blog

Sree Durga Nakshatra Malika Stuti

Devanagari English
   
श्री दुर्गा नक्षत्र मालिका स्तुति śrī durgā nakśhatra mālikā stuti
   
   
विराटनगरं रम्यं गच्छमानो युधिष्ठिरः ❘ virāṭanagaraṃ ramyaṃ gacChamāno yudhiśhṭhiraḥ ❘
अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ‖ 1 ‖ astuvanmanasā devīṃ durgāṃ tribhuvaneśvarīm ‖ 1 ‖
   
यशोदागर्भसम्भूतां नारायणवरप्रियाम् ❘ yaśodāgarbhasambhūtāṃ nārāyaṇavarapriyām ❘
नन्दगोपकुलेजातां मङ्गल्यां कुलवर्धनीम् ‖ 2 ‖ nandagopakulejātāṃ maṅgaḻyāṃ kulavardhanīm ‖ 2 ‖
   
कंसविद्रावणकरीं असुराणां क्षयङ्करीम् ❘ kaṃsavidrāvaṇakarīṃ asurāṇāṃ kśhayaṅkarīm ❘
शिलातटविनिक्षिप्तां आकाशं प्रतिगामिनीम् ‖ 3 ‖ śilātaṭavinikśhiptāṃ ākāśaṃ pratigāminīm ‖ 3 ‖
   
वासुदेवस्य भगिनीं दिव्यमाल्य विभूषिताम् ❘ vāsudevasya bhaginīṃ divyamālya vibhūśhitām ❘
दिव्याम्बरधरां देवीं खड्गखेटकधारिणीम् ‖ 4 ‖ divyāmbaradharāṃ devīṃ khaḍgakheṭakadhāriṇīm ‖ 4 ‖
   
भारावतरणे पुण्ये ये स्मरन्ति सदाशिवाम् ❘ bhārāvataraṇe puṇye ye smaranti sadāśivām ❘
तान्वै तारयते पापात् पङ्केगामिव दुर्बलाम् ‖ 5 ‖ tānvai tārayate pāpāt paṅkegāmiva durbalām ‖ 5 ‖
   
स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसम्भवैः ❘ stotuṃ pracakrame bhūyo vividhaiḥ stotrasambhavaiḥ ❘
आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः ‖ 6 ‖ āmantrya darśanākāṅkśhī rājā devīṃ sahānujaḥ ‖ 6 ‖
   
नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि ❘ namoastu varade kṛśhṇe kumāri brahmacāriṇi ❘
बालार्क सदृशाकारे पूर्णचन्द्रनिभानने ‖ 7 ‖ bālārka sadṛśākāre pūrṇacandranibhānane ‖ 7 ‖
   
चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे ❘ caturbhuje caturvaktre pīnaśroṇipayodhare ❘
मयूरपिञ्छवलये केयूराङ्गदधारिणि ‖ 8 ‖ mayūrapiñChavalaye keyūrāṅgadadhāriṇi ‖ 8 ‖
   
भासि देवि यदा पद्मा नारायणपरिग्रहः ❘ bhāsi devi yadā padmā nārāyaṇaparigrahaḥ ❘
स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ‖ 9 ‖ svarūpaṃ brahmacaryaṃ ca viśadaṃ tava khecari ‖ 9 ‖
   
कृष्णच्छविसमा कृष्णा सङ्कर्षणसमानना ❘ kṛśhṇacChavisamā kṛśhṇā saṅkarśhaṇasamānanā ❘
बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ ‖ 10 ‖ bibhratī vipulau bāhū śakradhvajasamucChrayau ‖ 10 ‖
   
पात्री च पङ्कजी कण्ठी स्त्री विशुद्धा च या भुवि ❘ pātrī ca paṅkajī kaṇṭhī strī viśuddhā ca yā bhuvi ❘
पाशं धनुर्महाचक्रं विविधान्यायुधानि च ‖ 11 ‖ pāśaṃ dhanurmahācakraṃ vividhānyāyudhāni ca ‖ 11 ‖
   
कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता ❘ kuṇḍalābhyāṃ supūrṇābhyāṃ karṇābhyāṃ ca vibhūśhitā ❘
चन्द्रविस्पार्धिना देवि मुखेन त्वं विराजसे ‖ 12 ‖ candravispārdhinā devi mukhena tvaṃ virājase ‖ 12 ‖
   
