|
|
सौन्दर्य लहरी |
saundarya laharī |
|
|
**प्रथम भागः - आनन्द लहरि |
**prathama bhāgaḥ - ānanda lahari |
** |
** |
भुमौस्खलित पादानाम् भूमिरेवा वलम्बनम् ❘ |
bhumauskhalita pādānām bhūmirevā valambanam ❘ |
त्वयी जाता पराधानाम् त्वमेव शरणम् शिवे ‖ |
tvayī jātā parādhānām tvameva śaraṇam śive ‖ |
|
|
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं |
śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ |
न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि❘ |
na chedevaṃ devo na khalu kuśalaḥ spanditumapi❘ |
अतस्त्वाम् आराध्यां हरि-हर-विरिन्चादिभि रपि |
atastvām ārādhyāṃ hari-hara-virinchādibhi rapi |
प्रणन्तुं स्तोतुं वा कथ-मक्र्त पुण्यः प्रभवति‖ 1 ‖ |
praṇantuṃ stotuṃ vā katha-makrta puṇyaḥ prabhavati‖ 1 ‖ |
|
|
तनीयांसुं पांसुं तव चरण पङ्केरुह-भवं |
tanīyāṃsuṃ pāṃsuṃ tava charaṇa paṅkeruha-bhavaṃ |
विरिञ्चिः सञ्चिन्वन् विरचयति लोका-नविकलम् ❘ |
viriñchiḥ sañchinvan virachayati lokā-navikalam ❘ |
वहत्येनं शौरिः कथमपि सहस्रेण शिरसां |
vahatyenaṃ śauriḥ kathamapi sahasreṇa śirasāṃ |
हरः सङ्क्षुद्-यैनं भजति भसितोद्धूल नविधिम्‖ 2 ‖ |
haraḥ saṅkśhud-yainaṃ bhajati bhasitoddhūḻa navidhim‖ 2 ‖ |
|
|
अविद्याना-मन्त-स्तिमिर-मिहिर द्वीपनगरी |
avidyānā-manta-stimira-mihira dvīpanagarī |
जडानां चैतन्य-स्तबक मकरन्द श्रुतिझरी ❘ |
jaḍānāṃ chaitanya-stabaka makaranda śrutijharī ❘ |
दरिद्राणां चिन्तामणि गुणनिका जन्मजलधौ |
daridrāṇāṃ chintāmaṇi guṇanikā janmajaladhau |
निमग्नानां दंष्ट्रा मुररिपु वराहस्य भवति‖ 3 ‖ |
nimagnānāṃ daṃśhṭrā muraripu varāhasya bhavati‖ 3 ‖ |
|
|
त्वदन्यः पाणिभया-मभयवरदो दैवतगणः |
tvadanyaḥ pāṇibhayā-mabhayavarado daivatagaṇaḥ |
त्वमेका नैवासि प्रकटित-वरभीत्यभिनया ❘ |
tvamekā naivāsi prakaṭita-varabhītyabhinayā ❘ |
भयात् त्रातुं दातुं फलमपि च वाञ्छासमधिकं |
bhayāt trātuṃ dātuṃ phalamapi cha vāñChāsamadhikaṃ |
शरण्ये लोकानां तव हि चरणावेव निपुणौ ‖ 4 ‖ |
śaraṇye lokānāṃ tava hi charaṇāveva nipuṇau ‖ 4 ‖ |
|
|
हरिस्त्वामारध्य प्रणत-जन-सौभाग्य-जननीं |
haristvāmāradhya praṇata-jana-saubhāgya-jananīṃ |
पुरा नारी भूत्वा पुररिपुमपि क्षोभ मनयत् ❘ |
purā nārī bhūtvā puraripumapi kśhobha manayat ❘ |
स्मरोऽपि त्वां नत्वा रतिनयन-लेह्येन वपुषा |
smaroapi tvāṃ natvā ratinayana-lehyena vapuśhā |
मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ‖ 5 ‖ |
munīnāmapyantaḥ prabhavati hi mohāya mahatām ‖ 5 ‖ |
|
|
धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः |
dhanuḥ pauśhpaṃ maurvī madhukaramayī pañcha viśikhāḥ |
वसन्तः सामन्तो मलयमरु-दायोधन-रथः ❘ |
vasantaḥ sāmanto malayamaru-dāyodhana-rathaḥ ❘ |
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपां |
tathāpyekaḥ sarvaṃ himagirisute kāmapi kṛpāṃ |
अपाङ्गात्ते लब्ध्वा जगदिद-मनङ्गो विजयते ‖ 6 ‖ |
apāṅgātte labdhvā jagadida-manaṅgo vijayate ‖ 6 ‖ |
|
|
क्वणत्काञ्ची-दामा करि कलभ कुम्भ-स्तननता |
kvaṇatkāñchī-dāmā kari kalabha kumbha-stananatā |
परिक्षीणा मध्ये परिणत शरच्चन्द्र-वदना ❘ |
parikśhīṇā madhye pariṇata śarachchandra-vadanā ❘ |
धनुर्बाणान् पाशं सृ णिमपि दधाना करतलैः |
dhanurbāṇān pāśaṃ sṛ ṇimapi dadhānā karatalaiḥ |
पुरस्ता दास्तां नः पुरमथितु राहो-पुरुषिका ‖ 7 ‖ |
purastā dāstāṃ naḥ puramathitu rāho-puruśhikā ‖ 7 ‖ |
|
|
सुधासिन्धोर्मध्ये सुरविट-पिवाटी-परिवृते |
sudhāsindhormadhye suraviṭa-pivāṭī-parivṛte |
मणिद्वीपे नीपो-पवनवति चिन्तामणि गृहे ❘ |
maṇidvīpe nīpo-pavanavati chintāmaṇi gṛhe ❘ |
शिवकारे मञ्चे परमशिव-पर्यङ्क निलयाम् |
śivakāre mañche paramaśiva-paryaṅka nilayām |
भजन्ति त्वां धन्याः कतिचन चिदानन्द-लहरीम् ‖ 8 ‖ |
bhajanti tvāṃ dhanyāḥ katichana chidānanda-laharīm ‖ 8 ‖ |
|
|
महीं मूलाधारे कमपि मणिपूरे हुतवहं |
mahīṃ mūlādhāre kamapi maṇipūre hutavahaṃ |
स्थितं स्वधिष्टाने हृदि मरुत-माकाश-मुपरि ❘ |
sthitaṃ svadhiśhṭāne hṛdi maruta-mākāśa-mupari ❘ |
मनोऽपि भ्रूमध्ये सकलमपि भित्वा कुलपथं |
manoapi bhrūmadhye sakalamapi bhitvā kulapathaṃ |
सहस्रारे पद्मे स हरहसि पत्या विहरसे ‖ 9 ‖ |
sahasrāre padme sa harahasi patyā viharase ‖ 9 ‖ |
|
|
सुधाधारासारै-श्चरणयुगलान्त-र्विगलितैः |
sudhādhārāsārai-ścharaṇayugalānta-rvigalitaiḥ |
प्रपञ्चं सिन्ञ्न्ती पुनरपि रसाम्नाय-महसः❘ |
prapañchaṃ sinñntī punarapi rasāmnāya-mahasaḥ❘ |
अवाप्य स्वां भूमिं भुजगनिभ-मध्युष्ट-वलयं |
avāpya svāṃ bhūmiṃ bhujaganibha-madhyuśhṭa-valayaṃ |
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ‖ 10 ‖ |
svamātmānaṃ kṛtvā svapiśhi kulakuṇḍe kuhariṇi ‖ 10 ‖ |
|
|
चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिपि |
chaturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañchabhipi |
प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः ❘ |
prabhinnābhiḥ śambhornavabhirapi mūlaprakṛtibhiḥ ❘ |
चतुश्चत्वारिंशद्-वसुदल-कलाश्च्-त्रिवलय- |
chatuśchatvāriṃśad-vasudala-kalāśch-trivalaya- |
त्रिरेखभिः सार्धं तव शरणकोणाः परिणताः ‖ 11 ‖ |
trirekhabhiḥ sārdhaṃ tava śaraṇakoṇāḥ pariṇatāḥ ‖ 11 ‖ |
|
|
त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं |
tvadīyaṃ saundaryaṃ tuhinagirikanye tulayituṃ |
कवीन्द्राः कल्पन्ते कथमपि विरिञ्चि-प्रभृतयः ❘ |
kavīndrāḥ kalpante kathamapi viriñchi-prabhṛtayaḥ ❘ |
यदालोकौत्सुक्या-दमरललना यान्ति मनसा |
yadālokautsukyā-damaralalanā yānti manasā |
