|
|
शिवानन्द लहरि |
śivānanda lahari |
|
|
कलाभ्यां चूडालङ्कृत-शशि कलाभ्यां निज तपः- |
kalābhyāṃ cūḍālaṅkṛta-śaśi kalābhyāṃ nija tapaḥ- |
फलाभ्यां भक्तेशु प्रकटित-फलाभ्यां भवतु मे ❘ |
phalābhyāṃ bhakteśu prakaṭita-phalābhyāṃ bhavatu me ❘ |
शिवाभ्यां-अस्तोक-त्रिभुवन शिवाभ्यां हृदि पुनर्- |
śivābhyāṃ-astoka-tribhuvana śivābhyāṃ hṛdi punar- |
भवाभ्यां आनन्द स्फुर-दनुभवाभ्यां नतिरियम् ‖ 1 ‖ |
bhavābhyāṃ ānanda sphura-danubhavābhyāṃ natiriyam ‖ 1 ‖ |
|
|
गलन्ती शम्भो त्वच्-चरित-सरितः किल्बिश-रजो |
galantī śambho tvac-carita-saritaḥ kilbiśa-rajo |
दलन्ती धीकुल्या-सरणिशु पतन्ती विजयताम् |
dalantī dhīkulyā-saraṇiśu patantī vijayatām |
दिशन्ती संसार-भ्रमण-परिताप-उपशमनं |
diśantī saṃsāra-bhramaṇa-paritāpa-upaśamanaṃ |
वसन्ती मच्-चेतो-हृदभुवि शिवानन्द-लहरी 2 |
vasantī mac-ceto-hṛdabhuvi śivānanda-laharī 2 |
|
|
त्रयी-वेद्यं हृद्यं त्रि-पुर-हरं आद्यं त्रि-नयनं |
trayī-vedyaṃ hṛdyaṃ tri-pura-haraṃ ādyaṃ tri-nayanaṃ |
जटा-भारोदारं चलद्-उरग-हारं मृग धरम् |
jaṭā-bhārodāraṃ calad-uraga-hāraṃ mṛga dharam |
महा-देवं देवं मयि सदय-भावं पशु-पतिं |
mahā-devaṃ devaṃ mayi sadaya-bhāvaṃ paśu-patiṃ |
चिद्-आलम्बं साम्बं शिवम्-अति-विडम्बं हृदि भजे 3 |
cid-ālambaṃ sāmbaṃ śivam-ati-viḍambaṃ hṛdi bhaje 3 |
|
|
सहस्रं वर्तन्ते जगति विबुधाः क्शुद्र-फलदा |
sahasraṃ vartante jagati vibudhāḥ kśudra-phaladā |
न मन्ये स्वप्ने वा तद्-अनुसरणं तत्-कृत-फलम् |
na manye svapne vā tad-anusaraṇaṃ tat-kṛta-phalam |
हरि-ब्रह्मादीनां-अपि निकट-भाजां-असुलभं |
hari-brahmādīnāṃ-api nikaṭa-bhājāṃ-asulabhaṃ |
चिरं याचे शम्भो शिव तव पदाम्भोज-भजनम् 4 |
ciraṃ yāce śambho śiva tava padāmbhoja-bhajanam 4 |
|
|
स्मृतौ शास्त्रे वैद्ये शकुन-कविता-गान-फणितौ |
smṛtau śāstre vaidye śakuna-kavitā-gāna-phaṇitau |
पुराणे मन्त्रे वा स्तुति-नटन-हास्येशु-अचतुरः |
purāṇe mantre vā stuti-naṭana-hāsyeśu-acaturaḥ |
कथं राज्नां प्रीतिर्-भवति मयि को(अ)हं पशु-पते |
kathaṃ rājnāṃ prītir-bhavati mayi ko(a)haṃ paśu-pate |
पशुं मां सर्वज्न प्रथित-कृपया पालय विभो 5 |
paśuṃ māṃ sarvajna prathita-kṛpayā pālaya vibho 5 |
|
|
घटो वा मृत्-पिण्डो-अपि-अणुर्-अपि च धूमो-अग्निर्-अचलः |
ghaṭo vā mṛt-piṇḍo-api-aṇur-api ca dhūmo-agnir-acalaḥ |
पटो वा तन्तुर्-वा परिहरति किं घोर-शमनम् |
paṭo vā tantur-vā pariharati kiṃ ghora-śamanam |
वृथा कण्ठ-क्शोभं वहसि तरसा तर्क-वचसा |
vṛthā kaṇṭha-kśobhaṃ vahasi tarasā tarka-vacasā |
पदाम्भोजं शम्भोर्-भज परम-सौख्यं व्रज सुधीः 6 |
padāmbhojaṃ śambhor-bhaja parama-saukhyaṃ vraja sudhīḥ 6 |
|
|
मनस्-ते पादाब्जे निवसतु वचः स्तोत्र-फणितौ |
manas-te pādābje nivasatu vacaḥ stotra-phaṇitau |
करौ च-अभ्यर्चायां श्रुतिर्-अपि कथाकर्णन-विधौ |
karau ca-abhyarcāyāṃ śrutir-api kathākarṇana-vidhau |
तव ध्याने बुद्धिर्-नयन-युगलं मूर्ति-विभवे |
tava dhyāne buddhir-nayana-yugalaṃ mūrti-vibhave |
पर-ग्रन्थान् कैर्-वा परम-शिव जाने परम्-अतः 7 |
para-granthān kair-vā parama-śiva jāne param-ataḥ 7 |
|
|
यथा बुद्धिः-शुक्तौ रजतं इति काचाश्मनि मणिर्- |
yathā buddhiḥ-śuktau rajataṃ iti kācāśmani maṇir- |
जले पैश्टे क्शीरं भवति मृग-तृश्णासु सलिलम् |
jale paiśṭe kśīraṃ bhavati mṛga-tṛśṇāsu salilam |
तथा देव-भ्रान्त्या भजति भवद्-अन्यं जड जनो |
tathā deva-bhrāntyā bhajati bhavad-anyaṃ jaḍa jano |
महा-देवेशं त्वां मनसि च न मत्वा पशु-पते 8 |
mahā-deveśaṃ tvāṃ manasi ca na matvā paśu-pate 8 |
|
|
गभीरे कासारे विशति विजने घोर-विपिने |
gabhīre kāsāre viśati vijane ghora-vipine |
विशाले शैले च भ्रमति कुसुमार्थं जड-मतिः |
viśāle śaile ca bhramati kusumārthaṃ jaḍa-matiḥ |
समर्प्यैकं चेतः-सरसिजं उमा नाथ भवते |
samarpyaikaṃ cetaḥ-sarasijaṃ umā nātha bhavate |
सुखेन-अवस्थातुं जन इह न जानाति किम्-अहो 9 |
sukhena-avasthātuṃ jana iha na jānāti kim-aho 9 |
|
|
नरत्वं देवत्वं नग-वन-मृगत्वं मशकता |
naratvaṃ devatvaṃ naga-vana-mṛgatvaṃ maśakatā |
पशुत्वं कीटत्वं भवतु विहगत्वादि-जननम् |
paśutvaṃ kīṭatvaṃ bhavatu vihagatvādi-jananam |
सदा त्वत्-पादाब्ज-स्मरण-परमानन्द-लहरी |
sadā tvat-pādābja-smaraṇa-paramānanda-laharī |
विहारासक्तं चेद्-हृदयं-इह किं तेन वपुशा 10 |
vihārāsaktaṃ ced-hṛdayaṃ-iha kiṃ tena vapuśā 10 |
|
|
वटुर्वा गेही वा यतिर्-अपि जटी वा तदितरो |
vaṭurvā gehī vā yatir-api jaṭī vā taditaro |
नरो वा यः कश्चिद्-भवतु भव किं तेन भवति |
naro vā yaḥ kaścid-bhavatu bhava kiṃ tena bhavati |
यदीयं हृत्-पद्मं यदि भवद्-अधीनं पशु-पते |
yadīyaṃ hṛt-padmaṃ yadi bhavad-adhīnaṃ paśu-pate |
तदीयस्-त्वं शम्भो भवसि भव भारं च वहसि 11 |
tadīyas-tvaṃ śambho bhavasi bhava bhāraṃ ca vahasi 11 |
|
|
गुहायां गेहे वा बहिर्-अपि वने वा(अ)द्रि-शिखरे |
guhāyāṃ gehe vā bahir-api vane vā(a)dri-śikhare |
जले वा वह्नौ वा वसतु वसतेः किं वद फलम् |
jale vā vahnau vā vasatu vasateḥ kiṃ vada phalam |
सदा यस्यैवान्तःकरणम्-अपि शम्बो तव पदे |
sadā yasyaivāntaḥkaraṇam-api śambo tava pade |
स्थितं चॆद्-योगो(अ)सौ स च परम-योगी स च सुखी 12 |
sthitaṃ ced-yogo(a)sau sa ca parama-yogī sa ca sukhī 12 |
|
|
असारे संसारे निज-भजन-दूरे जडधिया |
asāre saṃsāre nija-bhajana-dūre jaḍadhiyā |
भरमन्तं माम्-अन्धं परम-कृपया पातुम् उचितम् |
bharamantaṃ mām-andhaṃ parama-kṛpayā pātum ucitam |
