| |
|
| श्री दुर्गा नक्षत्र मालिका स्तुति |
śrī durgā nakśhatra mālikā stuti |
| |
|
| |
|
| विराटनगरं रम्यं गच्छमानो युधिष्ठिरः ❘ |
virāṭanagaraṃ ramyaṃ gacChamāno yudhiśhṭhiraḥ ❘ |
| अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ‖ 1 ‖ |
astuvanmanasā devīṃ durgāṃ tribhuvaneśvarīm ‖ 1 ‖ |
| |
|
| यशोदागर्भसम्भूतां नारायणवरप्रियाम् ❘ |
yaśodāgarbhasambhūtāṃ nārāyaṇavarapriyām ❘ |
| नन्दगोपकुलेजातां मङ्गल्यां कुलवर्धनीम् ‖ 2 ‖ |
nandagopakulejātāṃ maṅgaḻyāṃ kulavardhanīm ‖ 2 ‖ |
| |
|
| कंसविद्रावणकरीं असुराणां क्षयङ्करीम् ❘ |
kaṃsavidrāvaṇakarīṃ asurāṇāṃ kśhayaṅkarīm ❘ |
| शिलातटविनिक्षिप्तां आकाशं प्रतिगामिनीम् ‖ 3 ‖ |
śilātaṭavinikśhiptāṃ ākāśaṃ pratigāminīm ‖ 3 ‖ |
| |
|
| वासुदेवस्य भगिनीं दिव्यमाल्य विभूषिताम् ❘ |
vāsudevasya bhaginīṃ divyamālya vibhūśhitām ❘ |
| दिव्याम्बरधरां देवीं खड्गखेटकधारिणीम् ‖ 4 ‖ |
divyāmbaradharāṃ devīṃ khaḍgakheṭakadhāriṇīm ‖ 4 ‖ |
| |
|
| भारावतरणे पुण्ये ये स्मरन्ति सदाशिवाम् ❘ |
bhārāvataraṇe puṇye ye smaranti sadāśivām ❘ |
| तान्वै तारयते पापात् पङ्केगामिव दुर्बलाम् ‖ 5 ‖ |
tānvai tārayate pāpāt paṅkegāmiva durbalām ‖ 5 ‖ |
| |
|
| स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसम्भवैः ❘ |
stotuṃ pracakrame bhūyo vividhaiḥ stotrasambhavaiḥ ❘ |
| आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः ‖ 6 ‖ |
āmantrya darśanākāṅkśhī rājā devīṃ sahānujaḥ ‖ 6 ‖ |
| |
|
| नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि ❘ |
namoastu varade kṛśhṇe kumāri brahmacāriṇi ❘ |
| बालार्क सदृशाकारे पूर्णचन्द्रनिभानने ‖ 7 ‖ |
bālārka sadṛśākāre pūrṇacandranibhānane ‖ 7 ‖ |
| |
|
| चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे ❘ |
caturbhuje caturvaktre pīnaśroṇipayodhare ❘ |
| मयूरपिञ्छवलये केयूराङ्गदधारिणि ‖ 8 ‖ |
mayūrapiñChavalaye keyūrāṅgadadhāriṇi ‖ 8 ‖ |
| |
|
| भासि देवि यदा पद्मा नारायणपरिग्रहः ❘ |
bhāsi devi yadā padmā nārāyaṇaparigrahaḥ ❘ |
| स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ‖ 9 ‖ |
svarūpaṃ brahmacaryaṃ ca viśadaṃ tava khecari ‖ 9 ‖ |
| |
|
| कृष्णच्छविसमा कृष्णा सङ्कर्षणसमानना ❘ |
kṛśhṇacChavisamā kṛśhṇā saṅkarśhaṇasamānanā ❘ |
| बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ ‖ 10 ‖ |
bibhratī vipulau bāhū śakradhvajasamucChrayau ‖ 10 ‖ |
| |
|
| पात्री च पङ्कजी कण्ठी स्त्री विशुद्धा च या भुवि ❘ |
pātrī ca paṅkajī kaṇṭhī strī viśuddhā ca yā bhuvi ❘ |
| पाशं धनुर्महाचक्रं विविधान्यायुधानि च ‖ 11 ‖ |
pāśaṃ dhanurmahācakraṃ vividhānyāyudhāni ca ‖ 11 ‖ |
| |
|
| कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता ❘ |
kuṇḍalābhyāṃ supūrṇābhyāṃ karṇābhyāṃ ca vibhūśhitā ❘ |
| चन्द्रविस्पार्धिना देवि मुखेन त्वं विराजसे ‖ 12 ‖ |
candravispārdhinā devi mukhena tvaṃ virājase ‖ 12 ‖ |
| |
|
| मुकुटेन विचित्रेण केशबन्धेन शोभिना ❘ |
mukuṭena vicitreṇa keśabandhena śobhinā ❘ |