तपोभिर्दुष्प्रापामपि गिरिश-सायुज्य-पदवीम् ‖ 12 ‖ |
tapobhirduśhprāpāmapi giriśa-sāyujya-padavīm ‖ 12 ‖ |
|
|
नरं वर्षीयांसं नयनविरसं नर्मसु जडं |
naraṃ varśhīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ |
तवापाङ्गालोके पतित-मनुधावन्ति शतशः ❘ |
tavāpāṅgāloke patita-manudhāvanti śataśaḥ ❘ |
गलद्वेणीबन्धाः कुचकलश-विस्त्रिस्त-सिचया |
galadveṇībandhāḥ kuchakalaśa-vistrista-sichayā |
हटात् त्रुट्यत्काञ्यो विगलित-दुकूला युवतयः ‖ 13 ‖ |
haṭāt truṭyatkāñyo vigalita-dukūlā yuvatayaḥ ‖ 13 ‖ |
|
|
क्षितौ षट्पञ्चाशद्-द्विसमधिक-पञ्चाश-दुदके |
kśhitau śhaṭpañchāśad-dvisamadhika-pañchāśa-dudake |
हुतशे द्वाषष्टि-श्चतुरधिक-पञ्चाश-दनिले ❘ |
hutaśe dvāśhaśhṭi-śchaturadhika-pañchāśa-danile ❘ |
दिवि द्विः षट् त्रिंशन् मनसि च चतुःषष्टिरिति ये |
divi dviḥ śhaṭ triṃśan manasi cha chatuḥśhaśhṭiriti ye |
मयूखा-स्तेषा-मप्युपरि तव पादाम्बुज-युगम् ‖ 14 ‖ |
mayūkhā-steśhā-mapyupari tava pādāmbuja-yugam ‖ 14 ‖ |
|
|
शरज्ज्योत्स्ना शुद्धां शशियुत-जटाजूट-मकुटां |
śarajjyotsnā śuddhāṃ śaśiyuta-jaṭājūṭa-makuṭāṃ |
वर-त्रास-त्राण-स्फटिकघुटिका-पुस्तक-कराम् ❘ |
vara-trāsa-trāṇa-sphaṭikaghuṭikā-pustaka-karām ❘ |
सकृन्न त्वा नत्वा कथमिव सतां सन्निदधते |
sakṛnna tvā natvā kathamiva satāṃ sannidadhate |
मधु-क्षीर-द्राक्षा-मधुरिम-धुरीणाः फणितयः ‖ 15 ‖ |
madhu-kśhīra-drākśhā-madhurima-dhurīṇāḥ phaṇitayaḥ ‖ 15 ‖ |
|
|
कवीन्द्राणां चेतः कमलवन-बालातप-रुचिं |
kavīndrāṇāṃ chetaḥ kamalavana-bālātapa-ruchiṃ |
भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् ❘ |
bhajante ye santaḥ katichidaruṇāmeva bhavatīm ❘ |
विरिञ्चि-प्रेयस्या-स्तरुणतर-श्रृङ्गर लहरी- |
viriñchi-preyasyā-staruṇatara-śrṛṅgara laharī- |
गभीराभि-र्वाग्भिः र्विदधति सतां रञ्जनममी ‖ 16 ‖ |
gabhīrābhi-rvāgbhiḥ rvidadhati satāṃ rañjanamamī ‖ 16 ‖ |
|
|
सवित्रीभि-र्वाचां चशि-मणि शिला-भङ्ग रुचिभि- |
savitrībhi-rvāchāṃ chaśi-maṇi śilā-bhaṅga ruchibhi- |
र्वशिन्यद्याभि-स्त्वां सह जननि सञ्चिन्तयति यः ❘ |
rvaśinyadyābhi-stvāṃ saha janani sañchintayati yaḥ ❘ |
स कर्ता काव्यानां भवति महतां भङ्गिरुचिभि- |
sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgiruchibhi- |
र्वचोभि-र्वाग्देवी-वदन-कमलामोद मधुरैः ‖ 17 ‖ |
rvachobhi-rvāgdevī-vadana-kamalāmoda madhuraiḥ ‖ 17 ‖ |
|
|
तनुच्छायाभिस्ते तरुण-तरणि-श्रीसरणिभि- |
tanuchChāyābhiste taruṇa-taraṇi-śrīsaraṇibhi- |
र्दिवं सर्वा-मुर्वी-मरुणिमनि मग्नां स्मरति यः ❘ |
rdivaṃ sarvā-murvī-maruṇimani magnāṃ smarati yaḥ ❘ |
भवन्त्यस्य त्रस्य-द्वनहरिण-शालीन-नयनाः |
bhavantyasya trasya-dvanahariṇa-śālīna-nayanāḥ |
सहोर्वश्या वश्याः कति कति न गीर्वाण-गणिकाः ‖ 18 ‖ |
sahorvaśyā vaśyāḥ kati kati na gīrvāṇa-gaṇikāḥ ‖ 18 ‖ |
|
|
मुखं बिन्दुं कृत्वा कुचयुगमध-स्तस्य तदधो |
mukhaṃ binduṃ kṛtvā kuchayugamadha-stasya tadadho |
हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् ❘ |
harārdhaṃ dhyāyedyo haramahiśhi te manmathakalām ❘ |
स सद्यः सङ्क्षोभं नयति वनिता इत्यतिलघु |
sa sadyaḥ saṅkśhobhaṃ nayati vanitā ityatilaghu |
त्रिलोकीमप्याशु भ्रमयति रवीन्दु-स्तनयुगाम् ‖ 19 ‖ |
trilokīmapyāśu bhramayati ravīndu-stanayugām ‖ 19 ‖ |
|
|
किरन्ती-मङ्गेभ्यः किरण-निकुरुम्बमृतरसं |
kirantī-maṅgebhyaḥ kiraṇa-nikurumbamṛtarasaṃ |
हृदि त्वा माधत्ते हिमकरशिला-मूर्तिमिव यः ❘ |
hṛdi tvā mādhatte himakaraśilā-mūrtimiva yaḥ ❘ |
स सर्पाणां दर्पं शमयति शकुन्तधिप इव |
sa sarpāṇāṃ darpaṃ śamayati śakuntadhipa iva |
ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ‖ 20 ‖ |
jvarapluśhṭān dṛśhṭyā sukhayati sudhādhārasirayā ‖ 20 ‖ |
|
|
तटिल्लेखा-तन्वीं तपन शशि वै श्वानर मयीं |
taṭillekhā-tanvīṃ tapana śaśi vai śvānara mayīṃ |
निष्ण्णां षण्णामप्युपरि कमलानां तव कलां ❘ |
niśhṇṇāṃ śhaṇṇāmapyupari kamalānāṃ tava kalāṃ ❘ |
महापद्मातव्यां मृदित-मलमायेन मनसा |
mahāpadmātavyāṃ mṛdita-malamāyena manasā |
महान्तः पश्यन्तो दधति परमाह्लाद-लहरीम् ‖ 21 ‖ |
mahāntaḥ paśyanto dadhati paramāhlāda-laharīm ‖ 21 ‖ |
|
|
भवानि त्वं दासे मयि वितर दृष्टिं सकरुणां |
bhavāni tvaṃ dāse mayi vitara dṛśhṭiṃ sakaruṇāṃ |
इति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः ❘ |
iti stotuṃ vāñChan kathayati bhavāni tvamiti yaḥ ❘ |
तदैव त्वं तस्मै दिशसि निजसायुज्य-पदवीं |
tadaiva tvaṃ tasmai diśasi nijasāyujya-padavīṃ |
मुकुन्द-ब्रम्हेन्द्र स्फुट मकुट नीराजितपदाम् ‖ 22 ‖ |
mukunda-bramhendra sphuṭa makuṭa nīrājitapadām ‖ 22 ‖ |
|
|
त्वया हृत्वा वामं वपु-रपरितृप्तेन मनसा |
tvayā hṛtvā vāmaṃ vapu-raparitṛptena manasā |
शरीरार्धं शम्भो-रपरमपि शङ्के हृतमभूत् ❘ |
śarīrārdhaṃ śambho-raparamapi śaṅke hṛtamabhūt ❘ |
यदेतत् त्वद्रूपं सकलमरुणाभं त्रिनयनं |
yadetat tvadrūpaṃ sakalamaruṇābhaṃ trinayanaṃ |
कुचाभ्यामानम्रं कुटिल-शशिचूडाल-मकुटम् ‖ 23 ‖ |
kuchābhyāmānamraṃ kuṭila-śaśichūḍāla-makuṭam ‖ 23 ‖ |
|
|
जगत्सूते धाता हरिरवति रुद्रः क्षपयते |
jagatsūte dhātā hariravati rudraḥ kśhapayate |
तिरस्कुर्व-न्नेतत् स्वमपि वपु-रीश-स्तिरयति ❘ |
tiraskurva-nnetat svamapi vapu-rīśa-stirayati ❘ |
सदा पूर्वः सर्वं तदिद मनुगृह्णाति च शिव- |
sadā pūrvaḥ sarvaṃ tadida manugṛhṇāti cha śiva- |
स्तवाज्ञा मलम्ब्य क्षणचलितयो र्भ्रूलतिकयोः ‖ 24 ‖ |
stavāGYā malambya kśhaṇachalitayo rbhrūlatikayoḥ ‖ 24 ‖ |
|
|
त्रयाणां देवानां त्रिगुण-जनितानां तव शिवे |
