthāyai namaḥ ❘ |
ॐ सर्वापद्विनिवारिण्यै नमः ❘ |
oṃ sarvāpadvinivāriṇyai namaḥ ❘ |
ॐ स्वस्थायै नमः ❘ |
oṃ svasthāyai namaḥ ❘ |
ॐ स्वभावमधुरायै नमः ❘ |
oṃ svabhāvamadhurāyai namaḥ ❘ |
ॐ धीरायै नमः ❘ |
oṃ dhīrāyai namaḥ ❘ |
ॐ धीरसमर्चितायै नमः ❘ |
oṃ dhīrasamarcitāyai namaḥ ❘ |
ॐ चैतन्यार्घ्यसमाराध्यायै नमः ❘ |
oṃ caitanyārghyasamārādhyāyai namaḥ ❘ |
ॐ चैतन्यकुसुमप्रियायै नमः ❘ |
oṃ caitanyakusumapriyāyai namaḥ ❘ |
ॐ सदोदितायै नमः ❘ 920 |
oṃ sadoditāyai namaḥ ❘ 920 |
ॐ सदातुष्ठायै नमः ❘ |
oṃ sadātuśhṭhāyai namaḥ ❘ |
ॐ तरुणादित्यपाटलायै नमः ❘ |
oṃ taruṇādityapāṭalāyai namaḥ ❘ |
ॐ दक्षिणादक्षिणाराध्यायै नमः ❘ |
oṃ dakśhiṇādakśhiṇārādhyāyai namaḥ ❘ |
ॐ दरस्मेरमुखाम्बुजायै नमः ❘ |
oṃ darasmeramukhāmbujāyai namaḥ ❘ |
ॐ कौलिनीकेवलायै नमः ❘ |
oṃ kaulinīkevalāyai namaḥ ❘ |
ॐ अनर्ध्य कैवल्यपददायिन्यै नमः ❘ |
oṃ anardhya kaivalyapadadāyinyai namaḥ ❘ |
ॐ स्तोत्रप्रियायै नमः ❘ |
oṃ stotrapriyāyai namaḥ ❘ |
ॐ स्तुतिमत्यै नमः ❘ |
oṃ stutimatyai namaḥ ❘ |
ॐ ॐ श्रुतिसंस्तुतवैभवायै नमः ❘ |
oṃ oṃ śrutisaṃstutavaibhavāyai namaḥ ❘ |
ॐ मनस्विन्यै नमः ❘ 930 |
oṃ manasvinyai namaḥ ❘ 930 |
ॐ मानवत्यै नमः ❘ |
oṃ mānavatyai namaḥ ❘ |
ॐ महेश्यै नमः ❘ |
oṃ maheśyai namaḥ ❘ |
ॐ मङ्गलाकृत्ये नमः ❘ |
oṃ maṅgalākṛtye namaḥ ❘ |
ॐ विश्वमात्रे नमः ❘ |
oṃ viśvamātre namaḥ ❘ |
ॐ जगद्धात्र्यै नमः ❘ |
oṃ jagaddhātryai namaḥ ❘ |
ॐ विशालाक्ष्यै नमः ❘ |
oṃ viśālākśhyai namaḥ ❘ |
ॐ विरागिण्यै नमः ❘ |
oṃ virāgiṇyai namaḥ ❘ |
ॐ प्रगल्भायै नमः ❘ |
oṃ pragalbhāyai namaḥ ❘ |
ॐ परमोदारायै नमः ❘ |
oṃ paramodārāyai namaḥ ❘ |
ॐ परामोदायै नमः ❘ 940 |
oṃ parāmodāyai namaḥ ❘ 940 |
ॐ मनोमय्यै नमः ❘ |
oṃ manomayyai namaḥ ❘ |
ॐ व्योमकेश्यै नमः ❘ |
oṃ vyomakeśyai namaḥ ❘ |
ॐ विमानस्थायै नमः ❘ |
