blog

Sree Durga Sahasra Nama Stotram

Devanagari English
   
श्री दुर्गा सहस्र नाम स्तोत्रम् śrī durgā sahasra nāma stotram
   
   
‖ अथ श्री दुर्गा सहस्रनामस्तोत्रम् ‖ ‖ atha śrī durgā sahasranāmastotram ‖
   
नारद उवाच - nārada uvāca -
कुमार गुणगम्भीर देवसेनापते प्रभो ❘ kumāra guṇagambhīra devasenāpate prabho ❘
सर्वाभीष्टप्रदं पुंसां सर्वपापप्रणाशनम् ‖ 1‖ sarvābhīśhṭapradaṃ puṃsāṃ sarvapāpapraṇāśanam ‖ 1‖
   
गुह्याद्गुह्यतरं स्तोत्रं भक्तिवर्धकमञ्जसा ❘ guhyādguhyataraṃ stotraṃ bhaktivardhakamañjasā ❘
मङ्गलं ग्रहपीडादिशान्तिदं वक्तुमर्हसि ‖ 2‖ maṅgalaṃ grahapīḍādiśāntidaṃ vaktumarhasi ‖ 2‖
   
स्कन्द उवाच - skanda uvāca -
शृणु नारद देवर्षे लोकानुग्रहकाम्यया ❘ śṛṇu nārada devarśhe lokānugrahakāmyayā ❘
यत्पृच्छसि परं पुण्यं तत्ते वक्ष्यामि कौतुकात् ‖ 3‖ yatpṛcChasi paraṃ puṇyaṃ tatte vakśhyāmi kautukāt ‖ 3‖
   
माता मे लोकजननी हिमवन्नगसत्तमात् ❘ mātā me lokajananī himavannagasattamāt ❘
मेनायां ब्रह्मवादिन्यां प्रादुर्भूता हरप्रिया ‖ 4‖ menāyāṃ brahmavādinyāṃ prādurbhūtā harapriyā ‖ 4‖
   
महता तपसाऽऽराध्य शङ्करं लोकशङ्करम् ❘ mahatā tapasā’‘rādhya śaṅkaraṃ lokaśaṅkaram ❘
स्वमेव वल्लभं भेजे कलेव हि कलानिधिम् ‖ 5‖ svameva vallabhaṃ bheje kaleva hi kalānidhim ‖ 5‖
   
नगानामधिराजस्तु हिमवान् विरहातुरः ❘ nagānāmadhirājastu himavān virahāturaḥ ❘
स्वसुतायाः परिक्षीणे वसिष्ठेन प्रबोधितः ‖ 6‖ svasutāyāḥ parikśhīṇe vasiśhṭhena prabodhitaḥ ‖ 6‖
   
त्रिलोकजननी सेयं प्रसन्ना त्वयि पुण्यतः ❘ trilokajananī seyaṃ prasannā tvayi puṇyataḥ ❘
प्रादुर्भूता सुतात्वेन तद्वियोगं शुभं त्यज ‖ 7‖ prādurbhūtā sutātvena tadviyogaṃ śubhaṃ tyaja ‖ 7‖
   
बहुरूपा च दुर्गेयं बहुनाम्नी सनातनी ❘ bahurūpā ca durgeyaṃ bahunāmnī sanātanī ❘
सनातनस्य जाया सा पुत्रीमोहं त्यजाधुना ‖ 8‖ sanātanasya jāyā sā putrīmohaṃ tyajādhunā ‖ 8‖
   
इति प्रबोधितः शैलः तां तुष्टाव परां शिवाम् ❘ iti prabodhitaḥ śailaḥ tāṃ tuśhṭāva parāṃ śivām ❘
तदा प्रसन्ना सा दुर्गा पितरं प्राह नन्दिनी ‖ 9‖ tadā prasannā sā durgā pitaraṃ prāha nandinī ‖ 9‖
   
मत्प्रसादात्परं स्तोत्रं हृदये प्रतिभासताम् ❘ matprasādātparaṃ stotraṃ hṛdaye pratibhāsatām ❘
तेन नाम्नां सहस्रेण पूजयन् काममाप्नुहि ‖ 10‖ tena nāmnāṃ sahasreṇa pūjayan kāmamāpnuhi ‖ 10‖
   
इत्युक्त्वान्तर्हितायां तु हृदये स्फुरितं तदा ❘ ityuktvāntarhitāyāṃ tu hṛdaye sphuritaṃ tadā ❘
नाम्नां सहस्रं दुर्गायाः पृच्छते मे यदुक्तवान् ‖ 11‖ nāmnāṃ sahasraṃ durgāyāḥ pṛcChate me yaduktavān ‖ 11‖
   
मङ्गलानां मङ्गलं तद् दुर्गानाम सहस्रकम् ❘ maṅgalānāṃ maṅgalaṃ tad durgānāma sahasrakam ❘
सर्वाभीष्टप्रदां पुंसां ब्रवीम्यखिलकामदम् ‖ 12‖ sarvābhīśhṭapradāṃ puṃsāṃ bravīmyakhilakāmadam ‖ 12‖
   
दुर्गादेवी समाख्याता हिमवानृषिरुच्यते ❘ durgādevī samākhyātā himavānṛśhirucyate ❘
छन्दोनुष्टुप् जपो देव्याः प्रीतये क्रियते सदा ‖ 13‖ Chandonuśhṭup japo devyāḥ prītaye kriyate sadā ‖ 13‖
   
   
   
अस्य श्रीदुर्गास्तोत्रमहामन्त्रस्य ❘ हिमवान् ऋषिः | अनुष्टुप् छन्दः | asya śrīdurgāstotramahāmantrasya ❘ himavān ṛśhiḥ | anuśhṭup Chandaḥ |
दुर्गाभगवती देवता ❘ श्रीदुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः | | durgābhagavatī devatā ❘ śrīdurgāprasādasiddhyarthe jape viniyogaḥ | |
   
श्रीभगवत्यै दुर्गायै नमः ❘ śrībhagavatyai durgāyai namaḥ ❘
   
देवीध्यानम् devīdhyānam
ॐ ह्रीं कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां oṃ hrīṃ kālābhrābhāṃ kaṭākśhairarikulabhayadāṃ maulibaddhendurekhāṃ
शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ❘ śaṅkhaṃ cakraṃ kṛpāṇaṃ triśikhamapi karairudvahantīṃ trinetrām ❘
सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं siṃhaskandhādhirūḍhāṃ tribhuvanamakhilaṃ tejasā pūrayantīṃ
ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ‖ dhyāyed durgāṃ jayākhyāṃ tridaśaparivṛtāṃ sevitāṃ siddhikāmaiḥ ‖
   
श्री जयदुर्गायै नमः ❘ śrī jayadurgāyai namaḥ ❘
   
ॐ शिवाथोमा रमा शक्तिरनन्ता निष्कलाऽमला ❘ oṃ śivāthomā ramā śaktiranantā niśhkalā’malā ❘
शान्ता माहेश्वरी नित्या शाश्वता परमा क्षमा ‖ 1‖ śāntā māheśvarī nityā śāśvatā paramā kśhamā ‖ 1‖
   
अचिन्त्या केवलानन्ता शिवात्मा परमात्मिका ❘ acintyā kevalānantā śivātmā paramātmikā ❘
अनादिरव्यया शुद्धा सर्वज्ञा सर्वगाऽचला ‖ 2‖ anādiravyayā śuddhā sarvaGYā sarvagā’calā ‖ 2‖
   
एकानेकविभागस्था मायातीता सुनिर्मला ❘ ekānekavibhāgasthā māyātītā sunirmalā ❘
महामाहेश्वरी सत्या महादेवी निरञ्जना ‖ 3‖ mahāmāheśvarī satyā mahādevī nirañjanā ‖ 3‖
   
काष्ठा सर्वान्तरस्थाऽपि चिच्छक्तिश्चात्रिलालिता ❘ kāśhṭhā sarvāntarasthā’pi cicChaktiścātrilālitā ❘
सर्वा सर्वात्मिका विश्वा ज्योतीरूपाक्षरामृता ‖ 4‖ sarvā sarvātmikā viśvā jyotīrūpākśharāmṛtā ‖ 4‖
   
