blog

Soundarya Lahari

Devanagari English
   
सौन्दर्य लहरी saundarya laharī
   
**प्रथम भागः - आनन्द लहरि **prathama bhāgaḥ - ānanda lahari
** **
भुमौस्खलित पादानाम् भूमिरेवा वलम्बनम् ❘ bhumauskhalita pādānām bhūmirevā valambanam ❘
त्वयी जाता पराधानाम् त्वमेव शरणम् शिवे ‖ tvayī jātā parādhānām tvameva śaraṇam śive ‖
   
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ
न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि❘ na chedevaṃ devo na khalu kuśalaḥ spanditumapi❘
अतस्त्वाम् आराध्यां हरि-हर-विरिन्चादिभि रपि atastvām ārādhyāṃ hari-hara-virinchādibhi rapi
प्रणन्तुं स्तोतुं वा कथ-मक्र्त पुण्यः प्रभवति‖ 1 ‖ praṇantuṃ stotuṃ vā katha-makrta puṇyaḥ prabhavati‖ 1 ‖
   
तनीयांसुं पांसुं तव चरण पङ्केरुह-भवं tanīyāṃsuṃ pāṃsuṃ tava charaṇa paṅkeruha-bhavaṃ
विरिञ्चिः सञ्चिन्वन् विरचयति लोका-नविकलम् ❘ viriñchiḥ sañchinvan virachayati lokā-navikalam ❘
वहत्येनं शौरिः कथमपि सहस्रेण शिरसां vahatyenaṃ śauriḥ kathamapi sahasreṇa śirasāṃ
हरः सङ्क्षुद्-यैनं भजति भसितोद्धूल नविधिम्‖ 2 ‖ haraḥ saṅkśhud-yainaṃ bhajati bhasitoddhūḻa navidhim‖ 2 ‖
   
अविद्याना-मन्त-स्तिमिर-मिहिर द्वीपनगरी avidyānā-manta-stimira-mihira dvīpanagarī
जडानां चैतन्य-स्तबक मकरन्द श्रुतिझरी ❘ jaḍānāṃ chaitanya-stabaka makaranda śrutijharī ❘
दरिद्राणां चिन्तामणि गुणनिका जन्मजलधौ daridrāṇāṃ chintāmaṇi guṇanikā janmajaladhau
निमग्नानां दंष्ट्रा मुररिपु वराहस्य भवति‖ 3 ‖ nimagnānāṃ daṃśhṭrā muraripu varāhasya bhavati‖ 3 ‖
   
त्वदन्यः पाणिभया-मभयवरदो दैवतगणः tvadanyaḥ pāṇibhayā-mabhayavarado daivatagaṇaḥ
त्वमेका नैवासि प्रकटित-वरभीत्यभिनया ❘ tvamekā naivāsi prakaṭita-varabhītyabhinayā ❘
भयात् त्रातुं दातुं फलमपि च वाञ्छासमधिकं bhayāt trātuṃ dātuṃ phalamapi cha vāñChāsamadhikaṃ
शरण्ये लोकानां तव हि चरणावेव निपुणौ ‖ 4 ‖ śaraṇye lokānāṃ tava hi charaṇāveva nipuṇau ‖ 4 ‖
   
हरिस्त्वामारध्य प्रणत-जन-सौभाग्य-जननीं haristvāmāradhya praṇata-jana-saubhāgya-jananīṃ
पुरा नारी भूत्वा पुररिपुमपि क्षोभ मनयत् ❘ purā nārī bhūtvā puraripumapi kśhobha manayat ❘
स्मरोऽपि त्वां नत्वा रतिनयन-लेह्येन वपुषा smaroapi tvāṃ natvā ratinayana-lehyena vapuśhā
मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ‖ 5 ‖ munīnāmapyantaḥ prabhavati hi mohāya mahatām ‖ 5 ‖
   
धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः dhanuḥ pauśhpaṃ maurvī madhukaramayī pañcha viśikhāḥ
वसन्तः सामन्तो मलयमरु-दायोधन-रथः ❘ vasantaḥ sāmanto malayamaru-dāyodhana-rathaḥ ❘
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपां tathāpyekaḥ sarvaṃ himagirisute kāmapi kṛpāṃ
अपाङ्गात्ते लब्ध्वा जगदिद-मनङ्गो विजयते ‖ 6 ‖ apāṅgātte labdhvā jagadida-manaṅgo vijayate ‖ 6 ‖
   
क्वणत्काञ्ची-दामा करि कलभ कुम्भ-स्तननता kvaṇatkāñchī-dāmā kari kalabha kumbha-stananatā
परिक्षीणा मध्ये परिणत शरच्चन्द्र-वदना ❘ parikśhīṇā madhye pariṇata śarachchandra-vadanā ❘
धनुर्बाणान् पाशं सृ णिमपि दधाना करतलैः dhanurbāṇān pāśaṃ sṛ ṇimapi dadhānā karatalaiḥ
पुरस्ता दास्तां नः पुरमथितु राहो-पुरुषिका ‖ 7 ‖ purastā dāstāṃ naḥ puramathitu rāho-puruśhikā ‖ 7 ‖
   
सुधासिन्धोर्मध्ये सुरविट-पिवाटी-परिवृते sudhāsindhormadhye suraviṭa-pivāṭī-parivṛte
मणिद्वीपे नीपो-पवनवति चिन्तामणि गृहे ❘ maṇidvīpe nīpo-pavanavati chintāmaṇi gṛhe ❘
शिवकारे मञ्चे परमशिव-पर्यङ्क निलयाम् śivakāre mañche paramaśiva-paryaṅka nilayām
भजन्ति त्वां धन्याः कतिचन चिदानन्द-लहरीम् ‖ 8 ‖ bhajanti tvāṃ dhanyāḥ katichana chidānanda-laharīm ‖ 8 ‖
   
महीं मूलाधारे कमपि मणिपूरे हुतवहं mahīṃ mūlādhāre kamapi maṇipūre hutavahaṃ
स्थितं स्वधिष्टाने हृदि मरुत-माकाश-मुपरि ❘ sthitaṃ svadhiśhṭāne hṛdi maruta-mākāśa-mupari ❘
मनोऽपि भ्रूमध्ये सकलमपि भित्वा कुलपथं manoapi bhrūmadhye sakalamapi bhitvā kulapathaṃ
सहस्रारे पद्मे स हरहसि पत्या विहरसे ‖ 9 ‖ sahasrāre padme sa harahasi patyā viharase ‖ 9 ‖
   
सुधाधारासारै-श्चरणयुगलान्त-र्विगलितैः sudhādhārāsārai-ścharaṇayugalānta-rvigalitaiḥ
प्रपञ्चं सिन्ञ्न्ती पुनरपि रसाम्नाय-महसः❘ prapañchaṃ sinñntī punarapi rasāmnāya-mahasaḥ❘
अवाप्य स्वां भूमिं भुजगनिभ-मध्युष्ट-वलयं avāpya svāṃ bhūmiṃ bhujaganibha-madhyuśhṭa-valayaṃ
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ‖ 10 ‖ svamātmānaṃ kṛtvā svapiśhi kulakuṇḍe kuhariṇi ‖ 10 ‖
   
चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिपि chaturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañchabhipi
प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः ❘ prabhinnābhiḥ śambhornavabhirapi mūlaprakṛtibhiḥ ❘
चतुश्चत्वारिंशद्-वसुदल-कलाश्च्-त्रिवलय- chatuśchatvāriṃśad-vasudala-kalāśch-trivalaya-
त्रिरेखभिः सार्धं तव शरणकोणाः परिणताः ‖ 11 ‖ trirekhabhiḥ sārdhaṃ tava śaraṇakoṇāḥ pariṇatāḥ ‖ 11 ‖
   
त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं tvadīyaṃ saundaryaṃ tuhinagirikanye tulayituṃ
कवीन्द्राः कल्पन्ते कथमपि विरिञ्चि-प्रभृतयः ❘ kavīndrāḥ kalpante kathamapi viriñchi-prabhṛtayaḥ ❘
यदालोकौत्सुक्या-दमरललना यान्ति मनसा yadālokautsukyā-damaralalanā yānti manasā
तपोभिर्दुष्प्रापामपि गिरिश-सायुज्य-पदवीम् ‖ 12 ‖ tapobhirduśhprāpāmapi giriśa-sāyujya-padavīm ‖ 12 ‖
   
नरं वर्षीयांसं नयनविरसं नर्मसु जडं naraṃ varśhīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ
तवापाङ्गालोके पतित-मनुधावन्ति शतशः ❘ tavāpāṅgāloke patita-manudhāvanti śataśaḥ ❘
गलद्वेणीबन्धाः कुचकलश-विस्त्रिस्त-सिचया galadveṇībandhāḥ kuchakalaśa-vistrista-sichayā
हटात् त्रुट्यत्काञ्यो विगलित-दुकूला युवतयः ‖ 13 ‖ haṭāt truṭyatkāñyo vigalita-dukūlā yuvatayaḥ ‖ 13 ‖
   
