blog

Shivananda Lahari

Devanagari English
   
शिवानन्द लहरि śivānanda lahari
   
कलाभ्यां चूडालङ्कृत-शशि कलाभ्यां निज तपः- kalābhyāṃ cūḍālaṅkṛta-śaśi kalābhyāṃ nija tapaḥ-
फलाभ्यां भक्तेशु प्रकटित-फलाभ्यां भवतु मे ❘ phalābhyāṃ bhakteśu prakaṭita-phalābhyāṃ bhavatu me ❘
शिवाभ्यां-अस्तोक-त्रिभुवन शिवाभ्यां हृदि पुनर्- śivābhyāṃ-astoka-tribhuvana śivābhyāṃ hṛdi punar-
भवाभ्यां आनन्द स्फुर-दनुभवाभ्यां नतिरियम् ‖ 1 ‖ bhavābhyāṃ ānanda sphura-danubhavābhyāṃ natiriyam ‖ 1 ‖
   
गलन्ती शम्भो त्वच्-चरित-सरितः किल्बिश-रजो galantī śambho tvac-carita-saritaḥ kilbiśa-rajo
दलन्ती धीकुल्या-सरणिशु पतन्ती विजयताम् dalantī dhīkulyā-saraṇiśu patantī vijayatām
दिशन्ती संसार-भ्रमण-परिताप-उपशमनं diśantī saṃsāra-bhramaṇa-paritāpa-upaśamanaṃ
वसन्ती मच्-चेतो-हृदभुवि शिवानन्द-लहरी 2 vasantī mac-ceto-hṛdabhuvi śivānanda-laharī 2
   
त्रयी-वेद्यं हृद्यं त्रि-पुर-हरं आद्यं त्रि-नयनं trayī-vedyaṃ hṛdyaṃ tri-pura-haraṃ ādyaṃ tri-nayanaṃ
जटा-भारोदारं चलद्-उरग-हारं मृग धरम् jaṭā-bhārodāraṃ calad-uraga-hāraṃ mṛga dharam
महा-देवं देवं मयि सदय-भावं पशु-पतिं mahā-devaṃ devaṃ mayi sadaya-bhāvaṃ paśu-patiṃ
चिद्-आलम्बं साम्बं शिवम्-अति-विडम्बं हृदि भजे 3 cid-ālambaṃ sāmbaṃ śivam-ati-viḍambaṃ hṛdi bhaje 3
   
सहस्रं वर्तन्ते जगति विबुधाः क्शुद्र-फलदा sahasraṃ vartante jagati vibudhāḥ kśudra-phaladā
न मन्ये स्वप्ने वा तद्-अनुसरणं तत्-कृत-फलम् na manye svapne vā tad-anusaraṇaṃ tat-kṛta-phalam
हरि-ब्रह्मादीनां-अपि निकट-भाजां-असुलभं hari-brahmādīnāṃ-api nikaṭa-bhājāṃ-asulabhaṃ
चिरं याचे शम्भो शिव तव पदाम्भोज-भजनम् 4 ciraṃ yāce śambho śiva tava padāmbhoja-bhajanam 4
   
स्मृतौ शास्त्रे वैद्ये शकुन-कविता-गान-फणितौ smṛtau śāstre vaidye śakuna-kavitā-gāna-phaṇitau
पुराणे मन्त्रे वा स्तुति-नटन-हास्येशु-अचतुरः purāṇe mantre vā stuti-naṭana-hāsyeśu-acaturaḥ
कथं राज्नां प्रीतिर्-भवति मयि को(अ)हं पशु-पते kathaṃ rājnāṃ prītir-bhavati mayi ko(a)haṃ paśu-pate
पशुं मां सर्वज्न प्रथित-कृपया पालय विभो 5 paśuṃ māṃ sarvajna prathita-kṛpayā pālaya vibho 5
   
घटो वा मृत्-पिण्डो-अपि-अणुर्-अपि च धूमो-अग्निर्-अचलः ghaṭo vā mṛt-piṇḍo-api-aṇur-api ca dhūmo-agnir-acalaḥ
पटो वा तन्तुर्-वा परिहरति किं घोर-शमनम् paṭo vā tantur-vā pariharati kiṃ ghora-śamanam
वृथा कण्ठ-क्शोभं वहसि तरसा तर्क-वचसा vṛthā kaṇṭha-kśobhaṃ vahasi tarasā tarka-vacasā
पदाम्भोजं शम्भोर्-भज परम-सौख्यं व्रज सुधीः 6 padāmbhojaṃ śambhor-bhaja parama-saukhyaṃ vraja sudhīḥ 6
   
मनस्-ते पादाब्जे निवसतु वचः स्तोत्र-फणितौ manas-te pādābje nivasatu vacaḥ stotra-phaṇitau
करौ च-अभ्यर्चायां श्रुतिर्-अपि कथाकर्णन-विधौ karau ca-abhyarcāyāṃ śrutir-api kathākarṇana-vidhau
तव ध्याने बुद्धिर्-नयन-युगलं मूर्ति-विभवे tava dhyāne buddhir-nayana-yugalaṃ mūrti-vibhave
पर-ग्रन्थान् कैर्-वा परम-शिव जाने परम्-अतः 7 para-granthān kair-vā parama-śiva jāne param-ataḥ 7
   