शान्ता प्रतिष्ठा सर्वेशा निवृत्तिरमृतप्रदा ❘ śāntā pratiśhṭhā sarveśā nivṛttiramṛtapradā ❘
व्योममूर्तिर्व्योमसंस्था व्योमधाराऽच्युताऽतुला ‖ 5‖ vyomamūrtirvyomasaṃsthā vyomadhārā’cyutā’tulā ‖ 5‖
   
अनादिनिधनाऽमोघा कारणात्मकलाकुला ❘ anādinidhanā’moghā kāraṇātmakalākulā ❘
ऋतुप्रथमजाऽनाभिरमृतात्मसमाश्रया ‖ 6‖ ṛtuprathamajā’nābhiramṛtātmasamāśrayā ‖ 6‖
   
प्राणेश्वरप्रिया नम्या महामहिषघातिनी ❘ prāṇeśvarapriyā namyā mahāmahiśhaghātinī ❘
प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ‖ 7‖ prāṇeśvarī prāṇarūpā pradhānapuruśheśvarī ‖ 7‖
   
सर्वशक्तिकलाऽकामा महिषेष्टविनाशिनी ❘ sarvaśaktikalā’kāmā mahiśheśhṭavināśinī ❘
सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ‖ 8‖ sarvakāryaniyantrī ca sarvabhūteśvareśvarī ‖ 8‖
   
अङ्गदादिधरा चैव तथा मुकुटधारिणी ❘ aṅgadādidharā caiva tathā mukuṭadhāriṇī ❘
सनातनी महानन्दाऽऽकाशयोनिस्तथेच्यते ‖ 9‖ sanātanī mahānandā’‘kāśayonistathecyate ‖ 9‖
   
चित्प्रकाशस्वरूपा च महायोगेश्वरेश्वरी ❘ citprakāśasvarūpā ca mahāyogeśvareśvarī ❘
महामाया सदुष्पारा मूलप्रकृतिरीशिका ‖ 10‖ mahāmāyā saduśhpārā mūlaprakṛtirīśikā ‖ 10‖
   
संसारयोनिः सकला सर्वशक्तिसमुद्भवा ❘ saṃsārayoniḥ sakalā sarvaśaktisamudbhavā ❘
संसारपारा दुर्वारा दुर्निरीक्षा दुरासदा ‖ 11‖ saṃsārapārā durvārā durnirīkśhā durāsadā ‖ 11‖
   
प्राणशक्तिश्च सेव्या च योगिनी परमाकला ❘ prāṇaśaktiśca sevyā ca yoginī paramākalā ❘
महाविभूतिर्दुर्दर्शा मूलप्रकृतिसम्भवा ‖ 12‖ mahāvibhūtirdurdarśā mūlaprakṛtisambhavā ‖ 12‖
   
अनाद्यनन्तविभवा परार्था पुरुषारणिः ❘ anādyanantavibhavā parārthā puruśhāraṇiḥ ❘
सर्गस्थित्यन्तकृच्चैव सुदुर्वाच्या दुरत्यया ‖ 13‖ sargasthityantakṛccaiva sudurvācyā duratyayā ‖ 13‖
   
शब्दगम्या शब्दमाया शब्दाख्यानन्दविग्रहा ❘ śabdagamyā śabdamāyā śabdākhyānandavigrahā ❘
प्रधानपुरुषातीता प्रधानपुरुषात्मिका ‖ 14‖ pradhānapuruśhātītā pradhānapuruśhātmikā ‖ 14‖
   
पुराणी चिन्मया पुंसामिष्टदा पुष्टिरूपिणी ❘ purāṇī cinmayā puṃsāmiśhṭadā puśhṭirūpiṇī ❘
पूतान्तरस्था कूटस्था महापुरुषसंज्ञिता ‖ 15‖ pūtāntarasthā kūṭasthā mahāpuruśhasaṃGYitā ‖ 15‖
   
जन्ममृत्युजरातीता सर्वशक्तिस्वरूपिणी ❘ janmamṛtyujarātītā sarvaśaktisvarūpiṇī ❘
वाञ्छाप्रदाऽनवच्छिन्नप्रधानानुप्रवेशिनी ‖ 16‖ vāñChāpradā’navacChinnapradhānānupraveśinī ‖ 16‖
   
क्षेत्रज्ञाऽचिन्त्यशक्तिस्तु प्रोच्यतेऽव्यक्तलक्षणा ❘ kśhetraGYā’cintyaśaktistu procyateavyaktalakśhaṇā ❘
मलापवर्जिताऽऽनादिमाया त्रितयतत्त्विका ‖ 17‖ malāpavarjitā’‘nādimāyā tritayatattvikā ‖ 17‖
   
प्रीतिश्च प्रकृतिश्चैव गुहावासा तथोच्यते ❘ prītiśca prakṛtiścaiva guhāvāsā tathocyate ❘
महामाया नगोत्पन्ना तामसी च ध्रुवा तथा ‖ 18‖ mahāmāyā nagotpannā tāmasī ca dhruvā tathā ‖ 18‖
   
व्यक्ताऽव्यक्तात्मिका कृष्णा रक्ता शुक्ला ह्यकारणा ❘ vyaktā’vyaktātmikā kṛśhṇā raktā śuklā hyakāraṇā ❘
प्रोच्यते कार्यजननी नित्यप्रसवधर्मिणी ‖ 19‖ procyate kāryajananī nityaprasavadharmiṇī ‖ 19‖
   
सर्गप्रलयमुक्ता च सृष्टिस्थित्यन्तधर्मिणी ❘ sargapralayamuktā ca sṛśhṭisthityantadharmiṇī ❘
ब्रह्मगर्भा चतुर्विंशस्वरूपा पद्मवासिनी ‖ 20‖ brahmagarbhā caturviṃśasvarūpā padmavāsinī ‖ 20‖
   
अच्युताह्लादिका विद्युद्ब्रह्मयोनिर्महालया ❘ acyutāhlādikā vidyudbrahmayonirmahālayā ❘
महालक्ष्मी समुद्भावभावितात्मामहेश्वरी ‖ 21‖ mahālakśhmī samudbhāvabhāvitātmāmaheśvarī ‖ 21‖
   
महाविमानमध्यस्था महानिद्रा सकौतुका ❘ mahāvimānamadhyasthā mahānidrā sakautukā ❘
सर्वार्थधारिणी सूक्ष्मा ह्यविद्धा परमार्थदा ‖ 22‖ sarvārthadhāriṇī sūkśhmā hyaviddhā paramārthadā ‖ 22‖
   
अनन्तरूपाऽनन्तार्था तथा पुरुषमोहिनी ❘ anantarūpā’nantārthā tathā puruśhamohinī ❘
अनेकानेकहस्ता च कालत्रयविवर्जिता ‖ 23‖ anekānekahastā ca kālatrayavivarjitā ‖ 23‖
   
ब्रह्मजन्मा हरप्रीता मतिर्ब्रह्मशिवात्मिका ❘ brahmajanmā haraprītā matirbrahmaśivātmikā ❘
ब्रह्मेशविष्णुसम्पूज्या ब्रह्माख्या ब्रह्मसंज्ञिता ‖ 24‖ brahmeśaviśhṇusampūjyā brahmākhyā brahmasaṃGYitā ‖ 24‖
   
व्यक्ता प्रथमजा ब्राह्मी महारात्रीः प्रकीर्तिता ❘ vyaktā prathamajā brāhmī mahārātrīḥ prakīrtitā ❘
ज्ञानस्वरूपा वैराग्यरूपा ह्यैश्वर्यरूपिणी ‖ 25‖ GYānasvarūpā vairāgyarūpā hyaiśvaryarūpiṇī ‖ 25‖
   
धर्मात्मिका ब्रह्ममूर्तिः प्रतिश्रुतपुमर्थिका ❘ dharmātmikā brahmamūrtiḥ pratiśrutapumarthikā ❘
अपांयोनिः स्वयम्भूता मानसी तत्त्वसम्भवा ‖ 26‖ apāṃyoniḥ svayambhūtā mānasī tattvasambhavā ‖ 26‖
   