मद्-अन्यः को दीनस्-तव कृपण-रक्शाति-निपुणस्- |
mad-anyaḥ ko dīnas-tava kṛpaṇa-rakśāti-nipuṇas- |
त्वद्-अन्यः को वा मे त्रि-जगति शरण्यः पशु-पते 13 |
tvad-anyaḥ ko vā me tri-jagati śaraṇyaḥ paśu-pate 13 |
|
|
प्रभुस्-त्वं दीनानां खलु परम-बन्धुः पशु-पते |
prabhus-tvaṃ dīnānāṃ khalu parama-bandhuḥ paśu-pate |
प्रमुख्यो(अ)हं तेशाम्-अपि किम्-उत बन्धुत्वम्-अनयोः |
pramukhyo(a)haṃ teśām-api kim-uta bandhutvam-anayoḥ |
त्वयैव क्शन्तव्याः शिव मद्-अपराधाश्-च सकलाः |
tvayaiva kśantavyāḥ śiva mad-aparādhāś-ca sakalāḥ |
प्रयत्नात्-कर्तव्यं मद्-अवनम्-इयं बन्धु-सरणिः 14 |
prayatnāt-kartavyaṃ mad-avanam-iyaṃ bandhu-saraṇiḥ 14 |
|
|
उपेक्शा नो चेत् किं न हरसि भवद्-ध्यान-विमुखां |
upekśā no cet kiṃ na harasi bhavad-dhyāna-vimukhāṃ |
दुराशा-भूयिश्ठां विधि-लिपिम्-अशक्तो यदि भवान् |
durāśā-bhūyiśṭhāṃ vidhi-lipim-aśakto yadi bhavān |
शिरस्-तद्-वदिधात्रं न नखलु सुवृत्तं पशु-पते |
śiras-tad-vadidhātraṃ na nakhalu suvṛttaṃ paśu-pate |
कथं वा निर्-यत्नं कर-नख-मुखेनैव लुलितम् 15 |
kathaṃ vā nir-yatnaṃ kara-nakha-mukhenaiva lulitam 15 |
|
|
विरिन्चिर्-दीर्घायुर्-भवतु भवता तत्-पर-शिरश्- |
virincir-dīrghāyur-bhavatu bhavatā tat-para-śiraś- |
चतुश्कं संरक्श्यं स खलु भुवि दैन्यं लिखितवान् |
catuśkaṃ saṃrakśyaṃ sa khalu bhuvi dainyaṃ likhitavān |
विचारः को वा मां विशद-कृपया पाति शिव ते |
vicāraḥ ko vā māṃ viśada-kṛpayā pāti śiva te |
कटाक्श-व्यापारः स्वयम्-अपि च दीनावन-परः 16 |
kaṭākśa-vyāpāraḥ svayam-api ca dīnāvana-paraḥ 16 |
|
|
फलाद्-वा पुण्यानां मयि करुणया वा त्वयि विभो |
phalād-vā puṇyānāṃ mayi karuṇayā vā tvayi vibho |
प्रसन्ने(अ)पि स्वामिन् भवद्-अमल-पादाब्ज-युगलम् |
prasanne(a)pi svāmin bhavad-amala-pādābja-yugalam |
कथं पश्येयं मां स्थगयति नमः-सम्भ्रम-जुशां |
kathaṃ paśyeyaṃ māṃ sthagayati namaḥ-sambhrama-juśāṃ |
निलिम्पानां श्रेणिर्-निज-कनक-माणिक्य-मकुटैः 17 |
nilimpānāṃ śreṇir-nija-kanaka-māṇikya-makuṭaiḥ 17 |
|
|
त्वम्-एको लोकानां परम-फलदो दिव्य-पदवीं |
tvam-eko lokānāṃ parama-phalado divya-padavīṃ |
वहन्तस्-त्वन्मूलां पुनर्-अपि भजन्ते हरि-मुखाः |
vahantas-tvanmūlāṃ punar-api bhajante hari-mukhāḥ |
कियद्-वा दाक्शिण्यं तव शिव मदाशा च कियती |
kiyad-vā dākśiṇyaṃ tava śiva madāśā ca kiyatī |
कदा वा मद्-रक्शां वहसि करुणा-पूरित-दृशा 18 |
kadā vā mad-rakśāṃ vahasi karuṇā-pūrita-dṛśā 18 |
|
|
दुराशा-भूयिश्ठे दुरधिप-गृह-द्वार-घटके |
durāśā-bhūyiśṭhe duradhipa-gṛha-dvāra-ghaṭake |
दुरन्ते संसारे दुरित-निलये दुःख जनके |
durante saṃsāre durita-nilaye duḥkha janake |
मदायासम् किं न व्यपनयसि कस्योपकृतये |
madāyāsam kiṃ na vyapanayasi kasyopakṛtaye |
वदेयं प्रीतिश्-चेत् तव शिव कृतार्थाः खलु वयम् 19 |
vadeyaṃ prītiś-cet tava śiva kṛtārthāḥ khalu vayam 19 |
|
|
सदा मोहाटव्यां चरति युवतीनां कुच-गिरौ |
sadā mohāṭavyāṃ carati yuvatīnāṃ kuca-girau |
नटत्य्-आशा-शाखास्-वटति झटिति स्वैरम्-अभितः |
naṭaty-āśā-śākhās-vaṭati jhaṭiti svairam-abhitaḥ |
कपालिन् भिक्शो मे हृदय-कपिम्-अत्यन्त-चपलं |
kapālin bhikśo me hṛdaya-kapim-atyanta-capalaṃ |
दृढं भक्त्या बद्ध्वा शिव भवद्-अधीनं कुरु विभो 20 |
dṛḍhaṃ bhaktyā baddhvā śiva bhavad-adhīnaṃ kuru vibho 20 |
|
|
धृति-स्तम्भाधारं दृढ-गुण निबद्धां सगमनां |
dhṛti-stambhādhāraṃ dṛḍha-guṇa nibaddhāṃ sagamanāṃ |
विचित्रां पद्माढ्यां प्रति-दिवस-सन्मार्ग-घटिताम् |
vicitrāṃ padmāḍhyāṃ prati-divasa-sanmārga-ghaṭitām |
स्मरारे मच्चेतः-स्फुट-पट-कुटीं प्राप्य विशदां |
smarāre maccetaḥ-sphuṭa-paṭa-kuṭīṃ prāpya viśadāṃ |
जय स्वामिन् शक्त्या सह शिव गणैः-सेवित विभो 21 |
jaya svāmin śaktyā saha śiva gaṇaiḥ-sevita vibho 21 |
|
|
प्रलोभाद्यैर्-अर्थाहरण-पर-तन्त्रो धनि-गृहे |
pralobhādyair-arthāharaṇa-para-tantro dhani-gṛhe |
प्रवेशोद्युक्तः-सन् भ्रमति बहुधा तस्कर-पते |
praveśodyuktaḥ-san bhramati bahudhā taskara-pate |
इमं चेतश्-चोरं कथम्-इह सहे शन्कर विभो |
imaṃ cetaś-coraṃ katham-iha sahe śankara vibho |
तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् 22 |
tavādhīnaṃ kṛtvā mayi niraparādhe kuru kṛpām 22 |
|
|
करोमि त्वत्-पूजां सपदि सुखदो मे भव विभो |
karomi tvat-pūjāṃ sapadi sukhado me bhava vibho |
विधित्वं विश्णुत्वम् दिशसि खलु तस्याः फलम्-इति |
vidhitvaṃ viśṇutvam diśasi khalu tasyāḥ phalam-iti |
पुनश्च त्वां द्रश्टुं दिवि भुवि वहन् पक्शि-मृगताम्- |
punaśca tvāṃ draśṭuṃ divi bhuvi vahan pakśi-mṛgatām- |
अदृश्ट्वा तत्-खेदं कथम्-इह सहे शन्कर विभो 23 |
adṛśṭvā tat-khedaṃ katham-iha sahe śankara vibho 23 |
|
|
कदा वा कैलासे कनक-मणि-सौधे सह-गणैर्- |
kadā vā kailāse kanaka-maṇi-saudhe saha-gaṇair- |
वसन् शम्भोर्-अग्रे स्फुट-घटित-मूर्धान्जलि-पुटः |
vasan śambhor-agre sphuṭa-ghaṭita-mūrdhānjali-puṭaḥ |
विभो साम्ब स्वामिन् परम-शिव पाहीति निगदन् |
vibho sāmba svāmin parama-śiva pāhīti nigadan |
विधातृऋणां कल्पान् क्शणम्-इव विनेश्यामि सुखतः 24 |
vidhātṛṛṇāṃ kalpān kśaṇam-iva vineśyāmi sukhataḥ 24 |
|
|
स्तवैर्-ब्रह्मादीनां जय-जय-वचोभिर्-नियमानां |
stavair-brahmādīnāṃ jaya-jaya-vacobhir-niyamānāṃ |
गणानां केलीभिर्-मदकल-महोक्शस्य ककुदि |
gaṇānāṃ kelībhir-madakala-mahokśasya kakudi |
स्थितं नील-ग्रीवं त्रि-नयनं-उमाश्लिश्ट-वपुशं |
sthitaṃ nīla-grīvaṃ tri-nayanaṃ-umāśliśṭa-vapuśaṃ |