यथा बुद्धिः-शुक्तौ रजतं इति काचाश्मनि मणिर्- yathā buddhiḥ-śuktau rajataṃ iti kācāśmani maṇir-
जले पैश्टे क्शीरं भवति मृग-तृश्णासु सलिलम् jale paiśṭe kśīraṃ bhavati mṛga-tṛśṇāsu salilam
तथा देव-भ्रान्त्या भजति भवद्-अन्यं जड जनो tathā deva-bhrāntyā bhajati bhavad-anyaṃ jaḍa jano
महा-देवेशं त्वां मनसि च न मत्वा पशु-पते 8 mahā-deveśaṃ tvāṃ manasi ca na matvā paśu-pate 8
   
गभीरे कासारे विशति विजने घोर-विपिने gabhīre kāsāre viśati vijane ghora-vipine
विशाले शैले च भ्रमति कुसुमार्थं जड-मतिः viśāle śaile ca bhramati kusumārthaṃ jaḍa-matiḥ
समर्प्यैकं चेतः-सरसिजं उमा नाथ भवते samarpyaikaṃ cetaḥ-sarasijaṃ umā nātha bhavate
सुखेन-अवस्थातुं जन इह न जानाति किम्-अहो 9 sukhena-avasthātuṃ jana iha na jānāti kim-aho 9
   
नरत्वं देवत्वं नग-वन-मृगत्वं मशकता naratvaṃ devatvaṃ naga-vana-mṛgatvaṃ maśakatā
पशुत्वं कीटत्वं भवतु विहगत्वादि-जननम् paśutvaṃ kīṭatvaṃ bhavatu vihagatvādi-jananam
सदा त्वत्-पादाब्ज-स्मरण-परमानन्द-लहरी sadā tvat-pādābja-smaraṇa-paramānanda-laharī
विहारासक्तं चेद्-हृदयं-इह किं तेन वपुशा 10 vihārāsaktaṃ ced-hṛdayaṃ-iha kiṃ tena vapuśā 10
   
वटुर्वा गेही वा यतिर्-अपि जटी वा तदितरो vaṭurvā gehī vā yatir-api jaṭī vā taditaro
नरो वा यः कश्चिद्-भवतु भव किं तेन भवति naro vā yaḥ kaścid-bhavatu bhava kiṃ tena bhavati
यदीयं हृत्-पद्मं यदि भवद्-अधीनं पशु-पते yadīyaṃ hṛt-padmaṃ yadi bhavad-adhīnaṃ paśu-pate
तदीयस्-त्वं शम्भो भवसि भव भारं च वहसि 11 tadīyas-tvaṃ śambho bhavasi bhava bhāraṃ ca vahasi 11
   
गुहायां गेहे वा बहिर्-अपि वने वा(अ)द्रि-शिखरे guhāyāṃ gehe vā bahir-api vane vā(a)dri-śikhare
जले वा वह्नौ वा वसतु वसतेः किं वद फलम् jale vā vahnau vā vasatu vasateḥ kiṃ vada phalam
सदा यस्यैवान्तःकरणम्-अपि शम्बो तव पदे sadā yasyaivāntaḥkaraṇam-api śambo tava pade
स्थितं चॆद्-योगो(अ)सौ स च परम-योगी स च सुखी 12 sthitaṃ ced-yogo(a)sau sa ca parama-yogī sa ca sukhī 12
   
असारे संसारे निज-भजन-दूरे जडधिया asāre saṃsāre nija-bhajana-dūre jaḍadhiyā
भरमन्तं माम्-अन्धं परम-कृपया पातुम् उचितम् bharamantaṃ mām-andhaṃ parama-kṛpayā pātum ucitam
मद्-अन्यः को दीनस्-तव कृपण-रक्शाति-निपुणस्- mad-anyaḥ ko dīnas-tava kṛpaṇa-rakśāti-nipuṇas-
त्वद्-अन्यः को वा मे त्रि-जगति शरण्यः पशु-पते 13 tvad-anyaḥ ko vā me tri-jagati śaraṇyaḥ paśu-pate 13
   
प्रभुस्-त्वं दीनानां खलु परम-बन्धुः पशु-पते prabhus-tvaṃ dīnānāṃ khalu parama-bandhuḥ paśu-pate
प्रमुख्यो(अ)हं तेशाम्-अपि किम्-उत बन्धुत्वम्-अनयोः pramukhyo(a)haṃ teśām-api kim-uta bandhutvam-anayoḥ
त्वयैव क्शन्तव्याः शिव मद्-अपराधाश्-च सकलाः tvayaiva kśantavyāḥ śiva mad-aparādhāś-ca sakalāḥ
प्रयत्नात्-कर्तव्यं मद्-अवनम्-इयं बन्धु-सरणिः 14 prayatnāt-kartavyaṃ mad-avanam-iyaṃ bandhu-saraṇiḥ 14
   