क्षितौ षट्पञ्चाशद्-द्विसमधिक-पञ्चाश-दुदके kśhitau śhaṭpañchāśad-dvisamadhika-pañchāśa-dudake
हुतशे द्वाषष्टि-श्चतुरधिक-पञ्चाश-दनिले ❘ hutaśe dvāśhaśhṭi-śchaturadhika-pañchāśa-danile ❘
दिवि द्विः षट् त्रिंशन् मनसि च चतुःषष्टिरिति ये divi dviḥ śhaṭ triṃśan manasi cha chatuḥśhaśhṭiriti ye
मयूखा-स्तेषा-मप्युपरि तव पादाम्बुज-युगम् ‖ 14 ‖ mayūkhā-steśhā-mapyupari tava pādāmbuja-yugam ‖ 14 ‖
   
शरज्ज्योत्स्ना शुद्धां शशियुत-जटाजूट-मकुटां śarajjyotsnā śuddhāṃ śaśiyuta-jaṭājūṭa-makuṭāṃ
वर-त्रास-त्राण-स्फटिकघुटिका-पुस्तक-कराम् ❘ vara-trāsa-trāṇa-sphaṭikaghuṭikā-pustaka-karām ❘
सकृन्न त्वा नत्वा कथमिव सतां सन्निदधते sakṛnna tvā natvā kathamiva satāṃ sannidadhate
मधु-क्षीर-द्राक्षा-मधुरिम-धुरीणाः फणितयः ‖ 15 ‖ madhu-kśhīra-drākśhā-madhurima-dhurīṇāḥ phaṇitayaḥ ‖ 15 ‖
   
कवीन्द्राणां चेतः कमलवन-बालातप-रुचिं kavīndrāṇāṃ chetaḥ kamalavana-bālātapa-ruchiṃ
भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् ❘ bhajante ye santaḥ katichidaruṇāmeva bhavatīm ❘
विरिञ्चि-प्रेयस्या-स्तरुणतर-श्रृङ्गर लहरी- viriñchi-preyasyā-staruṇatara-śrṛṅgara laharī-
गभीराभि-र्वाग्भिः र्विदधति सतां रञ्जनममी ‖ 16 ‖ gabhīrābhi-rvāgbhiḥ rvidadhati satāṃ rañjanamamī ‖ 16 ‖
   
सवित्रीभि-र्वाचां चशि-मणि शिला-भङ्ग रुचिभि- savitrībhi-rvāchāṃ chaśi-maṇi śilā-bhaṅga ruchibhi-
र्वशिन्यद्याभि-स्त्वां सह जननि सञ्चिन्तयति यः ❘ rvaśinyadyābhi-stvāṃ saha janani sañchintayati yaḥ ❘
स कर्ता काव्यानां भवति महतां भङ्गिरुचिभि- sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgiruchibhi-
र्वचोभि-र्वाग्देवी-वदन-कमलामोद मधुरैः ‖ 17 ‖ rvachobhi-rvāgdevī-vadana-kamalāmoda madhuraiḥ ‖ 17 ‖
   
तनुच्छायाभिस्ते तरुण-तरणि-श्रीसरणिभि- tanuchChāyābhiste taruṇa-taraṇi-śrīsaraṇibhi-
र्दिवं सर्वा-मुर्वी-मरुणिमनि मग्नां स्मरति यः ❘ rdivaṃ sarvā-murvī-maruṇimani magnāṃ smarati yaḥ ❘
भवन्त्यस्य त्रस्य-द्वनहरिण-शालीन-नयनाः bhavantyasya trasya-dvanahariṇa-śālīna-nayanāḥ
सहोर्वश्या वश्याः कति कति न गीर्वाण-गणिकाः ‖ 18 ‖ sahorvaśyā vaśyāḥ kati kati na gīrvāṇa-gaṇikāḥ ‖ 18 ‖
   
मुखं बिन्दुं कृत्वा कुचयुगमध-स्तस्य तदधो mukhaṃ binduṃ kṛtvā kuchayugamadha-stasya tadadho
हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् ❘ harārdhaṃ dhyāyedyo haramahiśhi te manmathakalām ❘
स सद्यः सङ्क्षोभं नयति वनिता इत्यतिलघु sa sadyaḥ saṅkśhobhaṃ nayati vanitā ityatilaghu
त्रिलोकीमप्याशु भ्रमयति रवीन्दु-स्तनयुगाम् ‖ 19 ‖ trilokīmapyāśu bhramayati ravīndu-stanayugām ‖ 19 ‖
   
किरन्ती-मङ्गेभ्यः किरण-निकुरुम्बमृतरसं kirantī-maṅgebhyaḥ kiraṇa-nikurumbamṛtarasaṃ
हृदि त्वा माधत्ते हिमकरशिला-मूर्तिमिव यः ❘ hṛdi tvā mādhatte himakaraśilā-mūrtimiva yaḥ ❘
स सर्पाणां दर्पं शमयति शकुन्तधिप इव sa sarpāṇāṃ darpaṃ śamayati śakuntadhipa iva
ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ‖ 20 ‖ jvarapluśhṭān dṛśhṭyā sukhayati sudhādhārasirayā ‖ 20 ‖
   
तटिल्लेखा-तन्वीं तपन शशि वै श्वानर मयीं taṭillekhā-tanvīṃ tapana śaśi vai śvānara mayīṃ
निष्ण्णां षण्णामप्युपरि कमलानां तव कलां ❘ niśhṇṇāṃ śhaṇṇāmapyupari kamalānāṃ tava kalāṃ ❘
महापद्मातव्यां मृदित-मलमायेन मनसा mahāpadmātavyāṃ mṛdita-malamāyena manasā
महान्तः पश्यन्तो दधति परमाह्लाद-लहरीम् ‖ 21 ‖ mahāntaḥ paśyanto dadhati paramāhlāda-laharīm ‖ 21 ‖
   
भवानि त्वं दासे मयि वितर दृष्टिं सकरुणां bhavāni tvaṃ dāse mayi vitara dṛśhṭiṃ sakaruṇāṃ
इति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः ❘ iti stotuṃ vāñChan kathayati bhavāni tvamiti yaḥ ❘
तदैव त्वं तस्मै दिशसि निजसायुज्य-पदवीं tadaiva tvaṃ tasmai diśasi nijasāyujya-padavīṃ
मुकुन्द-ब्रम्हेन्द्र स्फुट मकुट नीराजितपदाम् ‖ 22 ‖ mukunda-bramhendra sphuṭa makuṭa nīrājitapadām ‖ 22 ‖
   
त्वया हृत्वा वामं वपु-रपरितृप्तेन मनसा tvayā hṛtvā vāmaṃ vapu-raparitṛptena manasā
शरीरार्धं शम्भो-रपरमपि शङ्के हृतमभूत् ❘ śarīrārdhaṃ śambho-raparamapi śaṅke hṛtamabhūt ❘
यदेतत् त्वद्रूपं सकलमरुणाभं त्रिनयनं yadetat tvadrūpaṃ sakalamaruṇābhaṃ trinayanaṃ
कुचाभ्यामानम्रं कुटिल-शशिचूडाल-मकुटम् ‖ 23 ‖ kuchābhyāmānamraṃ kuṭila-śaśichūḍāla-makuṭam ‖ 23 ‖
   
जगत्सूते धाता हरिरवति रुद्रः क्षपयते jagatsūte dhātā hariravati rudraḥ kśhapayate
तिरस्कुर्व-न्नेतत् स्वमपि वपु-रीश-स्तिरयति ❘ tiraskurva-nnetat svamapi vapu-rīśa-stirayati ❘
सदा पूर्वः सर्वं तदिद मनुगृह्णाति च शिव- sadā pūrvaḥ sarvaṃ tadida manugṛhṇāti cha śiva-
स्तवाज्ञा मलम्ब्य क्षणचलितयो र्भ्रूलतिकयोः ‖ 24 ‖ stavāGYā malambya kśhaṇachalitayo rbhrūlatikayoḥ ‖ 24 ‖
   
त्रयाणां देवानां त्रिगुण-जनितानां तव शिवे trayāṇāṃ devānāṃ triguṇa-janitānāṃ tava śive
भवेत् पूजा पूजा तव चरणयो-र्या विरचिता ❘ bhavet pūjā pūjā tava charaṇayo-ryā virachitā ❘
तथा हि त्वत्पादोद्वहन-मणिपीठस्य निकटे tathā hi tvatpādodvahana-maṇipīṭhasya nikaṭe
स्थिता ह्येते-शश्वन्मुकुलित करोत्तंस-मकुटाः ‖ 25 ‖ sthitā hyete-śaśvanmukulita karottaṃsa-makuṭāḥ ‖ 25 ‖
   
विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं viriñchiḥ pañchatvaṃ vrajati harirāpnoti viratiṃ
विनाशं कीनाशो भजति धनदो याति निधनम् ❘ vināśaṃ kīnāśo bhajati dhanado yāti nidhanam ❘
वितन्द्री माहेन्द्री-विततिरपि संमीलित-दृशा vitandrī māhendrī-vitatirapi saṃmīlita-dṛśā
महासंहारेऽस्मिन् विहरति सति त्वत्पति रसौ ‖ 26 ‖ mahāsaṃhāreasmin viharati sati tvatpati rasau ‖ 26 ‖
   
जपो जल्पः शिल्पं सकलमपि मुद्राविरचना japo jalpaḥ śilpaṃ sakalamapi mudrāvirachanā
गतिः प्रादक्षिण्य-क्रमण-मशनाद्या हुति-विधिः ❘ gatiḥ prādakśhiṇya-kramaṇa-maśanādyā huti-vidhiḥ ❘
प्रणामः संवेशः सुखमखिल-मात्मार्पण-दृशा praṇāmaḥ saṃveśaḥ sukhamakhila-mātmārpaṇa-dṛśā
सपर्या पर्याय-स्तव भवतु यन्मे विलसितम् ‖ 27 ‖ saparyā paryāya-stava bhavatu yanme vilasitam ‖ 27 ‖
   
सुधामप्यास्वाद्य प्रति-भय-जरमृत्यु-हरिणीं sudhāmapyāsvādya prati-bhaya-jaramṛtyu-hariṇīṃ
विपद्यन्ते विश्वे विधि-शतमखाद्या दिविषदः ❘ vipadyante viśve vidhi-śatamakhādyā diviśhadaḥ ❘
करालं यत् क्ष्वेलं कबलितवतः कालकलना karālaṃ yat kśhvelaṃ kabalitavataḥ kālakalanā
न शम्भोस्तन्मूलं तव जननि ताटङ्क महिमा ‖ 28 ‖ na śambhostanmūlaṃ tava janani tāṭaṅka mahimā ‖ 28 ‖
   
किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः kirīṭaṃ vairiñchaṃ parihara puraḥ kaiṭabhabhidaḥ
कठोरे कोठीरे स्कलसि जहि जम्भारि-मकुटम् ❘ kaṭhore koṭhīre skalasi jahi jambhāri-makuṭam ❘
प्रणम्रेष्वेतेषु प्रसभ-मुपयातस्य भवनं praṇamreśhveteśhu prasabha-mupayātasya bhavanaṃ
भवस्यभ्युत्थाने तव परिजनोक्ति-र्विजयते ‖ 29 ‖ bhavasyabhyutthāne tava parijanokti-rvijayate ‖ 29 ‖
   
स्वदेहोद्भूताभि-र्घृणिभि-रणिमाद्याभि-रभितो svadehodbhūtābhi-rghṛṇibhi-raṇimādyābhi-rabhito
निषेव्ये नित्ये त्वा महमिति सदा भावयति यः ❘ niśhevye nitye tvā mahamiti sadā bhāvayati yaḥ ❘
किमाश्चर्यं तस्य त्रिनयन-समृद्धिं तृणयतो kimāścharyaṃ tasya trinayana-samṛddhiṃ tṛṇayato
महासंवर्ताग्नि-र्विरचयति नीराजनविधिं ‖ 30 ‖ mahāsaṃvartāgni-rvirachayati nīrājanavidhiṃ ‖ 30 ‖
   
चतुः-षष्टया तन्त्रैः सकल मतिसन्धाय भुवनं chatuḥ-śhaśhṭayā tantraiḥ sakala matisandhāya bhuvanaṃ
स्थितस्तत्त्त-सिद्धि प्रसव परतन्त्रैः पशुपतिः ❘ sthitastattta-siddhi prasava paratantraiḥ paśupatiḥ ❘
पुनस्त्व-न्निर्बन्धा दखिल-पुरुषार्थैक घटना- punastva-nnirbandhā dakhila-puruśhārthaika ghaṭanā-
स्वतन्त्रं ते तन्त्रं क्षितितल मवातीतर-दिदम् ‖ 31 ‖ svatantraṃ te tantraṃ kśhititala mavātītara-didam ‖ 31 ‖
   
शिवः शक्तिः कामः क्षिति-रथ रविः शीतकिरणः śivaḥ śaktiḥ kāmaḥ kśhiti-ratha raviḥ śītakiraṇaḥ
स्मरो हंसः शक्र-स्तदनु च परा-मार-हरयः ❘ smaro haṃsaḥ śakra-stadanu cha parā-māra-harayaḥ ❘
अमी हृल्लेखाभि-स्तिसृभि-रवसानेषु घटिता amī hṛllekhābhi-stisṛbhi-ravasāneśhu ghaṭitā
भजन्ते वर्णास्ते तव जननि नामावयवताम् ‖ 32 ‖ bhajante varṇāste tava janani nāmāvayavatām ‖ 32 ‖
   
स्मरं योनिं लक्ष्मीं त्रितय-मिद-मादौ तव मनो smaraṃ yoniṃ lakśhmīṃ tritaya-mida-mādau tava mano
र्निधायैके नित्ये निरवधि-महाभोग-रसिकाः ❘ rnidhāyaike nitye niravadhi-mahābhoga-rasikāḥ ❘
भजन्ति त्वां चिन्तामणि-गुणनिबद्धाक्ष-वलयाः bhajanti tvāṃ chintāmaṇi-guṇanibaddhākśha-valayāḥ
शिवाग्नौ जुह्वन्तः सुरभिघृत-धाराहुति-शतै ‖ 33 ‖ śivāgnau juhvantaḥ surabhighṛta-dhārāhuti-śatai ‖ 33 ‖
   
शरीरं त्वं शम्भोः शशि-मिहिर-वक्षोरुह-युगं śarīraṃ tvaṃ śambhoḥ śaśi-mihira-vakśhoruha-yugaṃ
तवात्मानं मन्ये भगवति नवात्मान-मनघम् ❘ tavātmānaṃ manye bhagavati navātmāna-managham ❘
अतः शेषः शेषीत्यय-मुभय-साधारणतया ataḥ śeśhaḥ śeśhītyaya-mubhaya-sādhāraṇatayā
स्थितः सम्बन्धो वां समरस-परानन्द-परयोः ‖ 34 ‖ sthitaḥ sambandho vāṃ samarasa-parānanda-parayoḥ ‖ 34 ‖
   
मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथि-रसि manastvaṃ vyoma tvaṃ marudasi marutsārathi-rasi
त्वमाप-स्त्वं भूमि-स्त्वयि परिणतायां न हि परम् ❘ tvamāpa-stvaṃ bhūmi-stvayi pariṇatāyāṃ na hi param ❘
त्वमेव स्वात्मानं परिण्मयितुं विश्व वपुषा tvameva svātmānaṃ pariṇmayituṃ viśva vapuśhā
चिदानन्दाकारं शिवयुवति भावेन बिभृषे ‖ 35 ‖ chidānandākāraṃ śivayuvati bhāvena bibhṛśhe ‖ 35 ‖
   
तवाज्ञचक्रस्थं तपन-शशि कोटि-द्युतिधरं tavāGYachakrasthaṃ tapana-śaśi koṭi-dyutidharaṃ
परं शम्भु वन्दे परिमिलित-पार्श्वं परचिता ❘ paraṃ śambhu vande parimilita-pārśvaṃ parachitā ❘
यमाराध्यन् भक्त्या रवि शशि शुचीना-मविषये yamārādhyan bhaktyā ravi śaśi śuchīnā-maviśhaye
निरालोके ऽलोके निवसति हि भालोक-भुवने ‖ 36 ‖ nirāloke ‘loke nivasati hi bhāloka-bhuvane ‖ 36 ‖
   
विशुद्धौ ते शुद्धस्फतिक विशदं व्योम-जनकं viśuddhau te śuddhasphatika viśadaṃ vyoma-janakaṃ
शिवं सेवे देवीमपि शिवसमान-व्यवसिताम् ❘ śivaṃ seve devīmapi śivasamāna-vyavasitām ❘
ययोः कान्त्या यान्त्याः शशिकिरण्-सारूप्यसरणे yayoḥ kāntyā yāntyāḥ śaśikiraṇ-sārūpyasaraṇe
विधूतान्त-र्ध्वान्ता विलसति चकोरीव जगती ‖ 37 ‖ vidhūtānta-rdhvāntā vilasati chakorīva jagatī ‖ 37 ‖
   
