|
|
श्री दुर्गा नक्षत्र मालिका स्तुति |
śrī durgā nakśhatra mālikā stuti |
|
|
|
|
विराटनगरं रम्यं गच्छमानो युधिष्ठिरः ❘ |
virāṭanagaraṃ ramyaṃ gacChamāno yudhiśhṭhiraḥ ❘ |
अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ‖ 1 ‖ |
astuvanmanasā devīṃ durgāṃ tribhuvaneśvarīm ‖ 1 ‖ |
|
|
यशोदागर्भसम्भूतां नारायणवरप्रियाम् ❘ |
yaśodāgarbhasambhūtāṃ nārāyaṇavarapriyām ❘ |
नन्दगोपकुलेजातां मङ्गल्यां कुलवर्धनीम् ‖ 2 ‖ |
nandagopakulejātāṃ maṅgaḻyāṃ kulavardhanīm ‖ 2 ‖ |
|
|
कंसविद्रावणकरीं असुराणां क्षयङ्करीम् ❘ |
kaṃsavidrāvaṇakarīṃ asurāṇāṃ kśhayaṅkarīm ❘ |
शिलातटविनिक्षिप्तां आकाशं प्रतिगामिनीम् ‖ 3 ‖ |
śilātaṭavinikśhiptāṃ ākāśaṃ pratigāminīm ‖ 3 ‖ |
|
|
वासुदेवस्य भगिनीं दिव्यमाल्य विभूषिताम् ❘ |
vāsudevasya bhaginīṃ divyamālya vibhūśhitām ❘ |
दिव्याम्बरधरां देवीं खड्गखेटकधारिणीम् ‖ 4 ‖ |
divyāmbaradharāṃ devīṃ khaḍgakheṭakadhāriṇīm ‖ 4 ‖ |
|
|
भारावतरणे पुण्ये ये स्मरन्ति सदाशिवाम् ❘ |
bhārāvataraṇe puṇye ye smaranti sadāśivām ❘ |
तान्वै तारयते पापात् पङ्केगामिव दुर्बलाम् ‖ 5 ‖ |
tānvai tārayate pāpāt paṅkegāmiva durbalām ‖ 5 ‖ |
|
|
स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसम्भवैः ❘ |
stotuṃ pracakrame bhūyo vividhaiḥ stotrasambhavaiḥ ❘ |
आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः ‖ 6 ‖ |
āmantrya darśanākāṅkśhī rājā devīṃ sahānujaḥ ‖ 6 ‖ |
|
|
नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि ❘ |
namoastu varade kṛśhṇe kumāri brahmacāriṇi ❘ |
बालार्क सदृशाकारे पूर्णचन्द्रनिभानने ‖ 7 ‖ |
bālārka sadṛśākāre pūrṇacandranibhānane ‖ 7 ‖ |
|
|
चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे ❘ |
caturbhuje caturvaktre pīnaśroṇipayodhare ❘ |
मयूरपिञ्छवलये केयूराङ्गदधारिणि ‖ 8 ‖ |
mayūrapiñChavalaye keyūrāṅgadadhāriṇi ‖ 8 ‖ |
|
|
भासि देवि यदा पद्मा नारायणपरिग्रहः ❘ |
bhāsi devi yadā padmā nārāyaṇaparigrahaḥ ❘ |
स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ‖ 9 ‖ |
svarūpaṃ brahmacaryaṃ ca viśadaṃ tava khecari ‖ 9 ‖ |
|
|
कृष्णच्छविसमा कृष्णा सङ्कर्षणसमानना ❘ |
kṛśhṇacChavisamā kṛśhṇā saṅkarśhaṇasamānanā ❘ |
बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ ‖ 10 ‖ |
bibhratī vipulau bāhū śakradhvajasamucChrayau ‖ 10 ‖ |
|
|
पात्री च पङ्कजी कण्ठी स्त्री विशुद्धा च या भुवि ❘ |
pātrī ca paṅkajī kaṇṭhī strī viśuddhā ca yā bhuvi ❘ |
पाशं धनुर्महाचक्रं विविधान्यायुधानि च ‖ 11 ‖ |
pāśaṃ dhanurmahācakraṃ vividhānyāyudhāni ca ‖ 11 ‖ |
|
|
कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता ❘ |
kuṇḍalābhyāṃ supūrṇābhyāṃ karṇābhyāṃ ca vibhūśhitā ❘ |
चन्द्रविस्पार्धिना देवि मुखेन त्वं विराजसे ‖ 12 ‖ |
candravispārdhinā devi mukhena tvaṃ virājase ‖ 12 ‖ |
|
|
मुकुटेन विचित्रेण केशबन्धेन शोभिना ❘ |
mukuṭena vicitreṇa keśabandhena śobhinā ❘ |