trayāṇāṃ devānāṃ triguṇa-janitānāṃ tava śive |
भवेत् पूजा पूजा तव चरणयो-र्या विरचिता ❘ |
bhavet pūjā pūjā tava charaṇayo-ryā virachitā ❘ |
तथा हि त्वत्पादोद्वहन-मणिपीठस्य निकटे |
tathā hi tvatpādodvahana-maṇipīṭhasya nikaṭe |
स्थिता ह्येते-शश्वन्मुकुलित करोत्तंस-मकुटाः ‖ 25 ‖ |
sthitā hyete-śaśvanmukulita karottaṃsa-makuṭāḥ ‖ 25 ‖ |
|
|
विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं |
viriñchiḥ pañchatvaṃ vrajati harirāpnoti viratiṃ |
विनाशं कीनाशो भजति धनदो याति निधनम् ❘ |
vināśaṃ kīnāśo bhajati dhanado yāti nidhanam ❘ |
वितन्द्री माहेन्द्री-विततिरपि संमीलित-दृशा |
vitandrī māhendrī-vitatirapi saṃmīlita-dṛśā |
महासंहारेऽस्मिन् विहरति सति त्वत्पति रसौ ‖ 26 ‖ |
mahāsaṃhāreasmin viharati sati tvatpati rasau ‖ 26 ‖ |
|
|
जपो जल्पः शिल्पं सकलमपि मुद्राविरचना |
japo jalpaḥ śilpaṃ sakalamapi mudrāvirachanā |
गतिः प्रादक्षिण्य-क्रमण-मशनाद्या हुति-विधिः ❘ |
gatiḥ prādakśhiṇya-kramaṇa-maśanādyā huti-vidhiḥ ❘ |
प्रणामः संवेशः सुखमखिल-मात्मार्पण-दृशा |
praṇāmaḥ saṃveśaḥ sukhamakhila-mātmārpaṇa-dṛśā |
सपर्या पर्याय-स्तव भवतु यन्मे विलसितम् ‖ 27 ‖ |
saparyā paryāya-stava bhavatu yanme vilasitam ‖ 27 ‖ |
|
|
सुधामप्यास्वाद्य प्रति-भय-जरमृत्यु-हरिणीं |
sudhāmapyāsvādya prati-bhaya-jaramṛtyu-hariṇīṃ |
विपद्यन्ते विश्वे विधि-शतमखाद्या दिविषदः ❘ |
vipadyante viśve vidhi-śatamakhādyā diviśhadaḥ ❘ |
करालं यत् क्ष्वेलं कबलितवतः कालकलना |
karālaṃ yat kśhvelaṃ kabalitavataḥ kālakalanā |
न शम्भोस्तन्मूलं तव जननि ताटङ्क महिमा ‖ 28 ‖ |
na śambhostanmūlaṃ tava janani tāṭaṅka mahimā ‖ 28 ‖ |
|
|
किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः |
kirīṭaṃ vairiñchaṃ parihara puraḥ kaiṭabhabhidaḥ |
कठोरे कोठीरे स्कलसि जहि जम्भारि-मकुटम् ❘ |
kaṭhore koṭhīre skalasi jahi jambhāri-makuṭam ❘ |
प्रणम्रेष्वेतेषु प्रसभ-मुपयातस्य भवनं |
praṇamreśhveteśhu prasabha-mupayātasya bhavanaṃ |
भवस्यभ्युत्थाने तव परिजनोक्ति-र्विजयते ‖ 29 ‖ |
bhavasyabhyutthāne tava parijanokti-rvijayate ‖ 29 ‖ |
|
|
स्वदेहोद्भूताभि-र्घृणिभि-रणिमाद्याभि-रभितो |
svadehodbhūtābhi-rghṛṇibhi-raṇimādyābhi-rabhito |
निषेव्ये नित्ये त्वा महमिति सदा भावयति यः ❘ |
niśhevye nitye tvā mahamiti sadā bhāvayati yaḥ ❘ |
किमाश्चर्यं तस्य त्रिनयन-समृद्धिं तृणयतो |
kimāścharyaṃ tasya trinayana-samṛddhiṃ tṛṇayato |
महासंवर्ताग्नि-र्विरचयति नीराजनविधिं ‖ 30 ‖ |
mahāsaṃvartāgni-rvirachayati nīrājanavidhiṃ ‖ 30 ‖ |
|
|
चतुः-षष्टया तन्त्रैः सकल मतिसन्धाय भुवनं |
chatuḥ-śhaśhṭayā tantraiḥ sakala matisandhāya bhuvanaṃ |
स्थितस्तत्त्त-सिद्धि प्रसव परतन्त्रैः पशुपतिः ❘ |
sthitastattta-siddhi prasava paratantraiḥ paśupatiḥ ❘ |
पुनस्त्व-न्निर्बन्धा दखिल-पुरुषार्थैक घटना- |
punastva-nnirbandhā dakhila-puruśhārthaika ghaṭanā- |
स्वतन्त्रं ते तन्त्रं क्षितितल मवातीतर-दिदम् ‖ 31 ‖ |
svatantraṃ te tantraṃ kśhititala mavātītara-didam ‖ 31 ‖ |
|
|
शिवः शक्तिः कामः क्षिति-रथ रविः शीतकिरणः |
śivaḥ śaktiḥ kāmaḥ kśhiti-ratha raviḥ śītakiraṇaḥ |
स्मरो हंसः शक्र-स्तदनु च परा-मार-हरयः ❘ |
smaro haṃsaḥ śakra-stadanu cha parā-māra-harayaḥ ❘ |
अमी हृल्लेखाभि-स्तिसृभि-रवसानेषु घटिता |
amī hṛllekhābhi-stisṛbhi-ravasāneśhu ghaṭitā |
भजन्ते वर्णास्ते तव जननि नामावयवताम् ‖ 32 ‖ |
bhajante varṇāste tava janani nāmāvayavatām ‖ 32 ‖ |
|
|
स्मरं योनिं लक्ष्मीं त्रितय-मिद-मादौ तव मनो |
smaraṃ yoniṃ lakśhmīṃ tritaya-mida-mādau tava mano |
र्निधायैके नित्ये निरवधि-महाभोग-रसिकाः ❘ |
rnidhāyaike nitye niravadhi-mahābhoga-rasikāḥ ❘ |
भजन्ति त्वां चिन्तामणि-गुणनिबद्धाक्ष-वलयाः |
bhajanti tvāṃ chintāmaṇi-guṇanibaddhākśha-valayāḥ |
शिवाग्नौ जुह्वन्तः सुरभिघृत-धाराहुति-शतै ‖ 33 ‖ |
śivāgnau juhvantaḥ surabhighṛta-dhārāhuti-śatai ‖ 33 ‖ |
|
|
शरीरं त्वं शम्भोः शशि-मिहिर-वक्षोरुह-युगं |
śarīraṃ tvaṃ śambhoḥ śaśi-mihira-vakśhoruha-yugaṃ |
तवात्मानं मन्ये भगवति नवात्मान-मनघम् ❘ |
tavātmānaṃ manye bhagavati navātmāna-managham ❘ |
अतः शेषः शेषीत्यय-मुभय-साधारणतया |
ataḥ śeśhaḥ śeśhītyaya-mubhaya-sādhāraṇatayā |
स्थितः सम्बन्धो वां समरस-परानन्द-परयोः ‖ 34 ‖ |
sthitaḥ sambandho vāṃ samarasa-parānanda-parayoḥ ‖ 34 ‖ |
|
|
मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथि-रसि |
manastvaṃ vyoma tvaṃ marudasi marutsārathi-rasi |
त्वमाप-स्त्वं भूमि-स्त्वयि परिणतायां न हि परम् ❘ |
tvamāpa-stvaṃ bhūmi-stvayi pariṇatāyāṃ na hi param ❘ |
त्वमेव स्वात्मानं परिण्मयितुं विश्व वपुषा |
tvameva svātmānaṃ pariṇmayituṃ viśva vapuśhā |
चिदानन्दाकारं शिवयुवति भावेन बिभृषे ‖ 35 ‖ |
chidānandākāraṃ śivayuvati bhāvena bibhṛśhe ‖ 35 ‖ |
|
|
तवाज्ञचक्रस्थं तपन-शशि कोटि-द्युतिधरं |
tavāGYachakrasthaṃ tapana-śaśi koṭi-dyutidharaṃ |
परं शम्भु वन्दे परिमिलित-पार्श्वं परचिता ❘ |
paraṃ śambhu vande parimilita-pārśvaṃ parachitā ❘ |
यमाराध्यन् भक्त्या रवि शशि शुचीना-मविषये |
yamārādhyan bhaktyā ravi śaśi śuchīnā-maviśhaye |
निरालोके ऽलोके निवसति हि भालोक-भुवने ‖ 36 ‖ |
nirāloke ‘loke nivasati hi bhāloka-bhuvane ‖ 36 ‖ |
|
|
विशुद्धौ ते शुद्धस्फतिक विशदं व्योम-जनकं |
viśuddhau te śuddhasphatika viśadaṃ vyoma-janakaṃ |
शिवं सेवे देवीमपि शिवसमान-व्यवसिताम् ❘ |
śivaṃ seve devīmapi śivasamāna-vyavasitām ❘ |
ययोः कान्त्या यान्त्याः शशिकिरण्-सारूप्यसरणे |
yayoḥ kāntyā yāntyāḥ śaśikiraṇ-sārūpyasaraṇe |