समुन्मीलत् संवित्कमल-मकरन्दैक-रसिकं samunmīlat saṃvitkamala-makarandaika-rasikaṃ
भजे हंसद्वन्द्वं किमपि महतां मानसचरं ❘ bhaje haṃsadvandvaṃ kimapi mahatāṃ mānasacharaṃ ❘
यदालापा-दष्टादश-गुणित-विद्यापरिणतिः yadālāpā-daśhṭādaśa-guṇita-vidyāpariṇatiḥ
यदादत्ते दोषाद् गुण-मखिल-मद्भ्यः पय इव ‖ 38 ‖ yadādatte dośhād guṇa-makhila-madbhyaḥ paya iva ‖ 38 ‖
   
तव स्वाधिष्ठाने हुतवह-मधिष्ठाय निरतं tava svādhiśhṭhāne hutavaha-madhiśhṭhāya nirataṃ
तमीडे संवर्तं जननि महतीं तां च समयाम् ❘ tamīḍe saṃvartaṃ janani mahatīṃ tāṃ cha samayām ❘
यदालोके लोकान् दहति महसि क्रोध-कलिते yadāloke lokān dahati mahasi krodha-kalite
दयार्द्रा या दृष्टिः शिशिर-मुपचारं रचयति ‖ 39 ‖ dayārdrā yā dṛśhṭiḥ śiśira-mupachāraṃ rachayati ‖ 39 ‖
   
तटित्वन्तं शक्त्या तिमिर-परिपन्थि-स्फुरणया taṭitvantaṃ śaktyā timira-paripanthi-sphuraṇayā
स्फुर-न्ना नरत्नाभरण-परिणद्धेन्द्र-धनुषम् ❘ sphura-nnā naratnābharaṇa-pariṇaddhendra-dhanuśham ❘
तव श्यामं मेघं कमपि मणिपूरैक-शरणं tava śyāmaṃ meghaṃ kamapi maṇipūraika-śaraṇaṃ
निषेवे वर्षन्तं-हरमिहिर-तप्तं त्रिभुवनम् ‖ 40 ‖ niśheve varśhantaṃ-haramihira-taptaṃ tribhuvanam ‖ 40 ‖
   
तवाधारे मूले सह समयया लास्यपरया tavādhāre mūle saha samayayā lāsyaparayā
नवात्मान मन्ये नवरस-महाताण्डव-नटम् ❘ navātmāna manye navarasa-mahātāṇḍava-naṭam ❘
उभाभ्या मेताभ्या-मुदय-विधि मुद्दिश्य दयया ubhābhyā metābhyā-mudaya-vidhi muddiśya dayayā
सनाथाभ्यां जज्ञे जनक जननीमत् जगदिदम् ‖ 41 ‖ sanāthābhyāṃ jaGYe janaka jananīmat jagadidam ‖ 41 ‖
   
**द्वितीय भागः - सौन्दर्य लहरी **dvitīya bhāgaḥ - saundarya laharī
** **
गतै-र्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं gatai-rmāṇikyatvaṃ gaganamaṇibhiḥ sāndraghaṭitaṃ
किरीटं ते हैमं हिमगिरिसुते कीतयति यः ‖ kirīṭaṃ te haimaṃ himagirisute kītayati yaḥ ‖
स नीडेयच्छाया-च्छुरण-शकलं चन्द्र-शकलं sa nīḍeyachChāyā-chChuraṇa-śakalaṃ chandra-śakalaṃ
धनुः शौनासीरं किमिति न निबध्नाति धिषणां ‖ 42 ‖ dhanuḥ śaunāsīraṃ kimiti na nibadhnāti dhiśhaṇāṃ ‖ 42 ‖
   
धुनोतु ध्वान्तं न-स्तुलित-दलितेन्दीवर-वनं dhunotu dhvāntaṃ na-stulita-dalitendīvara-vanaṃ
घनस्निग्ध-श्लक्ष्णं चिकुर निकुरुम्बं तव शिवे ❘ ghanasnigdha-ślakśhṇaṃ chikura nikurumbaṃ tava śive ❘
यदीयं सौरभ्यं सहज-मुपलब्धुं सुमनसो yadīyaṃ saurabhyaṃ sahaja-mupalabdhuṃ sumanaso
वसन्त्यस्मिन् मन्ये बलमथन वाटी-विटपिनाम् ‖ 43 ‖ vasantyasmin manye balamathana vāṭī-viṭapinām ‖ 43 ‖
   
तनोतु क्षेमं न-स्तव वदनसौन्दर्यलहरी tanotu kśhemaṃ na-stava vadanasaundaryalaharī
परीवाहस्रोतः-सरणिरिव सीमन्तसरणिः❘ parīvāhasrotaḥ-saraṇiriva sīmantasaraṇiḥ❘
वहन्ती- सिन्दूरं प्रबलकबरी-भार-तिमिर vahantī- sindūraṃ prabalakabarī-bhāra-timira
द्विषां बृन्दै-र्वन्दीकृतमेव नवीनार्क केरणम् ‖ 44 ‖ dviśhāṃ bṛndai-rvandīkṛtameva navīnārka keraṇam ‖ 44 ‖
   
अरालै स्वाभाव्या-दलिकलभ-सश्रीभि रलकैः arālai svābhāvyā-dalikalabha-saśrībhi ralakaiḥ
परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् ❘ parītaṃ te vaktraṃ parihasati paṅkeruharuchim ❘
दरस्मेरे यस्मिन् दशनरुचि किञ्जल्क-रुचिरे darasmere yasmin daśanaruchi kiñjalka-ruchire
सुगन्धौ माद्यन्ति स्मरदहन चक्षु-र्मधुलिहः ‖ 45 ‖ sugandhau mādyanti smaradahana chakśhu-rmadhulihaḥ ‖ 45 ‖
   
ललाटं लावण्य द्युति विमल-माभाति तव यत् lalāṭaṃ lāvaṇya dyuti vimala-mābhāti tava yat
द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् ❘ dvitīyaṃ tanmanye makuṭaghaṭitaṃ chandraśakalam ❘
विपर्यास-न्यासा दुभयमपि सम्भूय च मिथः viparyāsa-nyāsā dubhayamapi sambhūya cha mithaḥ
सुधालेपस्यूतिः परिणमति राका-हिमकरः ‖ 46 ‖ sudhālepasyūtiḥ pariṇamati rākā-himakaraḥ ‖ 46 ‖
   
भ्रुवौ भुग्ने किञ्चिद्भुवन-भय-भङ्गव्यसनिनि bhruvau bhugne kiñchidbhuvana-bhaya-bhaṅgavyasanini
त्वदीये नेत्राभ्यां मधुकर-रुचिभ्यां धृतगुणम् ❘ tvadīye netrābhyāṃ madhukara-ruchibhyāṃ dhṛtaguṇam ❘
धनु र्मन्ये सव्येतरकर गृहीतं रतिपतेः dhanu rmanye savyetarakara gṛhītaṃ ratipateḥ
प्रकोष्टे मुष्टौ च स्थगयते निगूढान्तर-मुमे ‖ 47 ‖ prakośhṭe muśhṭau cha sthagayate nigūḍhāntara-mume ‖ 47 ‖
   
अहः सूते सव्य तव नयन-मर्कात्मकतया ahaḥ sūte savya tava nayana-markātmakatayā
त्रियामां वामं ते सृजति रजनीनायकतया ❘ triyāmāṃ vāmaṃ te sṛjati rajanīnāyakatayā ❘
तृतीया ते दृष्टि-र्दरदलित-हेमाम्बुज-रुचिः tṛtīyā te dṛśhṭi-rdaradalita-hemāmbuja-ruchiḥ
समाधत्ते सन्ध्यां दिवसर्-निशयो-रन्तरचरीम् ‖ 48 ‖ samādhatte sandhyāṃ divasar-niśayo-rantaracharīm ‖ 48 ‖
   
विशाला कल्याणी स्फुतरुचि-रयोध्या कुवलयैः viśālā kalyāṇī sphutaruchi-rayodhyā kuvalayaiḥ
कृपाधाराधारा किमपि मधुराऽऽभोगवतिका ❘ kṛpādhārādhārā kimapi madhurā’‘bhogavatikā ❘
अवन्ती दृष्टिस्ते बहुनगर-विस्तार-विजया avantī dṛśhṭiste bahunagara-vistāra-vijayā
ध्रुवं तत्तन्नाम-व्यवहरण-योग्याविजयते ‖ 49 ‖ dhruvaṃ tattannāma-vyavaharaṇa-yogyāvijayate ‖ 49 ‖
   