ईश्वरस्य प्रिया प्रोक्ता शङ्करार्धशरीरिणी ❘ īśvarasya priyā proktā śaṅkarārdhaśarīriṇī ❘
भवानी चैव रुद्राणी महालक्ष्मीस्तथाऽम्बिका ‖ 27‖ bhavānī caiva rudrāṇī mahālakśhmīstathā’mbikā ‖ 27‖
   
महेश्वरसमुत्पन्ना भुक्तिमुक्ति प्रदायिनी ❘ maheśvarasamutpannā bhuktimukti pradāyinī ❘
सर्वेश्वरी सर्ववन्द्या नित्यमुक्ता सुमानसा ‖ 28‖ sarveśvarī sarvavandyā nityamuktā sumānasā ‖ 28‖
   
महेन्द्रोपेन्द्रनमिता शाङ्करीशानुवर्तिनी ❘ mahendropendranamitā śāṅkarīśānuvartinī ❘
ईश्वरार्धासनगता माहेश्वरपतिव्रता ‖ 29‖ īśvarārdhāsanagatā māheśvarapativratā ‖ 29‖
   
संसारशोषिणी चैव पार्वती हिमवत्सुता ❘ saṃsāraśośhiṇī caiva pārvatī himavatsutā ❘
परमानन्ददात्री च गुणाग्र्या योगदा तथा ‖ 30‖ paramānandadātrī ca guṇāgryā yogadā tathā ‖ 30‖
   
ज्ञानमूर्तिश्च सावित्री लक्ष्मीः श्रीः कमला तथा ❘ GYānamūrtiśca sāvitrī lakśhmīḥ śrīḥ kamalā tathā ❘
अनन्तगुणगम्भीरा ह्युरोनीलमणिप्रभा ‖ 31‖ anantaguṇagambhīrā hyuronīlamaṇiprabhā ‖ 31‖
   
सरोजनिलया गङ्गा योगिध्येयाऽसुरार्दिनी ❘ sarojanilayā gaṅgā yogidhyeyā’surārdinī ❘
सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ‖ 32‖ sarasvatī sarvavidyā jagajjyeśhṭhā sumaṅgalā ‖ 32‖
   
वाग्देवी वरदा वर्या कीर्तिः सर्वार्थसाधिका ❘ vāgdevī varadā varyā kīrtiḥ sarvārthasādhikā ❘
वागीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ‖ 33‖ vāgīśvarī brahmavidyā mahāvidyā suśobhanā ‖ 33‖
   
ग्राह्यविद्या वेदविद्या धर्मविद्याऽऽत्मभाविता ❘ grāhyavidyā vedavidyā dharmavidyā’‘tmabhāvitā ❘
स्वाहा विश्वम्भरा सिद्धिः साध्या मेधा धृतिः कृतिः ‖ 34‖ svāhā viśvambharā siddhiḥ sādhyā medhā dhṛtiḥ kṛtiḥ ‖ 34‖
   
सुनीतिः सङ्कृतिश्चैव कीर्तिता नरवाहिनी ❘ sunītiḥ saṅkṛtiścaiva kīrtitā naravāhinī ❘
पूजाविभाविनी सौम्या भोग्यभाग् भोगदायिनी ‖ 35‖ pūjāvibhāvinī saumyā bhogyabhāg bhogadāyinī ‖ 35‖
   
शोभावती शाङ्करी च लोला मालाविभूषिता ❘ śobhāvatī śāṅkarī ca lolā mālāvibhūśhitā ❘
परमेष्ठिप्रिया चैव त्रिलोकीसुन्दरी माता ‖ 36‖ parameśhṭhipriyā caiva trilokīsundarī mātā ‖ 36‖
   
नन्दा सन्ध्या कामधात्री महादेवी सुसात्त्विका ❘ nandā sandhyā kāmadhātrī mahādevī susāttvikā ❘
महामहिषदर्पघ्नी पद्ममालाऽघहारिणी ‖ 37‖ mahāmahiśhadarpaghnī padmamālā’ghahāriṇī ‖ 37‖
   
विचित्रमुकुटा रामा कामदाता प्रकीर्तिता ❘ vicitramukuṭā rāmā kāmadātā prakīrtitā ❘
पिताम्बरधरा दिव्यविभूषण विभूषिता ‖ 38‖ pitāmbaradharā divyavibhūśhaṇa vibhūśhitā ‖ 38‖
   
दिव्याख्या सोमवदना जगत्संसृष्टिवर्जिता ❘ divyākhyā somavadanā jagatsaṃsṛśhṭivarjitā ❘
निर्यन्त्रा यन्त्रवाहस्था नन्दिनी रुद्रकालिका ‖ 39‖ niryantrā yantravāhasthā nandinī rudrakālikā ‖ 39‖
   
आदित्यवर्णा कौमारी मयूरवरवाहिनी ❘ ādityavarṇā kaumārī mayūravaravāhinī ❘
पद्मासनगता गौरी महाकाली सुरार्चिता ‖ 40‖ padmāsanagatā gaurī mahākālī surārcitā ‖ 40‖
   
अदितिर्नियता रौद्री पद्मगर्भा विवाहना ❘ aditirniyatā raudrī padmagarbhā vivāhanā ❘
विरूपाक्षा केशिवाहा गुहापुरनिवासिनी ‖ 41‖ virūpākśhā keśivāhā guhāpuranivāsinī ‖ 41‖
   
महाफलाऽनवद्याङ्गी कामरूपा सरिद्वरा ❘ mahāphalā’navadyāṅgī kāmarūpā saridvarā ❘
भास्वद्रूपा मुक्तिदात्री प्रणतक्लेशभञ्जना ‖ 42‖ bhāsvadrūpā muktidātrī praṇatakleśabhañjanā ‖ 42‖
   
कौशिकी गोमिनी रात्रिस्त्रिदशारिविनाशिनी ❘ kauśikī gominī rātristridaśārivināśinī ❘
बहुरूपा सुरूपा च विरूपा रूपवर्जिता ‖ 43‖ bahurūpā surūpā ca virūpā rūpavarjitā ‖ 43‖
   
भक्तार्तिशमना भव्या भवभावविनाशिनी ❘ bhaktārtiśamanā bhavyā bhavabhāvavināśinī ❘
सर्वज्ञानपरीताङ्गी सर्वासुरविमर्दिका ‖ 44‖ sarvaGYānaparītāṅgī sarvāsuravimardikā ‖ 44‖
   
पिकस्वनी सामगीता भवाङ्कनिलया प्रिया ❘ pikasvanī sāmagītā bhavāṅkanilayā priyā ❘
दीक्षा विद्याधरी दीप्ता महेन्द्राहितपातिनी ‖ 45‖ dīkśhā vidyādharī dīptā mahendrāhitapātinī ‖ 45‖
   
सर्वदेवमया दक्षा समुद्रान्तरवासिनी ❘ sarvadevamayā dakśhā samudrāntaravāsinī ❘
अकलङ्का निराधारा नित्यसिद्धा निरामया ‖ 46‖ akalaṅkā nirādhārā nityasiddhā nirāmayā ‖ 46‖
   
कामधेनुबृहद्गर्भा धीमती मौननाशिनी ❘ kāmadhenubṛhadgarbhā dhīmatī maunanāśinī ❘
निःसङ्कल्पा निरातङ्का विनया विनयप्रदा ‖ 47‖ niḥsaṅkalpā nirātaṅkā vinayā vinayapradā ‖ 47‖
   
ज्वालामाला सहस्राढ्या देवदेवी मनोमया ❘ jvālāmālā sahasrāḍhyā devadevī manomayā ❘
सुभगा सुविशुद्धा च वसुदेवसमुद्भवा ‖ 48‖ subhagā suviśuddhā ca vasudevasamudbhavā ‖ 48‖
   
महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा ❘ mahendropendrabhaginī bhaktigamyā parāvarā ❘
ज्ञानज्ञेया परातीता वेदान्तविषया मतिः ‖ 49‖ GYānaGYeyā parātītā vedāntaviśhayā matiḥ ‖ 49‖
   
दक्षिणा दाहिका दह्या सर्वभूतहृदिस्थिता ❘ dakśhiṇā dāhikā dahyā sarvabhūtahṛdisthitā ❘
योगमाया विभागज्ञा महामोहा गरीयसी ‖ 50‖ yogamāyā vibhāgaGYā mahāmohā garīyasī ‖ 50‖
   