भुजङ्गाऽभोगवासेन श्रोणिसूत्रेण राजता ‖ 13 ‖ |
bhujaṅgā’bhogavāsena śroṇisūtreṇa rājatā ‖ 13 ‖ |
|
|
भ्राजसे चावबद्धेन भोगेनेवेह मन्दरः ❘ |
bhrājase cāvabaddhena bhogeneveha mandaraḥ ❘ |
ध्वजेन शिखिपिञ्छानां उच्छ्रितेन विराजसे ‖ 14 ‖ |
dhvajena śikhipiñChānāṃ ucChritena virājase ‖ 14 ‖ |
|
|
कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया ❘ |
kaumāraṃ vratamāsthāya tridivaṃ pāvitaṃ tvayā ❘ |
तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ‖ 15 ‖ |
tena tvaṃ stūyase devi tridaśaiḥ pūjyaseapi ca ‖ 15 ‖ |
|
|
त्रैलोक्य रक्षणार्थाय महिषासुरनाशिनि ❘ |
trailokya rakśhaṇārthāya mahiśhāsuranāśini ❘ |
प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ‖ 16 ‖ |
prasannā me suraśreśhṭhe dayāṃ kuru śivā bhava ‖ 16 ‖ |
|
|
जया त्वं विजया चैव सङ्ग्रामे च जयप्रदा ❘ |
jayā tvaṃ vijayā caiva saṅgrāme ca jayapradā ❘ |
ममाऽपि विजयं देहि वरदा त्वं च साम्प्रतम् ‖ 17 ‖ |
mamā’pi vijayaṃ dehi varadā tvaṃ ca sāmpratam ‖ 17 ‖ |
|
|
विन्ध्ये चैव नगश्रेष्टे तव स्थानं हि शाश्वतम् ❘ |
vindhye caiva nagaśreśhṭe tava sthānaṃ hi śāśvatam ❘ |
कालि कालि महाकालि सीधुमांस पशुप्रिये ‖ 18 ‖ |
kāḻi kāḻi mahākāḻi sīdhumāṃsa paśupriye ‖ 18 ‖ |
|
|
कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणि ❘ |
kṛtānuyātrā bhūtaistvaṃ varadā kāmacāriṇi ❘ |
भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः ‖ 19 ‖ |
bhārāvatāre ye ca tvāṃ saṃsmariśhyanti mānavāḥ ‖ 19 ‖ |
|
|
प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि ❘ |
praṇamanti ca ye tvāṃ hi prabhāte tu narā bhuvi ❘ |
न तेषां दुर्लभं किञ्चित् पुत्रतो धनतोऽपि वा ‖ 20 ‖ |
na teśhāṃ durlabhaṃ kiñcit putrato dhanatoapi vā ‖ 20 ‖ |
|
|
दुर्गात्तारयसे दुर्गे तत्वं दुर्गा स्मृता जनैः ❘ |
durgāttārayase durge tatvaṃ durgā smṛtā janaiḥ ❘ |
कान्तारेष्ववपन्नानां मग्नानां च महार्णवे ‖ 21 ‖ |
kāntāreśhvavapannānāṃ magnānāṃ ca mahārṇave ‖ 21 ‖ |
(दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम) |
(dasyubhirvā niruddhānāṃ tvaṃ gatiḥ paramā nṛṇāma) |
|
|
जलप्रतरणे चैव कान्तारेष्वटवीषु च ❘ |
jalaprataraṇe caiva kāntāreśhvaṭavīśhu ca ❘ |
ये स्मरन्ति महादेवीं न च सीदन्ति ते नराः ‖ 22 ‖ |
ye smaranti mahādevīṃ na ca sīdanti te narāḥ ‖ 22 ‖ |
|
|
त्वं कीर्तिः श्रीर्धृतिः सिद्धिः ह्रीर्विद्या सन्ततिर्मतिः ❘ |
tvaṃ kīrtiḥ śrīrdhṛtiḥ siddhiḥ hrīrvidyā santatirmatiḥ ❘ |
सन्ध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कान्तिः क्षमा दया ‖ 23 ‖ |
sandhyā rātriḥ prabhā nidrā jyotsnā kāntiḥ kśhamā dayā ‖ 23 ‖ |
|
|
नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम् ❘ |
nṛṇāṃ ca bandhanaṃ mohaṃ putranāśaṃ dhanakśhayam ❘ |
व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ‖ 24 ‖ |
vyādhiṃ mṛtyuṃ bhayaṃ caiva pūjitā nāśayiśhyasi ‖ 24 ‖ |