कवीनां सन्दर्भ-स्तबक-मकरन्दैक-रसिकं kavīnāṃ sandarbha-stabaka-makarandaika-rasikaṃ
कटाक्ष-व्याक्षेप-भ्रमरकलभौ कर्णयुगलम् ❘ kaṭākśha-vyākśhepa-bhramarakalabhau karṇayugalam ❘
अमुञ्च्न्तौ दृष्ट्वा तव नवरसास्वाद-तरलौ amuñchntau dṛśhṭvā tava navarasāsvāda-taralau
असूया-संसर्गा-दलिकनयनं किञ्चिदरुणम् ‖ 50 ‖ asūyā-saṃsargā-dalikanayanaṃ kiñchidaruṇam ‖ 50 ‖
   
शिवे शङ्गारार्द्रा तदितरजने कुत्सनपरा śive śaṅgārārdrā taditarajane kutsanaparā
सरोषा गङ्गायां गिरिशचरिते विस्मयवती ❘ sarośhā gaṅgāyāṃ giriśacharite vismayavatī ❘
हराहिभ्यो भीता सरसिरुह सौभाग्य-जननी harāhibhyo bhītā sarasiruha saubhāgya-jananī
सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा ‖ 51 ‖ sakhīśhu smerā te mayi janani dṛśhṭiḥ sakaruṇā ‖ 51 ‖
   
गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती gate karṇābhyarṇaṃ garuta iva pakśhmāṇi dadhatī
पुरां भेत्तु-श्चित्तप्रशम-रस-विद्रावण फले ❘ purāṃ bhettu-śchittapraśama-rasa-vidrāvaṇa phale ❘
इमे नेत्रे गोत्राधरपति-कुलोत्तंस-कलिके ime netre gotrādharapati-kulottaṃsa-kalike
तवाकर्णाकृष्ट स्मरशर-विलासं कलयतः‖ 52 ‖ tavākarṇākṛśhṭa smaraśara-vilāsaṃ kalayataḥ‖ 52 ‖
   
विभक्त-त्रैवर्ण्यं व्यतिकरित-लीलाञ्जनतया vibhakta-traivarṇyaṃ vyatikarita-līlāñjanatayā
विभाति त्वन्नेत्र त्रितय मिद-मीशानदयिते ❘ vibhāti tvannetra tritaya mida-mīśānadayite ❘
पुनः स्रष्टुं देवान् द्रुहिण हरि-रुद्रानुपरतान् punaḥ sraśhṭuṃ devān druhiṇa hari-rudrānuparatān
रजः सत्वं वेभ्रत् तम इति गुणानां त्रयमिव ‖ 53 ‖ rajaḥ satvaṃ vebhrat tama iti guṇānāṃ trayamiva ‖ 53 ‖
   
पवित्रीकर्तुं नः पशुपति-पराधीन-हृदये pavitrīkartuṃ naḥ paśupati-parādhīna-hṛdaye
दयामित्रै र्नेत्रै-ररुण-धवल-श्याम रुचिभिः ❘ dayāmitrai rnetrai-raruṇa-dhavala-śyāma ruchibhiḥ ❘
नदः शोणो गङ्गा तपनतनयेति ध्रुवमुम् nadaḥ śoṇo gaṅgā tapanatanayeti dhruvamum
त्रयाणां तीर्थाना-मुपनयसि सम्भेद-मनघम् ‖ 54 ‖ trayāṇāṃ tīrthānā-mupanayasi sambheda-managham ‖ 54 ‖
   
निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगति nimeśhonmeśhābhyāṃ pralayamudayaṃ yāti jagati
तवेत्याहुः सन्तो धरणिधर-राजन्यतनये ❘ tavetyāhuḥ santo dharaṇidhara-rājanyatanaye ❘
त्वदुन्मेषाज्जातं जगदिद-मशेषं प्रलयतः tvadunmeśhājjātaṃ jagadida-maśeśhaṃ pralayataḥ
परेत्रातुं शंङ्के परिहृत-निमेषा-स्तव दृशः ‖ 55 ‖ paretrātuṃ śaṃṅke parihṛta-nimeśhā-stava dṛśaḥ ‖ 55 ‖
   
तवापर्णे कर्णे जपनयन पैशुन्य चकिता tavāparṇe karṇe japanayana paiśunya chakitā
निलीयन्ते तोये नियत मनिमेषाः शफरिकाः ❘ nilīyante toye niyata manimeśhāḥ śapharikāḥ ❘
इयं च श्री-र्बद्धच्छद\ऎम्दश् पुटकवाटं कुवलयं iyaṃ cha śrī-rbaddhachChada\emdaś puṭakavāṭaṃ kuvalayaṃ
जहाति प्रत्यूषे निशि च विघतय्य प्रविशति‖ 56 ‖ jahāti pratyūśhe niśi cha vighatayya praviśati‖ 56 ‖
   
दृशा द्राघीयस्या दरदलित नीलोत्पल रुचा dṛśā drāghīyasyā daradalita nīlotpala ruchā
दवीयांसं दीनं स्नपा कृपया मामपि शिवे ❘ davīyāṃsaṃ dīnaṃ snapā kṛpayā māmapi śive ❘
अनेनायं धन्यो भवति न च ते हानिरियता anenāyaṃ dhanyo bhavati na cha te hāniriyatā
वने वा हर्म्ये वा समकर निपातो हिमकरः ‖ 57 ‖ vane vā harmye vā samakara nipāto himakaraḥ ‖ 57 ‖
   
अरालं ते पालीयुगल-मगराजन्यतनये arālaṃ te pālīyugala-magarājanyatanaye
न केषा-माधत्ते कुसुमशर कोदण्ड-कुतुकम् ❘ na keśhā-mādhatte kusumaśara kodaṇḍa-kutukam ❘
तिरश्चीनो यत्र श्रवणपथ-मुल्ल्ङ्य्य विलसन् tiraśchīno yatra śravaṇapatha-mullṅyya vilasan
अपाङ्ग व्यासङ्गो दिशति शरसन्धान धिषणाम् ‖ 58 ‖ apāṅga vyāsaṅgo diśati śarasandhāna dhiśhaṇām ‖ 58 ‖
   
स्फुरद्गण्डाभोग-प्रतिफलित ताट्ङ्क युगलं sphuradgaṇḍābhoga-pratiphalita tāṭṅka yugalaṃ
चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् ❘ chatuśchakraṃ manye tava mukhamidaṃ manmatharatham ❘
यमारुह्य द्रुह्य त्यवनिरथ मर्केन्दुचरणं yamāruhya druhya tyavaniratha markenducharaṇaṃ
महावीरो मारः प्रमथपतये सज्जितवते ‖ 59 ‖ mahāvīro māraḥ pramathapataye sajjitavate ‖ 59 ‖
   
सरस्वत्याः सूक्ती-रमृतलहरी कौशलहरीः sarasvatyāḥ sūktī-ramṛtalaharī kauśalaharīḥ
पिब्नत्याः शर्वाणि श्रवण-चुलुकाभ्या-मविरलम् ❘ pibnatyāḥ śarvāṇi śravaṇa-chulukābhyā-maviralam ❘
चमत्कारः-श्लाघाचलित-शिरसः कुण्डलगणो chamatkāraḥ-ślāghāchalita-śirasaḥ kuṇḍalagaṇo
झणत्करैस्तारैः प्रतिवचन-माचष्ट इव ते ‖ 60 ‖ jhaṇatkaraistāraiḥ prativachana-māchaśhṭa iva te ‖ 60 ‖
   
असौ नासावंश-स्तुहिनगिरिवण्श-ध्वजपटि asau nāsāvaṃśa-stuhinagirivaṇśa-dhvajapaṭi
त्वदीयो नेदीयः फलतु फल-मस्माकमुचितम् ❘ tvadīyo nedīyaḥ phalatu phala-masmākamuchitam ❘
वहत्यन्तर्मुक्ताः शिशिरकर-निश्वास-गलितं vahatyantarmuktāḥ śiśirakara-niśvāsa-galitaṃ
समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः ‖ 61 ‖ samṛddhyā yattāsāṃ bahirapi cha muktāmaṇidharaḥ ‖ 61 ‖
   
प्रकृत्याऽऽरक्ताया-स्तव सुदति दन्दच्छदरुचेः prakṛtyā’‘raktāyā-stava sudati dandachChadarucheḥ
प्रवक्ष्ये सदृश्यं जनयतु फलं विद्रुमलता ❘ pravakśhye sadṛśyaṃ janayatu phalaṃ vidrumalatā ❘
न बिम्बं तद्बिम्ब-प्रतिफलन-रागा-दरुणितं na bimbaṃ tadbimba-pratiphalana-rāgā-daruṇitaṃ
तुलामध्रारोढुं कथमिव विलज्जेत कलया ‖ 62 ‖ tulāmadhrāroḍhuṃ kathamiva vilajjeta kalayā ‖ 62 ‖
   
