|
|
श्री दुर्गा सहस्र नाम स्तोत्रम् |
śrī durgā sahasra nāma stotram |
|
|
|
|
‖ अथ श्री दुर्गा सहस्रनामस्तोत्रम् ‖ |
‖ atha śrī durgā sahasranāmastotram ‖ |
|
|
नारद उवाच - |
nārada uvāca - |
कुमार गुणगम्भीर देवसेनापते प्रभो ❘ |
kumāra guṇagambhīra devasenāpate prabho ❘ |
सर्वाभीष्टप्रदं पुंसां सर्वपापप्रणाशनम् ‖ 1‖ |
sarvābhīśhṭapradaṃ puṃsāṃ sarvapāpapraṇāśanam ‖ 1‖ |
|
|
गुह्याद्गुह्यतरं स्तोत्रं भक्तिवर्धकमञ्जसा ❘ |
guhyādguhyataraṃ stotraṃ bhaktivardhakamañjasā ❘ |
मङ्गलं ग्रहपीडादिशान्तिदं वक्तुमर्हसि ‖ 2‖ |
maṅgalaṃ grahapīḍādiśāntidaṃ vaktumarhasi ‖ 2‖ |
|
|
स्कन्द उवाच - |
skanda uvāca - |
शृणु नारद देवर्षे लोकानुग्रहकाम्यया ❘ |
śṛṇu nārada devarśhe lokānugrahakāmyayā ❘ |
यत्पृच्छसि परं पुण्यं तत्ते वक्ष्यामि कौतुकात् ‖ 3‖ |
yatpṛcChasi paraṃ puṇyaṃ tatte vakśhyāmi kautukāt ‖ 3‖ |
|
|
माता मे लोकजननी हिमवन्नगसत्तमात् ❘ |
mātā me lokajananī himavannagasattamāt ❘ |
मेनायां ब्रह्मवादिन्यां प्रादुर्भूता हरप्रिया ‖ 4‖ |
menāyāṃ brahmavādinyāṃ prādurbhūtā harapriyā ‖ 4‖ |
|
|
महता तपसाऽऽराध्य शङ्करं लोकशङ्करम् ❘ |
mahatā tapasā’‘rādhya śaṅkaraṃ lokaśaṅkaram ❘ |
स्वमेव वल्लभं भेजे कलेव हि कलानिधिम् ‖ 5‖ |
svameva vallabhaṃ bheje kaleva hi kalānidhim ‖ 5‖ |
|
|
नगानामधिराजस्तु हिमवान् विरहातुरः ❘ |
nagānāmadhirājastu himavān virahāturaḥ ❘ |
स्वसुतायाः परिक्षीणे वसिष्ठेन प्रबोधितः ‖ 6‖ |
svasutāyāḥ parikśhīṇe vasiśhṭhena prabodhitaḥ ‖ 6‖ |
|
|
त्रिलोकजननी सेयं प्रसन्ना त्वयि पुण्यतः ❘ |
trilokajananī seyaṃ prasannā tvayi puṇyataḥ ❘ |
प्रादुर्भूता सुतात्वेन तद्वियोगं शुभं त्यज ‖ 7‖ |
prādurbhūtā sutātvena tadviyogaṃ śubhaṃ tyaja ‖ 7‖ |
|
|
बहुरूपा च दुर्गेयं बहुनाम्नी सनातनी ❘ |
bahurūpā ca durgeyaṃ bahunāmnī sanātanī ❘ |
सनातनस्य जाया सा पुत्रीमोहं त्यजाधुना ‖ 8‖ |
sanātanasya jāyā sā putrīmohaṃ tyajādhunā ‖ 8‖ |
|
|
इति प्रबोधितः शैलः तां तुष्टाव परां शिवाम् ❘ |
iti prabodhitaḥ śailaḥ tāṃ tuśhṭāva parāṃ śivām ❘ |
तदा प्रसन्ना सा दुर्गा पितरं प्राह नन्दिनी ‖ 9‖ |
tadā prasannā sā durgā pitaraṃ prāha nandinī ‖ 9‖ |
|
|
मत्प्रसादात्परं स्तोत्रं हृदये प्रतिभासताम् ❘ |
matprasādātparaṃ stotraṃ hṛdaye pratibhāsatām ❘ |
तेन नाम्नां सहस्रेण पूजयन् काममाप्नुहि ‖ 10‖ |
tena nāmnāṃ sahasreṇa pūjayan kāmamāpnuhi ‖ 10‖ |
|
|
इत्युक्त्वान्तर्हितायां तु हृदये स्फुरितं तदा ❘ |
ityuktvāntarhitāyāṃ tu hṛdaye sphuritaṃ tadā ❘ |
नाम्नां सहस्रं दुर्गायाः पृच्छते मे यदुक्तवान् ‖ 11‖ |
nāmnāṃ sahasraṃ durgāyāḥ pṛcChate me yaduktavān ‖ 11‖ |
|
|
मङ्गलानां मङ्गलं तद् दुर्गानाम सहस्रकम् ❘ |
maṅgalānāṃ maṅgalaṃ tad durgānāma sahasrakam ❘ |
सर्वाभीष्टप्रदां पुंसां ब्रवीम्यखिलकामदम् ‖ 12‖ |
sarvābhīśhṭapradāṃ puṃsāṃ bravīmyakhilakāmadam ‖ 12‖ |
|
|
दुर्गादेवी समाख्याता हिमवानृषिरुच्यते ❘ |
durgādevī samākhyātā himavānṛśhirucyate ❘ |
छन्दोनुष्टुप् जपो देव्याः प्रीतये क्रियते सदा ‖ 13‖ |
Chandonuśhṭup japo devyāḥ prītaye kriyate sadā ‖ 13‖ |
|
|
|
|
|
|
अस्य श्रीदुर्गास्तोत्रमहामन्त्रस्य ❘ हिमवान् ऋषिः | अनुष्टुप् छन्दः | |
asya śrīdurgāstotramahāmantrasya ❘ himavān ṛśhiḥ | anuśhṭup Chandaḥ | |
दुर्गाभगवती देवता ❘ श्रीदुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः | | |
durgābhagavatī devatā ❘ śrīdurgāprasādasiddhyarthe jape viniyogaḥ | | |
|
|
श्रीभगवत्यै दुर्गायै नमः ❘ |
śrībhagavatyai durgāyai namaḥ ❘ |
|
|
देवीध्यानम् |
devīdhyānam |
ॐ ह्रीं कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां |
oṃ hrīṃ kālābhrābhāṃ kaṭākśhairarikulabhayadāṃ maulibaddhendurekhāṃ |
शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ❘ |
śaṅkhaṃ cakraṃ kṛpāṇaṃ triśikhamapi karairudvahantīṃ trinetrām ❘ |
सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं |
siṃhaskandhādhirūḍhāṃ tribhuvanamakhilaṃ tejasā pūrayantīṃ |
ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ‖ |
dhyāyed durgāṃ jayākhyāṃ tridaśaparivṛtāṃ sevitāṃ siddhikāmaiḥ ‖ |
|
|
श्री जयदुर्गायै नमः ❘ |
śrī jayadurgāyai namaḥ ❘ |
|
|
ॐ शिवाथोमा रमा शक्तिरनन्ता निष्कलाऽमला ❘ |
oṃ śivāthomā ramā śaktiranantā niśhkalā’malā ❘ |
शान्ता माहेश्वरी नित्या शाश्वता परमा क्षमा ‖ 1‖ |
śāntā māheśvarī nityā śāśvatā paramā kśhamā ‖ 1‖ |
|
|
अचिन्त्या केवलानन्ता शिवात्मा परमात्मिका ❘ |
acintyā kevalānantā śivātmā paramātmikā ❘ |
अनादिरव्यया शुद्धा सर्वज्ञा सर्वगाऽचला ‖ 2‖ |
anādiravyayā śuddhā sarvaGYā sarvagā’calā ‖ 2‖ |
|
|
एकानेकविभागस्था मायातीता सुनिर्मला ❘ |
ekānekavibhāgasthā māyātītā sunirmalā ❘ |
महामाहेश्वरी सत्या महादेवी निरञ्जना ‖ 3‖ |
mahāmāheśvarī satyā mahādevī nirañjanā ‖ 3‖ |
|
|
काष्ठा सर्वान्तरस्थाऽपि चिच्छक्तिश्चात्रिलालिता ❘ |
kāśhṭhā sarvāntarasthā’pi cicChaktiścātrilālitā ❘ |
