blog

Sree Lakshmi Ashtottara Satanaama Stotram

Devanagari English
   
श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम् śrī lakśhmī aśhṭottara śatanāma stotram
   
**देव्युवाच **devyuvācha
** देवदेव! महादेव! त्रिकालज्ञ! महेश्वर! ** devadeva! mahādeva! trikālaGYa! maheśvara!
करुणाकर देवेश! भक्तानुग्रहकारक! ‖ karuṇākara deveśa! bhaktānugrahakāraka! ‖
अष्टोत्तर शतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ‖ aśhṭottara śataṃ lakśhmyāḥ śrotumicChāmi tattvataḥ ‖
   
**ईश्वर उवाच **īśvara uvācha
** देवि! साधु महाभागे महाभाग्य प्रदायकं ❘ ** devi! sādhu mahābhāge mahābhāgya pradāyakaṃ ❘
सर्वैश्वर्यकरं पुण्यं सर्वपाप प्रणाशनम् ‖ sarvaiśvaryakaraṃ puṇyaṃ sarvapāpa praṇāśanam ‖
सर्वदारिद्र्य शमनं श्रवणाद्भुक्ति मुक्तिदम् ❘ sarvadāridrya śamanaṃ śravaṇādbhukti muktidam ❘
राजवश्यकरं दिव्यं गुह्याद्-गुह्यतरं परं ‖ rājavaśyakaraṃ divyaṃ guhyād-guhyataraṃ paraṃ ‖
दुर्लभं सर्वदेवानां चतुष्षष्टि कलास्पदम् ❘ durlabhaṃ sarvadevānāṃ chatuśhśhaśhṭi kaḻāspadam ❘
पद्मादीनां वरान्तानां निधीनां नित्यदायकम् ‖ padmādīnāṃ varāntānāṃ nidhīnāṃ nityadāyakam ‖
समस्त देव संसेव्यं अणिमाद्यष्ट सिद्धिदं ❘ samasta deva saṃsevyaṃ aṇimādyaśhṭa siddhidaṃ ❘
किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकं ‖ kimatra bahunoktena devī pratyakśhadāyakaṃ ‖
तव प्रीत्याद्य वक्ष्यामि समाहितमनाश्शृणु ❘ tava prītyādya vakśhyāmi samāhitamanāśśṛṇu ❘
अष्टोत्तर शतस्यास्य महालक्ष्मिस्तु देवता ‖ aśhṭottara śatasyāsya mahālakśhmistu devatā ‖
क्लीं बीज पदमित्युक्तं शक्तिस्तु भुवनेश्वरी ❘ klīṃ bīja padamityuktaṃ śaktistu bhuvaneśvarī ❘
अङ्गन्यासः करन्यासः स इत्यादि प्रकीर्तितः ‖ aṅganyāsaḥ karanyāsaḥ sa ityādi prakīrtitaḥ ‖
   
**ध्यानम् **dhyānam
** वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां ** vande padmakarāṃ prasannavadanāṃ saubhāgyadāṃ bhāgyadāṃ
हस्ताभ्यामभयप्रदां मणिगणैः नानाविधैः भूषितां ❘ hastābhyāmabhayapradāṃ maṇigaṇaiḥ nānāvidhaiḥ bhūśhitāṃ ❘
भक्ताभीष्ट फलप्रदां हरिहर ब्रह्माधिभिस्सेवितां bhaktābhīśhṭa phalapradāṃ harihara brahmādhibhissevitāṃ
पार्श्वे पङ्कज शङ्खपद्म निधिभिः युक्तां सदा शक्तिभिः ‖ pārśve paṅkaja śaṅkhapadma nidhibhiḥ yuktāṃ sadā śaktibhiḥ ‖
   
सरसिज नयने सरोजहस्ते धवल तरांशुक गन्धमाल्य शोभे ❘ sarasija nayane sarojahaste dhavaḻa tarāṃśuka gandhamālya śobhe ❘
भगवति हरिवल्लभे मनोज्ञे त्रिभुवन भूतिकरि प्रसीदमह्यम् ‖ bhagavati harivallabhe manoGYe tribhuvana bhūtikari prasīdamahyam ‖
   
oṃ
प्रकृतिं, विकृतिं, विद्यां, सर्वभूत हितप्रदां ❘ prakṛtiṃ, vikṛtiṃ, vidyāṃ, sarvabhūta hitapradāṃ ❘
श्रद्धां, विभूतिं, सुरभिं, नमामि परमात्मिकाम् ‖ 1 ‖ śraddhāṃ, vibhūtiṃ, surabhiṃ, namāmi paramātmikām ‖ 1 ‖
   