स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां smitajyotsnājālaṃ tava vadanachandrasya pibatāṃ
चकोराणा-मासी-दतिरसतया चञ्चु-जडिमा ❘ chakorāṇā-māsī-datirasatayā chañchu-jaḍimā ❘
अतस्ते शीतांशो-रमृतलहरी माम्लरुचयः ataste śītāṃśo-ramṛtalaharī māmlaruchayaḥ
पिबन्ती स्वच्छन्दं निशि निशि भृशं काञ्जि कधिया ‖ 63 ‖ pibantī svachChandaṃ niśi niśi bhṛśaṃ kāñji kadhiyā ‖ 63 ‖
   
अविश्रान्तं पत्युर्गुणगण कथाम्रेडनजपा aviśrāntaṃ patyurguṇagaṇa kathāmreḍanajapā
जपापुष्पच्छाया तव जननि जिह्वा जयति सा ❘ japāpuśhpachChāyā tava janani jihvā jayati sā ❘
यदग्रासीनायाः स्फटिकदृष-दच्छच्छविमयि yadagrāsīnāyāḥ sphaṭikadṛśha-dachChachChavimayi
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ‖ 64 ‖ sarasvatyā mūrtiḥ pariṇamati māṇikyavapuśhā ‖ 64 ‖
   
रणे जित्वा दैत्या नपहृत-शिरस्त्रैः कवचिभिः raṇe jitvā daityā napahṛta-śirastraiḥ kavachibhiḥ
निवृत्तै-श्चण्डांश-त्रिपुरहर-निर्माल्य-विमुखैः ❘ nivṛttai-śchaṇḍāṃśa-tripurahara-nirmālya-vimukhaiḥ ❘
विशाखेन्द्रोपेन्द्रैः शशिविशद-कर्पूरशकला viśākhendropendraiḥ śaśiviśada-karpūraśakalā
विलीयन्ते मातस्तव वदनताम्बूल-कबलाः ‖ 65 ‖ vilīyante mātastava vadanatāmbūla-kabalāḥ ‖ 65 ‖
   
विपञ्च्या गायन्ती विविध-मपदानं पशुपते- vipañchyā gāyantī vividha-mapadānaṃ paśupate-
स्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने ❘ stvayārabdhe vaktuṃ chalitaśirasā sādhuvachane ❘
तदीयै-र्माधुर्यै-रपलपित-तन्त्रीकलरवां tadīyai-rmādhuryai-rapalapita-tantrīkalaravāṃ
निजां वीणां वाणीं निचुलयति चोलेन निभृतम् ‖ 66 ‖ nijāṃ vīṇāṃ vāṇīṃ nichulayati cholena nibhṛtam ‖ 66 ‖
   
करग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया karagreṇa spṛśhṭaṃ tuhinagiriṇā vatsalatayā
गिरिशेनो-दस्तं मुहुरधरपानाकुलतया ❘ giriśeno-dastaṃ muhuradharapānākulatayā ❘
करग्राह्यं शम्भोर्मुखमुकुरवृन्तं गिरिसुते karagrāhyaṃ śambhormukhamukuravṛntaṃ girisute
कथङ्करं ब्रूम-स्तव चुबुकमोपम्यरहितम् ‖ 67 ‖ kathaṅkaraṃ brūma-stava chubukamopamyarahitam ‖ 67 ‖
   
भुजाश्लेषान्नित्यं पुरदमयितुः कन्टकवती bhujāśleśhānnityaṃ puradamayituḥ kanṭakavatī
तव ग्रीवा धत्ते मुखकमलनाल-श्रियमियम् ❘ tava grīvā dhatte mukhakamalanāla-śriyamiyam ❘
स्वतः श्वेता काला गरु बहुल-जम्बालमलिना svataḥ śvetā kālā garu bahula-jambālamalinā
मृणालीलालित्यं वहति यदधो हारलतिका ‖ 68 ‖ mṛṇālīlālityaṃ vahati yadadho hāralatikā ‖ 68 ‖
   
गले रेखास्तिस्रो गति गमक गीतैक निपुणे gale rekhāstisro gati gamaka gītaika nipuṇe
विवाह-व्यानद्ध-प्रगुणगुण-सङ्ख्या प्रतिभुवः ❘ vivāha-vyānaddha-praguṇaguṇa-saṅkhyā pratibhuvaḥ ❘
विराजन्ते नानाविध-मधुर-रागाकर-भुवां virājante nānāvidha-madhura-rāgākara-bhuvāṃ
त्रयाणां ग्रामाणां स्थिति-नियम-सीमान इव ते ‖ 69 ‖ trayāṇāṃ grāmāṇāṃ sthiti-niyama-sīmāna iva te ‖ 69 ‖
   
मृणाली-मृद्वीनां तव भुजलतानां चतसृणां mṛṇālī-mṛdvīnāṃ tava bhujalatānāṃ chatasṛṇāṃ
चतुर्भिः सौन्द्रयं सरसिजभवः स्तौति वदनैः ❘ chaturbhiḥ saundrayaṃ sarasijabhavaḥ stauti vadanaiḥ ❘
नखेभ्यः सन्त्रस्यन् प्रथम-मथना दन्तकरिपोः nakhebhyaḥ santrasyan prathama-mathanā dantakaripoḥ
चतुर्णां शीर्षाणां सम-मभयहस्तार्पण-धिया ‖ 70 ‖ chaturṇāṃ śīrśhāṇāṃ sama-mabhayahastārpaṇa-dhiyā ‖ 70 ‖
   
नखाना-मुद्योतै-र्नवनलिनरागं विहसतां nakhānā-mudyotai-rnavanalinarāgaṃ vihasatāṃ
कराणां ते कान्तिं कथय कथयामः कथमुमे ❘ karāṇāṃ te kāntiṃ kathaya kathayāmaḥ kathamume ❘
कयाचिद्वा साम्यं भजतु कलया हन्त कमलं kayāchidvā sāmyaṃ bhajatu kalayā hanta kamalaṃ
यदि क्रीडल्लक्ष्मी-चरणतल-लाक्षारस-चणम् ‖ 71 ‖ yadi krīḍallakśhmī-charaṇatala-lākśhārasa-chaṇam ‖ 71 ‖
   
समं देवि स्कन्द द्विपिवदन पीतं स्तनयुगं samaṃ devi skanda dvipivadana pītaṃ stanayugaṃ
तवेदं नः खेदं हरतु सततं प्रस्नुत-मुखम् ❘ tavedaṃ naḥ khedaṃ haratu satataṃ prasnuta-mukham ❘
यदालोक्याशङ्काकुलित हृदयो हासजनकः yadālokyāśaṅkākulita hṛdayo hāsajanakaḥ
स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झडिति ‖ 72 ‖ svakumbhau herambaḥ parimṛśati hastena jhaḍiti ‖ 72 ‖
   
अमू ते वक्षोजा-वमृतरस-माणिक्य कुतुपौ amū te vakśhojā-vamṛtarasa-māṇikya kutupau
न सन्देहस्पन्दो नगपति पताके मनसि नः ❘ na sandehaspando nagapati patāke manasi naḥ ❘
पिबन्तौ तौ यस्मा दविदित वधूसङ्ग रसिकौ pibantau tau yasmā davidita vadhūsaṅga rasikau
कुमारावद्यापि द्विरदवदन-क्रौञ्च्दलनौ ‖ 73 ‖ kumārāvadyāpi dviradavadana-krauñchdalanau ‖ 73 ‖
   
वहत्यम्ब स्त्म्बेरम-दनुज-कुम्भप्रकृतिभिः vahatyamba stmberama-danuja-kumbhaprakṛtibhiḥ
समारब्धां मुक्तामणिभिरमलां हारलतिकाम् ❘ samārabdhāṃ muktāmaṇibhiramalāṃ hāralatikām ❘
कुचाभोगो बिम्बाधर-रुचिभि-रन्तः शबलितां kuchābhogo bimbādhara-ruchibhi-rantaḥ śabalitāṃ
प्रताप-व्यामिश्रां पुरदमयितुः कीर्तिमिव ते ‖ 74 ‖ pratāpa-vyāmiśrāṃ puradamayituḥ kīrtimiva te ‖ 74 ‖
   
तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः tava stanyaṃ manye dharaṇidharakanye hṛdayataḥ
पयः पारावारः परिवहति सारस्वतमिव ❘ payaḥ pārāvāraḥ parivahati sārasvatamiva ❘
दयावत्या दत्तं द्रविडशिशु-रास्वाद्य तव यत् dayāvatyā dattaṃ draviḍaśiśu-rāsvādya tava yat
कवीनां प्रौढाना मजनि कमनीयः कवयिता ‖ 75 ‖ kavīnāṃ prauḍhānā majani kamanīyaḥ kavayitā ‖ 75 ‖
   