सर्वा सर्वात्मिका विश्वा ज्योतीरूपाक्षरामृता ‖ 4‖ |
sarvā sarvātmikā viśvā jyotīrūpākśharāmṛtā ‖ 4‖ |
|
|
शान्ता प्रतिष्ठा सर्वेशा निवृत्तिरमृतप्रदा ❘ |
śāntā pratiśhṭhā sarveśā nivṛttiramṛtapradā ❘ |
व्योममूर्तिर्व्योमसंस्था व्योमधाराऽच्युताऽतुला ‖ 5‖ |
vyomamūrtirvyomasaṃsthā vyomadhārā’cyutā’tulā ‖ 5‖ |
|
|
अनादिनिधनाऽमोघा कारणात्मकलाकुला ❘ |
anādinidhanā’moghā kāraṇātmakalākulā ❘ |
ऋतुप्रथमजाऽनाभिरमृतात्मसमाश्रया ‖ 6‖ |
ṛtuprathamajā’nābhiramṛtātmasamāśrayā ‖ 6‖ |
|
|
प्राणेश्वरप्रिया नम्या महामहिषघातिनी ❘ |
prāṇeśvarapriyā namyā mahāmahiśhaghātinī ❘ |
प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ‖ 7‖ |
prāṇeśvarī prāṇarūpā pradhānapuruśheśvarī ‖ 7‖ |
|
|
सर्वशक्तिकलाऽकामा महिषेष्टविनाशिनी ❘ |
sarvaśaktikalā’kāmā mahiśheśhṭavināśinī ❘ |
सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ‖ 8‖ |
sarvakāryaniyantrī ca sarvabhūteśvareśvarī ‖ 8‖ |
|
|
अङ्गदादिधरा चैव तथा मुकुटधारिणी ❘ |
aṅgadādidharā caiva tathā mukuṭadhāriṇī ❘ |
सनातनी महानन्दाऽऽकाशयोनिस्तथेच्यते ‖ 9‖ |
sanātanī mahānandā’‘kāśayonistathecyate ‖ 9‖ |
|
|
चित्प्रकाशस्वरूपा च महायोगेश्वरेश्वरी ❘ |
citprakāśasvarūpā ca mahāyogeśvareśvarī ❘ |
महामाया सदुष्पारा मूलप्रकृतिरीशिका ‖ 10‖ |
mahāmāyā saduśhpārā mūlaprakṛtirīśikā ‖ 10‖ |
|
|
संसारयोनिः सकला सर्वशक्तिसमुद्भवा ❘ |
saṃsārayoniḥ sakalā sarvaśaktisamudbhavā ❘ |
संसारपारा दुर्वारा दुर्निरीक्षा दुरासदा ‖ 11‖ |
saṃsārapārā durvārā durnirīkśhā durāsadā ‖ 11‖ |
|
|
प्राणशक्तिश्च सेव्या च योगिनी परमाकला ❘ |
prāṇaśaktiśca sevyā ca yoginī paramākalā ❘ |
महाविभूतिर्दुर्दर्शा मूलप्रकृतिसम्भवा ‖ 12‖ |
mahāvibhūtirdurdarśā mūlaprakṛtisambhavā ‖ 12‖ |
|
|
अनाद्यनन्तविभवा परार्था पुरुषारणिः ❘ |
anādyanantavibhavā parārthā puruśhāraṇiḥ ❘ |
सर्गस्थित्यन्तकृच्चैव सुदुर्वाच्या दुरत्यया ‖ 13‖ |
sargasthityantakṛccaiva sudurvācyā duratyayā ‖ 13‖ |
|
|
शब्दगम्या शब्दमाया शब्दाख्यानन्दविग्रहा ❘ |
śabdagamyā śabdamāyā śabdākhyānandavigrahā ❘ |
प्रधानपुरुषातीता प्रधानपुरुषात्मिका ‖ 14‖ |
pradhānapuruśhātītā pradhānapuruśhātmikā ‖ 14‖ |
|
|
पुराणी चिन्मया पुंसामिष्टदा पुष्टिरूपिणी ❘ |
purāṇī cinmayā puṃsāmiśhṭadā puśhṭirūpiṇī ❘ |
पूतान्तरस्था कूटस्था महापुरुषसंज्ञिता ‖ 15‖ |
pūtāntarasthā kūṭasthā mahāpuruśhasaṃGYitā ‖ 15‖ |
|
|
जन्ममृत्युजरातीता सर्वशक्तिस्वरूपिणी ❘ |
janmamṛtyujarātītā sarvaśaktisvarūpiṇī ❘ |
वाञ्छाप्रदाऽनवच्छिन्नप्रधानानुप्रवेशिनी ‖ 16‖ |
vāñChāpradā’navacChinnapradhānānupraveśinī ‖ 16‖ |
|
|
क्षेत्रज्ञाऽचिन्त्यशक्तिस्तु प्रोच्यतेऽव्यक्तलक्षणा ❘ |
kśhetraGYā’cintyaśaktistu procyateavyaktalakśhaṇā ❘ |
मलापवर्जिताऽऽनादिमाया त्रितयतत्त्विका ‖ 17‖ |
malāpavarjitā’‘nādimāyā tritayatattvikā ‖ 17‖ |
|
|
प्रीतिश्च प्रकृतिश्चैव गुहावासा तथोच्यते ❘ |
prītiśca prakṛtiścaiva guhāvāsā tathocyate ❘ |
महामाया नगोत्पन्ना तामसी च ध्रुवा तथा ‖ 18‖ |
mahāmāyā nagotpannā tāmasī ca dhruvā tathā ‖ 18‖ |
|
|
व्यक्ताऽव्यक्तात्मिका कृष्णा रक्ता शुक्ला ह्यकारणा ❘ |
vyaktā’vyaktātmikā kṛśhṇā raktā śuklā hyakāraṇā ❘ |
प्रोच्यते कार्यजननी नित्यप्रसवधर्मिणी ‖ 19‖ |
procyate kāryajananī nityaprasavadharmiṇī ‖ 19‖ |
|
|
सर्गप्रलयमुक्ता च सृष्टिस्थित्यन्तधर्मिणी ❘ |
sargapralayamuktā ca sṛśhṭisthityantadharmiṇī ❘ |
ब्रह्मगर्भा चतुर्विंशस्वरूपा पद्मवासिनी ‖ 20‖ |
brahmagarbhā caturviṃśasvarūpā padmavāsinī ‖ 20‖ |
|
|
अच्युताह्लादिका विद्युद्ब्रह्मयोनिर्महालया ❘ |
acyutāhlādikā vidyudbrahmayonirmahālayā ❘ |
महालक्ष्मी समुद्भावभावितात्मामहेश्वरी ‖ 21‖ |
mahālakśhmī samudbhāvabhāvitātmāmaheśvarī ‖ 21‖ |
|
|
महाविमानमध्यस्था महानिद्रा सकौतुका ❘ |
mahāvimānamadhyasthā mahānidrā sakautukā ❘ |
सर्वार्थधारिणी सूक्ष्मा ह्यविद्धा परमार्थदा ‖ 22‖ |
sarvārthadhāriṇī sūkśhmā hyaviddhā paramārthadā ‖ 22‖ |
|
|
अनन्तरूपाऽनन्तार्था तथा पुरुषमोहिनी ❘ |
anantarūpā’nantārthā tathā puruśhamohinī ❘ |
अनेकानेकहस्ता च कालत्रयविवर्जिता ‖ 23‖ |
anekānekahastā ca kālatrayavivarjitā ‖ 23‖ |
|
|
ब्रह्मजन्मा हरप्रीता मतिर्ब्रह्मशिवात्मिका ❘ |
brahmajanmā haraprītā matirbrahmaśivātmikā ❘ |
ब्रह्मेशविष्णुसम्पूज्या ब्रह्माख्या ब्रह्मसंज्ञिता ‖ 24‖ |
brahmeśaviśhṇusampūjyā brahmākhyā brahmasaṃGYitā ‖ 24‖ |
|
|
व्यक्ता प्रथमजा ब्राह्मी महारात्रीः प्रकीर्तिता ❘ |
vyaktā prathamajā brāhmī mahārātrīḥ prakīrtitā ❘ |
ज्ञानस्वरूपा वैराग्यरूपा ह्यैश्वर्यरूपिणी ‖ 25‖ |
GYānasvarūpā vairāgyarūpā hyaiśvaryarūpiṇī ‖ 25‖ |
|
|
धर्मात्मिका ब्रह्ममूर्तिः प्रतिश्रुतपुमर्थिका ❘ |
dharmātmikā brahmamūrtiḥ pratiśrutapumarthikā ❘ |
अपांयोनिः स्वयम्भूता मानसी तत्त्वसम्भवा ‖ 26‖ |
apāṃyoniḥ svayambhūtā mānasī tattvasambhavā ‖ 26‖ |
|
|
ईश्वरस्य प्रिया प्रोक्ता शङ्करार्धशरीरिणी ❘ |