कदा त्वां पश्येयं कर-धृत-मृगं खण्ड-परशुम् 25 |
kadā tvāṃ paśyeyaṃ kara-dhṛta-mṛgaṃ khaṇḍa-paraśum 25 |
|
|
कदा वा त्वां दृश्ट्वा गिरिश तव भव्यान्घ्रि-युगलं |
kadā vā tvāṃ dṛśṭvā giriśa tava bhavyānghri-yugalaṃ |
गृहीत्वा हस्ताभ्यां शिरसि नयने वक्शसि वहन् |
gṛhītvā hastābhyāṃ śirasi nayane vakśasi vahan |
समाश्लिश्याघ्राय स्फुट-जलज-गन्धान् परिमलान्- |
samāśliśyāghrāya sphuṭa-jalaja-gandhān parimalān- |
अलभ्यां ब्रह्माद्यैर्-मुदम्-अनुभविश्यामि हृदये 26 |
alabhyāṃ brahmādyair-mudam-anubhaviśyāmi hṛdaye 26 |
|
|
करस्थे हेमाद्रौ गिरिश निकटस्थे धन-पतौ |
karasthe hemādrau giriśa nikaṭasthe dhana-patau |
गृहस्थे स्वर्भूजा(अ)मर-सुरभि-चिन्तामणि-गणे |
gṛhasthe svarbhūjā(a)mara-surabhi-cintāmaṇi-gaṇe |
शिरस्थे शीतांशौ चरण-युगलस्थे(अ)खिल शुभे |
śirasthe śītāṃśau caraṇa-yugalasthe(a)khila śubhe |
कम्-अर्थं दास्ये(अ)हं भवतु भवद्-अर्थं मम मनः 27 |
kam-arthaṃ dāsye(a)haṃ bhavatu bhavad-arthaṃ mama manaḥ 27 |
|
|
सारूप्यं तव पूजने शिव महा-देवेति सङ्कीर्तने |
sārūpyaṃ tava pūjane śiva mahā-deveti saṅkīrtane |
सामीप्यं शिव भक्ति-धुर्य-जनता-साङ्गत्य-सम्भाशणे |
sāmīpyaṃ śiva bhakti-dhurya-janatā-sāṅgatya-sambhāśaṇe |
सालोक्यं च चराचरात्मक-तनु-ध्याने भवानी-पते |
sālokyaṃ ca carācarātmaka-tanu-dhyāne bhavānī-pate |
सायुज्यं मम सिद्धिम्-अत्र भवति स्वामिन् कृतार्थोस्म्यहम् 28 |
sāyujyaṃ mama siddhim-atra bhavati svāmin kṛtārthosmyaham 28 |
|
|
त्वत्-पादाम्बुजम्-अर्चयामि परमं त्वां चिन्तयामि-अन्वहं |
tvat-pādāmbujam-arcayāmi paramaṃ tvāṃ cintayāmi-anvahaṃ |
त्वाम्-ईशं शरणं व्रजामि वचसा त्वाम्-एव याचे विभो |
tvām-īśaṃ śaraṇaṃ vrajāmi vacasā tvām-eva yāce vibho |
वीक्शां मे दिश चाक्शुशीं स-करुणां दिव्यैश्-चिरं प्रार्थितां |
vīkśāṃ me diśa cākśuśīṃ sa-karuṇāṃ divyaiś-ciraṃ prārthitāṃ |
शम्भो लोक-गुरो मदीय-मनसः सौख्योपदेशं कुरु 29 |
śambho loka-guro madīya-manasaḥ saukhyopadeśaṃ kuru 29 |
|
|
वस्त्रोद्-धूत विधौ सहस्र-करता पुश्पार्चने विश्णुता |
vastrod-dhūta vidhau sahasra-karatā puśpārcane viśṇutā |
गन्धे गन्ध-वहात्मता(अ)न्न-पचने बहिर्-मुखाध्यक्शता |
gandhe gandha-vahātmatā(a)nna-pacane bahir-mukhādhyakśatā |
पात्रे कान्चन-गर्भतास्ति मयि चेद् बालेन्दु चूडा-मणे |
pātre kāncana-garbhatāsti mayi ced bālendu cūḍā-maṇe |
शुश्रूशां करवाणि ते पशु-पते स्वामिन् त्रि-लोकी-गुरो 30 |
śuśrūśāṃ karavāṇi te paśu-pate svāmin tri-lokī-guro 30 |
|
|
नालं वा परमोपकारकम्-इदं त्वेकं पशूनां पते |
nālaṃ vā paramopakārakam-idaṃ tvekaṃ paśūnāṃ pate |
पश्यन् कुक्शि-गतान् चराचर-गणान् बाह्यस्थितान् रक्शितुम् |
paśyan kukśi-gatān carācara-gaṇān bāhyasthitān rakśitum |
सर्वामर्त्य-पलायनौशधम्-अति-ज्वाला-करं भी-करं |
sarvāmartya-palāyanauśadham-ati-jvālā-karaṃ bhī-karaṃ |
निक्शिप्तं गरलं गले न गलितं नोद्गीर्णम्-एव-त्वया 31 |
nikśiptaṃ garalaṃ gale na galitaṃ nodgīrṇam-eva-tvayā 31 |
|
|
ज्वालोग्रः सकलामराति-भयदः क्श्वेलः कथं वा त्वया |
jvālograḥ sakalāmarāti-bhayadaḥ kśvelaḥ kathaṃ vā tvayā |
दृश्टः किं च करे धृतः कर-तले किं पक्व-जम्बू-फलम् |
dṛśṭaḥ kiṃ ca kare dhṛtaḥ kara-tale kiṃ pakva-jambū-phalam |
जिह्वायां निहितश्च सिद्ध-घुटिका वा कण्ठ-देशे भृतः |
jihvāyāṃ nihitaśca siddha-ghuṭikā vā kaṇṭha-deśe bhṛtaḥ |
किं ते नील-मणिर्-विभूशणम्-अयं शम्भो महात्मन् वद 32 |
kiṃ te nīla-maṇir-vibhūśaṇam-ayaṃ śambho mahātman vada 32 |
|
|
नालं वा सकृद्-एव देव भवतः सेवा नतिर्-वा नुतिः |
nālaṃ vā sakṛd-eva deva bhavataḥ sevā natir-vā nutiḥ |
पूजा वा स्मरणं कथा-श्रवणम्-अपि-आलोकनं मादृशाम् |
pūjā vā smaraṇaṃ kathā-śravaṇam-api-ālokanaṃ mādṛśām |
स्वामिन्न्-अस्थिर-देवतानुसरणायासेन किं लभ्यते |
svāminn-asthira-devatānusaraṇāyāsena kiṃ labhyate |
का वा मुक्तिर्-इतः कुतो भवति चेत् किं प्रार्थनीयं तदा 33 |
kā vā muktir-itaḥ kuto bhavati cet kiṃ prārthanīyaṃ tadā 33 |
|
|
किं ब्रूमस्-तव साहसं पशु-पते कस्यास्ति शम्भो भवद्- |
kiṃ brūmas-tava sāhasaṃ paśu-pate kasyāsti śambho bhavad- |
धैर्यं चेदृशम्-आत्मनः-स्थितिर्-इयं चान्यैः कथं लभ्यते |
dhairyaṃ cedṛśam-ātmanaḥ-sthitir-iyaṃ cānyaiḥ kathaṃ labhyate |
भ्रश्यद्-देव-गणं त्रसन्-मुनि-गणं नश्यत्-प्रपन्चं लयं |
bhraśyad-deva-gaṇaṃ trasan-muni-gaṇaṃ naśyat-prapancaṃ layaṃ |
पश्यन्-निर्भय एक एव विहरति-आनन्द-सान्द्रो भवान् 34 |
paśyan-nirbhaya eka eva viharati-ānanda-sāndro bhavān 34 |
|
|
योग-क्शेम-धुरं-धरस्य सकलः-श्रेयः प्रदोद्योगिनो |
yoga-kśema-dhuraṃ-dharasya sakalaḥ-śreyaḥ pradodyogino |
दृश्टादृश्ट-मतोपदेश-कृतिनो बाह्यान्तर-व्यापिनः |
dṛśṭādṛśṭa-matopadeśa-kṛtino bāhyāntara-vyāpinaḥ |
सर्वज्नस्य दया-करस्य भवतः किं वेदितव्यं मया |
sarvajnasya dayā-karasya bhavataḥ kiṃ veditavyaṃ mayā |
शम्भो त्वं परमान्तरङ्ग इति मे चित्ते स्मरामि-अन्वहम् 35 |
śambho tvaṃ paramāntaraṅga iti me citte smarāmi-anvaham 35 |
|
|
भक्तो भक्ति-गुणावृते मुद्-अमृता-पूर्णे प्रसन्ने मनः |
bhakto bhakti-guṇāvṛte mud-amṛtā-pūrṇe prasanne manaḥ |
कुम्भे साम्ब तवान्घ्रि-पल्लव युगं संस्थाप्य संवित्-फलम् |
kumbhe sāmba tavānghri-pallava yugaṃ saṃsthāpya saṃvit-phalam |
सत्त्वं मन्त्रम्-उदीरयन्-निज शरीरागार शुद्धिं वहन् |
sattvaṃ mantram-udīrayan-nija śarīrāgāra śuddhiṃ vahan |