हरक्रोध-ज्वालावलिभि-रवलीढेन वपुषा harakrodha-jvālāvalibhi-ravalīḍhena vapuśhā
गभीरे ते नाभीसरसि कृतसङो मनसिजः ❘ gabhīre te nābhīsarasi kṛtasaṅo manasijaḥ ❘
समुत्तस्थौ तस्मा-दचलतनये धूमलतिका samuttasthau tasmā-dachalatanaye dhūmalatikā
जनस्तां जानीते तव जननि रोमावलिरिति ‖ 76 ‖ janastāṃ jānīte tava janani romāvaliriti ‖ 76 ‖
   
यदेतत्कालिन्दी-तनुतर-तरङ्गाकृति शिवे yadetatkālindī-tanutara-taraṅgākṛti śive
कृशे मध्ये किञ्चिज्जननि तव यद्भाति सुधियाम् ❘ kṛśe madhye kiñchijjanani tava yadbhāti sudhiyām ❘
विमर्दा-दन्योन्यं कुचकलशयो-रन्तरगतं vimardā-danyonyaṃ kuchakalaśayo-rantaragataṃ
तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ‖ 77 ‖ tanūbhūtaṃ vyoma praviśadiva nābhiṃ kuhariṇīm ‖ 77 ‖
   
स्थिरो गङ्गा वर्तः स्तनमुकुल-रोमावलि-लता sthiro gaṅgā vartaḥ stanamukula-romāvali-latā
कलावालं कुण्डं कुसुमशर तेजो-हुतभुजः ❘ kalāvālaṃ kuṇḍaṃ kusumaśara tejo-hutabhujaḥ ❘
रते-र्लीलागारं किमपि तव नाभिर्गिरिसुते rate-rlīlāgāraṃ kimapi tava nābhirgirisute
बेलद्वारं सिद्धे-र्गिरिशनयनानां विजयते ‖ 78 ‖ beladvāraṃ siddhe-rgiriśanayanānāṃ vijayate ‖ 78 ‖
   
निसर्ग-क्षीणस्य स्तनतट-भरेण क्लमजुषो nisarga-kśhīṇasya stanataṭa-bhareṇa klamajuśho
नमन्मूर्ते र्नारीतिलक शनकै-स्त्रुट्यत इव ❘ namanmūrte rnārītilaka śanakai-struṭyata iva ❘
चिरं ते मध्यस्य त्रुटित तटिनी-तीर-तरुणा chiraṃ te madhyasya truṭita taṭinī-tīra-taruṇā
समावस्था-स्थेम्नो भवतु कुशलं शैलतनये ‖ 79 ‖ samāvasthā-sthemno bhavatu kuśalaṃ śailatanaye ‖ 79 ‖
   
कुचौ सद्यः स्विद्य-त्तटघटित-कूर्पासभिदुरौ kuchau sadyaḥ svidya-ttaṭaghaṭita-kūrpāsabhidurau
कषन्तौ-दौर्मूले कनककलशाभौ कलयता ❘ kaśhantau-daurmūle kanakakalaśābhau kalayatā ❘
तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा tava trātuṃ bhaṅgādalamiti valagnaṃ tanubhuvā
त्रिधा नद्ध्म् देवी त्रिवलि लवलीवल्लिभिरिव ‖ 80 ‖ tridhā naddhm devī trivali lavalīvallibhiriva ‖ 80 ‖
   
गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजात् gurutvaṃ vistāraṃ kśhitidharapatiḥ pārvati nijāt
नितम्बा-दाच्छिद्य त्वयि हरण रूपेण निदधे ❘ nitambā-dāchChidya tvayi haraṇa rūpeṇa nidadhe ❘
अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं ataste vistīrṇo gururayamaśeśhāṃ vasumatīṃ
नितम्ब-प्राग्भारः स्थगयति सघुत्वं नयति च ‖ 81 ‖ nitamba-prāgbhāraḥ sthagayati saghutvaṃ nayati cha ‖ 81 ‖
   
करीन्द्राणां शुण्डान्-कनककदली-काण्डपटलीं karīndrāṇāṃ śuṇḍān-kanakakadalī-kāṇḍapaṭalīṃ
उभाभ्यामूरुभ्या-मुभयमपि निर्जित्य भवति ❘ ubhābhyāmūrubhyā-mubhayamapi nirjitya bhavati ❘
सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते suvṛttābhyāṃ patyuḥ praṇatikaṭhinābhyāṃ girisute
विधिज्ञे जानुभ्यां विबुध करिकुम्भ द्वयमसि ‖ 82 ‖ vidhiGYe jānubhyāṃ vibudha karikumbha dvayamasi ‖ 82 ‖
   
पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते parājetuṃ rudraṃ dviguṇaśaragarbhau girisute
निषङ्गौ जङ्घे ते विषमविशिखो बाढ-मकृत ❘ niśhaṅgau jaṅghe te viśhamaviśikho bāḍha-makṛta ❘
यदग्रे दृस्यन्ते दशशरफलाः पादयुगली yadagre dṛsyante daśaśaraphalāḥ pādayugalī
नखाग्रच्छन्मानः सुर मुकुट-शाणैक-निशिताः ‖ 83 ‖ nakhāgrachChanmānaḥ sura mukuṭa-śāṇaika-niśitāḥ ‖ 83 ‖
   
श्रुतीनां मूर्धानो दधति तव यौ शेखरतया śrutīnāṃ mūrdhāno dadhati tava yau śekharatayā
ममाप्येतौ मातः शेरसि दयया देहि चरणौ ❘ mamāpyetau mātaḥ śerasi dayayā dehi charaṇau ❘
यय^^ओः पाद्यं पाथः पशुपति जटाजूट तटिनी yaya^^oḥ pādyaṃ pāthaḥ paśupati jaṭājūṭa taṭinī
ययो-र्लाक्षा-लक्ष्मी-ररुण हरिचूडामणि रुचिः ‖ 84 ‖ yayo-rlākśhā-lakśhmī-raruṇa harichūḍāmaṇi ruchiḥ ‖ 84 ‖
   
नमो वाकं ब्रूमो नयन-रमणीयाय पदयोः namo vākaṃ brūmo nayana-ramaṇīyāya padayoḥ
तवास्मै द्वन्द्वाय स्फुट-रुचि रसालक्तकवते ❘ tavāsmai dvandvāya sphuṭa-ruchi rasālaktakavate ❘
असूयत्यत्यन्तं यदभिहननाय स्पृहयते asūyatyatyantaṃ yadabhihananāya spṛhayate
पशूना-मीशानः प्रमदवन-कङ्केलितरवे ‖ 85 ‖ paśūnā-mīśānaḥ pramadavana-kaṅkelitarave ‖ 85 ‖
   
मृषा कृत्वा गोत्रस्खलन-मथ वैलक्ष्यनमितं mṛśhā kṛtvā gotraskhalana-matha vailakśhyanamitaṃ
ललाटे भर्तारं चरणकमले ताडयति ते ❘ lalāṭe bhartāraṃ charaṇakamale tāḍayati te ❘
चिरादन्तः शल्यं दहनकृत मुन्मूलितवता chirādantaḥ śalyaṃ dahanakṛta munmūlitavatā
तुलाकोटिक्वाणैः किलिकिलित मीशान रिपुणा ‖ 86 ‖ tulākoṭikvāṇaiḥ kilikilita mīśāna ripuṇā ‖ 86 ‖
   
हिमानी हन्तव्यं हिमगिरिनिवासैक-चतुरौ himānī hantavyaṃ himagirinivāsaika-chaturau
निशायां निद्राणं निशि-चरमभागे च विशदौ ❘ niśāyāṃ nidrāṇaṃ niśi-charamabhāge cha viśadau ❘
वरं लक्ष्मीपात्रं श्रिय-मतिसृहन्तो समयिनां varaṃ lakśhmīpātraṃ śriya-matisṛhanto samayināṃ
सरोजं त्वत्पादौ जननि जयत-श्चित्रमिह किम् ‖ 87 ‖ sarojaṃ tvatpādau janani jayata-śchitramiha kim ‖ 87 ‖
   
पदं ते कीर्तीनां प्रपदमपदं देवि विपदां padaṃ te kīrtīnāṃ prapadamapadaṃ devi vipadāṃ
कथं नीतं सद्भिः कठिन-कमठी-कर्पर-तुलाम् ❘ kathaṃ nītaṃ sadbhiḥ kaṭhina-kamaṭhī-karpara-tulām ❘
कथं वा बाहुभ्या-मुपयमनकाले पुरभिदा kathaṃ vā bāhubhyā-mupayamanakāle purabhidā
यदादाय न्यस्तं दृषदि दयमानेन मनसा ‖ 88 ‖ yadādāya nyastaṃ dṛśhadi dayamānena manasā ‖ 88 ‖
   