īśvarasya priyā proktā śaṅkarārdhaśarīriṇī ❘ |
भवानी चैव रुद्राणी महालक्ष्मीस्तथाऽम्बिका ‖ 27‖ |
bhavānī caiva rudrāṇī mahālakśhmīstathā’mbikā ‖ 27‖ |
|
|
महेश्वरसमुत्पन्ना भुक्तिमुक्ति प्रदायिनी ❘ |
maheśvarasamutpannā bhuktimukti pradāyinī ❘ |
सर्वेश्वरी सर्ववन्द्या नित्यमुक्ता सुमानसा ‖ 28‖ |
sarveśvarī sarvavandyā nityamuktā sumānasā ‖ 28‖ |
|
|
महेन्द्रोपेन्द्रनमिता शाङ्करीशानुवर्तिनी ❘ |
mahendropendranamitā śāṅkarīśānuvartinī ❘ |
ईश्वरार्धासनगता माहेश्वरपतिव्रता ‖ 29‖ |
īśvarārdhāsanagatā māheśvarapativratā ‖ 29‖ |
|
|
संसारशोषिणी चैव पार्वती हिमवत्सुता ❘ |
saṃsāraśośhiṇī caiva pārvatī himavatsutā ❘ |
परमानन्ददात्री च गुणाग्र्या योगदा तथा ‖ 30‖ |
paramānandadātrī ca guṇāgryā yogadā tathā ‖ 30‖ |
|
|
ज्ञानमूर्तिश्च सावित्री लक्ष्मीः श्रीः कमला तथा ❘ |
GYānamūrtiśca sāvitrī lakśhmīḥ śrīḥ kamalā tathā ❘ |
अनन्तगुणगम्भीरा ह्युरोनीलमणिप्रभा ‖ 31‖ |
anantaguṇagambhīrā hyuronīlamaṇiprabhā ‖ 31‖ |
|
|
सरोजनिलया गङ्गा योगिध्येयाऽसुरार्दिनी ❘ |
sarojanilayā gaṅgā yogidhyeyā’surārdinī ❘ |
सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ‖ 32‖ |
sarasvatī sarvavidyā jagajjyeśhṭhā sumaṅgalā ‖ 32‖ |
|
|
वाग्देवी वरदा वर्या कीर्तिः सर्वार्थसाधिका ❘ |
vāgdevī varadā varyā kīrtiḥ sarvārthasādhikā ❘ |
वागीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ‖ 33‖ |
vāgīśvarī brahmavidyā mahāvidyā suśobhanā ‖ 33‖ |
|
|
ग्राह्यविद्या वेदविद्या धर्मविद्याऽऽत्मभाविता ❘ |
grāhyavidyā vedavidyā dharmavidyā’‘tmabhāvitā ❘ |
स्वाहा विश्वम्भरा सिद्धिः साध्या मेधा धृतिः कृतिः ‖ 34‖ |
svāhā viśvambharā siddhiḥ sādhyā medhā dhṛtiḥ kṛtiḥ ‖ 34‖ |
|
|
सुनीतिः सङ्कृतिश्चैव कीर्तिता नरवाहिनी ❘ |
sunītiḥ saṅkṛtiścaiva kīrtitā naravāhinī ❘ |
पूजाविभाविनी सौम्या भोग्यभाग् भोगदायिनी ‖ 35‖ |
pūjāvibhāvinī saumyā bhogyabhāg bhogadāyinī ‖ 35‖ |
|
|
शोभावती शाङ्करी च लोला मालाविभूषिता ❘ |
śobhāvatī śāṅkarī ca lolā mālāvibhūśhitā ❘ |
परमेष्ठिप्रिया चैव त्रिलोकीसुन्दरी माता ‖ 36‖ |
parameśhṭhipriyā caiva trilokīsundarī mātā ‖ 36‖ |
|
|
नन्दा सन्ध्या कामधात्री महादेवी सुसात्त्विका ❘ |
nandā sandhyā kāmadhātrī mahādevī susāttvikā ❘ |
महामहिषदर्पघ्नी पद्ममालाऽघहारिणी ‖ 37‖ |
mahāmahiśhadarpaghnī padmamālā’ghahāriṇī ‖ 37‖ |
|
|
विचित्रमुकुटा रामा कामदाता प्रकीर्तिता ❘ |
vicitramukuṭā rāmā kāmadātā prakīrtitā ❘ |
पिताम्बरधरा दिव्यविभूषण विभूषिता ‖ 38‖ |
pitāmbaradharā divyavibhūśhaṇa vibhūśhitā ‖ 38‖ |
|
|
दिव्याख्या सोमवदना जगत्संसृष्टिवर्जिता ❘ |
divyākhyā somavadanā jagatsaṃsṛśhṭivarjitā ❘ |
निर्यन्त्रा यन्त्रवाहस्था नन्दिनी रुद्रकालिका ‖ 39‖ |
niryantrā yantravāhasthā nandinī rudrakālikā ‖ 39‖ |
|
|
आदित्यवर्णा कौमारी मयूरवरवाहिनी ❘ |
ādityavarṇā kaumārī mayūravaravāhinī ❘ |
पद्मासनगता गौरी महाकाली सुरार्चिता ‖ 40‖ |
padmāsanagatā gaurī mahākālī surārcitā ‖ 40‖ |
|
|
अदितिर्नियता रौद्री पद्मगर्भा विवाहना ❘ |
aditirniyatā raudrī padmagarbhā vivāhanā ❘ |
विरूपाक्षा केशिवाहा गुहापुरनिवासिनी ‖ 41‖ |
virūpākśhā keśivāhā guhāpuranivāsinī ‖ 41‖ |
|
|
महाफलाऽनवद्याङ्गी कामरूपा सरिद्वरा ❘ |
mahāphalā’navadyāṅgī kāmarūpā saridvarā ❘ |
भास्वद्रूपा मुक्तिदात्री प्रणतक्लेशभञ्जना ‖ 42‖ |
bhāsvadrūpā muktidātrī praṇatakleśabhañjanā ‖ 42‖ |
|
|
कौशिकी गोमिनी रात्रिस्त्रिदशारिविनाशिनी ❘ |
kauśikī gominī rātristridaśārivināśinī ❘ |
बहुरूपा सुरूपा च विरूपा रूपवर्जिता ‖ 43‖ |
bahurūpā surūpā ca virūpā rūpavarjitā ‖ 43‖ |
|
|
भक्तार्तिशमना भव्या भवभावविनाशिनी ❘ |
bhaktārtiśamanā bhavyā bhavabhāvavināśinī ❘ |
सर्वज्ञानपरीताङ्गी सर्वासुरविमर्दिका ‖ 44‖ |
sarvaGYānaparītāṅgī sarvāsuravimardikā ‖ 44‖ |
|
|
पिकस्वनी सामगीता भवाङ्कनिलया प्रिया ❘ |
pikasvanī sāmagītā bhavāṅkanilayā priyā ❘ |
दीक्षा विद्याधरी दीप्ता महेन्द्राहितपातिनी ‖ 45‖ |
dīkśhā vidyādharī dīptā mahendrāhitapātinī ‖ 45‖ |
|
|
सर्वदेवमया दक्षा समुद्रान्तरवासिनी ❘ |
sarvadevamayā dakśhā samudrāntaravāsinī ❘ |
अकलङ्का निराधारा नित्यसिद्धा निरामया ‖ 46‖ |
akalaṅkā nirādhārā nityasiddhā nirāmayā ‖ 46‖ |
|
|
कामधेनुबृहद्गर्भा धीमती मौननाशिनी ❘ |
kāmadhenubṛhadgarbhā dhīmatī maunanāśinī ❘ |
निःसङ्कल्पा निरातङ्का विनया विनयप्रदा ‖ 47‖ |
niḥsaṅkalpā nirātaṅkā vinayā vinayapradā ‖ 47‖ |
|
|
ज्वालामाला सहस्राढ्या देवदेवी मनोमया ❘ |
jvālāmālā sahasrāḍhyā devadevī manomayā ❘ |
सुभगा सुविशुद्धा च वसुदेवसमुद्भवा ‖ 48‖ |
subhagā suviśuddhā ca vasudevasamudbhavā ‖ 48‖ |
|
|
महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा ❘ |
mahendropendrabhaginī bhaktigamyā parāvarā ❘ |
ज्ञानज्ञेया परातीता वेदान्तविषया मतिः ‖ 49‖ |
GYānaGYeyā parātītā vedāntaviśhayā matiḥ ‖ 49‖ |
|
|
दक्षिणा दाहिका दह्या सर्वभूतहृदिस्थिता ❘ |
dakśhiṇā dāhikā dahyā sarvabhūtahṛdisthitā ❘ |