मुकुटेन विचित्रेण केशबन्धेन शोभिना ❘ mukuṭena vicitreṇa keśabandhena śobhinā ❘
भुजङ्गाऽभोगवासेन श्रोणिसूत्रेण राजता ‖ 13 ‖ bhujaṅgā’bhogavāsena śroṇisūtreṇa rājatā ‖ 13 ‖
   
भ्राजसे चावबद्धेन भोगेनेवेह मन्दरः ❘ bhrājase cāvabaddhena bhogeneveha mandaraḥ ❘
ध्वजेन शिखिपिञ्छानां उच्छ्रितेन विराजसे ‖ 14 ‖ dhvajena śikhipiñChānāṃ ucChritena virājase ‖ 14 ‖
   
कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया ❘ kaumāraṃ vratamāsthāya tridivaṃ pāvitaṃ tvayā ❘
तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ‖ 15 ‖ tena tvaṃ stūyase devi tridaśaiḥ pūjyaseapi ca ‖ 15 ‖
   
त्रैलोक्य रक्षणार्थाय महिषासुरनाशिनि ❘ trailokya rakśhaṇārthāya mahiśhāsuranāśini ❘
प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ‖ 16 ‖ prasannā me suraśreśhṭhe dayāṃ kuru śivā bhava ‖ 16 ‖
   
जया त्वं विजया चैव सङ्ग्रामे च जयप्रदा ❘ jayā tvaṃ vijayā caiva saṅgrāme ca jayapradā ❘
ममाऽपि विजयं देहि वरदा त्वं च साम्प्रतम् ‖ 17 ‖ mamā’pi vijayaṃ dehi varadā tvaṃ ca sāmpratam ‖ 17 ‖
   
विन्ध्ये चैव नगश्रेष्टे तव स्थानं हि शाश्वतम् ❘ vindhye caiva nagaśreśhṭe tava sthānaṃ hi śāśvatam ❘
कालि कालि महाकालि सीधुमांस पशुप्रिये ‖ 18 ‖ kāḻi kāḻi mahākāḻi sīdhumāṃsa paśupriye ‖ 18 ‖
   
कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणि ❘ kṛtānuyātrā bhūtaistvaṃ varadā kāmacāriṇi ❘
भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः ‖ 19 ‖ bhārāvatāre ye ca tvāṃ saṃsmariśhyanti mānavāḥ ‖ 19 ‖
   
प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि ❘ praṇamanti ca ye tvāṃ hi prabhāte tu narā bhuvi ❘
न तेषां दुर्लभं किञ्चित् पुत्रतो धनतोऽपि वा ‖ 20 ‖ na teśhāṃ durlabhaṃ kiñcit putrato dhanatoapi vā ‖ 20 ‖
   
दुर्गात्तारयसे दुर्गे तत्वं दुर्गा स्मृता जनैः ❘ durgāttārayase durge tatvaṃ durgā smṛtā janaiḥ ❘
कान्तारेष्ववपन्नानां मग्नानां च महार्णवे ‖ 21 ‖ kāntāreśhvavapannānāṃ magnānāṃ ca mahārṇave ‖ 21 ‖
(दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम) (dasyubhirvā niruddhānāṃ tvaṃ gatiḥ paramā nṛṇāma)
   
जलप्रतरणे चैव कान्तारेष्वटवीषु च ❘ jalaprataraṇe caiva kāntāreśhvaṭavīśhu ca ❘
ये स्मरन्ति महादेवीं न च सीदन्ति ते नराः ‖ 22 ‖ ye smaranti mahādevīṃ na ca sīdanti te narāḥ ‖ 22 ‖
   
त्वं कीर्तिः श्रीर्धृतिः सिद्धिः ह्रीर्विद्या सन्ततिर्मतिः ❘ tvaṃ kīrtiḥ śrīrdhṛtiḥ siddhiḥ hrīrvidyā santatirmatiḥ ❘
सन्ध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कान्तिः क्षमा दया ‖ 23 ‖ sandhyā rātriḥ prabhā nidrā jyotsnā kāntiḥ kśhamā dayā ‖ 23 ‖
   
नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम् ❘ nṛṇāṃ ca bandhanaṃ mohaṃ putranāśaṃ dhanakśhayam ❘
व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ‖ 24 ‖ vyādhiṃ mṛtyuṃ bhayaṃ caiva pūjitā nāśayiśhyasi ‖ 24 ‖
   
सोऽहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् ❘ soahaṃ rājyātparibhraśhṭaḥ śaraṇaṃ tvāṃ prapannavān ❘
प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ‖ 25 ‖ praṇataśca yathā mūrdhnā tava devi sureśvari ‖ 25 ‖
   
त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः ❘ trāhi māṃ padmapatrākśhi satye satyā bhavasva naḥ ❘
शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ‖ 26 ‖ śaraṇaṃ bhava me durge śaraṇye bhaktavatsale ‖ 26 ‖
   
एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् ❘ evaṃ stutā hi sā devī darśayāmāsa pāṇḍavam ❘
उपगम्य तु राजानमिदं वचनमब्रवीत् ‖ 27 ‖ upagamya tu rājānamidaṃ vacanamabravīt ‖ 27 ‖
   
शृणु राजन् महाबाहो मदीयं वचनं प्रभो ❘ śṛṇu rājan mahābāho madīyaṃ vacanaṃ prabho ❘
भविष्यत्यचिरादेव सङ्ग्रामे विजयस्तव ‖ 28 ‖ bhaviśhyatyacirādeva saṅgrāme vijayastava ‖ 28 ‖
   
मम प्रसादान्निर्जित्य हत्वा कौरव वाहिनीम् ❘ mama prasādānnirjitya hatvā kaurava vāhinīm ❘
राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ‖ 29 ‖ rājyaṃ niśhkaṇṭakaṃ kṛtvā bhokśhyase medinīṃ punaḥ ‖ 29 ‖
   
भ्रातृभिः सहितो राजन् प्रीतिं प्राप्स्यसि पुष्कलाम् ❘ bhrātṛbhiḥ sahito rājan prītiṃ prāpsyasi puśhkalām ❘
मत्प्रसादाच्च ते सौख्यं आरोग्यं च भविष्यति ‖ 30 ‖ matprasādācca te saukhyaṃ ārogyaṃ ca bhaviśhyati ‖ 30 ‖
   
ये च सङ्कीर्तयिष्यन्ति लोके विगतकल्मषाः ❘ ye ca saṅkīrtayiśhyanti loke vigatakalmaśhāḥ ❘
तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुस्सुतम् ‖ 31 ‖ teśhāṃ tuśhṭā pradāsyāmi rājyamāyurvapussutam ‖ 31 ‖
   
प्रवासे नगरे चापि सङ्ग्रामे शत्रुसङ्कटे ❘ pravāse nagare cāpi saṅgrāme śatrusaṅkaṭe ❘
अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ‖ 32 ‖ aṭavyāṃ durgakāntāre sāgare gahane girau ‖ 32 ‖
   
ये स्मरिष्यन्ति मां राजन् यथाहं भवता स्मृता ❘ ye smariśhyanti māṃ rājan yathāhaṃ bhavatā smṛtā ❘
न तेषां दुर्लभं किञ्चिदस्मिन् लोके भविष्यति ‖ 33 ‖ na teśhāṃ durlabhaṃ kiñcidasmin loke bhaviśhyati ‖ 33 ‖
   
य इदं परमस्तोत्रं भक्त्या शृणुयाद्वा पठेत वा ❘ ya idaṃ paramastotraṃ bhaktyā śṛṇuyādvā paṭheta vā ❘
तस्य सर्वाणि कार्याणि सिध्धिं यास्यन्ति पाण्डवाः ‖ 34 ‖ tasya sarvāṇi kāryāṇi sidhdhiṃ yāsyanti pāṇḍavāḥ ‖ 34 ‖
   
मत्प्रसादाच्च वस्सर्वान् विराटनगरे स्थितान् ❘ matprasādācca vassarvān virāṭanagare sthitān ❘
न प्रज्ञास्यन्ति कुरवः नरा वा तन्निवासिनः ‖ 35 ‖ na praGYāsyanti kuravaḥ narā vā tannivāsinaḥ ‖ 35 ‖
   
इत्युक्त्वा वरदा देवी युधिष्ठिरमरिन्दमम् ❘ ityuktvā varadā devī yudhiśhṭhiramarindamam ❘
रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ‖ 38 ‖ rakśhāṃ kṛtvā ca pāṇḍūnāṃ tatraivāntaradhīyata ‖ 38 ‖