उपेक्शा नो चेत् किं न हरसि भवद्-ध्यान-विमुखां upekśā no cet kiṃ na harasi bhavad-dhyāna-vimukhāṃ
दुराशा-भूयिश्ठां विधि-लिपिम्-अशक्तो यदि भवान् durāśā-bhūyiśṭhāṃ vidhi-lipim-aśakto yadi bhavān
शिरस्-तद्-वदिधात्रं न नखलु सुवृत्तं पशु-पते śiras-tad-vadidhātraṃ na nakhalu suvṛttaṃ paśu-pate
कथं वा निर्-यत्नं कर-नख-मुखेनैव लुलितम् 15 kathaṃ vā nir-yatnaṃ kara-nakha-mukhenaiva lulitam 15
   
विरिन्चिर्-दीर्घायुर्-भवतु भवता तत्-पर-शिरश्- virincir-dīrghāyur-bhavatu bhavatā tat-para-śiraś-
चतुश्कं संरक्श्यं स खलु भुवि दैन्यं लिखितवान् catuśkaṃ saṃrakśyaṃ sa khalu bhuvi dainyaṃ likhitavān
विचारः को वा मां विशद-कृपया पाति शिव ते vicāraḥ ko vā māṃ viśada-kṛpayā pāti śiva te
कटाक्श-व्यापारः स्वयम्-अपि च दीनावन-परः 16 kaṭākśa-vyāpāraḥ svayam-api ca dīnāvana-paraḥ 16
   
फलाद्-वा पुण्यानां मयि करुणया वा त्वयि विभो phalād-vā puṇyānāṃ mayi karuṇayā vā tvayi vibho
प्रसन्ने(अ)पि स्वामिन् भवद्-अमल-पादाब्ज-युगलम् prasanne(a)pi svāmin bhavad-amala-pādābja-yugalam
कथं पश्येयं मां स्थगयति नमः-सम्भ्रम-जुशां kathaṃ paśyeyaṃ māṃ sthagayati namaḥ-sambhrama-juśāṃ
निलिम्पानां श्रेणिर्-निज-कनक-माणिक्य-मकुटैः 17 nilimpānāṃ śreṇir-nija-kanaka-māṇikya-makuṭaiḥ 17
   
त्वम्-एको लोकानां परम-फलदो दिव्य-पदवीं tvam-eko lokānāṃ parama-phalado divya-padavīṃ
वहन्तस्-त्वन्मूलां पुनर्-अपि भजन्ते हरि-मुखाः vahantas-tvanmūlāṃ punar-api bhajante hari-mukhāḥ
कियद्-वा दाक्शिण्यं तव शिव मदाशा च कियती kiyad-vā dākśiṇyaṃ tava śiva madāśā ca kiyatī
कदा वा मद्-रक्शां वहसि करुणा-पूरित-दृशा 18 kadā vā mad-rakśāṃ vahasi karuṇā-pūrita-dṛśā 18
   
दुराशा-भूयिश्ठे दुरधिप-गृह-द्वार-घटके durāśā-bhūyiśṭhe duradhipa-gṛha-dvāra-ghaṭake
दुरन्ते संसारे दुरित-निलये दुःख जनके durante saṃsāre durita-nilaye duḥkha janake
मदायासम् किं न व्यपनयसि कस्योपकृतये madāyāsam kiṃ na vyapanayasi kasyopakṛtaye
वदेयं प्रीतिश्-चेत् तव शिव कृतार्थाः खलु वयम् 19 vadeyaṃ prītiś-cet tava śiva kṛtārthāḥ khalu vayam 19
   
सदा मोहाटव्यां चरति युवतीनां कुच-गिरौ sadā mohāṭavyāṃ carati yuvatīnāṃ kuca-girau
नटत्य्-आशा-शाखास्-वटति झटिति स्वैरम्-अभितः naṭaty-āśā-śākhās-vaṭati jhaṭiti svairam-abhitaḥ
कपालिन् भिक्शो मे हृदय-कपिम्-अत्यन्त-चपलं kapālin bhikśo me hṛdaya-kapim-atyanta-capalaṃ
दृढं भक्त्या बद्ध्वा शिव भवद्-अधीनं कुरु विभो 20 dṛḍhaṃ bhaktyā baddhvā śiva bhavad-adhīnaṃ kuru vibho 20
   
धृति-स्तम्भाधारं दृढ-गुण निबद्धां सगमनां dhṛti-stambhādhāraṃ dṛḍha-guṇa nibaddhāṃ sagamanāṃ
विचित्रां पद्माढ्यां प्रति-दिवस-सन्मार्ग-घटिताम् vicitrāṃ padmāḍhyāṃ prati-divasa-sanmārga-ghaṭitām
स्मरारे मच्चेतः-स्फुट-पट-कुटीं प्राप्य विशदां smarāre maccetaḥ-sphuṭa-paṭa-kuṭīṃ prāpya viśadāṃ
जय स्वामिन् शक्त्या सह शिव गणैः-सेवित विभो 21 jaya svāmin śaktyā saha śiva gaṇaiḥ-sevita vibho 21
   