योगमाया विभागज्ञा महामोहा गरीयसी ‖ 50‖ |
yogamāyā vibhāgaGYā mahāmohā garīyasī ‖ 50‖ |
|
|
सन्ध्या सर्वसमुद्भूता ब्रह्मवृक्षाश्रियादितिः ❘ |
sandhyā sarvasamudbhūtā brahmavṛkśhāśriyāditiḥ ❘ |
बीजाङ्कुरसमुद्भूता महाशक्तिर्महामतिः ‖ 51‖ |
bījāṅkurasamudbhūtā mahāśaktirmahāmatiḥ ‖ 51‖ |
|
|
ख्यातिः प्रज्ञावती संज्ञा महाभोगीन्द्रशायिनी ❘ |
khyātiḥ praGYāvatī saṃGYā mahābhogīndraśāyinī ❘ |
हीङ्कृतिः शङ्करी शान्तिर्गन्धर्वगणसेविता ‖ 52‖ |
hīṅkṛtiḥ śaṅkarī śāntirgandharvagaṇasevitā ‖ 52‖ |
|
|
वैश्वानरी महाशूला देवसेना भवप्रिया ❘ |
vaiśvānarī mahāśūlā devasenā bhavapriyā ❘ |
महारात्री परानन्दा शची दुःस्वप्ननाशिनी ‖ 53‖ |
mahārātrī parānandā śacī duḥsvapnanāśinī ‖ 53‖ |
|
|
ईड्या जया जगद्धात्री दुर्विज्ञेया सुरूपिणी ❘ |
īḍyā jayā jagaddhātrī durviGYeyā surūpiṇī ❘ |
गुहाम्बिका गणोत्पन्ना महापीठा मरुत्सुता ‖ 54‖ |
guhāmbikā gaṇotpannā mahāpīṭhā marutsutā ‖ 54‖ |
|
|
हव्यवाहा भवानन्दा जगद्योनिः प्रकीर्तिता ❘ |
havyavāhā bhavānandā jagadyoniḥ prakīrtitā ❘ |
जगन्माता जगन्मृत्युर्जरातीता च बुद्धिदा ‖ 55‖ |
jaganmātā jaganmṛtyurjarātītā ca buddhidā ‖ 55‖ |
|
|
सिद्धिदात्री रत्नगर्भा रत्नगर्भाश्रया परा ❘ |
siddhidātrī ratnagarbhā ratnagarbhāśrayā parā ❘ |
दैत्यहन्त्री स्वेष्टदात्री मङ्गलैकसुविग्रहा ‖ 56‖ |
daityahantrī sveśhṭadātrī maṅgalaikasuvigrahā ‖ 56‖ |
|
|
पुरुषान्तर्गता चैव समाधिस्था तपस्विनी ❘ |
puruśhāntargatā caiva samādhisthā tapasvinī ❘ |
दिविस्थिता त्रिणेत्रा च सर्वेन्द्रियमनाधृतिः ‖ 57‖ |
divisthitā triṇetrā ca sarvendriyamanādhṛtiḥ ‖ 57‖ |
|
|
सर्वभूतहृदिस्था च तथा संसारतारिणी ❘ |
sarvabhūtahṛdisthā ca tathā saṃsāratāriṇī ❘ |
वेद्या ब्रह्मविवेद्या च महालीला प्रकीर्तिता ‖ 58‖ |
vedyā brahmavivedyā ca mahālīlā prakīrtitā ‖ 58‖ |
|
|
ब्राह्मणिबृहती ब्राह्मी ब्रह्मभूताऽघहारिणी ❘ |
brāhmaṇibṛhatī brāhmī brahmabhūtā’ghahāriṇī ❘ |
हिरण्मयी महादात्री संसारपरिवर्तिका ‖ 59‖ |
hiraṇmayī mahādātrī saṃsāraparivartikā ‖ 59‖ |
|
|
सुमालिनी सुरूपा च भास्विनी धारिणी तथा ❘ |
sumālinī surūpā ca bhāsvinī dhāriṇī tathā ❘ |
उन्मूलिनी सर्वसभा सर्वप्रत्ययसाक्षिणी ‖ 60‖ |
unmūlinī sarvasabhā sarvapratyayasākśhiṇī ‖ 60‖ |
|
|
सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ❘ |
susaumyā candravadanā tāṇḍavāsaktamānasā ❘ |
सत्त्वशुद्धिकरी शुद्धा मलत्रयविनाशिनी ‖ 61‖ |
sattvaśuddhikarī śuddhā malatrayavināśinī ‖ 61‖ |
|
|
जगत्त्त्रयी जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ❘ |
jagatttrayī jaganmūrtistrimūrtiramṛtāśrayā ❘ |
विमानस्था विशोका च शोकनाशिन्यनाहता ‖ 62‖ |
vimānasthā viśokā ca śokanāśinyanāhatā ‖ 62‖ |
|
|
हेमकुण्डलिनी काली पद्मवासा सनातनी ❘ |
hemakuṇḍalinī kālī padmavāsā sanātanī ❘ |
सदाकीर्तिः सर्वभूतशया देवी सताम्प्रिया ‖ 63‖ |
sadākīrtiḥ sarvabhūtaśayā devī satāmpriyā ‖ 63‖ |
|
|
ब्रह्ममूर्तिकला चैव कृत्तिका कञ्जमालिनी ❘ |
brahmamūrtikalā caiva kṛttikā kañjamālinī ❘ |
व्योमकेशा क्रियाशक्तिरिच्छाशक्तिः परागतिः ‖ 64‖ |
vyomakeśā kriyāśaktiricChāśaktiḥ parāgatiḥ ‖ 64‖ |
|
|
क्षोभिका खण्डिकाभेद्या भेदाभेदविवर्जिता ❘ |
kśhobhikā khaṇḍikābhedyā bhedābhedavivarjitā ❘ |
अभिन्ना भिन्नसंस्थाना वशिनी वंशधारिणी ‖ 65‖ |
abhinnā bhinnasaṃsthānā vaśinī vaṃśadhāriṇī ‖ 65‖ |
|
|
गुह्यशक्तिर्गुह्यतत्त्वा सर्वदा सर्वतोमुखी ❘ |
guhyaśaktirguhyatattvā sarvadā sarvatomukhī ❘ |
भगिनी च निराधारा निराहारा प्रकीर्तिता ‖ 66‖ |
bhaginī ca nirādhārā nirāhārā prakīrtitā ‖ 66‖ |
|
|
निरङ्कुशपदोद्भूता चक्रहस्ता विशोधिका ❘ |
niraṅkuśapadodbhūtā cakrahastā viśodhikā ❘ |
स्रग्विणी पद्मसम्भेदकारिणी परिकीर्तिता ‖ 67‖ |
sragviṇī padmasambhedakāriṇī parikīrtitā ‖ 67‖ |
|
|
परावरविधानज्ञा महापुरुषपूर्वजा ❘ |
parāvaravidhānaGYā mahāpuruśhapūrvajā ❘ |
परावरज्ञा विद्या च विद्युज्जिह्वा जिताश्रया ‖ 68‖ |
parāvaraGYā vidyā ca vidyujjihvā jitāśrayā ‖ 68‖ |
|
|
विद्यामयी सहस्राक्षी सहस्रवदनात्मजा ❘ |
vidyāmayī sahasrākśhī sahasravadanātmajā ❘ |
सहस्ररश्मिःसत्वस्था महेश्वरपदाश्रया ‖ 69‖ |
sahasraraśmiḥsatvasthā maheśvarapadāśrayā ‖ 69‖ |
|
|
ज्वालिनी सन्मया व्याप्ता चिन्मया पद्मभेदिका ❘ |
jvālinī sanmayā vyāptā cinmayā padmabhedikā ❘ |
महाश्रया महामन्त्रा महादेवमनोरमा ‖ 70‖ |
mahāśrayā mahāmantrā mahādevamanoramā ‖ 70‖ |
|
|
व्योमलक्ष्मीः सिंहरथा चेकितानाऽमितप्रभा ❘ |
vyomalakśhmīḥ siṃharathā cekitānā’mitaprabhā ❘ |
विश्वेश्वरी भगवती सकला कालहारिणी ‖ 71‖ |
viśveśvarī bhagavatī sakalā kālahāriṇī ‖ 71‖ |
|
|
सर्ववेद्या सर्वभद्रा गुह्या दूढा गुहारणी ❘ |
sarvavedyā sarvabhadrā guhyā dūḍhā guhāraṇī ❘ |
प्रलया योगधात्री च गङ्गा विश्वेश्वरी तथा ‖ 72‖ |
pralayā yogadhātrī ca gaṅgā viśveśvarī tathā ‖ 72‖ |
|
|
कामदा कनका कान्ता कञ्जगर्भप्रभा तथा ❘ |