पुण्याहं प्रकटी करोमि रुचिरं कल्याणम्-आपादयन् 36 |
puṇyāhaṃ prakaṭī karomi ruciraṃ kalyāṇam-āpādayan 36 |
|
|
आम्नायाम्बुधिम्-आदरेण सुमनः-सन्घाः-समुद्यन्-मनो |
āmnāyāmbudhim-ādareṇa sumanaḥ-sanghāḥ-samudyan-mano |
मन्थानं दृढ भक्ति-रज्जु-सहितं कृत्वा मथित्वा ततः |
manthānaṃ dṛḍha bhakti-rajju-sahitaṃ kṛtvā mathitvā tataḥ |
सोमं कल्प-तरुं सु-पर्व-सुरभिं चिन्ता-मणिं धीमतां |
somaṃ kalpa-taruṃ su-parva-surabhiṃ cintā-maṇiṃ dhīmatāṃ |
नित्यानन्द-सुधां निरन्तर-रमा-सौभाग्यम्-आतन्वते 37 |
nityānanda-sudhāṃ nirantara-ramā-saubhāgyam-ātanvate 37 |
|
|
प्राक्-पुण्याचल-मार्ग-दर्शित-सुधा-मूर्तिः प्रसन्नः-शिवः |
prāk-puṇyācala-mārga-darśita-sudhā-mūrtiḥ prasannaḥ-śivaḥ |
सोमः-सद्-गुण-सेवितो मृग-धरः पूर्णास्-तमो-मोचकः |
somaḥ-sad-guṇa-sevito mṛga-dharaḥ pūrṇās-tamo-mocakaḥ |
चेतः पुश्कर-लक्शितो भवति चेद्-आनन्द-पाथो-निधिः |
cetaḥ puśkara-lakśito bhavati ced-ānanda-pātho-nidhiḥ |
प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्-तदा जायते 38 |
prāgalbhyena vijṛmbhate sumanasāṃ vṛttis-tadā jāyate 38 |
|
|
धर्मो मे चतुर्-अन्घ्रिकः सुचरितः पापं विनाशं गतं |
dharmo me catur-anghrikaḥ sucaritaḥ pāpaṃ vināśaṃ gataṃ |
काम-क्रोध-मदादयो विगलिताः कालाः सुखाविश्कृताः |
kāma-krodha-madādayo vigalitāḥ kālāḥ sukhāviśkṛtāḥ |
ज्नानानन्द-महौशधिः सुफलिता कैवल्य नाथे सदा |
jnānānanda-mahauśadhiḥ suphalitā kaivalya nāthe sadā |
मान्ये मानस-पुण्डरीक-नगरे राजावतंसे स्थिते 39 |
mānye mānasa-puṇḍarīka-nagare rājāvataṃse sthite 39 |
|
|
धी-यन्त्रेण वचो-घटेन कविता-कुल्योपकुल्याक्रमैर्- |
dhī-yantreṇa vaco-ghaṭena kavitā-kulyopakulyākramair- |
आनीतैश्च सदाशिवस्य चरिताम्भो-राशि-दिव्यामृतैः |
ānītaiśca sadāśivasya caritāmbho-rāśi-divyāmṛtaiḥ |
हृत्-केदार-युताश्-च भक्ति-कलमाः साफल्यम्-आतन्वते |
hṛt-kedāra-yutāś-ca bhakti-kalamāḥ sāphalyam-ātanvate |
दुर्भिक्शान्-मम सेवकस्य भगवन् विश्वेश भीतिः कुतः 40 |
durbhikśān-mama sevakasya bhagavan viśveśa bhītiḥ kutaḥ 40 |
|
|
पापोत्पात-विमोचनाय रुचिरैश्वर्याय मृत्युं-जय |
pāpotpāta-vimocanāya ruciraiśvaryāya mṛtyuṃ-jaya |
स्तोत्र-ध्यान-नति-प्रदिक्शिण-सपर्यालोकनाकर्णने |
stotra-dhyāna-nati-pradikśiṇa-saparyālokanākarṇane |
जिह्वा-चित्त-शिरोन्घ्रि-हस्त-नयन-श्रोत्रैर्-अहम् प्रार्थितो |
jihvā-citta-śironghri-hasta-nayana-śrotrair-aham prārthito |
माम्-आज्नापय तन्-निरूपय मुहुर्-मामेव मा मे(अ)वचः 41 |
mām-ājnāpaya tan-nirūpaya muhur-māmeva mā me(a)vacaḥ 41 |
|
|
गाम्भीर्यं परिखा-पदं घन-धृतिः प्राकार-उद्यद्-गुण |
gāmbhīryaṃ parikhā-padaṃ ghana-dhṛtiḥ prākāra-udyad-guṇa |
स्तोमश्-चाप्त-बलं घनेन्द्रिय-चयो द्वाराणि देहे स्थितः |
stomaś-cāpta-balaṃ ghanendriya-cayo dvārāṇi dehe sthitaḥ |
विद्या-वस्तु-समृद्धिर्-इति-अखिल-सामग्री-समेते सदा |
vidyā-vastu-samṛddhir-iti-akhila-sāmagrī-samete sadā |
दुर्गाति-प्रिय-देव मामक-मनो-दुर्गे निवासं कुरु 42 |
durgāti-priya-deva māmaka-mano-durge nivāsaṃ kuru 42 |
|
|
मा गच्च त्वम्-इतस्-ततो गिरिश भो मय्येव वासं कुरु |
mā gaccha tvam-itas-tato giriśa bho mayyeva vāsaṃ kuru |
स्वामिन्न्-आदि किरात मामक-मनः कान्तार-सीमान्तरे |
svāminn-ādi kirāta māmaka-manaḥ kāntāra-sīmāntare |
वर्तन्ते बहुशो मृगा मद-जुशो मात्सर्य-मोहादयस्- |
vartante bahuśo mṛgā mada-juśo mātsarya-mohādayas- |
तान् हत्वा मृगया-विनोद रुचिता-लाभं च सम्प्राप्स्यसि 43 |
tān hatvā mṛgayā-vinoda rucitā-lābhaṃ ca samprāpsyasi 43 |
|
|
कर-लग्न मृगः करीन्द्र-भन्गो |
kara-lagna mṛgaḥ karīndra-bhango |
घन शार्दूल-विखण्डनो(अ)स्त-जन्तुः |
ghana śārdūla-vikhaṇḍano(a)sta-jantuḥ |
गिरिशो विशद्-आकृतिश्-च चेतः |
giriśo viśad-ākṛtiś-ca cetaḥ |
कुहरे पन्च मुखोस्ति मे कुतो भीः 44 |
kuhare panca mukhosti me kuto bhīḥ 44 |
|
|
चन्दः-शाखि-शिखान्वितैर्-द्विज-वरैः संसेविते शाश्वते |
chandaḥ-śākhi-śikhānvitair-dvija-varaiḥ saṃsevite śāśvate |
सौख्यापादिनि खेद-भेदिनि सुधा-सारैः फलैर्-दीपिते |
saukhyāpādini kheda-bhedini sudhā-sāraiḥ phalair-dīpite |
चेतः पक्शि-शिखा-मणे त्यज वृथा-सन्चारम्-अन्यैर्-अलं |
cetaḥ pakśi-śikhā-maṇe tyaja vṛthā-sancāram-anyair-alaṃ |
नित्यं शन्कर-पाद-पद्म-युगली-नीडे विहारं कुरु 45 |
nityaṃ śankara-pāda-padma-yugalī-nīḍe vihāraṃ kuru 45 |
|
|
आकीर्णे नख-राजि-कान्ति-विभवैर्-उद्यत्-सुधा-वैभवैर्- |
ākīrṇe nakha-rāji-kānti-vibhavair-udyat-sudhā-vaibhavair- |
आधौतेपि च पद्म-राग-ललिते हंस-व्रजैर्-आश्रिते |
ādhautepi ca padma-rāga-lalite haṃsa-vrajair-āśrite |
नित्यं भक्ति-वधू गणैश्-च रहसि स्वेच्चा-विहारं कुरु |
nityaṃ bhakti-vadhū gaṇaiś-ca rahasi svecchā-vihāraṃ kuru |
स्थित्वा मानस-राज-हंस गिरिजा नाथान्घ्रि-सौधान्तरे 46 |
sthitvā mānasa-rāja-haṃsa girijā nāthānghri-saudhāntare 46 |
|
|
शम्भु-ध्यान-वसन्त-सन्गिनि हृदारामे(अ)घ-जीर्णच्चदाः |
śambhu-dhyāna-vasanta-sangini hṛdārāme(a)gha-jīrṇacchadāḥ |
स्रस्ता भक्ति लताच्चटा विलसिताः पुण्य-प्रवाल-श्रिताः |
srastā bhakti latācchaṭā vilasitāḥ puṇya-pravāla-śritāḥ |
दीप्यन्ते गुण-कोरका जप-वचः पुश्पाणि सद्-वासना |
dīpyante guṇa-korakā japa-vacaḥ puśpāṇi sad-vāsanā |
ज्नानानन्द-सुधा-मरन्द-लहरी संवित्-फलाभ्युन्नतिः 47 |
jnānānanda-sudhā-maranda-laharī saṃvit-phalābhyunnatiḥ 47 |
|
|
नित्यानन्द-रसालयं सुर-मुनि-स्वान्ताम्बुजाताश्रयं |