सन्ध्या सर्वसमुद्भूता ब्रह्मवृक्षाश्रियादितिः ❘ sandhyā sarvasamudbhūtā brahmavṛkśhāśriyāditiḥ ❘
बीजाङ्कुरसमुद्भूता महाशक्तिर्महामतिः ‖ 51‖ bījāṅkurasamudbhūtā mahāśaktirmahāmatiḥ ‖ 51‖
   
ख्यातिः प्रज्ञावती संज्ञा महाभोगीन्द्रशायिनी ❘ khyātiḥ praGYāvatī saṃGYā mahābhogīndraśāyinī ❘
हीङ्कृतिः शङ्करी शान्तिर्गन्धर्वगणसेविता ‖ 52‖ hīṅkṛtiḥ śaṅkarī śāntirgandharvagaṇasevitā ‖ 52‖
   
वैश्वानरी महाशूला देवसेना भवप्रिया ❘ vaiśvānarī mahāśūlā devasenā bhavapriyā ❘
महारात्री परानन्दा शची दुःस्वप्ननाशिनी ‖ 53‖ mahārātrī parānandā śacī duḥsvapnanāśinī ‖ 53‖
   
ईड्या जया जगद्धात्री दुर्विज्ञेया सुरूपिणी ❘ īḍyā jayā jagaddhātrī durviGYeyā surūpiṇī ❘
गुहाम्बिका गणोत्पन्ना महापीठा मरुत्सुता ‖ 54‖ guhāmbikā gaṇotpannā mahāpīṭhā marutsutā ‖ 54‖
   
हव्यवाहा भवानन्दा जगद्योनिः प्रकीर्तिता ❘ havyavāhā bhavānandā jagadyoniḥ prakīrtitā ❘
जगन्माता जगन्मृत्युर्जरातीता च बुद्धिदा ‖ 55‖ jaganmātā jaganmṛtyurjarātītā ca buddhidā ‖ 55‖
   
सिद्धिदात्री रत्नगर्भा रत्नगर्भाश्रया परा ❘ siddhidātrī ratnagarbhā ratnagarbhāśrayā parā ❘
दैत्यहन्त्री स्वेष्टदात्री मङ्गलैकसुविग्रहा ‖ 56‖ daityahantrī sveśhṭadātrī maṅgalaikasuvigrahā ‖ 56‖
   
पुरुषान्तर्गता चैव समाधिस्था तपस्विनी ❘ puruśhāntargatā caiva samādhisthā tapasvinī ❘
दिविस्थिता त्रिणेत्रा च सर्वेन्द्रियमनाधृतिः ‖ 57‖ divisthitā triṇetrā ca sarvendriyamanādhṛtiḥ ‖ 57‖
   
सर्वभूतहृदिस्था च तथा संसारतारिणी ❘ sarvabhūtahṛdisthā ca tathā saṃsāratāriṇī ❘
वेद्या ब्रह्मविवेद्या च महालीला प्रकीर्तिता ‖ 58‖ vedyā brahmavivedyā ca mahālīlā prakīrtitā ‖ 58‖
   
ब्राह्मणिबृहती ब्राह्मी ब्रह्मभूताऽघहारिणी ❘ brāhmaṇibṛhatī brāhmī brahmabhūtā’ghahāriṇī ❘
हिरण्मयी महादात्री संसारपरिवर्तिका ‖ 59‖ hiraṇmayī mahādātrī saṃsāraparivartikā ‖ 59‖
   
सुमालिनी सुरूपा च भास्विनी धारिणी तथा ❘ sumālinī surūpā ca bhāsvinī dhāriṇī tathā ❘
उन्मूलिनी सर्वसभा सर्वप्रत्ययसाक्षिणी ‖ 60‖ unmūlinī sarvasabhā sarvapratyayasākśhiṇī ‖ 60‖
   
सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ❘ susaumyā candravadanā tāṇḍavāsaktamānasā ❘
सत्त्वशुद्धिकरी शुद्धा मलत्रयविनाशिनी ‖ 61‖ sattvaśuddhikarī śuddhā malatrayavināśinī ‖ 61‖
   
जगत्त्त्रयी जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ❘ jagatttrayī jaganmūrtistrimūrtiramṛtāśrayā ❘
विमानस्था विशोका च शोकनाशिन्यनाहता ‖ 62‖ vimānasthā viśokā ca śokanāśinyanāhatā ‖ 62‖
   
हेमकुण्डलिनी काली पद्मवासा सनातनी ❘ hemakuṇḍalinī kālī padmavāsā sanātanī ❘
सदाकीर्तिः सर्वभूतशया देवी सताम्प्रिया ‖ 63‖ sadākīrtiḥ sarvabhūtaśayā devī satāmpriyā ‖ 63‖
   
ब्रह्ममूर्तिकला चैव कृत्तिका कञ्जमालिनी ❘ brahmamūrtikalā caiva kṛttikā kañjamālinī ❘
व्योमकेशा क्रियाशक्तिरिच्छाशक्तिः परागतिः ‖ 64‖ vyomakeśā kriyāśaktiricChāśaktiḥ parāgatiḥ ‖ 64‖
   
क्षोभिका खण्डिकाभेद्या भेदाभेदविवर्जिता ❘ kśhobhikā khaṇḍikābhedyā bhedābhedavivarjitā ❘
अभिन्ना भिन्नसंस्थाना वशिनी वंशधारिणी ‖ 65‖ abhinnā bhinnasaṃsthānā vaśinī vaṃśadhāriṇī ‖ 65‖
   
गुह्यशक्तिर्गुह्यतत्त्वा सर्वदा सर्वतोमुखी ❘ guhyaśaktirguhyatattvā sarvadā sarvatomukhī ❘
भगिनी च निराधारा निराहारा प्रकीर्तिता ‖ 66‖ bhaginī ca nirādhārā nirāhārā prakīrtitā ‖ 66‖
   
निरङ्कुशपदोद्भूता चक्रहस्ता विशोधिका ❘ niraṅkuśapadodbhūtā cakrahastā viśodhikā ❘
स्रग्विणी पद्मसम्भेदकारिणी परिकीर्तिता ‖ 67‖ sragviṇī padmasambhedakāriṇī parikīrtitā ‖ 67‖
   
परावरविधानज्ञा महापुरुषपूर्वजा ❘ parāvaravidhānaGYā mahāpuruśhapūrvajā ❘
परावरज्ञा विद्या च विद्युज्जिह्वा जिताश्रया ‖ 68‖ parāvaraGYā vidyā ca vidyujjihvā jitāśrayā ‖ 68‖
   
विद्यामयी सहस्राक्षी सहस्रवदनात्मजा ❘ vidyāmayī sahasrākśhī sahasravadanātmajā ❘
सहस्ररश्मिःसत्वस्था महेश्वरपदाश्रया ‖ 69‖ sahasraraśmiḥsatvasthā maheśvarapadāśrayā ‖ 69‖
   
ज्वालिनी सन्मया व्याप्ता चिन्मया पद्मभेदिका ❘ jvālinī sanmayā vyāptā cinmayā padmabhedikā ❘
महाश्रया महामन्त्रा महादेवमनोरमा ‖ 70‖ mahāśrayā mahāmantrā mahādevamanoramā ‖ 70‖
   
व्योमलक्ष्मीः सिंहरथा चेकितानाऽमितप्रभा ❘ vyomalakśhmīḥ siṃharathā cekitānā’mitaprabhā ❘
विश्वेश्वरी भगवती सकला कालहारिणी ‖ 71‖ viśveśvarī bhagavatī sakalā kālahāriṇī ‖ 71‖
   
सर्ववेद्या सर्वभद्रा गुह्या दूढा गुहारणी ❘ sarvavedyā sarvabhadrā guhyā dūḍhā guhāraṇī ❘
प्रलया योगधात्री च गङ्गा विश्वेश्वरी तथा ‖ 72‖ pralayā yogadhātrī ca gaṅgā viśveśvarī tathā ‖ 72‖
   