kāmadā kanakā kāntā kañjagarbhaprabhā tathā ❘ |
पुण्यदा कालकेशा च भोक्त्त्री पुष्करिणी तथा ‖ 73‖ |
puṇyadā kālakeśā ca bhokttrī puśhkariṇī tathā ‖ 73‖ |
|
|
सुरेश्वरी भूतिदात्री भूतिभूषा प्रकीर्तिता ❘ |
sureśvarī bhūtidātrī bhūtibhūśhā prakīrtitā ❘ |
पञ्चब्रह्मसमुत्पन्ना परमार्थाऽर्थविग्रहा ‖ 74‖ |
pañcabrahmasamutpannā paramārthā’rthavigrahā ‖ 74‖ |
|
|
वर्णोदया भानुमूर्तिर्वाग्विज्ञेया मनोजवा ❘ |
varṇodayā bhānumūrtirvāgviGYeyā manojavā ❘ |
मनोहरा महोरस्का तामसी वेदरूपिणी ‖ 75‖ |
manoharā mahoraskā tāmasī vedarūpiṇī ‖ 75‖ |
|
|
वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ❘ |
vedaśaktirvedamātā vedavidyāprakāśinī ❘ |
योगेश्वरेश्वरी माया महाशक्तिर्महामयी ‖ 76‖ |
yogeśvareśvarī māyā mahāśaktirmahāmayī ‖ 76‖ |
|
|
विश्वान्तःस्था वियन्मूर्तिर्भार्गवी सुरसुन्दरी ❘ |
viśvāntaḥsthā viyanmūrtirbhārgavī surasundarī ❘ |
सुरभिर्नन्दिनी विद्या नन्दगोपतनूद्भवा ‖ 77‖ |
surabhirnandinī vidyā nandagopatanūdbhavā ‖ 77‖ |
|
|
भारती परमानन्दा परावरविभेदिका ❘ |
bhāratī paramānandā parāvaravibhedikā ❘ |
सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ‖ 78‖ |
sarvapraharaṇopetā kāmyā kāmeśvareśvarī ‖ 78‖ |
|
|
अनन्तानन्दविभवा हृल्लेखा कनकप्रभा ❘ |
anantānandavibhavā hṛllekhā kanakaprabhā ❘ |
कूष्माण्डा धनरत्नाढ्या सुगन्धा गन्धदायिनी ‖ 79‖ |
kūśhmāṇḍā dhanaratnāḍhyā sugandhā gandhadāyinī ‖ 79‖ |
|
|
त्रिविक्रमपदोद्भूता चतुरास्या शिवोदया ❘ |
trivikramapadodbhūtā caturāsyā śivodayā ❘ |
सुदुर्लभा धनाध्यक्षा धन्या पिङ्गललोचना ‖ 80‖ |
sudurlabhā dhanādhyakśhā dhanyā piṅgalalocanā ‖ 80‖ |
|
|
शान्ता प्रभास्वरूपा च पङ्कजायतलोचना ❘ |
śāntā prabhāsvarūpā ca paṅkajāyatalocanā ❘ |
इन्द्राक्षी हृदयान्तःस्था शिवा माता च सत्क्रिया ‖ 81‖ |
indrākśhī hṛdayāntaḥsthā śivā mātā ca satkriyā ‖ 81‖ |
|
|
गिरिजा च सुगूढा च नित्यपुष्टा निरन्तरा ❘ |
girijā ca sugūḍhā ca nityapuśhṭā nirantarā ❘ |
दुर्गा कात्यायनी चण्डी चन्द्रिका कान्तविग्रहा ‖ 82‖ |
durgā kātyāyanī caṇḍī candrikā kāntavigrahā ‖ 82‖ |
|
|
हिरण्यवर्णा जगती जगद्यन्त्रप्रवर्तिका ❘ |
hiraṇyavarṇā jagatī jagadyantrapravartikā ❘ |
मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ‖ 83‖ |
mandarādrinivāsā ca śāradā svarṇamālinī ‖ 83‖ |
|
|
रत्नमाला रत्नगर्भा व्युष्टिर्विश्वप्रमाथिनी ❘ |
ratnamālā ratnagarbhā vyuśhṭirviśvapramāthinī ❘ |
पद्मानन्दा पद्मनिभा नित्यपुष्टा कृतोद्भवा ‖ 84‖ |
padmānandā padmanibhā nityapuśhṭā kṛtodbhavā ‖ 84‖ |
|
|
नारायणी दुष्टशिक्षा सूर्यमाता वृषप्रिया ❘ |
nārāyaṇī duśhṭaśikśhā sūryamātā vṛśhapriyā ❘ |
महेन्द्रभगिनी सत्या सत्यभाषा सुकोमला ‖ 85‖ |
mahendrabhaginī satyā satyabhāśhā sukomalā ‖ 85‖ |
|
|
वामा च पञ्चतपसां वरदात्री प्रकीर्तिता ❘ |
vāmā ca pañcatapasāṃ varadātrī prakīrtitā ❘ |
वाच्यवर्णेश्वरी विद्या दुर्जया दुरतिक्रमा ‖ 86‖ |
vācyavarṇeśvarī vidyā durjayā duratikramā ‖ 86‖ |
|
|
कालरात्रिर्महावेगा वीरभद्रप्रिया हिता ❘ |
kālarātrirmahāvegā vīrabhadrapriyā hitā ❘ |
भद्रकाली जगन्माता भक्तानां भद्रदायिनी ‖ 87‖ |
bhadrakālī jaganmātā bhaktānāṃ bhadradāyinī ‖ 87‖ |
|
|
कराला पिङ्गलाकारा कामभेत्त्री महामनाः ❘ |
karālā piṅgalākārā kāmabhettrī mahāmanāḥ ❘ |
यशस्विनी यशोदा च षडध्वपरिवर्तिका ‖ 88‖ |
yaśasvinī yaśodā ca śhaḍadhvaparivartikā ‖ 88‖ |
|
|
शङ्खिनी पद्मिनी सङ्ख्या साङ्ख्ययोगप्रवर्तिका ❘ |
śaṅkhinī padminī saṅkhyā sāṅkhyayogapravartikā ❘ |
चैत्रादिर्वत्सरारूढा जगत्सम्पूरणीन्द्रजा ‖ 89‖ |
caitrādirvatsarārūḍhā jagatsampūraṇīndrajā ‖ 89‖ |
|
|
शुम्भघ्नी खेचराराध्या कम्बुग्रीवा बलीडिता ❘ |
śumbhaghnī khecarārādhyā kambugrīvā balīḍitā ❘ |
खगारूढा महैश्वर्या सुपद्मनिलया तथा ‖ 90‖ |
khagārūḍhā mahaiśvaryā supadmanilayā tathā ‖ 90‖ |
|
|
विरक्ता गरुडस्था च जगतीहृद्गुहाश्रया ❘ |
viraktā garuḍasthā ca jagatīhṛdguhāśrayā ❘ |
शुम्भादिमथना भक्तहृद्गह्वरनिवासिनी ‖ 91‖ |
śumbhādimathanā bhaktahṛdgahvaranivāsinī ‖ 91‖ |
|
|
जगत्त्त्रयारणी सिद्धसङ्कल्पा कामदा तथा ❘ |
jagatttrayāraṇī siddhasaṅkalpā kāmadā tathā ❘ |
सर्वविज्ञानदात्री चानल्पकल्मषहारिणी ‖ 92‖ |
sarvaviGYānadātrī cānalpakalmaśhahāriṇī ‖ 92‖ |
|
|
सकलोपनिषद्गम्या दुष्टदुष्प्रेक्ष्यसत्तमा ❘ |
sakalopaniśhadgamyā duśhṭaduśhprekśhyasattamā ❘ |
सद्वृता लोकसंव्याप्ता तुष्टिः पुष्टिः क्रियावती ‖ 93‖ |
sadvṛtā lokasaṃvyāptā tuśhṭiḥ puśhṭiḥ kriyāvatī ‖ 93‖ |
|
|
विश्वामरेश्वरी चैव भुक्तिमुक्तिप्रदायिनी ❘ |
viśvāmareśvarī caiva bhuktimuktipradāyinī ❘ |
शिवाधृता लोहिताक्षी सर्पमालाविभूषणा ‖ 94‖ |
śivādhṛtā lohitākśhī sarpamālāvibhūśhaṇā ‖ 94‖ |
|
|
निरानन्दा त्रिशूलासिधनुर्बाणादिधारिणी ❘ |
nirānandā triśūlāsidhanurbāṇādidhāriṇī ❘ |
अशेषध्येयमूर्तिश्च देवतानां च देवता ‖ 95‖ |
aśeśhadhyeyamūrtiśca devatānāṃ ca devatā ‖ 95‖ |
|
|