nityānanda-rasālayaṃ sura-muni-svāntāmbujātāśrayaṃ |
स्वच्चं सद्-द्विज-सेवितं कलुश-हृत्-सद्-वासनाविश्कृतम् |
svacchaṃ sad-dvija-sevitaṃ kaluśa-hṛt-sad-vāsanāviśkṛtam |
शम्भु-ध्यान-सरोवरं व्रज मनो-हंसावतंस स्थिरं |
śambhu-dhyāna-sarovaraṃ vraja mano-haṃsāvataṃsa sthiraṃ |
किं क्शुद्राश्रय-पल्वल-भ्रमण-सञ्जात-श्रमं प्राप्स्यसि 48 |
kiṃ kśudrāśraya-palvala-bhramaṇa-sañjāta-śramaṃ prāpsyasi 48 |
|
|
आनन्दामृत-पूरिता हर-पदाम्भोजालवालोद्यता |
ānandāmṛta-pūritā hara-padāmbhojālavālodyatā |
स्थैर्योपघ्नम्-उपेत्य भक्ति लतिका शाखोपशाखान्विता |
sthairyopaghnam-upetya bhakti latikā śākhopaśākhānvitā |
उच्चैर्-मानस-कायमान-पटलीम्-आक्रम्य निश्-कल्मशा |
ucchair-mānasa-kāyamāna-paṭalīm-ākramya niś-kalmaśā |
नित्याभीश्ट-फल-प्रदा भवतु मे सत्-कर्म-संवर्धिता 49 |
nityābhīśṭa-phala-pradā bhavatu me sat-karma-saṃvardhitā 49 |
|
|
सन्ध्यारम्भ-विजृम्भितं श्रुति-शिर-स्थानान्तर्-आधिश्ठितं |
sandhyārambha-vijṛmbhitaṃ śruti-śira-sthānāntar-ādhiśṭhitaṃ |
स-प्रेम भ्रमराभिरामम्-असकृत् सद्-वासना-शोभितम् |
sa-prema bhramarābhirāmam-asakṛt sad-vāsanā-śobhitam |
भोगीन्द्राभरणं समस्त-सुमनः-पूज्यं गुणाविश्कृतं |
bhogīndrābharaṇaṃ samasta-sumanaḥ-pūjyaṃ guṇāviśkṛtaṃ |
सेवे श्री-गिरि-मल्लिकार्जुन-महा-लिन्गं शिवालिन्गितम् 50 |
seve śrī-giri-mallikārjuna-mahā-lingaṃ śivālingitam 50 |
|
|
भृन्गीच्चा-नटनोत्कटः करि-मद-ग्राही स्फुरन्-माधव- |
bhṛngīcchā-naṭanotkaṭaḥ kari-mada-grāhī sphuran-mādhava- |
आह्लादो नाद-युतो महासित-वपुः पन्चेशुणा चादृतः |
āhlādo nāda-yuto mahāsita-vapuḥ panceśuṇā cādṛtaḥ |
सत्-पक्शः सुमनो-वनेशु स पुनः साक्शान्-मदीये मनो |
sat-pakśaḥ sumano-vaneśu sa punaḥ sākśān-madīye mano |
राजीवे भ्रमराधिपो विहरतां श्री शैल-वासी विभुः 51 |
rājīve bhramarādhipo viharatāṃ śrī śaila-vāsī vibhuḥ 51 |
|
|
कारुण्यामृत-वर्शिणं घन-विपद्-ग्रीश्मच्चिदा-कर्मठं |
kāruṇyāmṛta-varśiṇaṃ ghana-vipad-grīśmacchidā-karmaṭhaṃ |
विद्या-सस्य-फलोदयाय सुमनः-संसेव्यम्-इच्चाकृतिम् |
vidyā-sasya-phalodayāya sumanaḥ-saṃsevyam-icchākṛtim |
नृत्यद्-भक्त-मयूरम्-अद्रि-निलयं चन्चज्-जटा-मण्डलं |
nṛtyad-bhakta-mayūram-adri-nilayaṃ cancaj-jaṭā-maṇḍalaṃ |
शम्भो वान्चति नील-कन्धर-सदा त्वां मे मनश्-चातकः 52 |
śambho vānchati nīla-kandhara-sadā tvāṃ me manaś-cātakaḥ 52 |
|
|
आकाशेन शिखी समस्त फणिनां नेत्रा कलापी नता- |
ākāśena śikhī samasta phaṇināṃ netrā kalāpī natā- |
(अ)नुग्राहि-प्रणवोपदेश-निनदैः केकीति यो गीयते |
(a)nugrāhi-praṇavopadeśa-ninadaiḥ kekīti yo gīyate |
श्यामां शैल-समुद्भवां घन-रुचिं दृश्ट्वा नटन्तं मुदा |
śyāmāṃ śaila-samudbhavāṃ ghana-ruciṃ dṛśṭvā naṭantaṃ mudā |
वेदान्तोपवने विहार-रसिकं तं नील-कण्ठं भजे 53 |
vedāntopavane vihāra-rasikaṃ taṃ nīla-kaṇṭhaṃ bhaje 53 |
|
|
सन्ध्या घर्म-दिनात्ययो हरि-कराघात-प्रभूतानक- |
sandhyā gharma-dinātyayo hari-karāghāta-prabhūtānaka- |
ध्वानो वारिद गर्जितं दिविशदां दृश्टिच्चटा चन्चला |
dhvāno vārida garjitaṃ diviśadāṃ dṛśṭicchaṭā cancalā |
भक्तानां परितोश बाश्प विततिर्-वृश्टिर्-मयूरी शिवा |
bhaktānāṃ paritośa bāśpa vitatir-vṛśṭir-mayūrī śivā |
यस्मिन्न्-उज्ज्वल-ताण्डवं विजयते तं नील-कण्ठं भजे 54 |
yasminn-ujjvala-tāṇḍavaṃ vijayate taṃ nīla-kaṇṭhaṃ bhaje 54 |
|
|
आद्यायामित-तेजसे-श्रुति-पदैर्-वेद्याय साध्याय ते |
ādyāyāmita-tejase-śruti-padair-vedyāya sādhyāya te |
विद्यानन्द-मयात्मने त्रि-जगतः-संरक्शणोद्योगिने |
vidyānanda-mayātmane tri-jagataḥ-saṃrakśaṇodyogine |
ध्येयायाखिल-योगिभिः-सुर-गणैर्-गेयाय मायाविने |
dhyeyāyākhila-yogibhiḥ-sura-gaṇair-geyāya māyāvine |
सम्यक् ताण्डव-सम्भ्रमाय जटिने सेयं नतिः-शम्भवे 55 |
samyak tāṇḍava-sambhramāya jaṭine seyaṃ natiḥ-śambhave 55 |
|
|
नित्याय त्रि-गुणात्मने पुर-जिते कात्यायनी-श्रेयसे |
nityāya tri-guṇātmane pura-jite kātyāyanī-śreyase |
सत्यायादि कुटुम्बिने मुनि-मनः प्रत्यक्श-चिन्-मूर्तये |
satyāyādi kuṭumbine muni-manaḥ pratyakśa-cin-mūrtaye |
माया-सृश्ट-जगत्-त्रयाय सकल-आम्नायान्त-सन्चारिणे |
māyā-sṛśṭa-jagat-trayāya sakala-āmnāyānta-sancāriṇe |
सायं ताण्डव-सम्भ्रमाय जटिने सेयं नतिः-शम्भवे 56 |
sāyaṃ tāṇḍava-sambhramāya jaṭine seyaṃ natiḥ-śambhave 56 |
|
|
नित्यं स्वोदर-पोशणाय सकलान्-उद्दिश्य वित्ताशया |
nityaṃ svodara-pośaṇāya sakalān-uddiśya vittāśayā |
व्यर्थं पर्यटनं करोमि भवतः-सेवां न जाने विभो |
vyarthaṃ paryaṭanaṃ karomi bhavataḥ-sevāṃ na jāne vibho |
मज्-जन्मान्तर-पुण्य-पाक-बलतस्-त्वं शर्व सर्वान्तरस्- |
maj-janmāntara-puṇya-pāka-balatas-tvaṃ śarva sarvāntaras- |
तिश्ठस्येव हि तेन वा पशु-पते ते रक्शणीयो(अ)स्म्यहम् 57 |
tiśṭhasyeva hi tena vā paśu-pate te rakśaṇīyo(a)smyaham 57 |
|
|
एको वारिज-बान्धवः क्शिति-नभो व्याप्तं तमो-मण्डलं |
eko vārija-bāndhavaḥ kśiti-nabho vyāptaṃ tamo-maṇḍalaṃ |
भित्वा लोचन-गोचरोपि भवति त्वं कोटि-सूर्य-प्रभः |
bhitvā locana-gocaropi bhavati tvaṃ koṭi-sūrya-prabhaḥ |
वेद्यः किं न भवस्यहो घन-तरं कीदृन्ग्भवेन्-मत्तमस्- |
vedyaḥ kiṃ na bhavasyaho ghana-taraṃ kīdṛngbhaven-mattamas- |
तत्-सर्वं व्यपनीय मे पशु-पते साक्शात् प्रसन्नो भव 58 |
tat-sarvaṃ vyapanīya me paśu-pate sākśāt prasanno bhava 58 |
|
|
हंसः पद्म-वनं समिच्चति यथा नीलाम्बुदं चातकः |