कामदा कनका कान्ता कञ्जगर्भप्रभा तथा ❘ kāmadā kanakā kāntā kañjagarbhaprabhā tathā ❘
पुण्यदा कालकेशा च भोक्त्त्री पुष्करिणी तथा ‖ 73‖ puṇyadā kālakeśā ca bhokttrī puśhkariṇī tathā ‖ 73‖
   
सुरेश्वरी भूतिदात्री भूतिभूषा प्रकीर्तिता ❘ sureśvarī bhūtidātrī bhūtibhūśhā prakīrtitā ❘
पञ्चब्रह्मसमुत्पन्ना परमार्थाऽर्थविग्रहा ‖ 74‖ pañcabrahmasamutpannā paramārthā’rthavigrahā ‖ 74‖
   
वर्णोदया भानुमूर्तिर्वाग्विज्ञेया मनोजवा ❘ varṇodayā bhānumūrtirvāgviGYeyā manojavā ❘
मनोहरा महोरस्का तामसी वेदरूपिणी ‖ 75‖ manoharā mahoraskā tāmasī vedarūpiṇī ‖ 75‖
   
वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ❘ vedaśaktirvedamātā vedavidyāprakāśinī ❘
योगेश्वरेश्वरी माया महाशक्तिर्महामयी ‖ 76‖ yogeśvareśvarī māyā mahāśaktirmahāmayī ‖ 76‖
   
विश्वान्तःस्था वियन्मूर्तिर्भार्गवी सुरसुन्दरी ❘ viśvāntaḥsthā viyanmūrtirbhārgavī surasundarī ❘
सुरभिर्नन्दिनी विद्या नन्दगोपतनूद्भवा ‖ 77‖ surabhirnandinī vidyā nandagopatanūdbhavā ‖ 77‖
   
भारती परमानन्दा परावरविभेदिका ❘ bhāratī paramānandā parāvaravibhedikā ❘
सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ‖ 78‖ sarvapraharaṇopetā kāmyā kāmeśvareśvarī ‖ 78‖
   
अनन्तानन्दविभवा हृल्लेखा कनकप्रभा ❘ anantānandavibhavā hṛllekhā kanakaprabhā ❘
कूष्माण्डा धनरत्नाढ्या सुगन्धा गन्धदायिनी ‖ 79‖ kūśhmāṇḍā dhanaratnāḍhyā sugandhā gandhadāyinī ‖ 79‖
   
त्रिविक्रमपदोद्भूता चतुरास्या शिवोदया ❘ trivikramapadodbhūtā caturāsyā śivodayā ❘
सुदुर्लभा धनाध्यक्षा धन्या पिङ्गललोचना ‖ 80‖ sudurlabhā dhanādhyakśhā dhanyā piṅgalalocanā ‖ 80‖
   
शान्ता प्रभास्वरूपा च पङ्कजायतलोचना ❘ śāntā prabhāsvarūpā ca paṅkajāyatalocanā ❘
इन्द्राक्षी हृदयान्तःस्था शिवा माता च सत्क्रिया ‖ 81‖ indrākśhī hṛdayāntaḥsthā śivā mātā ca satkriyā ‖ 81‖
   
गिरिजा च सुगूढा च नित्यपुष्टा निरन्तरा ❘ girijā ca sugūḍhā ca nityapuśhṭā nirantarā ❘
दुर्गा कात्यायनी चण्डी चन्द्रिका कान्तविग्रहा ‖ 82‖ durgā kātyāyanī caṇḍī candrikā kāntavigrahā ‖ 82‖
   
हिरण्यवर्णा जगती जगद्यन्त्रप्रवर्तिका ❘ hiraṇyavarṇā jagatī jagadyantrapravartikā ❘
मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ‖ 83‖ mandarādrinivāsā ca śāradā svarṇamālinī ‖ 83‖
   
रत्नमाला रत्नगर्भा व्युष्टिर्विश्वप्रमाथिनी ❘ ratnamālā ratnagarbhā vyuśhṭirviśvapramāthinī ❘
पद्मानन्दा पद्मनिभा नित्यपुष्टा कृतोद्भवा ‖ 84‖ padmānandā padmanibhā nityapuśhṭā kṛtodbhavā ‖ 84‖
   
नारायणी दुष्टशिक्षा सूर्यमाता वृषप्रिया ❘ nārāyaṇī duśhṭaśikśhā sūryamātā vṛśhapriyā ❘
महेन्द्रभगिनी सत्या सत्यभाषा सुकोमला ‖ 85‖ mahendrabhaginī satyā satyabhāśhā sukomalā ‖ 85‖
   
वामा च पञ्चतपसां वरदात्री प्रकीर्तिता ❘ vāmā ca pañcatapasāṃ varadātrī prakīrtitā ❘
वाच्यवर्णेश्वरी विद्या दुर्जया दुरतिक्रमा ‖ 86‖ vācyavarṇeśvarī vidyā durjayā duratikramā ‖ 86‖
   
कालरात्रिर्महावेगा वीरभद्रप्रिया हिता ❘ kālarātrirmahāvegā vīrabhadrapriyā hitā ❘
भद्रकाली जगन्माता भक्तानां भद्रदायिनी ‖ 87‖ bhadrakālī jaganmātā bhaktānāṃ bhadradāyinī ‖ 87‖
   
कराला पिङ्गलाकारा कामभेत्त्री महामनाः ❘ karālā piṅgalākārā kāmabhettrī mahāmanāḥ ❘
यशस्विनी यशोदा च षडध्वपरिवर्तिका ‖ 88‖ yaśasvinī yaśodā ca śhaḍadhvaparivartikā ‖ 88‖
   
शङ्खिनी पद्मिनी सङ्ख्या साङ्ख्ययोगप्रवर्तिका ❘ śaṅkhinī padminī saṅkhyā sāṅkhyayogapravartikā ❘
चैत्रादिर्वत्सरारूढा जगत्सम्पूरणीन्द्रजा ‖ 89‖ caitrādirvatsarārūḍhā jagatsampūraṇīndrajā ‖ 89‖
   
शुम्भघ्नी खेचराराध्या कम्बुग्रीवा बलीडिता ❘ śumbhaghnī khecarārādhyā kambugrīvā balīḍitā ❘
खगारूढा महैश्वर्या सुपद्मनिलया तथा ‖ 90‖ khagārūḍhā mahaiśvaryā supadmanilayā tathā ‖ 90‖
   
विरक्ता गरुडस्था च जगतीहृद्गुहाश्रया ❘ viraktā garuḍasthā ca jagatīhṛdguhāśrayā ❘
शुम्भादिमथना भक्तहृद्गह्वरनिवासिनी ‖ 91‖ śumbhādimathanā bhaktahṛdgahvaranivāsinī ‖ 91‖
   
जगत्त्त्रयारणी सिद्धसङ्कल्पा कामदा तथा ❘ jagatttrayāraṇī siddhasaṅkalpā kāmadā tathā ❘
सर्वविज्ञानदात्री चानल्पकल्मषहारिणी ‖ 92‖ sarvaviGYānadātrī cānalpakalmaśhahāriṇī ‖ 92‖
   
सकलोपनिषद्गम्या दुष्टदुष्प्रेक्ष्यसत्तमा ❘ sakalopaniśhadgamyā duśhṭaduśhprekśhyasattamā ❘
सद्वृता लोकसंव्याप्ता तुष्टिः पुष्टिः क्रियावती ‖ 93‖ sadvṛtā lokasaṃvyāptā tuśhṭiḥ puśhṭiḥ kriyāvatī ‖ 93‖
   
विश्वामरेश्वरी चैव भुक्तिमुक्तिप्रदायिनी ❘ viśvāmareśvarī caiva bhuktimuktipradāyinī ❘
शिवाधृता लोहिताक्षी सर्पमालाविभूषणा ‖ 94‖ śivādhṛtā lohitākśhī sarpamālāvibhūśhaṇā ‖ 94‖
   
निरानन्दा त्रिशूलासिधनुर्बाणादिधारिणी ❘ nirānandā triśūlāsidhanurbāṇādidhāriṇī ❘
अशेषध्येयमूर्तिश्च देवतानां च देवता ‖ 95‖ aśeśhadhyeyamūrtiśca devatānāṃ ca devatā ‖ 95‖
   