विधूतान्त-र्ध्वान्ता विलसति चकोरीव जगती ‖ 37 ‖ |
vidhūtānta-rdhvāntā vilasati chakorīva jagatī ‖ 37 ‖ |
|
|
समुन्मीलत् संवित्कमल-मकरन्दैक-रसिकं |
samunmīlat saṃvitkamala-makarandaika-rasikaṃ |
भजे हंसद्वन्द्वं किमपि महतां मानसचरं ❘ |
bhaje haṃsadvandvaṃ kimapi mahatāṃ mānasacharaṃ ❘ |
यदालापा-दष्टादश-गुणित-विद्यापरिणतिः |
yadālāpā-daśhṭādaśa-guṇita-vidyāpariṇatiḥ |
यदादत्ते दोषाद् गुण-मखिल-मद्भ्यः पय इव ‖ 38 ‖ |
yadādatte dośhād guṇa-makhila-madbhyaḥ paya iva ‖ 38 ‖ |
|
|
तव स्वाधिष्ठाने हुतवह-मधिष्ठाय निरतं |
tava svādhiśhṭhāne hutavaha-madhiśhṭhāya nirataṃ |
तमीडे संवर्तं जननि महतीं तां च समयाम् ❘ |
tamīḍe saṃvartaṃ janani mahatīṃ tāṃ cha samayām ❘ |
यदालोके लोकान् दहति महसि क्रोध-कलिते |
yadāloke lokān dahati mahasi krodha-kalite |
दयार्द्रा या दृष्टिः शिशिर-मुपचारं रचयति ‖ 39 ‖ |
dayārdrā yā dṛśhṭiḥ śiśira-mupachāraṃ rachayati ‖ 39 ‖ |
|
|
तटित्वन्तं शक्त्या तिमिर-परिपन्थि-स्फुरणया |
taṭitvantaṃ śaktyā timira-paripanthi-sphuraṇayā |
स्फुर-न्ना नरत्नाभरण-परिणद्धेन्द्र-धनुषम् ❘ |
sphura-nnā naratnābharaṇa-pariṇaddhendra-dhanuśham ❘ |
तव श्यामं मेघं कमपि मणिपूरैक-शरणं |
tava śyāmaṃ meghaṃ kamapi maṇipūraika-śaraṇaṃ |
निषेवे वर्षन्तं-हरमिहिर-तप्तं त्रिभुवनम् ‖ 40 ‖ |
niśheve varśhantaṃ-haramihira-taptaṃ tribhuvanam ‖ 40 ‖ |
|
|
तवाधारे मूले सह समयया लास्यपरया |
tavādhāre mūle saha samayayā lāsyaparayā |
नवात्मान मन्ये नवरस-महाताण्डव-नटम् ❘ |
navātmāna manye navarasa-mahātāṇḍava-naṭam ❘ |
उभाभ्या मेताभ्या-मुदय-विधि मुद्दिश्य दयया |
ubhābhyā metābhyā-mudaya-vidhi muddiśya dayayā |
सनाथाभ्यां जज्ञे जनक जननीमत् जगदिदम् ‖ 41 ‖ |
sanāthābhyāṃ jaGYe janaka jananīmat jagadidam ‖ 41 ‖ |
|
|
**द्वितीय भागः - सौन्दर्य लहरी |
**dvitīya bhāgaḥ - saundarya laharī |
** |
** |
गतै-र्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं |
gatai-rmāṇikyatvaṃ gaganamaṇibhiḥ sāndraghaṭitaṃ |
किरीटं ते हैमं हिमगिरिसुते कीतयति यः ‖ |
kirīṭaṃ te haimaṃ himagirisute kītayati yaḥ ‖ |
स नीडेयच्छाया-च्छुरण-शकलं चन्द्र-शकलं |
sa nīḍeyachChāyā-chChuraṇa-śakalaṃ chandra-śakalaṃ |
धनुः शौनासीरं किमिति न निबध्नाति धिषणां ‖ 42 ‖ |
dhanuḥ śaunāsīraṃ kimiti na nibadhnāti dhiśhaṇāṃ ‖ 42 ‖ |
|
|
धुनोतु ध्वान्तं न-स्तुलित-दलितेन्दीवर-वनं |
dhunotu dhvāntaṃ na-stulita-dalitendīvara-vanaṃ |
घनस्निग्ध-श्लक्ष्णं चिकुर निकुरुम्बं तव शिवे ❘ |
ghanasnigdha-ślakśhṇaṃ chikura nikurumbaṃ tava śive ❘ |
यदीयं सौरभ्यं सहज-मुपलब्धुं सुमनसो |
yadīyaṃ saurabhyaṃ sahaja-mupalabdhuṃ sumanaso |
वसन्त्यस्मिन् मन्ये बलमथन वाटी-विटपिनाम् ‖ 43 ‖ |
vasantyasmin manye balamathana vāṭī-viṭapinām ‖ 43 ‖ |
|
|
तनोतु क्षेमं न-स्तव वदनसौन्दर्यलहरी |
tanotu kśhemaṃ na-stava vadanasaundaryalaharī |
परीवाहस्रोतः-सरणिरिव सीमन्तसरणिः❘ |
parīvāhasrotaḥ-saraṇiriva sīmantasaraṇiḥ❘ |
वहन्ती- सिन्दूरं प्रबलकबरी-भार-तिमिर |
vahantī- sindūraṃ prabalakabarī-bhāra-timira |
द्विषां बृन्दै-र्वन्दीकृतमेव नवीनार्क केरणम् ‖ 44 ‖ |
dviśhāṃ bṛndai-rvandīkṛtameva navīnārka keraṇam ‖ 44 ‖ |
|
|
अरालै स्वाभाव्या-दलिकलभ-सश्रीभि रलकैः |
arālai svābhāvyā-dalikalabha-saśrībhi ralakaiḥ |
परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् ❘ |
parītaṃ te vaktraṃ parihasati paṅkeruharuchim ❘ |
दरस्मेरे यस्मिन् दशनरुचि किञ्जल्क-रुचिरे |
darasmere yasmin daśanaruchi kiñjalka-ruchire |
सुगन्धौ माद्यन्ति स्मरदहन चक्षु-र्मधुलिहः ‖ 45 ‖ |
sugandhau mādyanti smaradahana chakśhu-rmadhulihaḥ ‖ 45 ‖ |
|
|
ललाटं लावण्य द्युति विमल-माभाति तव यत् |
lalāṭaṃ lāvaṇya dyuti vimala-mābhāti tava yat |
द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् ❘ |
dvitīyaṃ tanmanye makuṭaghaṭitaṃ chandraśakalam ❘ |
विपर्यास-न्यासा दुभयमपि सम्भूय च मिथः |
viparyāsa-nyāsā dubhayamapi sambhūya cha mithaḥ |
सुधालेपस्यूतिः परिणमति राका-हिमकरः ‖ 46 ‖ |
sudhālepasyūtiḥ pariṇamati rākā-himakaraḥ ‖ 46 ‖ |
|
|
भ्रुवौ भुग्ने किञ्चिद्भुवन-भय-भङ्गव्यसनिनि |
bhruvau bhugne kiñchidbhuvana-bhaya-bhaṅgavyasanini |
त्वदीये नेत्राभ्यां मधुकर-रुचिभ्यां धृतगुणम् ❘ |
tvadīye netrābhyāṃ madhukara-ruchibhyāṃ dhṛtaguṇam ❘ |
धनु र्मन्ये सव्येतरकर गृहीतं रतिपतेः |
dhanu rmanye savyetarakara gṛhītaṃ ratipateḥ |
प्रकोष्टे मुष्टौ च स्थगयते निगूढान्तर-मुमे ‖ 47 ‖ |
prakośhṭe muśhṭau cha sthagayate nigūḍhāntara-mume ‖ 47 ‖ |
|
|
अहः सूते सव्य तव नयन-मर्कात्मकतया |
ahaḥ sūte savya tava nayana-markātmakatayā |
त्रियामां वामं ते सृजति रजनीनायकतया ❘ |
triyāmāṃ vāmaṃ te sṛjati rajanīnāyakatayā ❘ |
तृतीया ते दृष्टि-र्दरदलित-हेमाम्बुज-रुचिः |
tṛtīyā te dṛśhṭi-rdaradalita-hemāmbuja-ruchiḥ |
समाधत्ते सन्ध्यां दिवसर्-निशयो-रन्तरचरीम् ‖ 48 ‖ |
samādhatte sandhyāṃ divasar-niśayo-rantaracharīm ‖ 48 ‖ |
|
|
विशाला कल्याणी स्फुतरुचि-रयोध्या कुवलयैः |
viśālā kalyāṇī sphutaruchi-rayodhyā kuvalayaiḥ |
कृपाधाराधारा किमपि मधुराऽऽभोगवतिका ❘ |
kṛpādhārādhārā kimapi madhurā’‘bhogavatikā ❘ |
अवन्ती दृष्टिस्ते बहुनगर-विस्तार-विजया |
avantī dṛśhṭiste bahunagara-vistāra-vijayā |
ध्रुवं तत्तन्नाम-व्यवहरण-योग्याविजयते ‖ 49 ‖ |
dhruvaṃ tattannāma-vyavaharaṇa-yogyāvijayate ‖ 49 ‖ |
|
|
कवीनां सन्दर्भ-स्तबक-मकरन्दैक-रसिकं |
kavīnāṃ sandarbha-stabaka-makarandaika-rasikaṃ |
कटाक्ष-व्याक्षेप-भ्रमरकलभौ कर्णयुगलम् ❘ |
