blog

Shivashtakam

Devanagari English
   
शिवाष्टकम् śivāśhṭakam
   
प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथ नाथं सदानन्द भाजां ❘ prabhuṃ prāṇanāthaṃ vibhuṃ viśvanāthaṃ jagannātha nāthaṃ sadānanda bhājāṃ ❘
भवद्भव्य भूतेश्वरं भूतनाथं, शिवं शङ्करं शम्भु मीशानमीडे ‖ 1 ‖ bhavadbhavya bhūteśvaraṃ bhūtanāthaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe ‖ 1 ‖
   
गले रुण्डमालं तनौ सर्पजालं महाकाल कालं गणेशादि पालं ❘ gaḻe ruṇḍamālaṃ tanau sarpajālaṃ mahākāla kālaṃ gaṇeśādi pālaṃ ❘
जटाजूट गङ्गोत्तरङ्गैर्विशालं, शिवं शङ्करं शम्भु मीशानमीडे ‖ 2‖ jaṭājūṭa gaṅgottaraṅgairviśālaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe ‖ 2‖
   
मुदामाकरं मण्डनं मण्डयन्तं महा मण्डलं भस्म भूषाधरं तम् ❘ mudāmākaraṃ maṇḍanaṃ maṇḍayantaṃ mahā maṇḍalaṃ bhasma bhūśhādharaṃ tam ❘
अनादिं ह्यपारं महा मोहमारं, शिवं शङ्करं शम्भु मीशानमीडे ‖ 3 ‖ anādiṃ hyapāraṃ mahā mohamāraṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe ‖ 3 ‖
   
वटाधो निवासं महाट्टाट्टहासं महापाप नाशं सदा सुप्रकाशम् ❘ vaṭādho nivāsaṃ mahāṭṭāṭṭahāsaṃ mahāpāpa nāśaṃ sadā suprakāśam ❘
गिरीशं गणेशं सुरेशं महेशं, शिवं शङ्करं शम्भु मीशानमीडे ‖ 4 ‖ girīśaṃ gaṇeśaṃ sureśaṃ maheśaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe ‖ 4 ‖
   
गिरीन्द्रात्मजा सङ्गृहीतार्धदेहं गिरौ संस्थितं सर्वदापन्न गेहम् ❘ girīndrātmajā saṅgṛhītārdhadehaṃ girau saṃsthitaṃ sarvadāpanna geham ❘
परब्रह्म ब्रह्मादिभिर्-वन्द्यमानं, शिवं शङ्करं शम्भु मीशानमीडे ‖ 5 ‖ parabrahma brahmādibhir-vandyamānaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe ‖ 5 ‖
   
कपालं त्रिशूलं कराभ्यां दधानं पदाम्भोज नम्राय कामं ददानम् ❘ kapālaṃ triśūlaṃ karābhyāṃ dadhānaṃ padāmbhoja namrāya kāmaṃ dadānam ❘
बलीवर्धमानं सुराणां प्रधानं, शिवं शङ्करं शम्भु मीशानमीडे ‖ 6 ‖ balīvardhamānaṃ surāṇāṃ pradhānaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe ‖ 6 ‖
   
शरच्चन्द्र गात्रं गणानन्दपात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम् ❘ śaraccandra gātraṃ gaṇānandapātraṃ trinetraṃ pavitraṃ dhaneśasya mitram ❘
अपर्णा कलत्रं सदा सच्चरित्रं, शिवं शङ्करं शम्भु मीशानमीडे ‖ 7 ‖ aparṇā kaḻatraṃ sadā saccaritraṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe ‖ 7 ‖
   
हरं सर्पहारं चिता भूविहारं भवं वेदसारं सदा निर्विकारं❘ haraṃ sarpahāraṃ citā bhūvihāraṃ bhavaṃ vedasāraṃ sadā nirvikāraṃ❘
श्मशाने वसन्तं मनोजं दहन्तं, शिवं शङ्करं शम्भु मीशानमीडे ‖ 8 ‖ śmaśāne vasantaṃ manojaṃ dahantaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe ‖ 8 ‖
   
स्वयं यः प्रभाते नरश्शूल पाणे पठेत् स्तोत्ररत्नं त्विहप्राप्यरत्नं ❘ svayaṃ yaḥ prabhāte naraśśūla pāṇe paṭhet stotraratnaṃ tvihaprāpyaratnaṃ ❘
सुपुत्रं सुधान्यं सुमित्रं कलत्रं विचित्रैस्समाराध्य मोक्षं प्रयाति ‖ suputraṃ sudhānyaṃ sumitraṃ kaḻatraṃ vicitraissamārādhya mokśhaṃ prayāti ‖