वाचं, पद्मालयां, पद्मां, शुचिं, स्वाहां, स्वधां, सुधां ❘ vāchaṃ, padmālayāṃ, padmāṃ, śuchiṃ, svāhāṃ, svadhāṃ, sudhāṃ ❘
धन्यां, हिरण्ययीं, लक्ष्मीं, नित्यपुष्टां, विभावरीम् ‖ 2 ‖ dhanyāṃ, hiraṇyayīṃ, lakśhmīṃ, nityapuśhṭāṃ, vibhāvarīm ‖ 2 ‖
   
अदितिं च, दितिं, दीप्तां, वसुधां, वसुधारिणीं ❘ aditiṃ cha, ditiṃ, dīptāṃ, vasudhāṃ, vasudhāriṇīṃ ❘
नमामि कमलां, कान्तां, क्षमां, क्षीरोद सम्भवाम् ‖ 3 ‖ namāmi kamalāṃ, kāntāṃ, kśhamāṃ, kśhīroda sambhavām ‖ 3 ‖
   
अनुग्रहपरां, बुद्धिं, अनघां, हरिवल्लभां ❘ anugrahaparāṃ, buddhiṃ, anaghāṃ, harivallabhāṃ ❘
अशोका,ममृतां दीप्तां, लोकशोक विनाशिनीम् ‖ 4 ‖ aśokā,mamṛtāṃ dīptāṃ, lokaśoka vināśinīm ‖ 4 ‖
   
नमामि धर्मनिलयां, करुणां, लोकमातरं ❘ namāmi dharmanilayāṃ, karuṇāṃ, lokamātaraṃ ❘
पद्मप्रियां, पद्महस्तां, पद्माक्षीं, पद्मसुन्दरीम् ‖ 5 ‖ padmapriyāṃ, padmahastāṃ, padmākśhīṃ, padmasundarīm ‖ 5 ‖
   
पद्मोद्भवां, पद्ममुखीं, पद्मनाभप्रियां, रमां ❘ padmodbhavāṃ, padmamukhīṃ, padmanābhapriyāṃ, ramāṃ ❘
पद्ममालाधरां, देवीं, पद्मिनीं, पद्मगन्धिनीम् ‖ 6 ‖ padmamālādharāṃ, devīṃ, padminīṃ, padmagandhinīm ‖ 6 ‖
   
पुण्यगन्धां, सुप्रसन्नां, प्रसादाभिमुखीं, प्रभां ❘ puṇyagandhāṃ, suprasannāṃ, prasādābhimukhīṃ, prabhāṃ ❘
नमामि चन्द्रवदनां, चन्द्रां, चन्द्रसहोदरीम् ‖ 7 ‖ namāmi chandravadanāṃ, chandrāṃ, chandrasahodarīm ‖ 7 ‖
   
चतुर्भुजां, चन्द्ररूपां, इन्दिरा,मिन्दुशीतलां ❘ chaturbhujāṃ, chandrarūpāṃ, indirā,minduśītalāṃ ❘
आह्लाद जननीं, पुष्टिं, शिवां, शिवकरीं, सतीम् ‖ 8 ‖ āhlāda jananīṃ, puśhṭiṃ, śivāṃ, śivakarīṃ, satīm ‖ 8 ‖
   
विमलां, विश्वजननीं, तुष्टिं, दारिद्र्य नाशिनीं ❘ vimalāṃ, viśvajananīṃ, tuśhṭiṃ, dāridrya nāśinīṃ ❘
प्रीति पुष्करिणीं, शान्तां, शुक्लमाल्याम्बरां, श्रियम् ‖ 9 ‖ prīti puśhkariṇīṃ, śāntāṃ, śuklamālyāmbarāṃ, śriyam ‖ 9 ‖
   
भास्करीं, बिल्वनिलयां, वरारोहां, यशस्विनीं ❘ bhāskarīṃ, bilvanilayāṃ, varārohāṃ, yaśasvinīṃ ❘
वसुन्धरा, मुदाराङ्गां, हरिणीं, हेममालिनीम् ‖ 10 ‖ vasundharā, mudārāṅgāṃ, hariṇīṃ, hemamālinīm ‖ 10 ‖
   
धनधान्यकरीं, सिद्धिं, स्रैणसौम्यां, शुभप्रदां ❘ dhanadhānyakarīṃ, siddhiṃ, sraiṇasaumyāṃ, śubhapradāṃ ❘
नृपवेश्म गतानन्दां, वरलक्ष्मीं, वसुप्रदाम् ‖ 11 ‖ nṛpaveśma gatānandāṃ, varalakśhmīṃ, vasupradām ‖ 11 ‖
   