वराम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ❘ varāmbikā gireḥ putrī niśumbhavinipātinī ❘
सुवर्णा स्वर्णलसिताऽनन्तवर्णा सदाधृता ‖ 96‖ suvarṇā svarṇalasitā’nantavarṇā sadādhṛtā ‖ 96‖
   
शाङ्करी शान्तहृदया अहोरात्रविधायिका ❘ śāṅkarī śāntahṛdayā ahorātravidhāyikā ❘
विश्वगोप्त्री गूढरूपा गुणपूर्णा च गार्ग्यजा ‖ 97‖ viśvagoptrī gūḍharūpā guṇapūrṇā ca gārgyajā ‖ 97‖
   
गौरी शाकम्भरी सत्यसन्धा सन्ध्यात्रयीधृता ❘ gaurī śākambharī satyasandhā sandhyātrayīdhṛtā ❘
सर्वपापविनिर्मुक्ता सर्वबन्धविवर्जिता ‖ 98‖ sarvapāpavinirmuktā sarvabandhavivarjitā ‖ 98‖
   
साङ्ख्ययोगसमाख्याता अप्रमेया मुनीडिता ❘ sāṅkhyayogasamākhyātā aprameyā munīḍitā ❘
विशुद्धसुकुलोद्भूता बिन्दुनादसमादृता ‖ 99‖ viśuddhasukulodbhūtā bindunādasamādṛtā ‖ 99‖
   
शम्भुवामाङ्कगा चैव शशितुल्यनिभानना ❘ śambhuvāmāṅkagā caiva śaśitulyanibhānanā ❘
वनमालाविराजन्ती अनन्तशयनादृता ‖ 100‖ vanamālāvirājantī anantaśayanādṛtā ‖ 100‖
   
नरनारायणोद्भूता नारसिंही प्रकीर्तिता ❘ naranārāyaṇodbhūtā nārasiṃhī prakīrtitā ❘
दैत्यप्रमाथिनी शङ्खचक्रपद्मगदाधरा ‖ 101‖ daityapramāthinī śaṅkhacakrapadmagadādharā ‖ 101‖
   
सङ्कर्षणसमुत्पन्ना अम्बिका सज्जनाश्रया ❘ saṅkarśhaṇasamutpannā ambikā sajjanāśrayā ❘
सुवृता सुन्दरी चैव धर्मकामार्थदायिनी ‖ 102‖ suvṛtā sundarī caiva dharmakāmārthadāyinī ‖ 102‖
   
मोक्षदा भक्तिनिलया पुराणपुरुषादृता ❘ mokśhadā bhaktinilayā purāṇapuruśhādṛtā ❘
महाविभूतिदाऽऽराध्या सरोजनिलयाऽसमा ‖ 103‖ mahāvibhūtidā’‘rādhyā sarojanilayā’samā ‖ 103‖
   
अष्टादशभुजाऽनादिर्नीलोत्पलदलाक्षिणी ❘ aśhṭādaśabhujā’nādirnīlotpaladalākśhiṇī ❘
सर्वशक्तिसमारूढा धर्माधर्मविवर्जिता ‖ 104‖ sarvaśaktisamārūḍhā dharmādharmavivarjitā ‖ 104‖
   
वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया ❘ vairāgyaGYānaniratā nirālokā nirindriyā ❘
विचित्रगहनाधारा शाश्वतस्थानवासिनी ‖ 105‖ vicitragahanādhārā śāśvatasthānavāsinī ‖ 105‖
   
ज्ञानेश्वरी पीतचेला वेदवेदाङ्गपारगा ❘ GYāneśvarī pītacelā vedavedāṅgapāragā ❘
मनस्विनी मन्युमाता महामन्युसमुद्भवा ‖ 106‖ manasvinī manyumātā mahāmanyusamudbhavā ‖ 106‖
   
अमन्युरमृतास्वादा पुरन्दरपरिष्टुता ❘ amanyuramṛtāsvādā purandarapariśhṭutā ❘
अशोच्या भिन्नविषया हिरण्यरजतप्रिया ‖ 107‖ aśocyā bhinnaviśhayā hiraṇyarajatapriyā ‖ 107‖
   
हिरण्यजननी भीमा हेमाभरणभूषिता ❘ hiraṇyajananī bhīmā hemābharaṇabhūśhitā ❘
विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ‖ 108‖ vibhrājamānā durGYeyā jyotiśhṭomaphalapradā ‖ 108‖
   
महानिद्रासमुत्पत्तिरनिद्रा सत्यदेवता ❘ mahānidrāsamutpattiranidrā satyadevatā ❘
दीर्घा ककुद्मिनी पिङ्गजटाधारा मनोज्ञधीः ‖ 109‖ dīrghā kakudminī piṅgajaṭādhārā manoGYadhīḥ ‖ 109‖
   
महाश्रया रमोत्पन्ना तमःपारे प्रतिष्ठिता ❘ mahāśrayā ramotpannā tamaḥpāre pratiśhṭhitā ❘
त्रितत्त्वमाता त्रिविधा सुसूक्ष्मा पद्मसंश्रया ‖ 110‖ tritattvamātā trividhā susūkśhmā padmasaṃśrayā ‖ 110‖
   
शान्त्यतीतकलाऽतीतविकारा श्वेतचेलिका ❘ śāntyatītakalā’tītavikārā śvetacelikā ❘
चित्रमाया शिवज्ञानस्वरूपा दैत्यमाथिनी ‖ 111‖ citramāyā śivaGYānasvarūpā daityamāthinī ‖ 111‖
   
काश्यपी कालसर्पाभवेणिका शास्त्रयोनिका ❘ kāśyapī kālasarpābhaveṇikā śāstrayonikā ❘
त्रयीमूर्तिः क्रियामूर्तिश्चतुर्वर्गा च दर्शिनी ‖ 112‖ trayīmūrtiḥ kriyāmūrtiścaturvargā ca darśinī ‖ 112‖
   
नारायणी नरोत्पन्ना कौमुदी कान्तिधारिणी ❘ nārāyaṇī narotpannā kaumudī kāntidhāriṇī ❘
कौशिकी ललिता लीला परावरविभाविनी ‖ 113‖ kauśikī lalitā līlā parāvaravibhāvinī ‖ 113‖
   
वरेण्याऽद्भुतमहात्म्या वडवा वामलोचना ❘ vareṇyā’dbhutamahātmyā vaḍavā vāmalocanā ❘
सुभद्रा चेतनाराध्या शान्तिदा शान्तिवर्धिनी ‖ 114‖ subhadrā cetanārādhyā śāntidā śāntivardhinī ‖ 114‖
   
जयादिशक्तिजननी शक्तिचक्रप्रवर्तिका ❘ jayādiśaktijananī śakticakrapravartikā ❘
त्रिशक्तिजननी जन्या षट्सूत्रपरिवर्णिता ‖ 115‖ triśaktijananī janyā śhaṭsūtraparivarṇitā ‖ 115‖
   
सुधौतकर्मणाऽऽराध्या युगान्तदहनात्मिका ❘ sudhautakarmaṇā’‘rādhyā yugāntadahanātmikā ❘
सङ्कर्षिणी जगद्धात्री कामयोनिः किरीटिनी ‖ 116‖ saṅkarśhiṇī jagaddhātrī kāmayoniḥ kirīṭinī ‖ 116‖
   
ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी ❘ aindrī trailokyanamitā vaiśhṇavī parameśvarī ❘
प्रद्युम्नजननी बिम्बसमोष्ठी पद्मलोचना ‖ 117‖ pradyumnajananī bimbasamośhṭhī padmalocanā ‖ 117‖
   
मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा ❘ madotkaṭā haṃsagatiḥ pracaṇḍā caṇḍavikramā ❘
वृषाधीशा परात्मा च विन्ध्या पर्वतवासिनी ‖ 118‖ vṛśhādhīśā parātmā ca vindhyā parvatavāsinī ‖ 118‖
   
हिमवन्मेरुनिलया कैलासपुरवासिनी ❘ himavanmerunilayā kailāsapuravāsinī ❘
चाणूरहन्त्री नीतिज्ञा कामरूपा त्रयीतनुः ‖ 119‖ cāṇūrahantrī nītiGYā kāmarūpā trayītanuḥ ‖ 119‖
   