haṃsaḥ padma-vanaṃ samicchati yathā nīlāmbudaṃ cātakaḥ |
कोकः कोक-नद-प्रियं प्रति-दिनं चन्द्रं चकोरस्-तथा |
kokaḥ koka-nada-priyaṃ prati-dinaṃ candraṃ cakoras-tathā |
चेतो वान्चति मामकं पशु-पते चिन्-मार्ग मृग्यं विभो |
ceto vānchati māmakaṃ paśu-pate cin-mārga mṛgyaṃ vibho |
गौरी नाथ भवत्-पदाब्ज-युगलं कैवल्य-सौख्य-प्रदम् 59 |
gaurī nātha bhavat-padābja-yugalaṃ kaivalya-saukhya-pradam 59 |
|
|
रोधस्-तोयहृतः श्रमेण-पथिकश्-चायां तरोर्-वृश्टितः |
rodhas-toyahṛtaḥ śrameṇa-pathikaś-chāyāṃ taror-vṛśṭitaḥ |
भीतः स्वस्थ गृहं गृहस्थम्-अतिथिर्-दीनः प्रभं धार्मिकम् |
bhītaḥ svastha gṛhaṃ gṛhastham-atithir-dīnaḥ prabhaṃ dhārmikam |
दीपं सन्तमसाकुलश्-च शिखिनं शीतावृतस्-त्वं तथा |
dīpaṃ santamasākulaś-ca śikhinaṃ śītāvṛtas-tvaṃ tathā |
चेतः-सर्व-भयापहं-व्रज सुखं शम्भोः पदाम्भोरुहम् 60 |
cetaḥ-sarva-bhayāpahaṃ-vraja sukhaṃ śambhoḥ padāmbhoruham 60 |
|
|
अन्कोलं निज बीज सन्ततिर्-अयस्कान्तोपलं सूचिका |
ankolaṃ nija bīja santatir-ayaskāntopalaṃ sūcikā |
साध्वी नैज विभुं लता क्शिति-रुहं सिन्धुह्-सरिद्-वल्लभम् |
sādhvī naija vibhuṃ latā kśiti-ruhaṃ sindhuh-sarid-vallabham |
प्राप्नोतीह यथा तथा पशु-पतेः पादारविन्द-द्वयं |
prāpnotīha yathā tathā paśu-pateḥ pādāravinda-dvayaṃ |
चेतोवृत्तिर्-उपेत्य तिश्ठति सदा सा भक्तिर्-इति-उच्यते 61 |
cetovṛttir-upetya tiśṭhati sadā sā bhaktir-iti-ucyate 61 |
|
|
आनन्दाश्रुभिर्-आतनोति पुलकं नैर्मल्यतश्-चादनं |
ānandāśrubhir-ātanoti pulakaṃ nairmalyataś-chādanaṃ |
वाचा शन्ख मुखे स्थितैश्-च जठरा-पूर्तिं चरित्रामृतैः |
vācā śankha mukhe sthitaiś-ca jaṭharā-pūrtiṃ caritrāmṛtaiḥ |
रुद्राक्शैर्-भसितेन देव वपुशो रक्शां भवद्-भावना- |
rudrākśair-bhasitena deva vapuśo rakśāṃ bhavad-bhāvanā- |
पर्यन्के विनिवेश्य भक्ति जननी भक्तार्भकं रक्शति 62 |
paryanke viniveśya bhakti jananī bhaktārbhakaṃ rakśati 62 |
|
|
मार्गा-वर्तित पादुका पशु-पतेर्-अङ्गस्य कूर्चायते |
mārgā-vartita pādukā paśu-pater-aṅgasya kūrcāyate |
गण्डूशाम्बु-निशेचनं पुर-रिपोर्-दिव्याभिशेकायते |
gaṇḍūśāmbu-niśecanaṃ pura-ripor-divyābhiśekāyate |
किन्चिद्-भक्शित-मांस-शेश-कबलं नव्योपहारायते |
kincid-bhakśita-māṃsa-śeśa-kabalaṃ navyopahārāyate |
भक्तिः किं न करोति-अहो वन-चरो भक्तावतम्सायते 63 |
bhaktiḥ kiṃ na karoti-aho vana-caro bhaktāvatamsāyate 63 |
|
|
वक्शस्ताडनम्-अन्तकस्य कठिनापस्मार सम्मर्दनं |
vakśastāḍanam-antakasya kaṭhināpasmāra sammardanaṃ |
भू-भृत्-पर्यटनं नमत्-सुर-शिरः-कोटीर सन्घर्शणम् |
bhū-bhṛt-paryaṭanaṃ namat-sura-śiraḥ-koṭīra sangharśaṇam |
कर्मेदं मृदुलस्य तावक-पद-द्वन्द्वस्य गौरी-पते |
karmedaṃ mṛdulasya tāvaka-pada-dvandvasya gaurī-pate |
मच्चेतो-मणि-पादुका-विहरणं शम्भो सदान्गी-कुरु 64 |
macceto-maṇi-pādukā-viharaṇaṃ śambho sadāngī-kuru 64 |
|
|
वक्शस्-ताडन शन्कया विचलितो वैवस्वतो निर्जराः |
vakśas-tāḍana śankayā vicalito vaivasvato nirjarāḥ |
कोटीरोज्ज्वल-रत्न-दीप-कलिका-नीराजनं कुर्वते |
koṭīrojjvala-ratna-dīpa-kalikā-nīrājanaṃ kurvate |
दृश्ट्वा मुक्ति-वधूस्-तनोति निभृताश्लेशं भवानी-पते |
dṛśṭvā mukti-vadhūs-tanoti nibhṛtāśleśaṃ bhavānī-pate |
यच्-चेतस्-तव पाद-पद्म-भजनं तस्येह किं दुर्-लभम् 65 |
yac-cetas-tava pāda-padma-bhajanaṃ tasyeha kiṃ dur-labham 65 |
|
|
क्रीडार्थं सृजसि प्रपन्चम्-अखिलं क्रीडा-मृगास्-ते जनाः |
krīḍārthaṃ sṛjasi prapancam-akhilaṃ krīḍā-mṛgās-te janāḥ |
यत्-कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् |
yat-karmācaritaṃ mayā ca bhavataḥ prītyai bhavatyeva tat |
शम्भो स्वस्य कुतूहलस्य करणं मच्चेश्टितं निश्चितं |
śambho svasya kutūhalasya karaṇaṃ macceśṭitaṃ niścitaṃ |
तस्मान्-मामक रक्शणं पशु-पते कर्तव्यम्-एव त्वया 66 |
tasmān-māmaka rakśaṇaṃ paśu-pate kartavyam-eva tvayā 66 |
|
|
बहु-विध-परितोश-बाश्प-पूर- |
bahu-vidha-paritośa-bāśpa-pūra- |
स्फुट-पुलकान्कित-चारु-भोग-भूमिम् |
sphuṭa-pulakānkita-cāru-bhoga-bhūmim |
चिर-पद-फल-कान्क्शि-सेव्यमानां |
cira-pada-phala-kānkśi-sevyamānāṃ |
परम सदाशिव-भावनां प्रपद्ये 67 |
parama sadāśiva-bhāvanāṃ prapadye 67 |
|
|
अमित-मुदमृतं मुहुर्-दुहन्तीं |
amita-mudamṛtaṃ muhur-duhantīṃ |
विमल-भवत्-पद-गोश्ठम्-आवसन्तीम् |
vimala-bhavat-pada-gośṭham-āvasantīm |
सदय पशु-पते सुपुण्य-पाकां |
sadaya paśu-pate supuṇya-pākāṃ |
मम परिपालय भक्ति धेनुम्-एकाम् 68 |
mama paripālaya bhakti dhenum-ekām 68 |
|
|
जडता पशुता कलन्किता |
jaḍatā paśutā kalankitā |
कुटिल-चरत्वं च नास्ति मयि देव |
kuṭila-caratvaṃ ca nāsti mayi deva |
अस्ति यदि राज-मौले |
asti yadi rāja-maule |
भवद्-आभरणस्य नास्मि किं पात्रम् 69 |
bhavad-ābharaṇasya nāsmi kiṃ pātram 69 |
|
|
अरहसि रहसि स्वतन्त्र-बुद्ध्या |
arahasi rahasi svatantra-buddhyā |
वरि-वसितुं सुलभः प्रसन्न-मूर्तिः |
vari-vasituṃ sulabhaḥ prasanna-mūrtiḥ |
अगणित फल-दायकः प्रभुर्-मे |
agaṇita phala-dāyakaḥ prabhur-me |
जगद्-अधिको हृदि राज-शेखरोस्ति 70 |
jagad-adhiko hṛdi rāja-śekharosti 70 |
|
|
आरूढ-भक्ति-गुण-कुन्चित-भाव-चाप- |
ārūḍha-bhakti-guṇa-kuncita-bhāva-cāpa- |
युक्तैः-शिव-स्मरण-बाण-गणैर्-अमोघैः |
yuktaiḥ-śiva-smaraṇa-bāṇa-gaṇair-amoghaiḥ |
निर्जित्य किल्बिश-रिपून् विजयी सुधीन्द्रः- |
nirjitya kilbiśa-ripūn vijayī sudhīndraḥ- |
सानन्दम्-आवहति सुस्थिर-राज-लक्श्मीम् 71 |