kaṭākśha-vyākśhepa-bhramarakalabhau karṇayugalam ❘ |
अमुञ्च्न्तौ दृष्ट्वा तव नवरसास्वाद-तरलौ |
amuñchntau dṛśhṭvā tava navarasāsvāda-taralau |
असूया-संसर्गा-दलिकनयनं किञ्चिदरुणम् ‖ 50 ‖ |
asūyā-saṃsargā-dalikanayanaṃ kiñchidaruṇam ‖ 50 ‖ |
|
|
शिवे शङ्गारार्द्रा तदितरजने कुत्सनपरा |
śive śaṅgārārdrā taditarajane kutsanaparā |
सरोषा गङ्गायां गिरिशचरिते विस्मयवती ❘ |
sarośhā gaṅgāyāṃ giriśacharite vismayavatī ❘ |
हराहिभ्यो भीता सरसिरुह सौभाग्य-जननी |
harāhibhyo bhītā sarasiruha saubhāgya-jananī |
सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा ‖ 51 ‖ |
sakhīśhu smerā te mayi janani dṛśhṭiḥ sakaruṇā ‖ 51 ‖ |
|
|
गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती |
gate karṇābhyarṇaṃ garuta iva pakśhmāṇi dadhatī |
पुरां भेत्तु-श्चित्तप्रशम-रस-विद्रावण फले ❘ |
purāṃ bhettu-śchittapraśama-rasa-vidrāvaṇa phale ❘ |
इमे नेत्रे गोत्राधरपति-कुलोत्तंस-कलिके |
ime netre gotrādharapati-kulottaṃsa-kalike |
तवाकर्णाकृष्ट स्मरशर-विलासं कलयतः‖ 52 ‖ |
tavākarṇākṛśhṭa smaraśara-vilāsaṃ kalayataḥ‖ 52 ‖ |
|
|
विभक्त-त्रैवर्ण्यं व्यतिकरित-लीलाञ्जनतया |
vibhakta-traivarṇyaṃ vyatikarita-līlāñjanatayā |
विभाति त्वन्नेत्र त्रितय मिद-मीशानदयिते ❘ |
vibhāti tvannetra tritaya mida-mīśānadayite ❘ |
पुनः स्रष्टुं देवान् द्रुहिण हरि-रुद्रानुपरतान् |
punaḥ sraśhṭuṃ devān druhiṇa hari-rudrānuparatān |
रजः सत्वं वेभ्रत् तम इति गुणानां त्रयमिव ‖ 53 ‖ |
rajaḥ satvaṃ vebhrat tama iti guṇānāṃ trayamiva ‖ 53 ‖ |
|
|
पवित्रीकर्तुं नः पशुपति-पराधीन-हृदये |
pavitrīkartuṃ naḥ paśupati-parādhīna-hṛdaye |
दयामित्रै र्नेत्रै-ररुण-धवल-श्याम रुचिभिः ❘ |
dayāmitrai rnetrai-raruṇa-dhavala-śyāma ruchibhiḥ ❘ |
नदः शोणो गङ्गा तपनतनयेति ध्रुवमुम् |
nadaḥ śoṇo gaṅgā tapanatanayeti dhruvamum |
त्रयाणां तीर्थाना-मुपनयसि सम्भेद-मनघम् ‖ 54 ‖ |
trayāṇāṃ tīrthānā-mupanayasi sambheda-managham ‖ 54 ‖ |
|
|
निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगति |
nimeśhonmeśhābhyāṃ pralayamudayaṃ yāti jagati |
तवेत्याहुः सन्तो धरणिधर-राजन्यतनये ❘ |
tavetyāhuḥ santo dharaṇidhara-rājanyatanaye ❘ |
त्वदुन्मेषाज्जातं जगदिद-मशेषं प्रलयतः |
tvadunmeśhājjātaṃ jagadida-maśeśhaṃ pralayataḥ |
परेत्रातुं शंङ्के परिहृत-निमेषा-स्तव दृशः ‖ 55 ‖ |
paretrātuṃ śaṃṅke parihṛta-nimeśhā-stava dṛśaḥ ‖ 55 ‖ |
|
|
तवापर्णे कर्णे जपनयन पैशुन्य चकिता |
tavāparṇe karṇe japanayana paiśunya chakitā |
निलीयन्ते तोये नियत मनिमेषाः शफरिकाः ❘ |
nilīyante toye niyata manimeśhāḥ śapharikāḥ ❘ |
इयं च श्री-र्बद्धच्छद\ऎम्दश् पुटकवाटं कुवलयं |
iyaṃ cha śrī-rbaddhachChada\emdaś puṭakavāṭaṃ kuvalayaṃ |
जहाति प्रत्यूषे निशि च विघतय्य प्रविशति‖ 56 ‖ |
jahāti pratyūśhe niśi cha vighatayya praviśati‖ 56 ‖ |
|
|
दृशा द्राघीयस्या दरदलित नीलोत्पल रुचा |
dṛśā drāghīyasyā daradalita nīlotpala ruchā |
दवीयांसं दीनं स्नपा कृपया मामपि शिवे ❘ |
davīyāṃsaṃ dīnaṃ snapā kṛpayā māmapi śive ❘ |
अनेनायं धन्यो भवति न च ते हानिरियता |
anenāyaṃ dhanyo bhavati na cha te hāniriyatā |
वने वा हर्म्ये वा समकर निपातो हिमकरः ‖ 57 ‖ |
vane vā harmye vā samakara nipāto himakaraḥ ‖ 57 ‖ |
|
|
अरालं ते पालीयुगल-मगराजन्यतनये |
arālaṃ te pālīyugala-magarājanyatanaye |
न केषा-माधत्ते कुसुमशर कोदण्ड-कुतुकम् ❘ |
na keśhā-mādhatte kusumaśara kodaṇḍa-kutukam ❘ |
तिरश्चीनो यत्र श्रवणपथ-मुल्ल्ङ्य्य विलसन् |
tiraśchīno yatra śravaṇapatha-mullṅyya vilasan |
अपाङ्ग व्यासङ्गो दिशति शरसन्धान धिषणाम् ‖ 58 ‖ |
apāṅga vyāsaṅgo diśati śarasandhāna dhiśhaṇām ‖ 58 ‖ |
|
|
स्फुरद्गण्डाभोग-प्रतिफलित ताट्ङ्क युगलं |
sphuradgaṇḍābhoga-pratiphalita tāṭṅka yugalaṃ |
चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् ❘ |
chatuśchakraṃ manye tava mukhamidaṃ manmatharatham ❘ |
यमारुह्य द्रुह्य त्यवनिरथ मर्केन्दुचरणं |
yamāruhya druhya tyavaniratha markenducharaṇaṃ |
महावीरो मारः प्रमथपतये सज्जितवते ‖ 59 ‖ |
mahāvīro māraḥ pramathapataye sajjitavate ‖ 59 ‖ |
|
|
सरस्वत्याः सूक्ती-रमृतलहरी कौशलहरीः |
sarasvatyāḥ sūktī-ramṛtalaharī kauśalaharīḥ |
पिब्नत्याः शर्वाणि श्रवण-चुलुकाभ्या-मविरलम् ❘ |
pibnatyāḥ śarvāṇi śravaṇa-chulukābhyā-maviralam ❘ |
चमत्कारः-श्लाघाचलित-शिरसः कुण्डलगणो |
chamatkāraḥ-ślāghāchalita-śirasaḥ kuṇḍalagaṇo |
झणत्करैस्तारैः प्रतिवचन-माचष्ट इव ते ‖ 60 ‖ |
jhaṇatkaraistāraiḥ prativachana-māchaśhṭa iva te ‖ 60 ‖ |
|
|
असौ नासावंश-स्तुहिनगिरिवण्श-ध्वजपटि |
asau nāsāvaṃśa-stuhinagirivaṇśa-dhvajapaṭi |
त्वदीयो नेदीयः फलतु फल-मस्माकमुचितम् ❘ |
tvadīyo nedīyaḥ phalatu phala-masmākamuchitam ❘ |
वहत्यन्तर्मुक्ताः शिशिरकर-निश्वास-गलितं |
vahatyantarmuktāḥ śiśirakara-niśvāsa-galitaṃ |
समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः ‖ 61 ‖ |
samṛddhyā yattāsāṃ bahirapi cha muktāmaṇidharaḥ ‖ 61 ‖ |
|
|
प्रकृत्याऽऽरक्ताया-स्तव सुदति दन्दच्छदरुचेः |
prakṛtyā’‘raktāyā-stava sudati dandachChadarucheḥ |
प्रवक्ष्ये सदृश्यं जनयतु फलं विद्रुमलता ❘ |
pravakśhye sadṛśyaṃ janayatu phalaṃ vidrumalatā ❘ |
न बिम्बं तद्बिम्ब-प्रतिफलन-रागा-दरुणितं |
na bimbaṃ tadbimba-pratiphalana-rāgā-daruṇitaṃ |
तुलामध्रारोढुं कथमिव विलज्जेत कलया ‖ 62 ‖ |
tulāmadhrāroḍhuṃ kathamiva vilajjeta kalayā ‖ 62 ‖ |
|
|
स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां |
smitajyotsnājālaṃ tava vadanachandrasya pibatāṃ |
चकोराणा-मासी-दतिरसतया चञ्चु-जडिमा ❘ |
chakorāṇā-māsī-datirasatayā chañchu-jaḍimā ❘ |
अतस्ते शीतांशो-रमृतलहरी माम्लरुचयः |
ataste śītāṃśo-ramṛtalaharī māmlaruchayaḥ |
पिबन्ती स्वच्छन्दं निशि निशि भृशं काञ्जि कधिया ‖ 63 ‖ |
pibantī svachChandaṃ niśi niśi bhṛśaṃ kāñji kadhiyā ‖ 63 ‖ |
|
|
अविश्रान्तं पत्युर्गुणगण कथाम्रेडनजपा |
aviśrāntaṃ patyurguṇagaṇa kathāmreḍanajapā |
जपापुष्पच्छाया तव जननि जिह्वा जयति सा ❘ |
japāpuśhpachChāyā tava janani jihvā jayati sā ❘ |
यदग्रासीनायाः स्फटिकदृष-दच्छच्छविमयि |
yadagrāsīnāyāḥ sphaṭikadṛśha-dachChachChavimayi |
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ‖ 64 ‖ |
sarasvatyā mūrtiḥ pariṇamati māṇikyavapuśhā ‖ 64 ‖ |
|
|
रणे जित्वा दैत्या नपहृत-शिरस्त्रैः कवचिभिः |
raṇe jitvā daityā napahṛta-śirastraiḥ kavachibhiḥ |
निवृत्तै-श्चण्डांश-त्रिपुरहर-निर्माल्य-विमुखैः ❘ |
nivṛttai-śchaṇḍāṃśa-tripurahara-nirmālya-vimukhaiḥ ❘ |
विशाखेन्द्रोपेन्द्रैः शशिविशद-कर्पूरशकला |
viśākhendropendraiḥ śaśiviśada-karpūraśakalā |
विलीयन्ते मातस्तव वदनताम्बूल-कबलाः ‖ 65 ‖ |
vilīyante mātastava vadanatāmbūla-kabalāḥ ‖ 65 ‖ |
|
|
विपञ्च्या गायन्ती विविध-मपदानं पशुपते- |
vipañchyā gāyantī vividha-mapadānaṃ paśupate- |
स्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने ❘ |
stvayārabdhe vaktuṃ chalitaśirasā sādhuvachane ❘ |
तदीयै-र्माधुर्यै-रपलपित-तन्त्रीकलरवां |
tadīyai-rmādhuryai-rapalapita-tantrīkalaravāṃ |
निजां वीणां वाणीं निचुलयति चोलेन निभृतम् ‖ 66 ‖ |
nijāṃ vīṇāṃ vāṇīṃ nichulayati cholena nibhṛtam ‖ 66 ‖ |
|
|
करग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया |
karagreṇa spṛśhṭaṃ tuhinagiriṇā vatsalatayā |
गिरिशेनो-दस्तं मुहुरधरपानाकुलतया ❘ |
giriśeno-dastaṃ muhuradharapānākulatayā ❘ |
करग्राह्यं शम्भोर्मुखमुकुरवृन्तं गिरिसुते |
karagrāhyaṃ śambhormukhamukuravṛntaṃ girisute |
कथङ्करं ब्रूम-स्तव चुबुकमोपम्यरहितम् ‖ 67 ‖ |
kathaṅkaraṃ brūma-stava chubukamopamyarahitam ‖ 67 ‖ |
|
|
भुजाश्लेषान्नित्यं पुरदमयितुः कन्टकवती |
bhujāśleśhānnityaṃ puradamayituḥ kanṭakavatī |
तव ग्रीवा धत्ते मुखकमलनाल-श्रियमियम् ❘ |
tava grīvā dhatte mukhakamalanāla-śriyamiyam ❘ |
स्वतः श्वेता काला गरु बहुल-जम्बालमलिना |
svataḥ śvetā kālā garu bahula-jambālamalinā |
मृणालीलालित्यं वहति यदधो हारलतिका ‖ 68 ‖ |
mṛṇālīlālityaṃ vahati yadadho hāralatikā ‖ 68 ‖ |
|
|
गले रेखास्तिस्रो गति गमक गीतैक निपुणे |
gale rekhāstisro gati gamaka gītaika nipuṇe |
विवाह-व्यानद्ध-प्रगुणगुण-सङ्ख्या प्रतिभुवः ❘ |
vivāha-vyānaddha-praguṇaguṇa-saṅkhyā pratibhuvaḥ ❘ |
विराजन्ते नानाविध-मधुर-रागाकर-भुवां |
virājante nānāvidha-madhura-rāgākara-bhuvāṃ |
त्रयाणां ग्रामाणां स्थिति-नियम-सीमान इव ते ‖ 69 ‖ |
trayāṇāṃ grāmāṇāṃ sthiti-niyama-sīmāna iva te ‖ 69 ‖ |
|
|
मृणाली-मृद्वीनां तव भुजलतानां चतसृणां |
mṛṇālī-mṛdvīnāṃ tava bhujalatānāṃ chatasṛṇāṃ |
चतुर्भिः सौन्द्रयं सरसिजभवः स्तौति वदनैः ❘ |
chaturbhiḥ saundrayaṃ sarasijabhavaḥ stauti vadanaiḥ ❘ |
नखेभ्यः सन्त्रस्यन् प्रथम-मथना दन्तकरिपोः |
nakhebhyaḥ santrasyan prathama-mathanā dantakaripoḥ |
चतुर्णां शीर्षाणां सम-मभयहस्तार्पण-धिया ‖ 70 ‖ |
chaturṇāṃ śīrśhāṇāṃ sama-mabhayahastārpaṇa-dhiyā ‖ 70 ‖ |
|
|
नखाना-मुद्योतै-र्नवनलिनरागं विहसतां |
nakhānā-mudyotai-rnavanalinarāgaṃ vihasatāṃ |
कराणां ते कान्तिं कथय कथयामः कथमुमे ❘ |
karāṇāṃ te kāntiṃ kathaya kathayāmaḥ kathamume ❘ |
कयाचिद्वा साम्यं भजतु कलया हन्त कमलं |
kayāchidvā sāmyaṃ bhajatu kalayā hanta kamalaṃ |
यदि क्रीडल्लक्ष्मी-चरणतल-लाक्षारस-चणम् ‖ 71 ‖ |
yadi krīḍallakśhmī-charaṇatala-lākśhārasa-chaṇam ‖ 71 ‖ |
|
|
समं देवि स्कन्द द्विपिवदन पीतं स्तनयुगं |
samaṃ devi skanda dvipivadana pītaṃ stanayugaṃ |
तवेदं नः खेदं हरतु सततं प्रस्नुत-मुखम् ❘ |
tavedaṃ naḥ khedaṃ haratu satataṃ prasnuta-mukham ❘ |
यदालोक्याशङ्काकुलित हृदयो हासजनकः |
yadālokyāśaṅkākulita hṛdayo hāsajanakaḥ |
स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झडिति ‖ 72 ‖ |
svakumbhau herambaḥ parimṛśati hastena jhaḍiti ‖ 72 ‖ |
|
|
अमू ते वक्षोजा-वमृतरस-माणिक्य कुतुपौ |
amū te vakśhojā-vamṛtarasa-māṇikya kutupau |
न सन्देहस्पन्दो नगपति पताके मनसि नः ❘ |
na sandehaspando nagapati patāke manasi naḥ ❘ |
पिबन्तौ तौ यस्मा दविदित वधूसङ्ग रसिकौ |
pibantau tau yasmā davidita vadhūsaṅga rasikau |
कुमारावद्यापि द्विरदवदन-क्रौञ्च्दलनौ ‖ 73 ‖ |
kumārāvadyāpi dviradavadana-krauñchdalanau ‖ 73 ‖ |
|
|
वहत्यम्ब स्त्म्बेरम-दनुज-कुम्भप्रकृतिभिः |
vahatyamba stmberama-danuja-kumbhaprakṛtibhiḥ |
समारब्धां मुक्तामणिभिरमलां हारलतिकाम् ❘ |
samārabdhāṃ muktāmaṇibhiramalāṃ hāralatikām ❘ |
कुचाभोगो बिम्बाधर-रुचिभि-रन्तः शबलितां |
kuchābhogo bimbādhara-ruchibhi-rantaḥ śabalitāṃ |
प्रताप-व्यामिश्रां पुरदमयितुः कीर्तिमिव ते ‖ 74 ‖ |
pratāpa-vyāmiśrāṃ puradamayituḥ kīrtimiva te ‖ 74 ‖ |
|
|
तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः |
tava stanyaṃ manye dharaṇidharakanye hṛdayataḥ |
पयः पारावारः परिवहति सारस्वतमिव ❘ |
payaḥ pārāvāraḥ parivahati sārasvatamiva ❘ |
दयावत्या दत्तं द्रविडशिशु-रास्वाद्य तव यत् |
dayāvatyā dattaṃ draviḍaśiśu-rāsvādya tava yat |
कवीनां प्रौढाना मजनि कमनीयः कवयिता ‖ 75 ‖ |
kavīnāṃ prauḍhānā majani kamanīyaḥ kavayitā ‖ 75 ‖ |