व्रतस्नाता धर्मशीला सिंहासननिवासिनी ❘ vratasnātā dharmaśīlā siṃhāsananivāsinī ❘
वीरभद्रादृता वीरा महाकालसमुद्भवा ‖ 120‖ vīrabhadrādṛtā vīrā mahākālasamudbhavā ‖ 120‖
   
विद्याधरार्चिता सिद्धसाध्याराधितपादुका ❘ vidyādharārcitā siddhasādhyārādhitapādukā ❘
श्रद्धात्मिका पावनी च मोहिनी अचलात्मिका ‖ 121‖ śraddhātmikā pāvanī ca mohinī acalātmikā ‖ 121‖
   
महाद्भुता वारिजाक्षी सिंहवाहनगामिनी ❘ mahādbhutā vārijākśhī siṃhavāhanagāminī ❘
मनीषिणी सुधावाणी वीणावादनतत्परा ‖ 122‖ manīśhiṇī sudhāvāṇī vīṇāvādanatatparā ‖ 122‖
   
श्वेतवाहनिषेव्या च लसन्मतिररुन्धती ❘ śvetavāhaniśhevyā ca lasanmatirarundhatī ❘
हिरण्याक्षी तथा चैव महानन्दप्रदायिनी ‖ 123‖ hiraṇyākśhī tathā caiva mahānandapradāyinī ‖ 123‖
   
वसुप्रभा सुमाल्याप्तकन्धरा पङ्कजानना ❘ vasuprabhā sumālyāptakandharā paṅkajānanā ❘
परावरा वरारोहा सहस्रनयनार्चिता ‖ 124‖ parāvarā varārohā sahasranayanārcitā ‖ 124‖
   
श्रीरूपा श्रीमती श्रेष्ठा शिवनाम्नी शिवप्रिया ❘ śrīrūpā śrīmatī śreśhṭhā śivanāmnī śivapriyā ❘
श्रीप्रदा श्रितकल्याणा श्रीधरार्धशरीरिणी ‖ 125‖ śrīpradā śritakalyāṇā śrīdharārdhaśarīriṇī ‖ 125‖
   
श्रीकलाऽनन्तदृष्टिश्च ह्यक्षुद्रारातिसूदनी ❘ śrīkalā’nantadṛśhṭiśca hyakśhudrārātisūdanī ❘
रक्तबीजनिहन्त्री च दैत्यसङ्गविमर्दिनी ‖ 126‖ raktabījanihantrī ca daityasaṅgavimardinī ‖ 126‖
   
सिंहारूढा सिंहिकास्या दैत्यशोणितपायिनी ❘ siṃhārūḍhā siṃhikāsyā daityaśoṇitapāyinī ❘
सुकीर्तिसहिताच्छिन्नसंशया रसवेदिनी ‖ 127‖ sukīrtisahitācChinnasaṃśayā rasavedinī ‖ 127‖
   
गुणाभिरामा नागारिवाहना निर्जरार्चिता ❘ guṇābhirāmā nāgārivāhanā nirjarārcitā ❘
नित्योदिता स्वयञ्ज्योतिः स्वर्णकाया प्रकीर्तिता ‖ 128‖ nityoditā svayañjyotiḥ svarṇakāyā prakīrtitā ‖ 128‖
   
वज्रदण्डाङ्किता चैव तथामृतसञ्जीविनी ❘ vajradaṇḍāṅkitā caiva tathāmṛtasañjīvinī ❘
वज्रच्छन्ना देवदेवी वरवज्रस्वविग्रहा ‖ 129‖ vajracChannā devadevī varavajrasvavigrahā ‖ 129‖
   
माङ्गल्या मङ्गलात्मा च मालिनी माल्यधारिणी ❘ māṅgalyā maṅgalātmā ca mālinī mālyadhāriṇī ❘
गन्धर्वी तरुणी चान्द्री खड्गायुधधरा तथा ‖ 130‖ gandharvī taruṇī cāndrī khaḍgāyudhadharā tathā ‖ 130‖
   
सौदामिनी प्रजानन्दा तथा प्रोक्ता भृगूद्भवा ❘ saudāminī prajānandā tathā proktā bhṛgūdbhavā ❘
एकानङ्गा च शास्त्रार्थकुशला धर्मचारिणी ‖ 131‖ ekānaṅgā ca śāstrārthakuśalā dharmacāriṇī ‖ 131‖
   
धर्मसर्वस्ववाहा च धर्माधर्मविनिश्चया ❘ dharmasarvasvavāhā ca dharmādharmaviniścayā ❘
धर्मशक्तिर्धर्ममया धार्मिकानां शिवप्रदा ‖ 132‖ dharmaśaktirdharmamayā dhārmikānāṃ śivapradā ‖ 132‖
   
विधर्मा विश्वधर्मज्ञा धर्मार्थान्तरविग्रहा ❘ vidharmā viśvadharmaGYā dharmārthāntaravigrahā ❘
धर्मवर्ष्मा धर्मपूर्वा धर्मपारङ्गतान्तरा ‖ 133‖ dharmavarśhmā dharmapūrvā dharmapāraṅgatāntarā ‖ 133‖
   
धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या धराधरा ❘ dharmopadeśhṭrī dharmātmā dharmagamyā dharādharā ❘
कपालिनी शाकलिनी कलाकलितविग्रहा ‖ 134‖ kapālinī śākalinī kalākalitavigrahā ‖ 134‖
   
सर्वशक्तिविमुक्ता च कर्णिकारधराऽक्षरा❘ sarvaśaktivimuktā ca karṇikāradharā’kśharā❘
कंसप्राणहरा चैव युगधर्मधरा तथा ‖ 135‖ kaṃsaprāṇaharā caiva yugadharmadharā tathā ‖ 135‖
   
युगप्रवर्तिका प्रोक्ता त्रिसन्ध्या ध्येयविग्रहा ❘ yugapravartikā proktā trisandhyā dhyeyavigrahā ❘
स्वर्गापवर्गदात्री च तथा प्रत्यक्षदेवता ‖ 136‖ svargāpavargadātrī ca tathā pratyakśhadevatā ‖ 136‖
   
आदित्या दिव्यगन्धा च दिवाकरनिभप्रभा ❘ ādityā divyagandhā ca divākaranibhaprabhā ❘
पद्मासनगता प्रोक्ता खड्गबाणशरासना ‖ 137‖ padmāsanagatā proktā khaḍgabāṇaśarāsanā ‖ 137‖
   
शिष्टा विशिष्टा शिष्टेष्टा शिष्टश्रेष्ठप्रपूजिता ❘ śiśhṭā viśiśhṭā śiśhṭeśhṭā śiśhṭaśreśhṭhaprapūjitā ❘
शतरूपा शतावर्ता वितता रासमोदिनी ‖ 138‖ śatarūpā śatāvartā vitatā rāsamodinī ‖ 138‖
   
सूर्येन्दुनेत्रा प्रद्युम्नजननी सुष्ठुमायिनी ❘ sūryendunetrā pradyumnajananī suśhṭhumāyinī ❘
सूर्यान्तरस्थिता चैव सत्प्रतिष्ठतविग्रहा ‖ 139‖ sūryāntarasthitā caiva satpratiśhṭhatavigrahā ‖ 139‖
   
निवृत्ता प्रोच्यते ज्ञानपारगा पर्वतात्मजा ❘ nivṛttā procyate GYānapāragā parvatātmajā ❘
कात्यायनी चण्डिका च चण्डी हैमवती तथा ‖ 140‖ kātyāyanī caṇḍikā ca caṇḍī haimavatī tathā ‖ 140‖
   
दाक्षायणी सती चैव भवानी सर्वमङ्गला ❘ dākśhāyaṇī satī caiva bhavānī sarvamaṅgalā ❘
धूम्रलोचनहन्त्री च चण्डमुण्डविनाशिनी ‖ 141‖ dhūmralocanahantrī ca caṇḍamuṇḍavināśinī ‖ 141‖
   
योगनिद्रा योगभद्रा समुद्रतनया तथा ❘ yoganidrā yogabhadrā samudratanayā tathā ❘
देवप्रियङ्करी शुद्धा भक्तभक्तिप्रवर्धिनी ‖ 142‖ devapriyaṅkarī śuddhā bhaktabhaktipravardhinī ‖ 142‖
   