sānandam-āvahati susthira-rāja-lakśmīm 71 |
|
|
ध्यानान्जनेन समवेक्श्य तमः-प्रदेशं |
dhyānānjanena samavekśya tamaḥ-pradeśaṃ |
भित्वा महा-बलिभिर्-ईश्वर नाम-मन्त्रैः |
bhitvā mahā-balibhir-īśvara nāma-mantraiḥ |
दिव्याश्रितं भुजग-भूशणम्-उद्वहन्ति |
divyāśritaṃ bhujaga-bhūśaṇam-udvahanti |
ये पाद-पद्मम्-इह ते शिव ते कृतार्थाः 72 |
ye pāda-padmam-iha te śiva te kṛtārthāḥ 72 |
|
|
भू-दारताम्-उदवहद्-यद्-अपेक्शया श्री- |
bhū-dāratām-udavahad-yad-apekśayā śrī- |
भू-दार एव किमतः सुमते लभस्व |
bhū-dāra eva kimataḥ sumate labhasva |
केदारम्-आकलित मुक्ति महौशधीनां |
kedāram-ākalita mukti mahauśadhīnāṃ |
पादारविन्द भजनं परमेश्वरस्य 73 |
pādāravinda bhajanaṃ parameśvarasya 73 |
|
|
आशा-पाश-क्लेश-दुर्-वासनादि- |
āśā-pāśa-kleśa-dur-vāsanādi- |
भेदोद्युक्तैर्-दिव्य-गन्धैर्-अमन्दैः |
bhedodyuktair-divya-gandhair-amandaiḥ |
आशा-शाटीकस्य पादारविन्दं |
āśā-śāṭīkasya pādāravindaṃ |
चेतः-पेटीं वासितां मे तनोतु 74 |
cetaḥ-peṭīṃ vāsitāṃ me tanotu 74 |
|
|
कल्याणिनं सरस-चित्र-गतिं सवेगं |
kalyāṇinaṃ sarasa-citra-gatiṃ savegaṃ |
सर्वेन्गितज्नम्-अनघं ध्रुव-लक्शणाढ्यम् |
sarvengitajnam-anaghaṃ dhruva-lakśaṇāḍhyam |
चेतस्-तुरन्गम्-अधिरुह्य चर स्मरारे |
cetas-turangam-adhiruhya cara smarāre |
नेतः-समस्त जगतां वृशभाधिरूढ 75 |
netaḥ-samasta jagatāṃ vṛśabhādhirūḍha 75 |
|
|
भक्तिर्-महेश-पद-पुश्करम्-आवसन्ती |
bhaktir-maheśa-pada-puśkaram-āvasantī |
कादम्बिनीव कुरुते परितोश-वर्शम् |
kādambinīva kurute paritośa-varśam |
सम्पूरितो भवति यस्य मनस्-तटाकस्- |
sampūrito bhavati yasya manas-taṭākas- |
तज्-जन्म-सस्यम्-अखिलं सफलं च नान्यत् 76 |
taj-janma-sasyam-akhilaṃ saphalaṃ ca nānyat 76 |
|
|
बुद्धिः-स्थिरा भवितुम्-ईश्वर-पाद-पद्म |
buddhiḥ-sthirā bhavitum-īśvara-pāda-padma |
सक्ता वधूर्-विरहिणीव सदा स्मरन्ती |
saktā vadhūr-virahiṇīva sadā smarantī |
सद्-भावना-स्मरण-दर्शन-कीर्तनादि |
sad-bhāvanā-smaraṇa-darśana-kīrtanādi |
सम्मोहितेव शिव-मन्त्र-जपेन विन्ते 77 |
sammohiteva śiva-mantra-japena vinte 77 |
|
|
सद्-उपचार-विधिशु-अनु-बोधितां |
sad-upacāra-vidhiśu-anu-bodhitāṃ |
सविनयां सुहृदं सदुपाश्रिताम् |
savinayāṃ suhṛdaṃ sadupāśritām |
मम समुद्धर बुद्धिम्-इमां प्रभो |
mama samuddhara buddhim-imāṃ prabho |
वर-गुणेन नवोढ-वधूम्-इव 78 |
vara-guṇena navoḍha-vadhūm-iva 78 |
|
|
नित्यं योगि-मनह्-सरोज-दल-सन्चार-क्शमस्-त्वत्-क्रमः- |
nityaṃ yogi-manah-saroja-dala-sancāra-kśamas-tvat-kramaḥ- |
शम्भो तेन कथं कठोर-यम-राड्-वक्शः-कवाट-क्शतिः |
śambho tena kathaṃ kaṭhora-yama-rāḍ-vakśaḥ-kavāṭa-kśatiḥ |
अत्यन्तं मृदुलं त्वद्-अन्घ्रि-युगलं हा मे मनश्-चिन्तयति- |
atyantaṃ mṛdulaṃ tvad-anghri-yugalaṃ hā me manaś-cintayati- |
एतल्-लोचन-गोचरं कुरु विभो हस्तेन संवाहये 79 |
etal-locana-gocaraṃ kuru vibho hastena saṃvāhaye 79 |
|
|
एश्यत्येश जनिं मनो(अ)स्य कठिनं तस्मिन्-नटानीति मद्- |
eśyatyeśa janiṃ mano(a)sya kaṭhinaṃ tasmin-naṭānīti mad- |
रक्शायै गिरि सीम्नि कोमल-पद-न्यासः पुराभ्यासितः |
rakśāyai giri sīmni komala-pada-nyāsaḥ purābhyāsitaḥ |
नो-चेद्-दिव्य-गृहान्तरेशु सुमनस्-तल्पेशु वेद्यादिशु |
no-ced-divya-gṛhāntareśu sumanas-talpeśu vedyādiśu |
प्रायः-सत्सु शिला-तलेशु नटनं शम्भो किमर्थं तव 80 |
prāyaḥ-satsu śilā-taleśu naṭanaṃ śambho kimarthaṃ tava 80 |
|
|
कन्चित्-कालम्-उमा-महेश भवतः पादारविन्दार्चनैः |
kancit-kālam-umā-maheśa bhavataḥ pādāravindārcanaiḥ |
कन्चिद्-ध्यान-समाधिभिश्-च नतिभिः कन्चित् कथाकर्णनैः |
kancid-dhyāna-samādhibhiś-ca natibhiḥ kancit kathākarṇanaiḥ |
कन्चित् कन्चिद्-अवेक्शणैश्-च नुतिभिः कन्चिद्-दशाम्-ईदृशीं |
kancit kancid-avekśaṇaiś-ca nutibhiḥ kancid-daśām-īdṛśīṃ |
यः प्राप्नोति मुदा त्वद्-अर्पित मना जीवन् स मुक्तः खलु 81 |
yaḥ prāpnoti mudā tvad-arpita manā jīvan sa muktaḥ khalu 81 |
|
|
बाणत्वं वृशभत्वम्-अर्ध-वपुशा भार्यात्वम्-आर्या-पते |
bāṇatvaṃ vṛśabhatvam-ardha-vapuśā bhāryātvam-āryā-pate |
घोणित्वं सखिता मृदन्ग वहता चेत्यादि रूपं दधौ |
ghoṇitvaṃ sakhitā mṛdanga vahatā cetyādi rūpaṃ dadhau |
त्वत्-पादे नयनार्पणं च कृतवान् त्वद्-देह भागो हरिः |
tvat-pāde nayanārpaṇaṃ ca kṛtavān tvad-deha bhāgo hariḥ |
पूज्यात्-पूज्य-तरः-स एव हि न चेत् को वा तदन्यो(अ)धिकः 82 |
pūjyāt-pūjya-taraḥ-sa eva hi na cet ko vā tadanyo(a)dhikaḥ 82 |
|
|
जनन-मृति-युतानां सेवया देवतानां |
janana-mṛti-yutānāṃ sevayā devatānāṃ |
न भवति सुख-लेशः संशयो नास्ति तत्र |
na bhavati sukha-leśaḥ saṃśayo nāsti tatra |
अजनिम्-अमृत रूपं साम्बम्-ईशं भजन्ते |
ajanim-amṛta rūpaṃ sāmbam-īśaṃ bhajante |
य इह परम सौख्यं ते हि धन्या लभन्ते 83 |
ya iha parama saukhyaṃ te hi dhanyā labhante 83 |
|
|
शिव तव परिचर्या सन्निधानाय गौर्या |
śiva tava paricaryā sannidhānāya gauryā |
भव मम गुण-धुर्यां बुद्धि-कन्यां प्रदास्ये |
bhava mama guṇa-dhuryāṃ buddhi-kanyāṃ pradāsye |
सकल-भुवन-बन्धो सच्चिद्-आनन्द-सिन्धो |
sakala-bhuvana-bandho saccid-ānanda-sindho |
सदय हृदय-गेहे सर्वदा संवस त्वम् 84 |
sadaya hṛdaya-gehe sarvadā saṃvasa tvam 84 |
|
|
जलधि मथन दक्शो नैव पाताल भेदी |
jaladhi mathana dakśo naiva pātāla bhedī |
न च वन मृगयायां नैव लुब्धः प्रवीणः |
na ca vana mṛgayāyāṃ naiva lubdhaḥ pravīṇaḥ |
अशन-कुसुम-भूशा-वस्त्र-मुख्यां सपर्यां |
