blog

Sree Annapurna Stotram

Devanagari English
   
श्री अन्नपूर्णा स्तोत्रम् śrī annapūrṇā stotram
   
नित्यानन्दकरी वराभयकरी सौन्दर्य रत्नाकरी nityānandakarī varābhayakarī saundarya ratnākarī
निर्धूताखिल घोर पावनकरी प्रत्यक्ष माहेश्वरी ❘ nirdhūtākhila ghora pāvanakarī pratyakśha māheśvarī ❘
प्रालेयाचल वंश पावनकरी काशीपुराधीश्वरी prāleyāchala vaṃśa pāvanakarī kāśīpurādhīśvarī
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ‖ 1 ‖ bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 1 ‖
   
नाना रत्न विचित्र भूषणकरि हेमाम्बराडम्बरी nānā ratna vichitra bhūśhaṇakari hemāmbarāḍambarī
मुक्ताहार विलम्बमान विलसत्-वक्षोज कुम्भान्तरी ❘ muktāhāra vilambamāna vilasat-vakśhoja kumbhāntarī ❘
काश्मीरागरु वासिता रुचिकरी काशीपुराधीश्वरी kāśmīrāgaru vāsitā ruchikarī kāśīpurādhīśvarī
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ‖ 2 ‖ bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 2 ‖
   
योगानन्दकरी रिपुक्षयकरी धर्मैक्य निष्ठाकरी yogānandakarī ripukśhayakarī dharmaikya niśhṭhākarī
चन्द्रार्कानल भासमान लहरी त्रैलोक्य रक्षाकरी ❘ chandrārkānala bhāsamāna laharī trailokya rakśhākarī ❘
सर्वैश्वर्यकरी तपः फलकरी काशीपुराधीश्वरी sarvaiśvaryakarī tapaḥ phalakarī kāśīpurādhīśvarī
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ‖ 3 ‖ bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 3 ‖
   
कैलासाचल कन्दरालयकरी गौरी-ह्युमाशाङ्करी kailāsāchala kandarālayakarī gaurī-hyumāśāṅkarī
कौमारी निगमार्थ-गोचरकरी-ह्योङ्कार-बीजाक्षरी ❘ kaumārī nigamārtha-gocharakarī-hyoṅkāra-bījākśharī ❘
मोक्षद्वार-कवाटपाटनकरी काशीपुराधीश्वरी mokśhadvāra-kavāṭapāṭanakarī kāśīpurādhīśvarī
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ‖ 4 ‖ bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 4 ‖
   
दृश्यादृश्य-विभूति-वाहनकरी ब्रह्माण्ड-भाण्डोदरी dṛśyādṛśya-vibhūti-vāhanakarī brahmāṇḍa-bhāṇḍodarī
लीला-नाटक-सूत्र-खेलनकरी विज्ञान-दीपाङ्कुरी ❘ līlā-nāṭaka-sūtra-khelanakarī viGYāna-dīpāṅkurī ❘
श्रीविश्वेशमनः-प्रसादनकरी काशीपुराधीश्वरी śrīviśveśamanaḥ-prasādanakarī kāśīpurādhīśvarī
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ‖ 5 ‖ bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 5 ‖
   
उर्वीसर्वजयेश्वरी जयकरी माता कृपासागरी urvīsarvajayeśvarī jayakarī mātā kṛpāsāgarī
वेणी-नीलसमान-कुन्तलधरी नित्यान्न-दानेश्वरी ❘ veṇī-nīlasamāna-kuntaladharī nityānna-dāneśvarī ❘
साक्षान्मोक्षकरी सदा शुभकरी काशीपुराधीश्वरी sākśhānmokśhakarī sadā śubhakarī kāśīpurādhīśvarī
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ‖ 6 ‖ bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 6 ‖
   
आदिक्षान्त-समस्तवर्णनकरी शम्भोस्त्रिभावाकरी ādikśhānta-samastavarṇanakarī śambhostribhāvākarī
काश्मीरा त्रिपुरेश्वरी त्रिनयनि विश्वेश्वरी शर्वरी ❘ kāśmīrā tripureśvarī trinayani viśveśvarī śarvarī ❘
स्वर्गद्वार-कपाट-पाटनकरी काशीपुराधीश्वरी svargadvāra-kapāṭa-pāṭanakarī kāśīpurādhīśvarī
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ‖ 7 ‖ bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 7 ‖
   
देवी सर्वविचित्र-रत्नरुचिता दाक्षायिणी सुन्दरी devī sarvavichitra-ratnaruchitā dākśhāyiṇī sundarī
वामा-स्वादुपयोधरा प्रियकरी सौभाग्यमाहेश्वरी ❘ vāmā-svādupayodharā priyakarī saubhāgyamāheśvarī ❘
भक्ताभीष्टकरी सदा शुभकरी काशीपुराधीश्वरी bhaktābhīśhṭakarī sadā śubhakarī kāśīpurādhīśvarī
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ‖ 8 ‖ bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 8 ‖
   
चन्द्रार्कानल-कोटिकोटि-सदृशी चन्द्रांशु-बिम्बाधरी chandrārkānala-koṭikoṭi-sadṛśī chandrāṃśu-bimbādharī
चन्द्रार्काग्नि-समान-कुण्डल-धरी चन्द्रार्क-वर्णेश्वरी chandrārkāgni-samāna-kuṇḍala-dharī chandrārka-varṇeśvarī
माला-पुस्तक-पाशसाङ्कुशधरी काशीपुराधीश्वरी mālā-pustaka-pāśasāṅkuśadharī kāśīpurādhīśvarī
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ‖ 9 ‖ bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 9 ‖
   
क्षत्रत्राणकरी महाभयकरी माता कृपासागरी kśhatratrāṇakarī mahābhayakarī mātā kṛpāsāgarī
सर्वानन्दकरी सदा शिवकरी विश्वेश्वरी श्रीधरी ❘ sarvānandakarī sadā śivakarī viśveśvarī śrīdharī ❘
दक्षाक्रन्दकरी निरामयकरी काशीपुराधीश्वरी dakśhākrandakarī nirāmayakarī kāśīpurādhīśvarī
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ‖ 10 ‖ bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 10 ‖
   
अन्नपूर्णे सादापूर्णे शङ्कर-प्राणवल्लभे ❘ annapūrṇe sādāpūrṇe śaṅkara-prāṇavallabhe ❘
ज्ञान-वैराग्य-सिद्धयर्थं बिक्बिं देहि च पार्वती ‖ 11 ‖ GYāna-vairāgya-siddhayarthaṃ bikbiṃ dehi cha pārvatī ‖ 11 ‖
   
माता च पार्वतीदेवी पितादेवो महेश्वरः ❘ mātā cha pārvatīdevī pitādevo maheśvaraḥ ❘
बान्धवा: शिवभक्ताश्च स्वदेशो भुवनत्रयम् ‖ 12 ‖ bāndhavā: śivabhaktāścha svadeśo bhuvanatrayam ‖ 12 ‖
   
सर्व-मङ्गल-माङ्गल्ये शिवे सर्वार्थ-साधिके ❘ sarva-maṅgala-māṅgalye śive sarvārtha-sādhike ❘
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ‖ 13 ‖ śaraṇye tryambake gauri nārāyaṇi namoastu te ‖ 13 ‖