oṃ vimānasthāyai namaḥ ❘ |
ॐ वज्रिण्यै नमः ❘ |
oṃ vajriṇyai namaḥ ❘ |
ॐ वामकेश्वर्यै नमः ❘ |
oṃ vāmakeśvaryai namaḥ ❘ |
ॐ पञ्चयज्ञप्रियायै नमः ❘ |
oṃ pañcayaGYapriyāyai namaḥ ❘ |
ॐ पञ्चप्रेतमञ्चाधिशायिन्यै नमः ❘ |
oṃ pañcapretamañcādhiśāyinyai namaḥ ❘ |
ॐ पञ्चम्यै नमः ❘ |
oṃ pañcamyai namaḥ ❘ |
ॐ पञ्चभूतेश्यै नमः ❘ |
oṃ pañcabhūteśyai namaḥ ❘ |
ॐ पञ्चसङ्ख्योपचारिण्यै नमः ❘ 950 |
oṃ pañcasaṅkhyopacāriṇyai namaḥ ❘ 950 |
ॐ ॐ शाश्वत्यै नमः ❘ |
oṃ oṃ śāśvatyai namaḥ ❘ |
ॐ शाश्वतैश्वर्यायै नमः ❘ |
oṃ śāśvataiśvaryāyai namaḥ ❘ |
ॐ शर्मदायै नमः ❘ |
oṃ śarmadāyai namaḥ ❘ |
ॐ शम्भुमोहिन्यै नमः ❘ |
oṃ śambhumohinyai namaḥ ❘ |
ॐ धरायै नमः ❘ |
oṃ dharāyai namaḥ ❘ |
ॐ धरसुतायै नमः ❘ |
oṃ dharasutāyai namaḥ ❘ |
ॐ धन्यायै नमः ❘ |
oṃ dhanyāyai namaḥ ❘ |
ॐ धर्मिण्यै नमः ❘ |
oṃ dharmiṇyai namaḥ ❘ |
ॐ धर्मवर्धिन्यै नमः ❘ |
oṃ dharmavardhinyai namaḥ ❘ |
ॐ लोकातीतायै नमः ❘ 960 |
oṃ lokātītāyai namaḥ ❘ 960 |
ॐ गुणातीतायै नमः ❘ |
oṃ guṇātītāyai namaḥ ❘ |
ॐ सर्वातीतायै नमः ❘ |
oṃ sarvātītāyai namaḥ ❘ |
ॐ शामात्मिकायै नमः ❘ |
oṃ śāmātmikāyai namaḥ ❘ |
ॐ बन्धूककुसुमप्रख्यायै नमः ❘ |
oṃ bandhūkakusumaprakhyāyai namaḥ ❘ |
ॐ बालायै नमः ❘ |
oṃ bālāyai namaḥ ❘ |
ॐ लीलाविनोदिन्यै नमः ❘ |
oṃ līlāvinodinyai namaḥ ❘ |
ॐ सुमङ्गल्यै नमः ❘ |
oṃ sumaṅgalyai namaḥ ❘ |
ॐ सुखकर्यै नमः ❘ |
oṃ sukhakaryai namaḥ ❘ |
ॐ सुवेषाढ्यायै नमः ❘ |
oṃ suveśhāḍhyāyai namaḥ ❘ |
ॐ सुवासिन्यै नमः ❘ 970 |
oṃ suvāsinyai namaḥ ❘ 970 |
ॐ सुवासिन्यर्चनप्रीतायै नमः ❘ |
oṃ suvāsinyarcanaprītāyai namaḥ ❘ |
ॐ आशोभनायै नमः ❘ |
oṃ āśobhanāyai namaḥ ❘ |
ॐ ॐ शुद्धमानसायै नम |
oṃ oṃ śuddhamānasāyai nama |
ॐ बिन्दुतर्पणसन्तुष्टायै नमः ❘ |
oṃ bindutarpaṇasantuśhṭāyai namaḥ ❘ |
ॐ पूर्वजायै नमः ❘ |