aśana-kusuma-bhūśā-vastra-mukhyāṃ saparyāṃ |
कथय कथम्-अहं ते कल्पयानीन्दु-मौले 85 |
kathaya katham-ahaṃ te kalpayānīndu-maule 85 |
|
|
पूजा-द्रव्य-समृद्धयो विरचिताः पूजां कथं कुर्महे |
pūjā-dravya-samṛddhayo viracitāḥ pūjāṃ kathaṃ kurmahe |
पक्शित्वं न च वा कीटित्वम्-अपि न प्राप्तं मया दुर्-लभम् |
pakśitvaṃ na ca vā kīṭitvam-api na prāptaṃ mayā dur-labham |
जाने मस्तकम्-अन्घ्रि-पल्लवम्-उमा-जाने न ते(अ)हं विभो |
jāne mastakam-anghri-pallavam-umā-jāne na te(a)haṃ vibho |
न ज्नातं हि पितामहेन हरिणा तत्त्वेन तद्-रूपिणा 86 |
na jnātaṃ hi pitāmahena hariṇā tattvena tad-rūpiṇā 86 |
|
|
अशनं गरलं फणी कलापो |
aśanaṃ garalaṃ phaṇī kalāpo |
वसनं चर्म च वाहनं महोक्शः |
vasanaṃ carma ca vāhanaṃ mahokśaḥ |
मम दास्यसि किं किम्-अस्ति शम्भो |
mama dāsyasi kiṃ kim-asti śambho |
तव पादाम्बुज-भक्तिम्-एव देहि 87 |
tava pādāmbuja-bhaktim-eva dehi 87 |
|
|
यदा कृताम्भो-निधि-सेतु-बन्धनः |
yadā kṛtāmbho-nidhi-setu-bandhanaḥ |
करस्थ-लाधः-कृत-पर्वताधिपः |
karastha-lādhaḥ-kṛta-parvatādhipaḥ |
भवानि ते लन्घित-पद्म-सम्भवस्- |
bhavāni te langhita-padma-sambhavas- |
तदा शिवार्चा-स्तव भावन-क्शमः 88 |
tadā śivārcā-stava bhāvana-kśamaḥ 88 |
|
|
नतिभिर्-नुतिभिस्-त्वम्-ईश पूजा |
natibhir-nutibhis-tvam-īśa pūjā |
विधिभिर्-ध्यान-समाधिभिर्-न तुश्टः |
vidhibhir-dhyāna-samādhibhir-na tuśṭaḥ |
धनुशा मुसलेन चाश्मभिर्-वा |
dhanuśā musalena cāśmabhir-vā |
वद ते प्रीति-करं तथा करोमि 89 |
vada te prīti-karaṃ tathā karomi 89 |
|
|
वचसा चरितं वदामि शम्भोर्- |
vacasā caritaṃ vadāmi śambhor- |
अहम्-उद्योग विधासु ते(अ)प्रसक्तः |
aham-udyoga vidhāsu te(a)prasaktaḥ |
मनसाकृतिम्-ईश्वरस्य सेवे |
manasākṛtim-īśvarasya seve |
शिरसा चैव सदाशिवं नमामि 90 |
śirasā caiva sadāśivaṃ namāmi 90 |
|
|
आद्या(अ)विद्या हृद्-गता निर्गतासीत्- |
ādyā(a)vidyā hṛd-gatā nirgatāsīt- |
विद्या हृद्या हृद्-गता त्वत्-प्रसादात् |
vidyā hṛdyā hṛd-gatā tvat-prasādāt |
सेवे नित्यं श्री-करं त्वत्-पदाब्जं |
seve nityaṃ śrī-karaṃ tvat-padābjaṃ |
भावे मुक्तेर्-भाजनं राज-मौले 91 |
bhāve mukter-bhājanaṃ rāja-maule 91 |
|
|
दूरीकृतानि दुरितानि दुरक्शराणि |
dūrīkṛtāni duritāni durakśarāṇi |
दौर्-भाग्य-दुःख-दुरहङ्कृति-दुर्-वचांसि |
daur-bhāgya-duḥkha-durahaṅkṛti-dur-vacāṃsi |
सारं त्वदीय चरितं नितरां पिबन्तं |
sāraṃ tvadīya caritaṃ nitarāṃ pibantaṃ |
गौरीश माम्-इह समुद्धर सत्-कटाक्शैः 92 |
gaurīśa mām-iha samuddhara sat-kaṭākśaiḥ 92 |
|
|
सोम कला-धर-मौलौ |
soma kalā-dhara-maulau |
कोमल घन-कन्धरे महा-महसि |
komala ghana-kandhare mahā-mahasi |
स्वामिनि गिरिजा नाथे |
svāmini girijā nāthe |
मामक हृदयं निरन्तरं रमताम् 93 |
māmaka hṛdayaṃ nirantaraṃ ramatām 93 |
|
|
सा रसना ते नयने |
sā rasanā te nayane |
तावेव करौ स एव कृत-कृत्यः |
tāveva karau sa eva kṛta-kṛtyaḥ |
या ये यौ यो भर्गं |
yā ye yau yo bhargaṃ |
वदतीक्शेते सदार्चतः स्मरति 94 |
vadatīkśete sadārcataḥ smarati 94 |
|
|
अति मृदुलौ मम चरणौ- |
ati mṛdulau mama caraṇau- |
अति कठिनं ते मनो भवानीश |
ati kaṭhinaṃ te mano bhavānīśa |
इति विचिकित्सां सन्त्यज |
iti vicikitsāṃ santyaja |
शिव कथम्-आसीद्-गिरौ तथा प्रवेशः 95 |
śiva katham-āsīd-girau tathā praveśaḥ 95 |
|
|
धैयान्कुशेन निभृतं |
dhaiyānkuśena nibhṛtaṃ |
रभसाद्-आकृश्य भक्ति-शृन्खलया |
rabhasād-ākṛśya bhakti-śṛnkhalayā |
पुर-हर चरणालाने |
pura-hara caraṇālāne |
हृदय-मदेभं बधान चिद्-यन्त्रैः 96 |
hṛdaya-madebhaṃ badhāna cid-yantraiḥ 96 |
|
|
प्रचरत्यभितः प्रगल्भ-वृत्त्या |
pracaratyabhitaḥ pragalbha-vṛttyā |
मदवान्-एश मनः-करी गरीयान् |
madavān-eśa manaḥ-karī garīyān |
परिगृह्य नयेन भक्ति-रज्ज्वा |
parigṛhya nayena bhakti-rajjvā |
परम स्थाणु-पदं दृढं नयामुम् 97 |
parama sthāṇu-padaṃ dṛḍhaṃ nayāmum 97 |
|
|
सर्वालन्कार-युक्तां सरल-पद-युतां साधु-वृत्तां सुवर्णां |
sarvālankāra-yuktāṃ sarala-pada-yutāṃ sādhu-vṛttāṃ suvarṇāṃ |
सद्भिः-सम्स्तूय-मानां सरस गुण-युतां लक्शितां लक्शणाढ्याम् |
sadbhiḥ-samstūya-mānāṃ sarasa guṇa-yutāṃ lakśitāṃ lakśaṇāḍhyām |
उद्यद्-भूशा-विशेशाम्-उपगत-विनयां द्योत-मानार्थ-रेखां |
udyad-bhūśā-viśeśām-upagata-vinayāṃ dyota-mānārtha-rekhāṃ |
कल्याणीं देव गौरी-प्रिय मम कविता-कन्यकां त्वं गृहाण 98 |
kalyāṇīṃ deva gaurī-priya mama kavitā-kanyakāṃ tvaṃ gṛhāṇa 98 |
|
|
इदं ते युक्तं वा परम-शिव कारुण्य जलधे |
idaṃ te yuktaṃ vā parama-śiva kāruṇya jaladhe |
गतौ तिर्यग्-रूपं तव पद-शिरो-दर्शन-धिया |
gatau tiryag-rūpaṃ tava pada-śiro-darśana-dhiyā |
हरि-ब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रम-युतौ |
hari-brahmāṇau tau divi bhuvi carantau śrama-yutau |
कथं शम्भो स्वामिन् कथय मम वेद्योसि पुरतः 99 |
kathaṃ śambho svāmin kathaya mama vedyosi purataḥ 99 |
|
|
स्तोत्रेणालम्-अहं प्रवच्मि न मृशा देवा विरिन्चादयः |
stotreṇālam-ahaṃ pravacmi na mṛśā devā virincādayaḥ |
स्तुत्यानां गणना-प्रसन्ग-समये त्वाम्-अग्रगण्यं विदुः |
stutyānāṃ gaṇanā-prasanga-samaye tvām-agragaṇyaṃ viduḥ |
माहात्म्याग्र-विचारण-प्रकरणे धाना-तुशस्तोमवद्- |
māhātmyāgra-vicāraṇa-prakaraṇe dhānā-tuśastomavad- |
धूतास्-त्वां विदुर्-उत्तमोत्तम फलं शम्भो भवत्-सेवकाः 100 |
dhūtās-tvāṃ vidur-uttamottama phalaṃ śambho bhavat-sevakāḥ 100 |
|
|