|
|
शुक्र कवचम् |
śukra kavacham |
|
|
**ध्यानम् |
**dhyānam |
** मृणालकुन्देन्दुपयोजसुप्रभं |
** mṛṇālakundendupayojasuprabhaṃ |
पीताम्बरं प्रसृतमक्षमालिनम् ❘ |
pītāmbaraṃ prasṛtamakśhamālinam ❘ |
समस्तशास्त्रार्थविधिं महान्तं |
samastaśāstrārthavidhiṃ mahāntaṃ |
ध्यायेत्कविं वाञ्छितमर्थसिद्धये ‖ 1 ‖ |
dhyāyetkaviṃ vāñChitamarthasiddhaye ‖ 1 ‖ |
|
|
अथ शुक्रकवचम् |
atha śukrakavacam |
शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः ❘ |
śiro me bhārgavaḥ pātu bhālaṃ pātu grahādhipaḥ ❘ |
नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनद्युतिः ‖ 2 ‖ |
netre daityaguruḥ pātu śrotre me candanadyutiḥ ‖ 2 ‖ |
|
|
पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः ❘ |
pātu me nāsikāṃ kāvyo vadanaṃ daityavanditaḥ ❘ |
वचनं चोशनाः पातु कण्ठं श्रीकण्ठभक्तिमान् ‖ 3 ‖ |
vacanaṃ cośanāḥ pātu kaṇṭhaṃ śrīkaṇṭhabhaktimān ‖ 3 ‖ |
|
|
भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः ❘ |
bhujau tejonidhiḥ pātu kukśhiṃ pātu manovrajaḥ ❘ |
नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः ‖ 4 ‖ |
nābhiṃ bhṛgusutaḥ pātu madhyaṃ pātu mahīpriyaḥ ‖ 4 ‖ |
|
|
कटिं मे पातु विश्वात्मा उरू मे सुरपूजितः ❘ |
kaṭiṃ me pātu viśvātmā urū me surapūjitaḥ ❘ |
जानुं जाड्यहरः पातु जङ्घे ज्ञानवतां वरः ‖ 5 ‖ |
jānuṃ jāḍyaharaḥ pātu jaṅghe GYānavatāṃ varaḥ ‖ 5 ‖ |
|
|
गुल्फौ गुणनिधिः पातु पातु पादौ वराम्बरः ❘ |
gulphau guṇanidhiḥ pātu pātu pādau varāmbaraḥ ❘ |
सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः ‖ 6 ‖ |
sarvāṇyaṅgāni me pātu svarṇamālāpariśhkṛtaḥ ‖ 6 ‖ |
|
|
**फलश्रुतिः |
**phalaśrutiḥ |
** य इदं कवचं दिव्यं पठति श्रद्धयान्वितः ❘ |
** ya idaṃ kavacaṃ divyaṃ paṭhati śraddhayānvitaḥ ❘ |
न तस्य जायते पीडा भार्गवस्य प्रसादतः ‖ 7 ‖ |
na tasya jāyate pīḍā bhārgavasya prasādataḥ ‖ 7 ‖ |
|
|
‖ इति श्रीब्रह्माण्डपुराणे शुक्रकवचं सम्पूर्णम् ‖ |
‖ iti śrībrahmāṇḍapurāṇe śukrakavacaṃ sampūrṇam ‖ |
|
|
|
|