शुभां, हिरण्यप्राकारां, समुद्रतनयां, जयां ❘ śubhāṃ, hiraṇyaprākārāṃ, samudratanayāṃ, jayāṃ ❘
नमामि मङ्गलां देवीं, विष्णु वक्षःस्थल स्थिताम् ‖ 12 ‖ namāmi maṅgaḻāṃ devīṃ, viśhṇu vakśhaḥsthala sthitām ‖ 12 ‖
   
विष्णुपत्नीं, प्रसन्नाक्षीं, नारायण समाश्रितां ❘ viśhṇupatnīṃ, prasannākśhīṃ, nārāyaṇa samāśritāṃ ❘
दारिद्र्य ध्वंसिनीं, देवीं, सर्वोपद्रव वारिणीम् ‖ 13 ‖ dāridrya dhvaṃsinīṃ, devīṃ, sarvopadrava vāriṇīm ‖ 13 ‖
   
नवदुर्गां, महाकालीं, ब्रह्म विष्णु शिवात्मिकां ❘ navadurgāṃ, mahākāḻīṃ, brahma viśhṇu śivātmikāṃ ❘
त्रिकालज्ञान सम्पन्नां, नमामि भुवनेश्वरीम् ‖ 14 ‖ trikālaGYāna sampannāṃ, namāmi bhuvaneśvarīm ‖ 14 ‖
   
लक्ष्मीं क्षीरसमुद्रराज तनयां श्रीरङ्गधामेश्वरीं ❘ lakśhmīṃ kśhīrasamudrarāja tanayāṃ śrīraṅgadhāmeśvarīṃ ❘
दासीभूत समस्तदेव वनितां लोकैक दीपाङ्कुराम् ‖ dāsībhūta samastadeva vanitāṃ lokaika dīpāṅkurām ‖
श्रीमन्मन्द कटाक्ष लब्ध विभवद्-ब्रह्मेन्द्र गङ्गाधरां ❘ śrīmanmanda kaṭākśha labdha vibhavad-brahmendra gaṅgādharāṃ ❘
त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ‖ 15 ‖ tvāṃ trailokya kuṭumbinīṃ sarasijāṃ vande mukundapriyām ‖ 15 ‖
   
मातर्नमामि! कमले! कमलायताक्षि! mātarnamāmi! kamale! kamalāyatākśhi!
श्री विष्णु हृत्-कमलवासिनि! विश्वमातः! śrī viśhṇu hṛt-kamalavāsini! viśvamātaḥ!
क्षीरोदजे कमल कोमल गर्भगौरि! kśhīrodaje kamala komala garbhagauri!
लक्ष्मी! प्रसीद सततं समतां शरण्ये ‖ 16 ‖ lakśhmī! prasīda satataṃ samatāṃ śaraṇye ‖ 16 ‖
   
त्रिकालं यो जपेत् विद्वान् षण्मासं विजितेन्द्रियः ❘ trikālaṃ yo japet vidvān śhaṇmāsaṃ vijitendriyaḥ ❘
दारिद्र्य ध्वंसनं कृत्वा सर्वमाप्नोत्-ययत्नतः ❘ dāridrya dhvaṃsanaṃ kṛtvā sarvamāpnot-yayatnataḥ ❘
देवीनाम सहस्रेषु पुण्यमष्टोत्तरं शतं ❘ devīnāma sahasreśhu puṇyamaśhṭottaraṃ śataṃ ❘
येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः ‖ 17 ‖ yena śriya mavāpnoti koṭijanma daridrataḥ ‖ 17 ‖
   
भृगुवारे शतं धीमान् पठेत् वत्सरमात्रकं ❘ bhṛguvāre śataṃ dhīmān paṭhet vatsaramātrakaṃ ❘
अष्टैश्वर्य मवाप्नोति कुबेर इव भूतले ‖ aśhṭaiśvarya mavāpnoti kubera iva bhūtale ‖
दारिद्र्य मोचनं नाम स्तोत्रमम्बापरं शतं ❘ dāridrya mochanaṃ nāma stotramambāparaṃ śataṃ ❘
येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः ‖ 18 ‖ yena śriya mavāpnoti koṭijanma daridrataḥ ‖ 18 ‖
   
भुक्त्वातु विपुलान् भोगान् अन्ते सायुज्यमाप्नुयात् ❘ bhuktvātu vipulān bhogān ante sāyujyamāpnuyāt ❘
प्रातःकाले पठेन्नित्यं सर्व दुःखोप शान्तये ❘ prātaḥkāle paṭhennityaṃ sarva duḥkhopa śāntaye ❘
पठन्तु चिन्तयेद्देवीं सर्वाभरण भूषिताम् ‖ 19 ‖ paṭhantu chintayeddevīṃ sarvābharaṇa bhūśhitām ‖ 19 ‖
   
इति श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रं सम्पूर्णम् iti śrī lakśhmī aśhṭottara śatanāma stotraṃ sampūrṇam