प्रलोभाद्यैर्-अर्थाहरण-पर-तन्त्रो धनि-गृहे pralobhādyair-arthāharaṇa-para-tantro dhani-gṛhe
प्रवेशोद्युक्तः-सन् भ्रमति बहुधा तस्कर-पते praveśodyuktaḥ-san bhramati bahudhā taskara-pate
इमं चेतश्-चोरं कथम्-इह सहे शन्कर विभो imaṃ cetaś-coraṃ katham-iha sahe śankara vibho
तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् 22 tavādhīnaṃ kṛtvā mayi niraparādhe kuru kṛpām 22
   
करोमि त्वत्-पूजां सपदि सुखदो मे भव विभो karomi tvat-pūjāṃ sapadi sukhado me bhava vibho
विधित्वं विश्णुत्वम् दिशसि खलु तस्याः फलम्-इति vidhitvaṃ viśṇutvam diśasi khalu tasyāḥ phalam-iti
पुनश्च त्वां द्रश्टुं दिवि भुवि वहन् पक्शि-मृगताम्- punaśca tvāṃ draśṭuṃ divi bhuvi vahan pakśi-mṛgatām-
अदृश्ट्वा तत्-खेदं कथम्-इह सहे शन्कर विभो 23 adṛśṭvā tat-khedaṃ katham-iha sahe śankara vibho 23
   
कदा वा कैलासे कनक-मणि-सौधे सह-गणैर्- kadā vā kailāse kanaka-maṇi-saudhe saha-gaṇair-
वसन् शम्भोर्-अग्रे स्फुट-घटित-मूर्धान्जलि-पुटः vasan śambhor-agre sphuṭa-ghaṭita-mūrdhānjali-puṭaḥ
विभो साम्ब स्वामिन् परम-शिव पाहीति निगदन् vibho sāmba svāmin parama-śiva pāhīti nigadan
विधातृऋणां कल्पान् क्शणम्-इव विनेश्यामि सुखतः 24 vidhātṛṛṇāṃ kalpān kśaṇam-iva vineśyāmi sukhataḥ 24
   
स्तवैर्-ब्रह्मादीनां जय-जय-वचोभिर्-नियमानां stavair-brahmādīnāṃ jaya-jaya-vacobhir-niyamānāṃ
गणानां केलीभिर्-मदकल-महोक्शस्य ककुदि gaṇānāṃ kelībhir-madakala-mahokśasya kakudi
स्थितं नील-ग्रीवं त्रि-नयनं-उमाश्लिश्ट-वपुशं sthitaṃ nīla-grīvaṃ tri-nayanaṃ-umāśliśṭa-vapuśaṃ
कदा त्वां पश्येयं कर-धृत-मृगं खण्ड-परशुम् 25 kadā tvāṃ paśyeyaṃ kara-dhṛta-mṛgaṃ khaṇḍa-paraśum 25
   
कदा वा त्वां दृश्ट्वा गिरिश तव भव्यान्घ्रि-युगलं kadā vā tvāṃ dṛśṭvā giriśa tava bhavyānghri-yugalaṃ
गृहीत्वा हस्ताभ्यां शिरसि नयने वक्शसि वहन् gṛhītvā hastābhyāṃ śirasi nayane vakśasi vahan
समाश्लिश्याघ्राय स्फुट-जलज-गन्धान् परिमलान्- samāśliśyāghrāya sphuṭa-jalaja-gandhān parimalān-
अलभ्यां ब्रह्माद्यैर्-मुदम्-अनुभविश्यामि हृदये 26 alabhyāṃ brahmādyair-mudam-anubhaviśyāmi hṛdaye 26
   
करस्थे हेमाद्रौ गिरिश निकटस्थे धन-पतौ karasthe hemādrau giriśa nikaṭasthe dhana-patau
गृहस्थे स्वर्भूजा(अ)मर-सुरभि-चिन्तामणि-गणे gṛhasthe svarbhūjā(a)mara-surabhi-cintāmaṇi-gaṇe
शिरस्थे शीतांशौ चरण-युगलस्थे(अ)खिल शुभे śirasthe śītāṃśau caraṇa-yugalasthe(a)khila śubhe
कम्-अर्थं दास्ये(अ)हं भवतु भवद्-अर्थं मम मनः 27 kam-arthaṃ dāsye(a)haṃ bhavatu bhavad-arthaṃ mama manaḥ 27
   
सारूप्यं तव पूजने शिव महा-देवेति सङ्कीर्तने sārūpyaṃ tava pūjane śiva mahā-deveti saṅkīrtane
सामीप्यं शिव भक्ति-धुर्य-जनता-साङ्गत्य-सम्भाशणे sāmīpyaṃ śiva bhakti-dhurya-janatā-sāṅgatya-sambhāśaṇe
सालोक्यं च चराचरात्मक-तनु-ध्याने भवानी-पते sālokyaṃ ca carācarātmaka-tanu-dhyāne bhavānī-pate
सायुज्यं मम सिद्धिम्-अत्र भवति स्वामिन् कृतार्थोस्म्यहम् 28 sāyujyaṃ mama siddhim-atra bhavati svāmin kṛtārthosmyaham 28
   