|
|
हरक्रोध-ज्वालावलिभि-रवलीढेन वपुषा |
harakrodha-jvālāvalibhi-ravalīḍhena vapuśhā |
गभीरे ते नाभीसरसि कृतसङो मनसिजः ❘ |
gabhīre te nābhīsarasi kṛtasaṅo manasijaḥ ❘ |
समुत्तस्थौ तस्मा-दचलतनये धूमलतिका |
samuttasthau tasmā-dachalatanaye dhūmalatikā |
जनस्तां जानीते तव जननि रोमावलिरिति ‖ 76 ‖ |
janastāṃ jānīte tava janani romāvaliriti ‖ 76 ‖ |
|
|
यदेतत्कालिन्दी-तनुतर-तरङ्गाकृति शिवे |
yadetatkālindī-tanutara-taraṅgākṛti śive |
कृशे मध्ये किञ्चिज्जननि तव यद्भाति सुधियाम् ❘ |
kṛśe madhye kiñchijjanani tava yadbhāti sudhiyām ❘ |
विमर्दा-दन्योन्यं कुचकलशयो-रन्तरगतं |
vimardā-danyonyaṃ kuchakalaśayo-rantaragataṃ |
तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ‖ 77 ‖ |
tanūbhūtaṃ vyoma praviśadiva nābhiṃ kuhariṇīm ‖ 77 ‖ |
|
|
स्थिरो गङ्गा वर्तः स्तनमुकुल-रोमावलि-लता |
sthiro gaṅgā vartaḥ stanamukula-romāvali-latā |
कलावालं कुण्डं कुसुमशर तेजो-हुतभुजः ❘ |
kalāvālaṃ kuṇḍaṃ kusumaśara tejo-hutabhujaḥ ❘ |
रते-र्लीलागारं किमपि तव नाभिर्गिरिसुते |
rate-rlīlāgāraṃ kimapi tava nābhirgirisute |
बेलद्वारं सिद्धे-र्गिरिशनयनानां विजयते ‖ 78 ‖ |
beladvāraṃ siddhe-rgiriśanayanānāṃ vijayate ‖ 78 ‖ |
|
|
निसर्ग-क्षीणस्य स्तनतट-भरेण क्लमजुषो |
nisarga-kśhīṇasya stanataṭa-bhareṇa klamajuśho |
नमन्मूर्ते र्नारीतिलक शनकै-स्त्रुट्यत इव ❘ |
namanmūrte rnārītilaka śanakai-struṭyata iva ❘ |
चिरं ते मध्यस्य त्रुटित तटिनी-तीर-तरुणा |
chiraṃ te madhyasya truṭita taṭinī-tīra-taruṇā |
समावस्था-स्थेम्नो भवतु कुशलं शैलतनये ‖ 79 ‖ |
samāvasthā-sthemno bhavatu kuśalaṃ śailatanaye ‖ 79 ‖ |
|
|
कुचौ सद्यः स्विद्य-त्तटघटित-कूर्पासभिदुरौ |
kuchau sadyaḥ svidya-ttaṭaghaṭita-kūrpāsabhidurau |
कषन्तौ-दौर्मूले कनककलशाभौ कलयता ❘ |
kaśhantau-daurmūle kanakakalaśābhau kalayatā ❘ |
तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा |
tava trātuṃ bhaṅgādalamiti valagnaṃ tanubhuvā |
त्रिधा नद्ध्म् देवी त्रिवलि लवलीवल्लिभिरिव ‖ 80 ‖ |
tridhā naddhm devī trivali lavalīvallibhiriva ‖ 80 ‖ |
|
|
गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजात् |
gurutvaṃ vistāraṃ kśhitidharapatiḥ pārvati nijāt |
नितम्बा-दाच्छिद्य त्वयि हरण रूपेण निदधे ❘ |
nitambā-dāchChidya tvayi haraṇa rūpeṇa nidadhe ❘ |
अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं |
ataste vistīrṇo gururayamaśeśhāṃ vasumatīṃ |
नितम्ब-प्राग्भारः स्थगयति सघुत्वं नयति च ‖ 81 ‖ |
nitamba-prāgbhāraḥ sthagayati saghutvaṃ nayati cha ‖ 81 ‖ |
|
|
करीन्द्राणां शुण्डान्-कनककदली-काण्डपटलीं |
karīndrāṇāṃ śuṇḍān-kanakakadalī-kāṇḍapaṭalīṃ |
उभाभ्यामूरुभ्या-मुभयमपि निर्जित्य भवति ❘ |
ubhābhyāmūrubhyā-mubhayamapi nirjitya bhavati ❘ |
सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते |
suvṛttābhyāṃ patyuḥ praṇatikaṭhinābhyāṃ girisute |
विधिज्ञे जानुभ्यां विबुध करिकुम्भ द्वयमसि ‖ 82 ‖ |
vidhiGYe jānubhyāṃ vibudha karikumbha dvayamasi ‖ 82 ‖ |
|
|
पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते |
parājetuṃ rudraṃ dviguṇaśaragarbhau girisute |
निषङ्गौ जङ्घे ते विषमविशिखो बाढ-मकृत ❘ |
niśhaṅgau jaṅghe te viśhamaviśikho bāḍha-makṛta ❘ |
यदग्रे दृस्यन्ते दशशरफलाः पादयुगली |
yadagre dṛsyante daśaśaraphalāḥ pādayugalī |
नखाग्रच्छन्मानः सुर मुकुट-शाणैक-निशिताः ‖ 83 ‖ |
nakhāgrachChanmānaḥ sura mukuṭa-śāṇaika-niśitāḥ ‖ 83 ‖ |
|
|
श्रुतीनां मूर्धानो दधति तव यौ शेखरतया |
śrutīnāṃ mūrdhāno dadhati tava yau śekharatayā |
ममाप्येतौ मातः शेरसि दयया देहि चरणौ ❘ |
mamāpyetau mātaḥ śerasi dayayā dehi charaṇau ❘ |
यय^^ओः पाद्यं पाथः पशुपति जटाजूट तटिनी |
yaya^^oḥ pādyaṃ pāthaḥ paśupati jaṭājūṭa taṭinī |
ययो-र्लाक्षा-लक्ष्मी-ररुण हरिचूडामणि रुचिः ‖ 84 ‖ |
yayo-rlākśhā-lakśhmī-raruṇa harichūḍāmaṇi ruchiḥ ‖ 84 ‖ |
|
|
नमो वाकं ब्रूमो नयन-रमणीयाय पदयोः |
namo vākaṃ brūmo nayana-ramaṇīyāya padayoḥ |
तवास्मै द्वन्द्वाय स्फुट-रुचि रसालक्तकवते ❘ |
tavāsmai dvandvāya sphuṭa-ruchi rasālaktakavate ❘ |
असूयत्यत्यन्तं यदभिहननाय स्पृहयते |
asūyatyatyantaṃ yadabhihananāya spṛhayate |
पशूना-मीशानः प्रमदवन-कङ्केलितरवे ‖ 85 ‖ |
paśūnā-mīśānaḥ pramadavana-kaṅkelitarave ‖ 85 ‖ |
|
|
मृषा कृत्वा गोत्रस्खलन-मथ वैलक्ष्यनमितं |
mṛśhā kṛtvā gotraskhalana-matha vailakśhyanamitaṃ |
ललाटे भर्तारं चरणकमले ताडयति ते ❘ |
lalāṭe bhartāraṃ charaṇakamale tāḍayati te ❘ |
चिरादन्तः शल्यं दहनकृत मुन्मूलितवता |
chirādantaḥ śalyaṃ dahanakṛta munmūlitavatā |
तुलाकोटिक्वाणैः किलिकिलित मीशान रिपुणा ‖ 86 ‖ |
tulākoṭikvāṇaiḥ kilikilita mīśāna ripuṇā ‖ 86 ‖ |
|
|
हिमानी हन्तव्यं हिमगिरिनिवासैक-चतुरौ |
himānī hantavyaṃ himagirinivāsaika-chaturau |
निशायां निद्राणं निशि-चरमभागे च विशदौ ❘ |
niśāyāṃ nidrāṇaṃ niśi-charamabhāge cha viśadau ❘ |
वरं लक्ष्मीपात्रं श्रिय-मतिसृहन्तो समयिनां |
varaṃ lakśhmīpātraṃ śriya-matisṛhanto samayināṃ |
सरोजं त्वत्पादौ जननि जयत-श्चित्रमिह किम् ‖ 87 ‖ |
sarojaṃ tvatpādau janani jayata-śchitramiha kim ‖ 87 ‖ |
|
|
पदं ते कीर्तीनां प्रपदमपदं देवि विपदां |
padaṃ te kīrtīnāṃ prapadamapadaṃ devi vipadāṃ |
कथं नीतं सद्भिः कठिन-कमठी-कर्पर-तुलाम् ❘ |
kathaṃ nītaṃ sadbhiḥ kaṭhina-kamaṭhī-karpara-tulām ❘ |
कथं वा बाहुभ्या-मुपयमनकाले पुरभिदा |
kathaṃ vā bāhubhyā-mupayamanakāle purabhidā |
यदादाय न्यस्तं दृषदि दयमानेन मनसा ‖ 88 ‖ |
