|
|
श्री अन्नपूर्णा स्तोत्रम् |
śrī annapūrṇā stotram |
|
|
नित्यानन्दकरी वराभयकरी सौन्दर्य रत्नाकरी |
nityānandakarī varābhayakarī saundarya ratnākarī |
निर्धूताखिल घोर पावनकरी प्रत्यक्ष माहेश्वरी ❘ |
nirdhūtākhila ghora pāvanakarī pratyakśha māheśvarī ❘ |
प्रालेयाचल वंश पावनकरी काशीपुराधीश्वरी |
prāleyāchala vaṃśa pāvanakarī kāśīpurādhīśvarī |
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ‖ 1 ‖ |
bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 1 ‖ |
|
|
नाना रत्न विचित्र भूषणकरि हेमाम्बराडम्बरी |
nānā ratna vichitra bhūśhaṇakari hemāmbarāḍambarī |
मुक्ताहार विलम्बमान विलसत्-वक्षोज कुम्भान्तरी ❘ |
muktāhāra vilambamāna vilasat-vakśhoja kumbhāntarī ❘ |
काश्मीरागरु वासिता रुचिकरी काशीपुराधीश्वरी |
kāśmīrāgaru vāsitā ruchikarī kāśīpurādhīśvarī |
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ‖ 2 ‖ |
bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 2 ‖ |
|
|
योगानन्दकरी रिपुक्षयकरी धर्मैक्य निष्ठाकरी |
yogānandakarī ripukśhayakarī dharmaikya niśhṭhākarī |
चन्द्रार्कानल भासमान लहरी त्रैलोक्य रक्षाकरी ❘ |
chandrārkānala bhāsamāna laharī trailokya rakśhākarī ❘ |
सर्वैश्वर्यकरी तपः फलकरी काशीपुराधीश्वरी |
sarvaiśvaryakarī tapaḥ phalakarī kāśīpurādhīśvarī |
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ‖ 3 ‖ |
bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 3 ‖ |
|
|
कैलासाचल कन्दरालयकरी गौरी-ह्युमाशाङ्करी |
kailāsāchala kandarālayakarī gaurī-hyumāśāṅkarī |
कौमारी निगमार्थ-गोचरकरी-ह्योङ्कार-बीजाक्षरी ❘ |
kaumārī nigamārtha-gocharakarī-hyoṅkāra-bījākśharī ❘ |
मोक्षद्वार-कवाटपाटनकरी काशीपुराधीश्वरी |
mokśhadvāra-kavāṭapāṭanakarī kāśīpurādhīśvarī |
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ‖ 4 ‖ |
bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 4 ‖ |
|
|
दृश्यादृश्य-विभूति-वाहनकरी ब्रह्माण्ड-भाण्डोदरी |
dṛśyādṛśya-vibhūti-vāhanakarī brahmāṇḍa-bhāṇḍodarī |
लीला-नाटक-सूत्र-खेलनकरी विज्ञान-दीपाङ्कुरी ❘ |
līlā-nāṭaka-sūtra-khelanakarī viGYāna-dīpāṅkurī ❘ |
श्रीविश्वेशमनः-प्रसादनकरी काशीपुराधीश्वरी |
śrīviśveśamanaḥ-prasādanakarī kāśīpurādhīśvarī |
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ‖ 5 ‖ |
bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 5 ‖ |
|
|
उर्वीसर्वजयेश्वरी जयकरी माता कृपासागरी |
urvīsarvajayeśvarī jayakarī mātā kṛpāsāgarī |
वेणी-नीलसमान-कुन्तलधरी नित्यान्न-दानेश्वरी ❘ |
veṇī-nīlasamāna-kuntaladharī nityānna-dāneśvarī ❘ |
साक्षान्मोक्षकरी सदा शुभकरी काशीपुराधीश्वरी |
sākśhānmokśhakarī sadā śubhakarī kāśīpurādhīśvarī |