त्वत्-पादाम्बुजम्-अर्चयामि परमं त्वां चिन्तयामि-अन्वहं tvat-pādāmbujam-arcayāmi paramaṃ tvāṃ cintayāmi-anvahaṃ
त्वाम्-ईशं शरणं व्रजामि वचसा त्वाम्-एव याचे विभो tvām-īśaṃ śaraṇaṃ vrajāmi vacasā tvām-eva yāce vibho
वीक्शां मे दिश चाक्शुशीं स-करुणां दिव्यैश्-चिरं प्रार्थितां vīkśāṃ me diśa cākśuśīṃ sa-karuṇāṃ divyaiś-ciraṃ prārthitāṃ
शम्भो लोक-गुरो मदीय-मनसः सौख्योपदेशं कुरु 29 śambho loka-guro madīya-manasaḥ saukhyopadeśaṃ kuru 29
   
वस्त्रोद्-धूत विधौ सहस्र-करता पुश्पार्चने विश्णुता vastrod-dhūta vidhau sahasra-karatā puśpārcane viśṇutā
गन्धे गन्ध-वहात्मता(अ)न्न-पचने बहिर्-मुखाध्यक्शता gandhe gandha-vahātmatā(a)nna-pacane bahir-mukhādhyakśatā
पात्रे कान्चन-गर्भतास्ति मयि चेद् बालेन्दु चूडा-मणे pātre kāncana-garbhatāsti mayi ced bālendu cūḍā-maṇe
शुश्रूशां करवाणि ते पशु-पते स्वामिन् त्रि-लोकी-गुरो 30 śuśrūśāṃ karavāṇi te paśu-pate svāmin tri-lokī-guro 30
   
नालं वा परमोपकारकम्-इदं त्वेकं पशूनां पते nālaṃ vā paramopakārakam-idaṃ tvekaṃ paśūnāṃ pate
पश्यन् कुक्शि-गतान् चराचर-गणान् बाह्यस्थितान् रक्शितुम् paśyan kukśi-gatān carācara-gaṇān bāhyasthitān rakśitum
सर्वामर्त्य-पलायनौशधम्-अति-ज्वाला-करं भी-करं sarvāmartya-palāyanauśadham-ati-jvālā-karaṃ bhī-karaṃ
निक्शिप्तं गरलं गले न गलितं नोद्गीर्णम्-एव-त्वया 31 nikśiptaṃ garalaṃ gale na galitaṃ nodgīrṇam-eva-tvayā 31
   
ज्वालोग्रः सकलामराति-भयदः क्श्वेलः कथं वा त्वया jvālograḥ sakalāmarāti-bhayadaḥ kśvelaḥ kathaṃ vā tvayā
दृश्टः किं च करे धृतः कर-तले किं पक्व-जम्बू-फलम् dṛśṭaḥ kiṃ ca kare dhṛtaḥ kara-tale kiṃ pakva-jambū-phalam
जिह्वायां निहितश्च सिद्ध-घुटिका वा कण्ठ-देशे भृतः jihvāyāṃ nihitaśca siddha-ghuṭikā vā kaṇṭha-deśe bhṛtaḥ
किं ते नील-मणिर्-विभूशणम्-अयं शम्भो महात्मन् वद 32 kiṃ te nīla-maṇir-vibhūśaṇam-ayaṃ śambho mahātman vada 32
   
नालं वा सकृद्-एव देव भवतः सेवा नतिर्-वा नुतिः nālaṃ vā sakṛd-eva deva bhavataḥ sevā natir-vā nutiḥ
पूजा वा स्मरणं कथा-श्रवणम्-अपि-आलोकनं मादृशाम् pūjā vā smaraṇaṃ kathā-śravaṇam-api-ālokanaṃ mādṛśām
स्वामिन्न्-अस्थिर-देवतानुसरणायासेन किं लभ्यते svāminn-asthira-devatānusaraṇāyāsena kiṃ labhyate
का वा मुक्तिर्-इतः कुतो भवति चेत् किं प्रार्थनीयं तदा 33 kā vā muktir-itaḥ kuto bhavati cet kiṃ prārthanīyaṃ tadā 33
   
किं ब्रूमस्-तव साहसं पशु-पते कस्यास्ति शम्भो भवद्- kiṃ brūmas-tava sāhasaṃ paśu-pate kasyāsti śambho bhavad-
धैर्यं चेदृशम्-आत्मनः-स्थितिर्-इयं चान्यैः कथं लभ्यते dhairyaṃ cedṛśam-ātmanaḥ-sthitir-iyaṃ cānyaiḥ kathaṃ labhyate
भ्रश्यद्-देव-गणं त्रसन्-मुनि-गणं नश्यत्-प्रपन्चं लयं bhraśyad-deva-gaṇaṃ trasan-muni-gaṇaṃ naśyat-prapancaṃ layaṃ
पश्यन्-निर्भय एक एव विहरति-आनन्द-सान्द्रो भवान् 34 paśyan-nirbhaya eka eva viharati-ānanda-sāndro bhavān 34
   