नखै-र्नाकस्त्रीणां करकमल-सङ्कोच-शशिभिः nakhai-rnākastrīṇāṃ karakamala-saṅkocha-śaśibhiḥ
तरूणां दिव्यानां हसत इव ते चण्डि चरणौ ❘ tarūṇāṃ divyānāṃ hasata iva te chaṇḍi charaṇau ❘
फलानि स्वःस्थेभ्यः किसलय-कराग्रेण ददतां phalāni svaḥsthebhyaḥ kisalaya-karāgreṇa dadatāṃ
दरिद्रेभ्यो भद्रां श्रियमनिश-मह्नाय ददतौ ‖ 89 ‖ daridrebhyo bhadrāṃ śriyamaniśa-mahnāya dadatau ‖ 89 ‖
   
ददाने दीनेभ्यः श्रियमनिश-माशानुसदृशीं dadāne dīnebhyaḥ śriyamaniśa-māśānusadṛśīṃ
अमन्दं सौन्दर्यं प्रकर-मकरन्दं विकिरति ❘ amandaṃ saundaryaṃ prakara-makarandaṃ vikirati ❘
तवास्मिन् मन्दार-स्तबक-सुभगे यातु चरणे tavāsmin mandāra-stabaka-subhage yātu charaṇe
निमज्जन् मज्जीवः करणचरणः ष्ट्चरणताम् ‖ 90 ‖ nimajjan majjīvaḥ karaṇacharaṇaḥ śhṭcharaṇatām ‖ 90 ‖
   
पदन्यास-क्रीडा परिचय-मिवारब्धु-मनसः padanyāsa-krīḍā parichaya-mivārabdhu-manasaḥ
स्खलन्तस्ते खेलं भवनकलहंसा न जहति ❘ skhalantaste khelaṃ bhavanakalahaṃsā na jahati ❘
अतस्तेषां शिक्षां सुभगमणि-मञ्जीर-रणित- atasteśhāṃ śikśhāṃ subhagamaṇi-mañjīra-raṇita-
च्छलादाचक्षाणं चरणकमलं चारुचरिते ‖ 91 ‖ chChalādāchakśhāṇaṃ charaṇakamalaṃ chārucharite ‖ 91 ‖
   
गतास्ते मञ्चत्वं द्रुहिण हरि रुद्रेश्वर भृतः gatāste mañchatvaṃ druhiṇa hari rudreśvara bhṛtaḥ
शिवः स्वच्छ-च्छाया-घटित-कपट-प्रच्छदपटः ❘ śivaḥ svachCha-chChāyā-ghaṭita-kapaṭa-prachChadapaṭaḥ ❘
त्वदीयानां भासां प्रतिफलन रागारुणतया tvadīyānāṃ bhāsāṃ pratiphalana rāgāruṇatayā
शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् ‖ 92 ‖ śarīrī śṛṅgāro rasa iva dṛśāṃ dogdhi kutukam ‖ 92 ‖
   
अराला केशेषु प्रकृति सरला मन्दहसिते arālā keśeśhu prakṛti saralā mandahasite
शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे ❘ śirīśhābhā chitte dṛśhadupalaśobhā kuchataṭe ❘
भृशं तन्वी मध्ये पृथु-रुरसिजारोह विषये bhṛśaṃ tanvī madhye pṛthu-rurasijāroha viśhaye
जगत्त्रतुं शम्भो-र्जयति करुणा काचिदरुणा ‖ 93 ‖ jagattratuṃ śambho-rjayati karuṇā kāchidaruṇā ‖ 93 ‖
   
कलङ्कः कस्तूरी रजनिकर बिम्बं जलमयं kalaṅkaḥ kastūrī rajanikara bimbaṃ jalamayaṃ
कलाभिः कर्पूरै-र्मरकतकरण्डं निबिडितम् ❘ kalābhiḥ karpūrai-rmarakatakaraṇḍaṃ nibiḍitam ❘
अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं atastvadbhogena pratidinamidaṃ riktakuharaṃ
विधि-र्भूयो भूयो निबिडयति नूनं तव कृते ‖ 94 ‖ vidhi-rbhūyo bhūyo nibiḍayati nūnaṃ tava kṛte ‖ 94 ‖
   
पुरारन्ते-रन्तः पुरमसि तत-स्त्वचरणयोः purārante-rantaḥ puramasi tata-stvacharaṇayoḥ
सपर्या-मर्यादा तरलकरणाना-मसुलभा ❘ saparyā-maryādā taralakaraṇānā-masulabhā ❘
तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां tathā hyete nītāḥ śatamakhamukhāḥ siddhimatulāṃ
तव द्वारोपान्तः स्थितिभि-रणिमाद्याभि-रमराः ‖ 95 ‖ tava dvāropāntaḥ sthitibhi-raṇimādyābhi-ramarāḥ ‖ 95 ‖
   
कलत्रं वैधात्रं कतिकति भजन्ते न कवयः kalatraṃ vaidhātraṃ katikati bhajante na kavayaḥ
श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः ❘ śriyo devyāḥ ko vā na bhavati patiḥ kairapi dhanaiḥ ❘
महादेवं हित्वा तव सति सतीना-मचरमे mahādevaṃ hitvā tava sati satīnā-macharame
कुचभ्या-मासङ्गः कुरवक-तरो-रप्यसुलभः ‖ 96 ‖ kuchabhyā-māsaṅgaḥ kuravaka-taro-rapyasulabhaḥ ‖ 96 ‖
   
गिरामाहु-र्देवीं द्रुहिणगृहिणी-मागमविदो girāmāhu-rdevīṃ druhiṇagṛhiṇī-māgamavido
हरेः पत्नीं पद्मां हरसहचरी-मद्रितनयाम् ❘ hareḥ patnīṃ padmāṃ harasahacharī-madritanayām ❘
तुरीया कापि त्वं दुरधिगम-निस्सीम-महिमा turīyā kāpi tvaṃ duradhigama-nissīma-mahimā
महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ‖ 97 ‖ mahāmāyā viśvaṃ bhramayasi parabrahmamahiśhi ‖ 97 ‖
   
कदा काले मातः कथय कलितालक्तकरसं kadā kāle mātaḥ kathaya kalitālaktakarasaṃ
पिबेयं विद्यार्थी तव चरण-निर्णेजनजलम् ❘ pibeyaṃ vidyārthī tava charaṇa-nirṇejanajalam ❘
प्रकृत्या मूकानामपि च कविता0कारणतया prakṛtyā mūkānāmapi cha kavitā0kāraṇatayā
कदा धत्ते वाणीमुखकमल-ताम्बूल-रसताम् ‖ 98 ‖ kadā dhatte vāṇīmukhakamala-tāmbūla-rasatām ‖ 98 ‖
   
सरस्वत्या लक्ष्म्या विधि हरि सपत्नो विहरते sarasvatyā lakśhmyā vidhi hari sapatno viharate
रतेः पतिव्रत्यं शिथिलपति रम्येण वपुषा ❘ rateḥ pativratyaṃ śithilapati ramyeṇa vapuśhā ❘
चिरं जीवन्नेव क्षपित-पशुपाश-व्यतिकरः chiraṃ jīvanneva kśhapita-paśupāśa-vyatikaraḥ
परानन्दाभिख्यं रसयति रसं त्वद्भजनवान् ‖ 99 ‖ parānandābhikhyaṃ rasayati rasaṃ tvadbhajanavān ‖ 99 ‖
   
प्रदीप ज्वालाभि-र्दिवसकर-नीराजनविधिः pradīpa jvālābhi-rdivasakara-nīrājanavidhiḥ
सुधासूते-श्चन्द्रोपल-जललवै-रघ्यरचना ❘ sudhāsūte-śchandropala-jalalavai-raghyarachanā ❘
स्वकीयैरम्भोभिः सलिल-निधि-सौहित्यकरणं svakīyairambhobhiḥ salila-nidhi-sauhityakaraṇaṃ
त्वदीयाभि-र्वाग्भि-स्तव जननि वाचां स्तुतिरियम् ‖ 100 ‖ tvadīyābhi-rvāgbhi-stava janani vāchāṃ stutiriyam ‖ 100 ‖
   
सौन्दयलहरि मुख्यस्तोत्रं संवार्तदायकम् ❘ saundayalahari mukhyastotraṃ saṃvārtadāyakam ❘
भगवद्पाद सन्क्लुप्तं पठेन् मुक्तौ भवेन्नरः ‖ bhagavadpāda sankluptaṃ paṭhen muktau bhavennaraḥ ‖
सौन्दर्यलहरि स्तोत्रं सम्पूर्णं saundaryalahari stotraṃ sampūrṇaṃ