blog

Shukra Kavacham

Devanagari English
   
शुक्र कवचम् śukra kavacham
   
**ध्यानम् **dhyānam
** मृणालकुन्देन्दुपयोजसुप्रभं ** mṛṇālakundendupayojasuprabhaṃ
पीताम्बरं प्रसृतमक्षमालिनम् ❘ pītāmbaraṃ prasṛtamakśhamālinam ❘
समस्तशास्त्रार्थविधिं महान्तं samastaśāstrārthavidhiṃ mahāntaṃ
ध्यायेत्कविं वाञ्छितमर्थसिद्धये ‖ 1 ‖ dhyāyetkaviṃ vāñChitamarthasiddhaye ‖ 1 ‖
   
अथ शुक्रकवचम् atha śukrakavacam
शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः ❘ śiro me bhārgavaḥ pātu bhālaṃ pātu grahādhipaḥ ❘
नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनद्युतिः ‖ 2 ‖ netre daityaguruḥ pātu śrotre me candanadyutiḥ ‖ 2 ‖
   
पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः ❘ pātu me nāsikāṃ kāvyo vadanaṃ daityavanditaḥ ❘
वचनं चोशनाः पातु कण्ठं श्रीकण्ठभक्तिमान् ‖ 3 ‖ vacanaṃ cośanāḥ pātu kaṇṭhaṃ śrīkaṇṭhabhaktimān ‖ 3 ‖
   
भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः ❘ bhujau tejonidhiḥ pātu kukśhiṃ pātu manovrajaḥ ❘
नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः ‖ 4 ‖ nābhiṃ bhṛgusutaḥ pātu madhyaṃ pātu mahīpriyaḥ ‖ 4 ‖
   
कटिं मे पातु विश्वात्मा उरू मे सुरपूजितः ❘ kaṭiṃ me pātu viśvātmā urū me surapūjitaḥ ❘
जानुं जाड्यहरः पातु जङ्घे ज्ञानवतां वरः ‖ 5 ‖ jānuṃ jāḍyaharaḥ pātu jaṅghe GYānavatāṃ varaḥ ‖ 5 ‖
   
गुल्फौ गुणनिधिः पातु पातु पादौ वराम्बरः ❘ gulphau guṇanidhiḥ pātu pātu pādau varāmbaraḥ ❘
सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः ‖ 6 ‖ sarvāṇyaṅgāni me pātu svarṇamālāpariśhkṛtaḥ ‖ 6 ‖
   
**फलश्रुतिः **phalaśrutiḥ
** य इदं कवचं दिव्यं पठति श्रद्धयान्वितः ❘ ** ya idaṃ kavacaṃ divyaṃ paṭhati śraddhayānvitaḥ ❘
न तस्य जायते पीडा भार्गवस्य प्रसादतः ‖ 7 ‖ na tasya jāyate pīḍā bhārgavasya prasādataḥ ‖ 7 ‖
   
‖ इति श्रीब्रह्माण्डपुराणे शुक्रकवचं सम्पूर्णम् ‖ ‖ iti śrībrahmāṇḍapurāṇe śukrakavacaṃ sampūrṇam ‖