त्रिणेत्रा चन्द्रमुकुटा प्रमथार्चितपादुका ❘ triṇetrā candramukuṭā pramathārcitapādukā ❘
अर्जुनाभीष्टदात्री च पाण्डवप्रियकारिणी ‖ 143‖ arjunābhīśhṭadātrī ca pāṇḍavapriyakāriṇī ‖ 143‖
   
कुमारलालनासक्ता हरबाहूपधानिका ❘ kumāralālanāsaktā harabāhūpadhānikā ❘
विघ्नेशजननी भक्तविघ्नस्तोमप्रहारिणी ‖ 144‖ vighneśajananī bhaktavighnastomaprahāriṇī ‖ 144‖
   
सुस्मितेन्दुमुखी नम्या जयाप्रियसखी तथा ❘ susmitendumukhī namyā jayāpriyasakhī tathā ❘
अनादिनिधना प्रेष्ठा चित्रमाल्यानुलेपना ‖ 145‖ anādinidhanā preśhṭhā citramālyānulepanā ‖ 145‖
   
कोटिचन्द्रप्रतीकाशा कूटजालप्रमाथिनी ❘ koṭicandrapratīkāśā kūṭajālapramāthinī ❘
कृत्याप्रहारिणी चैव मारणोच्चाटनी तथा ‖ 146‖ kṛtyāprahāriṇī caiva māraṇoccāṭanī tathā ‖ 146‖
   
सुरासुरप्रवन्द्याङ्घ्रिर्मोहघ्नी ज्ञानदायिनी ❘ surāsurapravandyāṅghrirmohaghnī GYānadāyinī ❘
षड्वैरिनिग्रहकरी वैरिविद्राविणी तथा ‖ 147‖ śhaḍvairinigrahakarī vairividrāviṇī tathā ‖ 147‖
   
भूतसेव्या भूतदात्री भूतपीडाविमर्दिका ❘ bhūtasevyā bhūtadātrī bhūtapīḍāvimardikā ❘
नारदस्तुतचारित्रा वरदेशा वरप्रदा ‖ 148‖ nāradastutacāritrā varadeśā varapradā ‖ 148‖
   
वामदेवस्तुता चैव कामदा सोमशेखरा ❘ vāmadevastutā caiva kāmadā somaśekharā ❘
दिक्पालसेविता भव्या भामिनी भावदायिनी ‖ 149‖ dikpālasevitā bhavyā bhāminī bhāvadāyinī ‖ 149‖
   
स्त्रीसौभाग्यप्रदात्री च भोगदा रोगनाशिनी ❘ strīsaubhāgyapradātrī ca bhogadā roganāśinī ❘
व्योमगा भूमिगा चैव मुनिपूज्यपदाम्बुजा ❘ vyomagā bhūmigā caiva munipūjyapadāmbujā ❘
वनदुर्गा च दुर्बोधा महादुर्गा प्रकीर्तिता ‖ 150‖ vanadurgā ca durbodhā mahādurgā prakīrtitā ‖ 150‖
   
फलश्रुतिः phalaśrutiḥ
   
इतीदं कीर्तिदं भद्र दुर्गानामसहस्रकम् ❘ itīdaṃ kīrtidaṃ bhadra durgānāmasahasrakam ❘
त्रिसन्ध्यं यः पठेन्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ‖ 1‖ trisandhyaṃ yaḥ paṭhennityaṃ tasya lakśhmīḥ sthirā bhavet ‖ 1‖
   
ग्रहभूतपिशाचादिपीडा नश्यत्यसंशयम् ❘ grahabhūtapiśācādipīḍā naśyatyasaṃśayam ❘
बालग्रहादिपीडायाः शान्तिर्भवति कीर्तनात् ‖ 2‖ bālagrahādipīḍāyāḥ śāntirbhavati kīrtanāt ‖ 2‖
   
मारिकादिमहारोगे पठतां सौख्यदं नृणाम् ❘ mārikādimahāroge paṭhatāṃ saukhyadaṃ nṛṇām ❘
व्यवहारे च जयदं शत्रुबाधानिवारकम् ‖ 3‖ vyavahāre ca jayadaṃ śatrubādhānivārakam ‖ 3‖
   
दम्पत्योः कलहे प्राप्ते मिथः प्रेमाभिवर्धकम् ❘ dampatyoḥ kalahe prāpte mithaḥ premābhivardhakam ❘
आयुरारोग्यदं पुंसां सर्वसम्पत्प्रदायकम् ‖ 4‖ āyurārogyadaṃ puṃsāṃ sarvasampatpradāyakam ‖ 4‖
   
विद्याभिवर्धकं नित्यं पठतामर्थसाधकम् ❘ vidyābhivardhakaṃ nityaṃ paṭhatāmarthasādhakam ❘
शुभदं शुभकार्येषु पठतां शृणुतामपि ‖ 5‖ śubhadaṃ śubhakāryeśhu paṭhatāṃ śṛṇutāmapi ‖ 5‖
   
यः पूजयति दुर्गां तां दुर्गानामसहस्रकैः ❘ yaḥ pūjayati durgāṃ tāṃ durgānāmasahasrakaiḥ ❘
पुष्पैः कुङ्कुमसम्मिश्रैः स तु यत्काङ्क्षते हृदि ‖ 6‖ puśhpaiḥ kuṅkumasammiśraiḥ sa tu yatkāṅkśhate hṛdi ‖ 6‖
   
तत्सर्वं समवाप्नोति नास्ति नास्त्यत्र संशयः ❘ tatsarvaṃ samavāpnoti nāsti nāstyatra saṃśayaḥ ❘
यन्मुखे ध्रियते नित्यं दुर्गानामसहस्रकम् ‖ 7‖ yanmukhe dhriyate nityaṃ durgānāmasahasrakam ‖ 7‖
   
किं तस्येतरमन्त्रौघैः कार्यं धन्यतमस्य हि ❘ kiṃ tasyetaramantraughaiḥ kāryaṃ dhanyatamasya hi ❘
दुर्गानामसहस्रस्य पुस्तकं यद्गृहे भवेत् ‖ 8‖ durgānāmasahasrasya pustakaṃ yadgṛhe bhavet ‖ 8‖
   
न तत्र ग्रहभूतादिबाधा स्यान्मङ्गलास्पदे ❘ na tatra grahabhūtādibādhā syānmaṅgalāspade ❘
तद्गृहं पुण्यदं क्षेत्रं देवीसान्निध्यकारकम् ‖ 9‖ tadgṛhaṃ puṇyadaṃ kśhetraṃ devīsānnidhyakārakam ‖ 9‖
   
एतस्य स्तोत्रमुख्यस्य पाठकः श्रेष्ठमन्त्रवित् ❘ etasya stotramukhyasya pāṭhakaḥ śreśhṭhamantravit ❘
देवतायाः प्रसादेन सर्वपूज्यः सुखी भवेत् ‖ 10‖ devatāyāḥ prasādena sarvapūjyaḥ sukhī bhavet ‖ 10‖
   
इत्येतन्नगराजेन कीर्तितं मुनिसत्तम ❘ ityetannagarājena kīrtitaṃ munisattama ❘
गुह्याद्गुह्यतरं स्तोत्रं त्वयि स्नेहात् प्रकीर्तितम् ‖ 11‖ guhyādguhyataraṃ stotraṃ tvayi snehāt prakīrtitam ‖ 11‖
   
भक्ताय श्रद्धधानाय केवलं कीर्त्यतामिदम् ❘ bhaktāya śraddhadhānāya kevalaṃ kīrtyatāmidam ❘
हृदि धारय नित्यं त्वं देव्यनुग्रहसाधकम् ‖ 12‖ ‖ hṛdi dhāraya nityaṃ tvaṃ devyanugrahasādhakam ‖ 12‖ ‖
   
इति श्रीस्कान्दपुराणे स्कन्दनारदसंवादे दुर्गासहस्रनामस्तोत्रं सम्पूर्णम् ‖ iti śrīskāndapurāṇe skandanāradasaṃvāde durgāsahasranāmastotraṃ sampūrṇam ‖