योग-क्शेम-धुरं-धरस्य सकलः-श्रेयः प्रदोद्योगिनो yoga-kśema-dhuraṃ-dharasya sakalaḥ-śreyaḥ pradodyogino
दृश्टादृश्ट-मतोपदेश-कृतिनो बाह्यान्तर-व्यापिनः dṛśṭādṛśṭa-matopadeśa-kṛtino bāhyāntara-vyāpinaḥ
सर्वज्नस्य दया-करस्य भवतः किं वेदितव्यं मया sarvajnasya dayā-karasya bhavataḥ kiṃ veditavyaṃ mayā
शम्भो त्वं परमान्तरङ्ग इति मे चित्ते स्मरामि-अन्वहम् 35 śambho tvaṃ paramāntaraṅga iti me citte smarāmi-anvaham 35
   
भक्तो भक्ति-गुणावृते मुद्-अमृता-पूर्णे प्रसन्ने मनः bhakto bhakti-guṇāvṛte mud-amṛtā-pūrṇe prasanne manaḥ
कुम्भे साम्ब तवान्घ्रि-पल्लव युगं संस्थाप्य संवित्-फलम् kumbhe sāmba tavānghri-pallava yugaṃ saṃsthāpya saṃvit-phalam
सत्त्वं मन्त्रम्-उदीरयन्-निज शरीरागार शुद्धिं वहन् sattvaṃ mantram-udīrayan-nija śarīrāgāra śuddhiṃ vahan
पुण्याहं प्रकटी करोमि रुचिरं कल्याणम्-आपादयन् 36 puṇyāhaṃ prakaṭī karomi ruciraṃ kalyāṇam-āpādayan 36
   
आम्नायाम्बुधिम्-आदरेण सुमनः-सन्घाः-समुद्यन्-मनो āmnāyāmbudhim-ādareṇa sumanaḥ-sanghāḥ-samudyan-mano
मन्थानं दृढ भक्ति-रज्जु-सहितं कृत्वा मथित्वा ततः manthānaṃ dṛḍha bhakti-rajju-sahitaṃ kṛtvā mathitvā tataḥ
सोमं कल्प-तरुं सु-पर्व-सुरभिं चिन्ता-मणिं धीमतां somaṃ kalpa-taruṃ su-parva-surabhiṃ cintā-maṇiṃ dhīmatāṃ
नित्यानन्द-सुधां निरन्तर-रमा-सौभाग्यम्-आतन्वते 37 nityānanda-sudhāṃ nirantara-ramā-saubhāgyam-ātanvate 37
   
प्राक्-पुण्याचल-मार्ग-दर्शित-सुधा-मूर्तिः प्रसन्नः-शिवः prāk-puṇyācala-mārga-darśita-sudhā-mūrtiḥ prasannaḥ-śivaḥ
सोमः-सद्-गुण-सेवितो मृग-धरः पूर्णास्-तमो-मोचकः somaḥ-sad-guṇa-sevito mṛga-dharaḥ pūrṇās-tamo-mocakaḥ
चेतः पुश्कर-लक्शितो भवति चेद्-आनन्द-पाथो-निधिः cetaḥ puśkara-lakśito bhavati ced-ānanda-pātho-nidhiḥ
प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्-तदा जायते 38 prāgalbhyena vijṛmbhate sumanasāṃ vṛttis-tadā jāyate 38
   
धर्मो मे चतुर्-अन्घ्रिकः सुचरितः पापं विनाशं गतं dharmo me catur-anghrikaḥ sucaritaḥ pāpaṃ vināśaṃ gataṃ
काम-क्रोध-मदादयो विगलिताः कालाः सुखाविश्कृताः kāma-krodha-madādayo vigalitāḥ kālāḥ sukhāviśkṛtāḥ
ज्नानानन्द-महौशधिः सुफलिता कैवल्य नाथे सदा jnānānanda-mahauśadhiḥ suphalitā kaivalya nāthe sadā
मान्ये मानस-पुण्डरीक-नगरे राजावतंसे स्थिते 39 mānye mānasa-puṇḍarīka-nagare rājāvataṃse sthite 39
   
धी-यन्त्रेण वचो-घटेन कविता-कुल्योपकुल्याक्रमैर्- dhī-yantreṇa vaco-ghaṭena kavitā-kulyopakulyākramair-
आनीतैश्च सदाशिवस्य चरिताम्भो-राशि-दिव्यामृतैः ānītaiśca sadāśivasya caritāmbho-rāśi-divyāmṛtaiḥ
हृत्-केदार-युताश्-च भक्ति-कलमाः साफल्यम्-आतन्वते hṛt-kedāra-yutāś-ca bhakti-kalamāḥ sāphalyam-ātanvate
दुर्भिक्शान्-मम सेवकस्य भगवन् विश्वेश भीतिः कुतः 40 durbhikśān-mama sevakasya bhagavan viśveśa bhītiḥ kutaḥ 40
   