| भुजङ्गाऽभोगवासेन श्रोणिसूत्रेण राजता ‖ 13 ‖ |
bhujaṅgā’bhogavāsena śroṇisūtreṇa rājatā ‖ 13 ‖ |
| |
|
| भ्राजसे चावबद्धेन भोगेनेवेह मन्दरः ❘ |
bhrājase cāvabaddhena bhogeneveha mandaraḥ ❘ |
| ध्वजेन शिखिपिञ्छानां उच्छ्रितेन विराजसे ‖ 14 ‖ |
dhvajena śikhipiñChānāṃ ucChritena virājase ‖ 14 ‖ |
| |
|
| कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया ❘ |
kaumāraṃ vratamāsthāya tridivaṃ pāvitaṃ tvayā ❘ |
| तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ‖ 15 ‖ |
tena tvaṃ stūyase devi tridaśaiḥ pūjyaseapi ca ‖ 15 ‖ |
| |
|
| त्रैलोक्य रक्षणार्थाय महिषासुरनाशिनि ❘ |
trailokya rakśhaṇārthāya mahiśhāsuranāśini ❘ |
| प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ‖ 16 ‖ |
prasannā me suraśreśhṭhe dayāṃ kuru śivā bhava ‖ 16 ‖ |
| |
|
| जया त्वं विजया चैव सङ्ग्रामे च जयप्रदा ❘ |
jayā tvaṃ vijayā caiva saṅgrāme ca jayapradā ❘ |
| ममाऽपि विजयं देहि वरदा त्वं च साम्प्रतम् ‖ 17 ‖ |
mamā’pi vijayaṃ dehi varadā tvaṃ ca sāmpratam ‖ 17 ‖ |
| |
|
| विन्ध्ये चैव नगश्रेष्टे तव स्थानं हि शाश्वतम् ❘ |
vindhye caiva nagaśreśhṭe tava sthānaṃ hi śāśvatam ❘ |
| कालि कालि महाकालि सीधुमांस पशुप्रिये ‖ 18 ‖ |
kāḻi kāḻi mahākāḻi sīdhumāṃsa paśupriye ‖ 18 ‖ |
| |
|
| कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणि ❘ |
kṛtānuyātrā bhūtaistvaṃ varadā kāmacāriṇi ❘ |
| भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः ‖ 19 ‖ |
bhārāvatāre ye ca tvāṃ saṃsmariśhyanti mānavāḥ ‖ 19 ‖ |
| |
|
| प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि ❘ |
praṇamanti ca ye tvāṃ hi prabhāte tu narā bhuvi ❘ |
| न तेषां दुर्लभं किञ्चित् पुत्रतो धनतोऽपि वा ‖ 20 ‖ |
na teśhāṃ durlabhaṃ kiñcit putrato dhanatoapi vā ‖ 20 ‖ |
| |
|
| दुर्गात्तारयसे दुर्गे तत्वं दुर्गा स्मृता जनैः ❘ |
durgāttārayase durge tatvaṃ durgā smṛtā janaiḥ ❘ |
| कान्तारेष्ववपन्नानां मग्नानां च महार्णवे ‖ 21 ‖ |
kāntāreśhvavapannānāṃ magnānāṃ ca mahārṇave ‖ 21 ‖ |
| (दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम) |
(dasyubhirvā niruddhānāṃ tvaṃ gatiḥ paramā nṛṇāma) |
| |
|
| जलप्रतरणे चैव कान्तारेष्वटवीषु च ❘ |
jalaprataraṇe caiva kāntāreśhvaṭavīśhu ca ❘ |
| ये स्मरन्ति महादेवीं न च सीदन्ति ते नराः ‖ 22 ‖ |
ye smaranti mahādevīṃ na ca sīdanti te narāḥ ‖ 22 ‖ |
| |
|
| त्वं कीर्तिः श्रीर्धृतिः सिद्धिः ह्रीर्विद्या सन्ततिर्मतिः ❘ |
tvaṃ kīrtiḥ śrīrdhṛtiḥ siddhiḥ hrīrvidyā santatirmatiḥ ❘ |
| सन्ध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कान्तिः क्षमा दया ‖ 23 ‖ |
sandhyā rātriḥ prabhā nidrā jyotsnā kāntiḥ kśhamā dayā ‖ 23 ‖ |
| |
|
| नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम् ❘ |
nṛṇāṃ ca bandhanaṃ mohaṃ putranāśaṃ dhanakśhayam ❘ |
| व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ‖ 24 ‖ |
vyādhiṃ mṛtyuṃ bhayaṃ caiva pūjitā nāśayiśhyasi ‖ 24 ‖ |