वराम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ❘ |
varāmbikā gireḥ putrī niśumbhavinipātinī ❘ |
सुवर्णा स्वर्णलसिताऽनन्तवर्णा सदाधृता ‖ 96‖ |
suvarṇā svarṇalasitā’nantavarṇā sadādhṛtā ‖ 96‖ |
|
|
शाङ्करी शान्तहृदया अहोरात्रविधायिका ❘ |
śāṅkarī śāntahṛdayā ahorātravidhāyikā ❘ |
विश्वगोप्त्री गूढरूपा गुणपूर्णा च गार्ग्यजा ‖ 97‖ |
viśvagoptrī gūḍharūpā guṇapūrṇā ca gārgyajā ‖ 97‖ |
|
|
गौरी शाकम्भरी सत्यसन्धा सन्ध्यात्रयीधृता ❘ |
gaurī śākambharī satyasandhā sandhyātrayīdhṛtā ❘ |
सर्वपापविनिर्मुक्ता सर्वबन्धविवर्जिता ‖ 98‖ |
sarvapāpavinirmuktā sarvabandhavivarjitā ‖ 98‖ |
|
|
साङ्ख्ययोगसमाख्याता अप्रमेया मुनीडिता ❘ |
sāṅkhyayogasamākhyātā aprameyā munīḍitā ❘ |
विशुद्धसुकुलोद्भूता बिन्दुनादसमादृता ‖ 99‖ |
viśuddhasukulodbhūtā bindunādasamādṛtā ‖ 99‖ |
|
|
शम्भुवामाङ्कगा चैव शशितुल्यनिभानना ❘ |
śambhuvāmāṅkagā caiva śaśitulyanibhānanā ❘ |
वनमालाविराजन्ती अनन्तशयनादृता ‖ 100‖ |
vanamālāvirājantī anantaśayanādṛtā ‖ 100‖ |
|
|
नरनारायणोद्भूता नारसिंही प्रकीर्तिता ❘ |
naranārāyaṇodbhūtā nārasiṃhī prakīrtitā ❘ |
दैत्यप्रमाथिनी शङ्खचक्रपद्मगदाधरा ‖ 101‖ |
daityapramāthinī śaṅkhacakrapadmagadādharā ‖ 101‖ |
|
|
सङ्कर्षणसमुत्पन्ना अम्बिका सज्जनाश्रया ❘ |
saṅkarśhaṇasamutpannā ambikā sajjanāśrayā ❘ |
सुवृता सुन्दरी चैव धर्मकामार्थदायिनी ‖ 102‖ |
suvṛtā sundarī caiva dharmakāmārthadāyinī ‖ 102‖ |
|
|
मोक्षदा भक्तिनिलया पुराणपुरुषादृता ❘ |
mokśhadā bhaktinilayā purāṇapuruśhādṛtā ❘ |
महाविभूतिदाऽऽराध्या सरोजनिलयाऽसमा ‖ 103‖ |
mahāvibhūtidā’‘rādhyā sarojanilayā’samā ‖ 103‖ |
|
|
अष्टादशभुजाऽनादिर्नीलोत्पलदलाक्षिणी ❘ |
aśhṭādaśabhujā’nādirnīlotpaladalākśhiṇī ❘ |
सर्वशक्तिसमारूढा धर्माधर्मविवर्जिता ‖ 104‖ |
sarvaśaktisamārūḍhā dharmādharmavivarjitā ‖ 104‖ |
|
|
वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया ❘ |
vairāgyaGYānaniratā nirālokā nirindriyā ❘ |
विचित्रगहनाधारा शाश्वतस्थानवासिनी ‖ 105‖ |
vicitragahanādhārā śāśvatasthānavāsinī ‖ 105‖ |
|
|
ज्ञानेश्वरी पीतचेला वेदवेदाङ्गपारगा ❘ |
GYāneśvarī pītacelā vedavedāṅgapāragā ❘ |
मनस्विनी मन्युमाता महामन्युसमुद्भवा ‖ 106‖ |
manasvinī manyumātā mahāmanyusamudbhavā ‖ 106‖ |
|
|
अमन्युरमृतास्वादा पुरन्दरपरिष्टुता ❘ |
amanyuramṛtāsvādā purandarapariśhṭutā ❘ |
अशोच्या भिन्नविषया हिरण्यरजतप्रिया ‖ 107‖ |
aśocyā bhinnaviśhayā hiraṇyarajatapriyā ‖ 107‖ |
|
|
हिरण्यजननी भीमा हेमाभरणभूषिता ❘ |
hiraṇyajananī bhīmā hemābharaṇabhūśhitā ❘ |
विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ‖ 108‖ |
vibhrājamānā durGYeyā jyotiśhṭomaphalapradā ‖ 108‖ |
|
|
महानिद्रासमुत्पत्तिरनिद्रा सत्यदेवता ❘ |
mahānidrāsamutpattiranidrā satyadevatā ❘ |
दीर्घा ककुद्मिनी पिङ्गजटाधारा मनोज्ञधीः ‖ 109‖ |
dīrghā kakudminī piṅgajaṭādhārā manoGYadhīḥ ‖ 109‖ |
|
|
महाश्रया रमोत्पन्ना तमःपारे प्रतिष्ठिता ❘ |
mahāśrayā ramotpannā tamaḥpāre pratiśhṭhitā ❘ |
त्रितत्त्वमाता त्रिविधा सुसूक्ष्मा पद्मसंश्रया ‖ 110‖ |
tritattvamātā trividhā susūkśhmā padmasaṃśrayā ‖ 110‖ |
|
|
शान्त्यतीतकलाऽतीतविकारा श्वेतचेलिका ❘ |
śāntyatītakalā’tītavikārā śvetacelikā ❘ |
चित्रमाया शिवज्ञानस्वरूपा दैत्यमाथिनी ‖ 111‖ |
citramāyā śivaGYānasvarūpā daityamāthinī ‖ 111‖ |
|
|
काश्यपी कालसर्पाभवेणिका शास्त्रयोनिका ❘ |
kāśyapī kālasarpābhaveṇikā śāstrayonikā ❘ |
त्रयीमूर्तिः क्रियामूर्तिश्चतुर्वर्गा च दर्शिनी ‖ 112‖ |
trayīmūrtiḥ kriyāmūrtiścaturvargā ca darśinī ‖ 112‖ |
|
|
नारायणी नरोत्पन्ना कौमुदी कान्तिधारिणी ❘ |
nārāyaṇī narotpannā kaumudī kāntidhāriṇī ❘ |
कौशिकी ललिता लीला परावरविभाविनी ‖ 113‖ |
kauśikī lalitā līlā parāvaravibhāvinī ‖ 113‖ |
|
|
वरेण्याऽद्भुतमहात्म्या वडवा वामलोचना ❘ |
vareṇyā’dbhutamahātmyā vaḍavā vāmalocanā ❘ |
सुभद्रा चेतनाराध्या शान्तिदा शान्तिवर्धिनी ‖ 114‖ |
subhadrā cetanārādhyā śāntidā śāntivardhinī ‖ 114‖ |
|
|
जयादिशक्तिजननी शक्तिचक्रप्रवर्तिका ❘ |
jayādiśaktijananī śakticakrapravartikā ❘ |
त्रिशक्तिजननी जन्या षट्सूत्रपरिवर्णिता ‖ 115‖ |
triśaktijananī janyā śhaṭsūtraparivarṇitā ‖ 115‖ |
|
|
सुधौतकर्मणाऽऽराध्या युगान्तदहनात्मिका ❘ |
sudhautakarmaṇā’‘rādhyā yugāntadahanātmikā ❘ |
सङ्कर्षिणी जगद्धात्री कामयोनिः किरीटिनी ‖ 116‖ |
saṅkarśhiṇī jagaddhātrī kāmayoniḥ kirīṭinī ‖ 116‖ |
|
|
ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी ❘ |
aindrī trailokyanamitā vaiśhṇavī parameśvarī ❘ |
प्रद्युम्नजननी बिम्बसमोष्ठी पद्मलोचना ‖ 117‖ |
pradyumnajananī bimbasamośhṭhī padmalocanā ‖ 117‖ |
|
|
मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा ❘ |
madotkaṭā haṃsagatiḥ pracaṇḍā caṇḍavikramā ❘ |
वृषाधीशा परात्मा च विन्ध्या पर्वतवासिनी ‖ 118‖ |
vṛśhādhīśā parātmā ca vindhyā parvatavāsinī ‖ 118‖ |
|
|