पापोत्पात-विमोचनाय रुचिरैश्वर्याय मृत्युं-जय pāpotpāta-vimocanāya ruciraiśvaryāya mṛtyuṃ-jaya
स्तोत्र-ध्यान-नति-प्रदिक्शिण-सपर्यालोकनाकर्णने stotra-dhyāna-nati-pradikśiṇa-saparyālokanākarṇane
जिह्वा-चित्त-शिरोन्घ्रि-हस्त-नयन-श्रोत्रैर्-अहम् प्रार्थितो jihvā-citta-śironghri-hasta-nayana-śrotrair-aham prārthito
माम्-आज्नापय तन्-निरूपय मुहुर्-मामेव मा मे(अ)वचः 41 mām-ājnāpaya tan-nirūpaya muhur-māmeva mā me(a)vacaḥ 41
   
गाम्भीर्यं परिखा-पदं घन-धृतिः प्राकार-उद्यद्-गुण gāmbhīryaṃ parikhā-padaṃ ghana-dhṛtiḥ prākāra-udyad-guṇa
स्तोमश्-चाप्त-बलं घनेन्द्रिय-चयो द्वाराणि देहे स्थितः stomaś-cāpta-balaṃ ghanendriya-cayo dvārāṇi dehe sthitaḥ
विद्या-वस्तु-समृद्धिर्-इति-अखिल-सामग्री-समेते सदा vidyā-vastu-samṛddhir-iti-akhila-sāmagrī-samete sadā
दुर्गाति-प्रिय-देव मामक-मनो-दुर्गे निवासं कुरु 42 durgāti-priya-deva māmaka-mano-durge nivāsaṃ kuru 42
   
मा गच्च त्वम्-इतस्-ततो गिरिश भो मय्येव वासं कुरु mā gaccha tvam-itas-tato giriśa bho mayyeva vāsaṃ kuru
स्वामिन्न्-आदि किरात मामक-मनः कान्तार-सीमान्तरे svāminn-ādi kirāta māmaka-manaḥ kāntāra-sīmāntare
वर्तन्ते बहुशो मृगा मद-जुशो मात्सर्य-मोहादयस्- vartante bahuśo mṛgā mada-juśo mātsarya-mohādayas-
तान् हत्वा मृगया-विनोद रुचिता-लाभं च सम्प्राप्स्यसि 43 tān hatvā mṛgayā-vinoda rucitā-lābhaṃ ca samprāpsyasi 43
   
कर-लग्न मृगः करीन्द्र-भन्गो kara-lagna mṛgaḥ karīndra-bhango
घन शार्दूल-विखण्डनो(अ)स्त-जन्तुः ghana śārdūla-vikhaṇḍano(a)sta-jantuḥ
गिरिशो विशद्-आकृतिश्-च चेतः giriśo viśad-ākṛtiś-ca cetaḥ
कुहरे पन्च मुखोस्ति मे कुतो भीः 44 kuhare panca mukhosti me kuto bhīḥ 44
   
चन्दः-शाखि-शिखान्वितैर्-द्विज-वरैः संसेविते शाश्वते chandaḥ-śākhi-śikhānvitair-dvija-varaiḥ saṃsevite śāśvate
सौख्यापादिनि खेद-भेदिनि सुधा-सारैः फलैर्-दीपिते saukhyāpādini kheda-bhedini sudhā-sāraiḥ phalair-dīpite
चेतः पक्शि-शिखा-मणे त्यज वृथा-सन्चारम्-अन्यैर्-अलं cetaḥ pakśi-śikhā-maṇe tyaja vṛthā-sancāram-anyair-alaṃ
नित्यं शन्कर-पाद-पद्म-युगली-नीडे विहारं कुरु 45 nityaṃ śankara-pāda-padma-yugalī-nīḍe vihāraṃ kuru 45
   
आकीर्णे नख-राजि-कान्ति-विभवैर्-उद्यत्-सुधा-वैभवैर्- ākīrṇe nakha-rāji-kānti-vibhavair-udyat-sudhā-vaibhavair-
आधौतेपि च पद्म-राग-ललिते हंस-व्रजैर्-आश्रिते ādhautepi ca padma-rāga-lalite haṃsa-vrajair-āśrite
नित्यं भक्ति-वधू गणैश्-च रहसि स्वेच्चा-विहारं कुरु nityaṃ bhakti-vadhū gaṇaiś-ca rahasi svecchā-vihāraṃ kuru
स्थित्वा मानस-राज-हंस गिरिजा नाथान्घ्रि-सौधान्तरे 46 sthitvā mānasa-rāja-haṃsa girijā nāthānghri-saudhāntare 46
   
शम्भु-ध्यान-वसन्त-सन्गिनि हृदारामे(अ)घ-जीर्णच्चदाः śambhu-dhyāna-vasanta-sangini hṛdārāme(a)gha-jīrṇacchadāḥ
स्रस्ता भक्ति लताच्चटा विलसिताः पुण्य-प्रवाल-श्रिताः srastā bhakti latācchaṭā vilasitāḥ puṇya-pravāla-śritāḥ
दीप्यन्ते गुण-कोरका जप-वचः पुश्पाणि सद्-वासना dīpyante guṇa-korakā japa-vacaḥ puśpāṇi sad-vāsanā
ज्नानानन्द-सुधा-मरन्द-लहरी संवित्-फलाभ्युन्नतिः 47 jnānānanda-sudhā-maranda-laharī saṃvit-phalābhyunnatiḥ 47
   