| |
|
| सोऽहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् ❘ |
soahaṃ rājyātparibhraśhṭaḥ śaraṇaṃ tvāṃ prapannavān ❘ |
| प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ‖ 25 ‖ |
praṇataśca yathā mūrdhnā tava devi sureśvari ‖ 25 ‖ |
| |
|
| त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः ❘ |
trāhi māṃ padmapatrākśhi satye satyā bhavasva naḥ ❘ |
| शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ‖ 26 ‖ |
śaraṇaṃ bhava me durge śaraṇye bhaktavatsale ‖ 26 ‖ |
| |
|
| एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् ❘ |
evaṃ stutā hi sā devī darśayāmāsa pāṇḍavam ❘ |
| उपगम्य तु राजानमिदं वचनमब्रवीत् ‖ 27 ‖ |
upagamya tu rājānamidaṃ vacanamabravīt ‖ 27 ‖ |
| |
|
| शृणु राजन् महाबाहो मदीयं वचनं प्रभो ❘ |
śṛṇu rājan mahābāho madīyaṃ vacanaṃ prabho ❘ |
| भविष्यत्यचिरादेव सङ्ग्रामे विजयस्तव ‖ 28 ‖ |
bhaviśhyatyacirādeva saṅgrāme vijayastava ‖ 28 ‖ |
| |
|
| मम प्रसादान्निर्जित्य हत्वा कौरव वाहिनीम् ❘ |
mama prasādānnirjitya hatvā kaurava vāhinīm ❘ |
| राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ‖ 29 ‖ |
rājyaṃ niśhkaṇṭakaṃ kṛtvā bhokśhyase medinīṃ punaḥ ‖ 29 ‖ |
| |
|
| भ्रातृभिः सहितो राजन् प्रीतिं प्राप्स्यसि पुष्कलाम् ❘ |
bhrātṛbhiḥ sahito rājan prītiṃ prāpsyasi puśhkalām ❘ |
| मत्प्रसादाच्च ते सौख्यं आरोग्यं च भविष्यति ‖ 30 ‖ |
matprasādācca te saukhyaṃ ārogyaṃ ca bhaviśhyati ‖ 30 ‖ |
| |
|
| ये च सङ्कीर्तयिष्यन्ति लोके विगतकल्मषाः ❘ |
ye ca saṅkīrtayiśhyanti loke vigatakalmaśhāḥ ❘ |
| तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुस्सुतम् ‖ 31 ‖ |
teśhāṃ tuśhṭā pradāsyāmi rājyamāyurvapussutam ‖ 31 ‖ |
| |
|
| प्रवासे नगरे चापि सङ्ग्रामे शत्रुसङ्कटे ❘ |
pravāse nagare cāpi saṅgrāme śatrusaṅkaṭe ❘ |
| अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ‖ 32 ‖ |
aṭavyāṃ durgakāntāre sāgare gahane girau ‖ 32 ‖ |
| |
|
| ये स्मरिष्यन्ति मां राजन् यथाहं भवता स्मृता ❘ |
ye smariśhyanti māṃ rājan yathāhaṃ bhavatā smṛtā ❘ |
| न तेषां दुर्लभं किञ्चिदस्मिन् लोके भविष्यति ‖ 33 ‖ |
na teśhāṃ durlabhaṃ kiñcidasmin loke bhaviśhyati ‖ 33 ‖ |
| |
|
| य इदं परमस्तोत्रं भक्त्या शृणुयाद्वा पठेत वा ❘ |
ya idaṃ paramastotraṃ bhaktyā śṛṇuyādvā paṭheta vā ❘ |
| तस्य सर्वाणि कार्याणि सिध्धिं यास्यन्ति पाण्डवाः ‖ 34 ‖ |
tasya sarvāṇi kāryāṇi sidhdhiṃ yāsyanti pāṇḍavāḥ ‖ 34 ‖ |
| |
|
| मत्प्रसादाच्च वस्सर्वान् विराटनगरे स्थितान् ❘ |
matprasādācca vassarvān virāṭanagare sthitān ❘ |
| न प्रज्ञास्यन्ति कुरवः नरा वा तन्निवासिनः ‖ 35 ‖ |
na praGYāsyanti kuravaḥ narā vā tannivāsinaḥ ‖ 35 ‖ |
| |
|
| इत्युक्त्वा वरदा देवी युधिष्ठिरमरिन्दमम् ❘ |
ityuktvā varadā devī yudhiśhṭhiramarindamam ❘ |
| रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ‖ 38 ‖ |
rakśhāṃ kṛtvā ca pāṇḍūnāṃ tatraivāntaradhīyata ‖ 38 ‖ |
| |
|
| |
|