हिमवन्मेरुनिलया कैलासपुरवासिनी ❘ |
himavanmerunilayā kailāsapuravāsinī ❘ |
चाणूरहन्त्री नीतिज्ञा कामरूपा त्रयीतनुः ‖ 119‖ |
cāṇūrahantrī nītiGYā kāmarūpā trayītanuḥ ‖ 119‖ |
|
|
व्रतस्नाता धर्मशीला सिंहासननिवासिनी ❘ |
vratasnātā dharmaśīlā siṃhāsananivāsinī ❘ |
वीरभद्रादृता वीरा महाकालसमुद्भवा ‖ 120‖ |
vīrabhadrādṛtā vīrā mahākālasamudbhavā ‖ 120‖ |
|
|
विद्याधरार्चिता सिद्धसाध्याराधितपादुका ❘ |
vidyādharārcitā siddhasādhyārādhitapādukā ❘ |
श्रद्धात्मिका पावनी च मोहिनी अचलात्मिका ‖ 121‖ |
śraddhātmikā pāvanī ca mohinī acalātmikā ‖ 121‖ |
|
|
महाद्भुता वारिजाक्षी सिंहवाहनगामिनी ❘ |
mahādbhutā vārijākśhī siṃhavāhanagāminī ❘ |
मनीषिणी सुधावाणी वीणावादनतत्परा ‖ 122‖ |
manīśhiṇī sudhāvāṇī vīṇāvādanatatparā ‖ 122‖ |
|
|
श्वेतवाहनिषेव्या च लसन्मतिररुन्धती ❘ |
śvetavāhaniśhevyā ca lasanmatirarundhatī ❘ |
हिरण्याक्षी तथा चैव महानन्दप्रदायिनी ‖ 123‖ |
hiraṇyākśhī tathā caiva mahānandapradāyinī ‖ 123‖ |
|
|
वसुप्रभा सुमाल्याप्तकन्धरा पङ्कजानना ❘ |
vasuprabhā sumālyāptakandharā paṅkajānanā ❘ |
परावरा वरारोहा सहस्रनयनार्चिता ‖ 124‖ |
parāvarā varārohā sahasranayanārcitā ‖ 124‖ |
|
|
श्रीरूपा श्रीमती श्रेष्ठा शिवनाम्नी शिवप्रिया ❘ |
śrīrūpā śrīmatī śreśhṭhā śivanāmnī śivapriyā ❘ |
श्रीप्रदा श्रितकल्याणा श्रीधरार्धशरीरिणी ‖ 125‖ |
śrīpradā śritakalyāṇā śrīdharārdhaśarīriṇī ‖ 125‖ |
|
|
श्रीकलाऽनन्तदृष्टिश्च ह्यक्षुद्रारातिसूदनी ❘ |
śrīkalā’nantadṛśhṭiśca hyakśhudrārātisūdanī ❘ |
रक्तबीजनिहन्त्री च दैत्यसङ्गविमर्दिनी ‖ 126‖ |
raktabījanihantrī ca daityasaṅgavimardinī ‖ 126‖ |
|
|
सिंहारूढा सिंहिकास्या दैत्यशोणितपायिनी ❘ |
siṃhārūḍhā siṃhikāsyā daityaśoṇitapāyinī ❘ |
सुकीर्तिसहिताच्छिन्नसंशया रसवेदिनी ‖ 127‖ |
sukīrtisahitācChinnasaṃśayā rasavedinī ‖ 127‖ |
|
|
गुणाभिरामा नागारिवाहना निर्जरार्चिता ❘ |
guṇābhirāmā nāgārivāhanā nirjarārcitā ❘ |
नित्योदिता स्वयञ्ज्योतिः स्वर्णकाया प्रकीर्तिता ‖ 128‖ |
nityoditā svayañjyotiḥ svarṇakāyā prakīrtitā ‖ 128‖ |
|
|
वज्रदण्डाङ्किता चैव तथामृतसञ्जीविनी ❘ |
vajradaṇḍāṅkitā caiva tathāmṛtasañjīvinī ❘ |
वज्रच्छन्ना देवदेवी वरवज्रस्वविग्रहा ‖ 129‖ |
vajracChannā devadevī varavajrasvavigrahā ‖ 129‖ |
|
|
माङ्गल्या मङ्गलात्मा च मालिनी माल्यधारिणी ❘ |
māṅgalyā maṅgalātmā ca mālinī mālyadhāriṇī ❘ |
गन्धर्वी तरुणी चान्द्री खड्गायुधधरा तथा ‖ 130‖ |
gandharvī taruṇī cāndrī khaḍgāyudhadharā tathā ‖ 130‖ |
|
|
सौदामिनी प्रजानन्दा तथा प्रोक्ता भृगूद्भवा ❘ |
saudāminī prajānandā tathā proktā bhṛgūdbhavā ❘ |
एकानङ्गा च शास्त्रार्थकुशला धर्मचारिणी ‖ 131‖ |
ekānaṅgā ca śāstrārthakuśalā dharmacāriṇī ‖ 131‖ |
|
|
धर्मसर्वस्ववाहा च धर्माधर्मविनिश्चया ❘ |
dharmasarvasvavāhā ca dharmādharmaviniścayā ❘ |
धर्मशक्तिर्धर्ममया धार्मिकानां शिवप्रदा ‖ 132‖ |
dharmaśaktirdharmamayā dhārmikānāṃ śivapradā ‖ 132‖ |
|
|
विधर्मा विश्वधर्मज्ञा धर्मार्थान्तरविग्रहा ❘ |
vidharmā viśvadharmaGYā dharmārthāntaravigrahā ❘ |
धर्मवर्ष्मा धर्मपूर्वा धर्मपारङ्गतान्तरा ‖ 133‖ |
dharmavarśhmā dharmapūrvā dharmapāraṅgatāntarā ‖ 133‖ |
|
|
धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या धराधरा ❘ |
dharmopadeśhṭrī dharmātmā dharmagamyā dharādharā ❘ |
कपालिनी शाकलिनी कलाकलितविग्रहा ‖ 134‖ |
kapālinī śākalinī kalākalitavigrahā ‖ 134‖ |
|
|
सर्वशक्तिविमुक्ता च कर्णिकारधराऽक्षरा❘ |
sarvaśaktivimuktā ca karṇikāradharā’kśharā❘ |
कंसप्राणहरा चैव युगधर्मधरा तथा ‖ 135‖ |
kaṃsaprāṇaharā caiva yugadharmadharā tathā ‖ 135‖ |
|
|
युगप्रवर्तिका प्रोक्ता त्रिसन्ध्या ध्येयविग्रहा ❘ |
yugapravartikā proktā trisandhyā dhyeyavigrahā ❘ |
स्वर्गापवर्गदात्री च तथा प्रत्यक्षदेवता ‖ 136‖ |
svargāpavargadātrī ca tathā pratyakśhadevatā ‖ 136‖ |
|
|
आदित्या दिव्यगन्धा च दिवाकरनिभप्रभा ❘ |
ādityā divyagandhā ca divākaranibhaprabhā ❘ |
पद्मासनगता प्रोक्ता खड्गबाणशरासना ‖ 137‖ |
padmāsanagatā proktā khaḍgabāṇaśarāsanā ‖ 137‖ |
|
|
शिष्टा विशिष्टा शिष्टेष्टा शिष्टश्रेष्ठप्रपूजिता ❘ |
śiśhṭā viśiśhṭā śiśhṭeśhṭā śiśhṭaśreśhṭhaprapūjitā ❘ |
शतरूपा शतावर्ता वितता रासमोदिनी ‖ 138‖ |
śatarūpā śatāvartā vitatā rāsamodinī ‖ 138‖ |
|
|
सूर्येन्दुनेत्रा प्रद्युम्नजननी सुष्ठुमायिनी ❘ |
sūryendunetrā pradyumnajananī suśhṭhumāyinī ❘ |
सूर्यान्तरस्थिता चैव सत्प्रतिष्ठतविग्रहा ‖ 139‖ |
sūryāntarasthitā caiva satpratiśhṭhatavigrahā ‖ 139‖ |
|
|
निवृत्ता प्रोच्यते ज्ञानपारगा पर्वतात्मजा ❘ |
nivṛttā procyate GYānapāragā parvatātmajā ❘ |
कात्यायनी चण्डिका च चण्डी हैमवती तथा ‖ 140‖ |
kātyāyanī caṇḍikā ca caṇḍī haimavatī tathā ‖ 140‖ |
|
|
दाक्षायणी सती चैव भवानी सर्वमङ्गला ❘ |
dākśhāyaṇī satī caiva bhavānī sarvamaṅgalā ❘ |
धूम्रलोचनहन्त्री च चण्डमुण्डविनाशिनी ‖ 141‖ |
dhūmralocanahantrī ca caṇḍamuṇḍavināśinī ‖ 141‖ |