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ‖ 6 ‖ |
bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 6 ‖ |
|
|
आदिक्षान्त-समस्तवर्णनकरी शम्भोस्त्रिभावाकरी |
ādikśhānta-samastavarṇanakarī śambhostribhāvākarī |
काश्मीरा त्रिपुरेश्वरी त्रिनयनि विश्वेश्वरी शर्वरी ❘ |
kāśmīrā tripureśvarī trinayani viśveśvarī śarvarī ❘ |
स्वर्गद्वार-कपाट-पाटनकरी काशीपुराधीश्वरी |
svargadvāra-kapāṭa-pāṭanakarī kāśīpurādhīśvarī |
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ‖ 7 ‖ |
bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 7 ‖ |
|
|
देवी सर्वविचित्र-रत्नरुचिता दाक्षायिणी सुन्दरी |
devī sarvavichitra-ratnaruchitā dākśhāyiṇī sundarī |
वामा-स्वादुपयोधरा प्रियकरी सौभाग्यमाहेश्वरी ❘ |
vāmā-svādupayodharā priyakarī saubhāgyamāheśvarī ❘ |
भक्ताभीष्टकरी सदा शुभकरी काशीपुराधीश्वरी |
bhaktābhīśhṭakarī sadā śubhakarī kāśīpurādhīśvarī |
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ‖ 8 ‖ |
bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 8 ‖ |
|
|
चन्द्रार्कानल-कोटिकोटि-सदृशी चन्द्रांशु-बिम्बाधरी |
chandrārkānala-koṭikoṭi-sadṛśī chandrāṃśu-bimbādharī |
चन्द्रार्काग्नि-समान-कुण्डल-धरी चन्द्रार्क-वर्णेश्वरी |
chandrārkāgni-samāna-kuṇḍala-dharī chandrārka-varṇeśvarī |
माला-पुस्तक-पाशसाङ्कुशधरी काशीपुराधीश्वरी |
mālā-pustaka-pāśasāṅkuśadharī kāśīpurādhīśvarī |
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ‖ 9 ‖ |
bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 9 ‖ |
|
|
क्षत्रत्राणकरी महाभयकरी माता कृपासागरी |
kśhatratrāṇakarī mahābhayakarī mātā kṛpāsāgarī |
सर्वानन्दकरी सदा शिवकरी विश्वेश्वरी श्रीधरी ❘ |
sarvānandakarī sadā śivakarī viśveśvarī śrīdharī ❘ |
दक्षाक्रन्दकरी निरामयकरी काशीपुराधीश्वरी |
dakśhākrandakarī nirāmayakarī kāśīpurādhīśvarī |
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ‖ 10 ‖ |
bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 10 ‖ |
|
|
अन्नपूर्णे सादापूर्णे शङ्कर-प्राणवल्लभे ❘ |
annapūrṇe sādāpūrṇe śaṅkara-prāṇavallabhe ❘ |
ज्ञान-वैराग्य-सिद्धयर्थं बिक्बिं देहि च पार्वती ‖ 11 ‖ |
GYāna-vairāgya-siddhayarthaṃ bikbiṃ dehi cha pārvatī ‖ 11 ‖ |
|
|
माता च पार्वतीदेवी पितादेवो महेश्वरः ❘ |
mātā cha pārvatīdevī pitādevo maheśvaraḥ ❘ |
बान्धवा: शिवभक्ताश्च स्वदेशो भुवनत्रयम् ‖ 12 ‖ |
bāndhavā: śivabhaktāścha svadeśo bhuvanatrayam ‖ 12 ‖ |
|
|
सर्व-मङ्गल-माङ्गल्ये शिवे सर्वार्थ-साधिके ❘ |
sarva-maṅgala-māṅgalye śive sarvārtha-sādhike ❘ |
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ‖ 13 ‖ |
śaraṇye tryambake gauri nārāyaṇi namoastu te ‖ 13 ‖ |
|
|