|
|
सोऽहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् ❘ |
soahaṃ rājyātparibhraśhṭaḥ śaraṇaṃ tvāṃ prapannavān ❘ |
प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ‖ 25 ‖ |
praṇataśca yathā mūrdhnā tava devi sureśvari ‖ 25 ‖ |
|
|
त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः ❘ |
trāhi māṃ padmapatrākśhi satye satyā bhavasva naḥ ❘ |
शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ‖ 26 ‖ |
śaraṇaṃ bhava me durge śaraṇye bhaktavatsale ‖ 26 ‖ |
|
|
एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् ❘ |
evaṃ stutā hi sā devī darśayāmāsa pāṇḍavam ❘ |
उपगम्य तु राजानमिदं वचनमब्रवीत् ‖ 27 ‖ |
upagamya tu rājānamidaṃ vacanamabravīt ‖ 27 ‖ |
|
|
शृणु राजन् महाबाहो मदीयं वचनं प्रभो ❘ |
śṛṇu rājan mahābāho madīyaṃ vacanaṃ prabho ❘ |
भविष्यत्यचिरादेव सङ्ग्रामे विजयस्तव ‖ 28 ‖ |
bhaviśhyatyacirādeva saṅgrāme vijayastava ‖ 28 ‖ |
|
|
मम प्रसादान्निर्जित्य हत्वा कौरव वाहिनीम् ❘ |
mama prasādānnirjitya hatvā kaurava vāhinīm ❘ |
राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ‖ 29 ‖ |
rājyaṃ niśhkaṇṭakaṃ kṛtvā bhokśhyase medinīṃ punaḥ ‖ 29 ‖ |
|
|
भ्रातृभिः सहितो राजन् प्रीतिं प्राप्स्यसि पुष्कलाम् ❘ |
bhrātṛbhiḥ sahito rājan prītiṃ prāpsyasi puśhkalām ❘ |
मत्प्रसादाच्च ते सौख्यं आरोग्यं च भविष्यति ‖ 30 ‖ |
matprasādācca te saukhyaṃ ārogyaṃ ca bhaviśhyati ‖ 30 ‖ |
|
|
ये च सङ्कीर्तयिष्यन्ति लोके विगतकल्मषाः ❘ |
ye ca saṅkīrtayiśhyanti loke vigatakalmaśhāḥ ❘ |
तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुस्सुतम् ‖ 31 ‖ |
teśhāṃ tuśhṭā pradāsyāmi rājyamāyurvapussutam ‖ 31 ‖ |
|
|
प्रवासे नगरे चापि सङ्ग्रामे शत्रुसङ्कटे ❘ |
pravāse nagare cāpi saṅgrāme śatrusaṅkaṭe ❘ |
अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ‖ 32 ‖ |
aṭavyāṃ durgakāntāre sāgare gahane girau ‖ 32 ‖ |
|
|
ये स्मरिष्यन्ति मां राजन् यथाहं भवता स्मृता ❘ |
ye smariśhyanti māṃ rājan yathāhaṃ bhavatā smṛtā ❘ |
न तेषां दुर्लभं किञ्चिदस्मिन् लोके भविष्यति ‖ 33 ‖ |
na teśhāṃ durlabhaṃ kiñcidasmin loke bhaviśhyati ‖ 33 ‖ |
|
|
य इदं परमस्तोत्रं भक्त्या शृणुयाद्वा पठेत वा ❘ |
ya idaṃ paramastotraṃ bhaktyā śṛṇuyādvā paṭheta vā ❘ |
तस्य सर्वाणि कार्याणि सिध्धिं यास्यन्ति पाण्डवाः ‖ 34 ‖ |
tasya sarvāṇi kāryāṇi sidhdhiṃ yāsyanti pāṇḍavāḥ ‖ 34 ‖ |
|
|
मत्प्रसादाच्च वस्सर्वान् विराटनगरे स्थितान् ❘ |
matprasādācca vassarvān virāṭanagare sthitān ❘ |
न प्रज्ञास्यन्ति कुरवः नरा वा तन्निवासिनः ‖ 35 ‖ |
na praGYāsyanti kuravaḥ narā vā tannivāsinaḥ ‖ 35 ‖ |
|
|
इत्युक्त्वा वरदा देवी युधिष्ठिरमरिन्दमम् ❘ |
ityuktvā varadā devī yudhiśhṭhiramarindamam ❘ |
रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ‖ 38 ‖ |
rakśhāṃ kṛtvā ca pāṇḍūnāṃ tatraivāntaradhīyata ‖ 38 ‖ |
|
|
|
|