|
|
योगनिद्रा योगभद्रा समुद्रतनया तथा ❘ |
yoganidrā yogabhadrā samudratanayā tathā ❘ |
देवप्रियङ्करी शुद्धा भक्तभक्तिप्रवर्धिनी ‖ 142‖ |
devapriyaṅkarī śuddhā bhaktabhaktipravardhinī ‖ 142‖ |
|
|
त्रिणेत्रा चन्द्रमुकुटा प्रमथार्चितपादुका ❘ |
triṇetrā candramukuṭā pramathārcitapādukā ❘ |
अर्जुनाभीष्टदात्री च पाण्डवप्रियकारिणी ‖ 143‖ |
arjunābhīśhṭadātrī ca pāṇḍavapriyakāriṇī ‖ 143‖ |
|
|
कुमारलालनासक्ता हरबाहूपधानिका ❘ |
kumāralālanāsaktā harabāhūpadhānikā ❘ |
विघ्नेशजननी भक्तविघ्नस्तोमप्रहारिणी ‖ 144‖ |
vighneśajananī bhaktavighnastomaprahāriṇī ‖ 144‖ |
|
|
सुस्मितेन्दुमुखी नम्या जयाप्रियसखी तथा ❘ |
susmitendumukhī namyā jayāpriyasakhī tathā ❘ |
अनादिनिधना प्रेष्ठा चित्रमाल्यानुलेपना ‖ 145‖ |
anādinidhanā preśhṭhā citramālyānulepanā ‖ 145‖ |
|
|
कोटिचन्द्रप्रतीकाशा कूटजालप्रमाथिनी ❘ |
koṭicandrapratīkāśā kūṭajālapramāthinī ❘ |
कृत्याप्रहारिणी चैव मारणोच्चाटनी तथा ‖ 146‖ |
kṛtyāprahāriṇī caiva māraṇoccāṭanī tathā ‖ 146‖ |
|
|
सुरासुरप्रवन्द्याङ्घ्रिर्मोहघ्नी ज्ञानदायिनी ❘ |
surāsurapravandyāṅghrirmohaghnī GYānadāyinī ❘ |
षड्वैरिनिग्रहकरी वैरिविद्राविणी तथा ‖ 147‖ |
śhaḍvairinigrahakarī vairividrāviṇī tathā ‖ 147‖ |
|
|
भूतसेव्या भूतदात्री भूतपीडाविमर्दिका ❘ |
bhūtasevyā bhūtadātrī bhūtapīḍāvimardikā ❘ |
नारदस्तुतचारित्रा वरदेशा वरप्रदा ‖ 148‖ |
nāradastutacāritrā varadeśā varapradā ‖ 148‖ |
|
|
वामदेवस्तुता चैव कामदा सोमशेखरा ❘ |
vāmadevastutā caiva kāmadā somaśekharā ❘ |
दिक्पालसेविता भव्या भामिनी भावदायिनी ‖ 149‖ |
dikpālasevitā bhavyā bhāminī bhāvadāyinī ‖ 149‖ |
|
|
स्त्रीसौभाग्यप्रदात्री च भोगदा रोगनाशिनी ❘ |
strīsaubhāgyapradātrī ca bhogadā roganāśinī ❘ |
व्योमगा भूमिगा चैव मुनिपूज्यपदाम्बुजा ❘ |
vyomagā bhūmigā caiva munipūjyapadāmbujā ❘ |
वनदुर्गा च दुर्बोधा महादुर्गा प्रकीर्तिता ‖ 150‖ |
vanadurgā ca durbodhā mahādurgā prakīrtitā ‖ 150‖ |
|
|
फलश्रुतिः |
phalaśrutiḥ |
|
|
इतीदं कीर्तिदं भद्र दुर्गानामसहस्रकम् ❘ |
itīdaṃ kīrtidaṃ bhadra durgānāmasahasrakam ❘ |
त्रिसन्ध्यं यः पठेन्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ‖ 1‖ |
trisandhyaṃ yaḥ paṭhennityaṃ tasya lakśhmīḥ sthirā bhavet ‖ 1‖ |
|
|
ग्रहभूतपिशाचादिपीडा नश्यत्यसंशयम् ❘ |
grahabhūtapiśācādipīḍā naśyatyasaṃśayam ❘ |
बालग्रहादिपीडायाः शान्तिर्भवति कीर्तनात् ‖ 2‖ |
bālagrahādipīḍāyāḥ śāntirbhavati kīrtanāt ‖ 2‖ |
|
|
मारिकादिमहारोगे पठतां सौख्यदं नृणाम् ❘ |
mārikādimahāroge paṭhatāṃ saukhyadaṃ nṛṇām ❘ |
व्यवहारे च जयदं शत्रुबाधानिवारकम् ‖ 3‖ |
vyavahāre ca jayadaṃ śatrubādhānivārakam ‖ 3‖ |
|
|
दम्पत्योः कलहे प्राप्ते मिथः प्रेमाभिवर्धकम् ❘ |
dampatyoḥ kalahe prāpte mithaḥ premābhivardhakam ❘ |
आयुरारोग्यदं पुंसां सर्वसम्पत्प्रदायकम् ‖ 4‖ |
āyurārogyadaṃ puṃsāṃ sarvasampatpradāyakam ‖ 4‖ |
|
|
विद्याभिवर्धकं नित्यं पठतामर्थसाधकम् ❘ |
vidyābhivardhakaṃ nityaṃ paṭhatāmarthasādhakam ❘ |
शुभदं शुभकार्येषु पठतां शृणुतामपि ‖ 5‖ |
śubhadaṃ śubhakāryeśhu paṭhatāṃ śṛṇutāmapi ‖ 5‖ |
|
|
यः पूजयति दुर्गां तां दुर्गानामसहस्रकैः ❘ |
yaḥ pūjayati durgāṃ tāṃ durgānāmasahasrakaiḥ ❘ |
पुष्पैः कुङ्कुमसम्मिश्रैः स तु यत्काङ्क्षते हृदि ‖ 6‖ |
puśhpaiḥ kuṅkumasammiśraiḥ sa tu yatkāṅkśhate hṛdi ‖ 6‖ |
|
|
तत्सर्वं समवाप्नोति नास्ति नास्त्यत्र संशयः ❘ |
tatsarvaṃ samavāpnoti nāsti nāstyatra saṃśayaḥ ❘ |
यन्मुखे ध्रियते नित्यं दुर्गानामसहस्रकम् ‖ 7‖ |
yanmukhe dhriyate nityaṃ durgānāmasahasrakam ‖ 7‖ |
|
|
किं तस्येतरमन्त्रौघैः कार्यं धन्यतमस्य हि ❘ |
kiṃ tasyetaramantraughaiḥ kāryaṃ dhanyatamasya hi ❘ |
दुर्गानामसहस्रस्य पुस्तकं यद्गृहे भवेत् ‖ 8‖ |
durgānāmasahasrasya pustakaṃ yadgṛhe bhavet ‖ 8‖ |
|
|
न तत्र ग्रहभूतादिबाधा स्यान्मङ्गलास्पदे ❘ |
na tatra grahabhūtādibādhā syānmaṅgalāspade ❘ |
तद्गृहं पुण्यदं क्षेत्रं देवीसान्निध्यकारकम् ‖ 9‖ |
tadgṛhaṃ puṇyadaṃ kśhetraṃ devīsānnidhyakārakam ‖ 9‖ |
|
|
एतस्य स्तोत्रमुख्यस्य पाठकः श्रेष्ठमन्त्रवित् ❘ |
etasya stotramukhyasya pāṭhakaḥ śreśhṭhamantravit ❘ |
देवतायाः प्रसादेन सर्वपूज्यः सुखी भवेत् ‖ 10‖ |
devatāyāḥ prasādena sarvapūjyaḥ sukhī bhavet ‖ 10‖ |
|
|
इत्येतन्नगराजेन कीर्तितं मुनिसत्तम ❘ |
ityetannagarājena kīrtitaṃ munisattama ❘ |
गुह्याद्गुह्यतरं स्तोत्रं त्वयि स्नेहात् प्रकीर्तितम् ‖ 11‖ |
guhyādguhyataraṃ stotraṃ tvayi snehāt prakīrtitam ‖ 11‖ |
|
|
भक्ताय श्रद्धधानाय केवलं कीर्त्यतामिदम् ❘ |
bhaktāya śraddhadhānāya kevalaṃ kīrtyatāmidam ❘ |
हृदि धारय नित्यं त्वं देव्यनुग्रहसाधकम् ‖ 12‖ ‖ |
hṛdi dhāraya nityaṃ tvaṃ devyanugrahasādhakam ‖ 12‖ ‖ |
|
|
इति श्रीस्कान्दपुराणे स्कन्दनारदसंवादे दुर्गासहस्रनामस्तोत्रं सम्पूर्णम् ‖ |
iti śrīskāndapurāṇe skandanāradasaṃvāde durgāsahasranāmastotraṃ sampūrṇam ‖ |
|
|