yadādāya nyastaṃ dṛśhadi dayamānena manasā ‖ 88 ‖ |
|
|
नखै-र्नाकस्त्रीणां करकमल-सङ्कोच-शशिभिः |
nakhai-rnākastrīṇāṃ karakamala-saṅkocha-śaśibhiḥ |
तरूणां दिव्यानां हसत इव ते चण्डि चरणौ ❘ |
tarūṇāṃ divyānāṃ hasata iva te chaṇḍi charaṇau ❘ |
फलानि स्वःस्थेभ्यः किसलय-कराग्रेण ददतां |
phalāni svaḥsthebhyaḥ kisalaya-karāgreṇa dadatāṃ |
दरिद्रेभ्यो भद्रां श्रियमनिश-मह्नाय ददतौ ‖ 89 ‖ |
daridrebhyo bhadrāṃ śriyamaniśa-mahnāya dadatau ‖ 89 ‖ |
|
|
ददाने दीनेभ्यः श्रियमनिश-माशानुसदृशीं |
dadāne dīnebhyaḥ śriyamaniśa-māśānusadṛśīṃ |
अमन्दं सौन्दर्यं प्रकर-मकरन्दं विकिरति ❘ |
amandaṃ saundaryaṃ prakara-makarandaṃ vikirati ❘ |
तवास्मिन् मन्दार-स्तबक-सुभगे यातु चरणे |
tavāsmin mandāra-stabaka-subhage yātu charaṇe |
निमज्जन् मज्जीवः करणचरणः ष्ट्चरणताम् ‖ 90 ‖ |
nimajjan majjīvaḥ karaṇacharaṇaḥ śhṭcharaṇatām ‖ 90 ‖ |
|
|
पदन्यास-क्रीडा परिचय-मिवारब्धु-मनसः |
padanyāsa-krīḍā parichaya-mivārabdhu-manasaḥ |
स्खलन्तस्ते खेलं भवनकलहंसा न जहति ❘ |
skhalantaste khelaṃ bhavanakalahaṃsā na jahati ❘ |
अतस्तेषां शिक्षां सुभगमणि-मञ्जीर-रणित- |
atasteśhāṃ śikśhāṃ subhagamaṇi-mañjīra-raṇita- |
च्छलादाचक्षाणं चरणकमलं चारुचरिते ‖ 91 ‖ |
chChalādāchakśhāṇaṃ charaṇakamalaṃ chārucharite ‖ 91 ‖ |
|
|
गतास्ते मञ्चत्वं द्रुहिण हरि रुद्रेश्वर भृतः |
gatāste mañchatvaṃ druhiṇa hari rudreśvara bhṛtaḥ |
शिवः स्वच्छ-च्छाया-घटित-कपट-प्रच्छदपटः ❘ |
śivaḥ svachCha-chChāyā-ghaṭita-kapaṭa-prachChadapaṭaḥ ❘ |
त्वदीयानां भासां प्रतिफलन रागारुणतया |
tvadīyānāṃ bhāsāṃ pratiphalana rāgāruṇatayā |
शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् ‖ 92 ‖ |
śarīrī śṛṅgāro rasa iva dṛśāṃ dogdhi kutukam ‖ 92 ‖ |
|
|
अराला केशेषु प्रकृति सरला मन्दहसिते |
arālā keśeśhu prakṛti saralā mandahasite |
शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे ❘ |
śirīśhābhā chitte dṛśhadupalaśobhā kuchataṭe ❘ |
भृशं तन्वी मध्ये पृथु-रुरसिजारोह विषये |
bhṛśaṃ tanvī madhye pṛthu-rurasijāroha viśhaye |
जगत्त्रतुं शम्भो-र्जयति करुणा काचिदरुणा ‖ 93 ‖ |
jagattratuṃ śambho-rjayati karuṇā kāchidaruṇā ‖ 93 ‖ |
|
|
कलङ्कः कस्तूरी रजनिकर बिम्बं जलमयं |
kalaṅkaḥ kastūrī rajanikara bimbaṃ jalamayaṃ |
कलाभिः कर्पूरै-र्मरकतकरण्डं निबिडितम् ❘ |
kalābhiḥ karpūrai-rmarakatakaraṇḍaṃ nibiḍitam ❘ |
अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं |
atastvadbhogena pratidinamidaṃ riktakuharaṃ |
विधि-र्भूयो भूयो निबिडयति नूनं तव कृते ‖ 94 ‖ |
vidhi-rbhūyo bhūyo nibiḍayati nūnaṃ tava kṛte ‖ 94 ‖ |
|
|
पुरारन्ते-रन्तः पुरमसि तत-स्त्वचरणयोः |
purārante-rantaḥ puramasi tata-stvacharaṇayoḥ |
सपर्या-मर्यादा तरलकरणाना-मसुलभा ❘ |
saparyā-maryādā taralakaraṇānā-masulabhā ❘ |
तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां |
tathā hyete nītāḥ śatamakhamukhāḥ siddhimatulāṃ |
तव द्वारोपान्तः स्थितिभि-रणिमाद्याभि-रमराः ‖ 95 ‖ |
tava dvāropāntaḥ sthitibhi-raṇimādyābhi-ramarāḥ ‖ 95 ‖ |
|
|
कलत्रं वैधात्रं कतिकति भजन्ते न कवयः |
kalatraṃ vaidhātraṃ katikati bhajante na kavayaḥ |
श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः ❘ |
śriyo devyāḥ ko vā na bhavati patiḥ kairapi dhanaiḥ ❘ |
महादेवं हित्वा तव सति सतीना-मचरमे |
mahādevaṃ hitvā tava sati satīnā-macharame |
कुचभ्या-मासङ्गः कुरवक-तरो-रप्यसुलभः ‖ 96 ‖ |
kuchabhyā-māsaṅgaḥ kuravaka-taro-rapyasulabhaḥ ‖ 96 ‖ |
|
|
गिरामाहु-र्देवीं द्रुहिणगृहिणी-मागमविदो |
girāmāhu-rdevīṃ druhiṇagṛhiṇī-māgamavido |
हरेः पत्नीं पद्मां हरसहचरी-मद्रितनयाम् ❘ |
hareḥ patnīṃ padmāṃ harasahacharī-madritanayām ❘ |
तुरीया कापि त्वं दुरधिगम-निस्सीम-महिमा |
turīyā kāpi tvaṃ duradhigama-nissīma-mahimā |
महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ‖ 97 ‖ |
mahāmāyā viśvaṃ bhramayasi parabrahmamahiśhi ‖ 97 ‖ |
|
|
कदा काले मातः कथय कलितालक्तकरसं |
kadā kāle mātaḥ kathaya kalitālaktakarasaṃ |
पिबेयं विद्यार्थी तव चरण-निर्णेजनजलम् ❘ |
pibeyaṃ vidyārthī tava charaṇa-nirṇejanajalam ❘ |
प्रकृत्या मूकानामपि च कविता0कारणतया |
prakṛtyā mūkānāmapi cha kavitā0kāraṇatayā |
कदा धत्ते वाणीमुखकमल-ताम्बूल-रसताम् ‖ 98 ‖ |
kadā dhatte vāṇīmukhakamala-tāmbūla-rasatām ‖ 98 ‖ |
|
|
सरस्वत्या लक्ष्म्या विधि हरि सपत्नो विहरते |
sarasvatyā lakśhmyā vidhi hari sapatno viharate |
रतेः पतिव्रत्यं शिथिलपति रम्येण वपुषा ❘ |
rateḥ pativratyaṃ śithilapati ramyeṇa vapuśhā ❘ |
चिरं जीवन्नेव क्षपित-पशुपाश-व्यतिकरः |
chiraṃ jīvanneva kśhapita-paśupāśa-vyatikaraḥ |
परानन्दाभिख्यं रसयति रसं त्वद्भजनवान् ‖ 99 ‖ |
parānandābhikhyaṃ rasayati rasaṃ tvadbhajanavān ‖ 99 ‖ |
|
|
प्रदीप ज्वालाभि-र्दिवसकर-नीराजनविधिः |
pradīpa jvālābhi-rdivasakara-nīrājanavidhiḥ |
सुधासूते-श्चन्द्रोपल-जललवै-रघ्यरचना ❘ |
sudhāsūte-śchandropala-jalalavai-raghyarachanā ❘ |
स्वकीयैरम्भोभिः सलिल-निधि-सौहित्यकरणं |
svakīyairambhobhiḥ salila-nidhi-sauhityakaraṇaṃ |
त्वदीयाभि-र्वाग्भि-स्तव जननि वाचां स्तुतिरियम् ‖ 100 ‖ |
tvadīyābhi-rvāgbhi-stava janani vāchāṃ stutiriyam ‖ 100 ‖ |
|
|
सौन्दयलहरि मुख्यस्तोत्रं संवार्तदायकम् ❘ |
saundayalahari mukhyastotraṃ saṃvārtadāyakam ❘ |
भगवद्पाद सन्क्लुप्तं पठेन् मुक्तौ भवेन्नरः ‖ |
bhagavadpāda sankluptaṃ paṭhen muktau bhavennaraḥ ‖ |
सौन्दर्यलहरि स्तोत्रं सम्पूर्णं |
saundaryalahari stotraṃ sampūrṇaṃ |
|
|
|
|