oṃ pūrvajāyai namaḥ ❘ |
ॐ त्रिपुराम्बिकायै नमः ❘ |
oṃ tripurāmbikāyai namaḥ ❘ |
ॐ दशमुद्रासमाराध्यायै नमः ❘ |
oṃ daśamudrāsamārādhyāyai namaḥ ❘ |
ॐ त्रिपुराश्रीवशङ्कर्यै नमः ❘ |
oṃ tripurāśrīvaśaṅkaryai namaḥ ❘ |
ॐ ज्ञानमुद्रायै नमः ❘ |
oṃ GYānamudrāyai namaḥ ❘ |
ॐ ज्ञानगम्यायै नमः ❘ 980 |
oṃ GYānagamyāyai namaḥ ❘ 980 |
ॐ ज्ञानज्ञेयस्वरूपिण्यै नमः ❘ |
oṃ GYānaGYeyasvarūpiṇyai namaḥ ❘ |
ॐ योनिमुद्रायै नमः ❘ |
oṃ yonimudrāyai namaḥ ❘ |
ॐ त्रिखण्डेश्यै नमः ❘ |
oṃ trikhaṇḍeśyai namaḥ ❘ |
ॐ त्रिगुणायै नमः ❘ |
oṃ triguṇāyai namaḥ ❘ |
ॐ अम्बायै नमः ❘ |
oṃ ambāyai namaḥ ❘ |
ॐ त्रिकोणगायै नमः ❘ |
oṃ trikoṇagāyai namaḥ ❘ |
ॐ अनघायै नमः ❘ |
oṃ anaghāyai namaḥ ❘ |
ॐ अद्भुतचारित्रायै नमः ❘ |
oṃ adbhutacāritrāyai namaḥ ❘ |
ॐ वाञ्छितार्थप्रदायिन्यै नमः ❘ |
oṃ vāñChitārthapradāyinyai namaḥ ❘ |
ॐ अभ्यासातिशयज्ञातायै नमः ❘ 990 |
oṃ abhyāsātiśayaGYātāyai namaḥ ❘ 990 |
ॐ षडध्वातीतरूपिण्यै नमः ❘ |
oṃ śhaḍadhvātītarūpiṇyai namaḥ ❘ |
ॐ अव्याजकरुणामूर्तये नमः ❘ |
oṃ avyājakaruṇāmūrtaye namaḥ ❘ |
ॐ अज्ञानध्वान्तदीपिकायै नमः ❘ |
oṃ aGYānadhvāntadīpikāyai namaḥ ❘ |
ॐ आबालगोपविदितायै नमः ❘ |
oṃ ābālagopaviditāyai namaḥ ❘ |
ॐ ॐ सर्वानुल्लङ्घ्यशासनायै नमः ❘ |
oṃ oṃ sarvānullaṅghyaśāsanāyai namaḥ ❘ |
ॐ श्रीचक्रराजनिलयायै नमः ❘ |
oṃ śrīcakrarājanilayāyai namaḥ ❘ |
ॐ श्रीमत्त्रिपुरसुन्दर्यै नमः ❘ |
oṃ śrīmattripurasundaryai namaḥ ❘ |
ॐ ॐ श्रीशिवायै नमः ❘ |
oṃ oṃ śrīśivāyai namaḥ ❘ |
ॐ शिवशक्त्यैक्यरूपिण्यै नमः ❘ |
oṃ śivaśaktyaikyarūpiṇyai namaḥ ❘ |
ॐ ललिताम्बिकायै नमः ❘ 1000 |
oṃ lalitāmbikāyai namaḥ ❘ 1000 |
‖ॐ तत्सत् ब्रह्मार्पणमस्तु ‖ |
‖oṃ tatsat brahmārpaṇamastu ‖ |
‖इति श्रीललितसहस्रनामावलिः सम्पूर्णा ‖ |
‖iti śrīlalitasahasranāmāvaliḥ sampūrṇā ‖ |
|
|
|
|