नित्यानन्द-रसालयं सुर-मुनि-स्वान्ताम्बुजाताश्रयं nityānanda-rasālayaṃ sura-muni-svāntāmbujātāśrayaṃ
स्वच्चं सद्-द्विज-सेवितं कलुश-हृत्-सद्-वासनाविश्कृतम् svacchaṃ sad-dvija-sevitaṃ kaluśa-hṛt-sad-vāsanāviśkṛtam
शम्भु-ध्यान-सरोवरं व्रज मनो-हंसावतंस स्थिरं śambhu-dhyāna-sarovaraṃ vraja mano-haṃsāvataṃsa sthiraṃ
किं क्शुद्राश्रय-पल्वल-भ्रमण-सञ्जात-श्रमं प्राप्स्यसि 48 kiṃ kśudrāśraya-palvala-bhramaṇa-sañjāta-śramaṃ prāpsyasi 48
   
आनन्दामृत-पूरिता हर-पदाम्भोजालवालोद्यता ānandāmṛta-pūritā hara-padāmbhojālavālodyatā
स्थैर्योपघ्नम्-उपेत्य भक्ति लतिका शाखोपशाखान्विता sthairyopaghnam-upetya bhakti latikā śākhopaśākhānvitā
उच्चैर्-मानस-कायमान-पटलीम्-आक्रम्य निश्-कल्मशा ucchair-mānasa-kāyamāna-paṭalīm-ākramya niś-kalmaśā
नित्याभीश्ट-फल-प्रदा भवतु मे सत्-कर्म-संवर्धिता 49 nityābhīśṭa-phala-pradā bhavatu me sat-karma-saṃvardhitā 49
   
सन्ध्यारम्भ-विजृम्भितं श्रुति-शिर-स्थानान्तर्-आधिश्ठितं sandhyārambha-vijṛmbhitaṃ śruti-śira-sthānāntar-ādhiśṭhitaṃ
स-प्रेम भ्रमराभिरामम्-असकृत् सद्-वासना-शोभितम् sa-prema bhramarābhirāmam-asakṛt sad-vāsanā-śobhitam
भोगीन्द्राभरणं समस्त-सुमनः-पूज्यं गुणाविश्कृतं bhogīndrābharaṇaṃ samasta-sumanaḥ-pūjyaṃ guṇāviśkṛtaṃ
सेवे श्री-गिरि-मल्लिकार्जुन-महा-लिन्गं शिवालिन्गितम् 50 seve śrī-giri-mallikārjuna-mahā-lingaṃ śivālingitam 50
   
भृन्गीच्चा-नटनोत्कटः करि-मद-ग्राही स्फुरन्-माधव- bhṛngīcchā-naṭanotkaṭaḥ kari-mada-grāhī sphuran-mādhava-
आह्लादो नाद-युतो महासित-वपुः पन्चेशुणा चादृतः āhlādo nāda-yuto mahāsita-vapuḥ panceśuṇā cādṛtaḥ
सत्-पक्शः सुमनो-वनेशु स पुनः साक्शान्-मदीये मनो sat-pakśaḥ sumano-vaneśu sa punaḥ sākśān-madīye mano
राजीवे भ्रमराधिपो विहरतां श्री शैल-वासी विभुः 51 rājīve bhramarādhipo viharatāṃ śrī śaila-vāsī vibhuḥ 51
   
कारुण्यामृत-वर्शिणं घन-विपद्-ग्रीश्मच्चिदा-कर्मठं kāruṇyāmṛta-varśiṇaṃ ghana-vipad-grīśmacchidā-karmaṭhaṃ
विद्या-सस्य-फलोदयाय सुमनः-संसेव्यम्-इच्चाकृतिम् vidyā-sasya-phalodayāya sumanaḥ-saṃsevyam-icchākṛtim
नृत्यद्-भक्त-मयूरम्-अद्रि-निलयं चन्चज्-जटा-मण्डलं nṛtyad-bhakta-mayūram-adri-nilayaṃ cancaj-jaṭā-maṇḍalaṃ
शम्भो वान्चति नील-कन्धर-सदा त्वां मे मनश्-चातकः 52 śambho vānchati nīla-kandhara-sadā tvāṃ me manaś-cātakaḥ 52
   
आकाशेन शिखी समस्त फणिनां नेत्रा कलापी नता- ākāśena śikhī samasta phaṇināṃ netrā kalāpī natā-
(अ)नुग्राहि-प्रणवोपदेश-निनदैः केकीति यो गीयते (a)nugrāhi-praṇavopadeśa-ninadaiḥ kekīti yo gīyate
श्यामां शैल-समुद्भवां घन-रुचिं दृश्ट्वा नटन्तं मुदा śyāmāṃ śaila-samudbhavāṃ ghana-ruciṃ dṛśṭvā naṭantaṃ mudā
वेदान्तोपवने विहार-रसिकं तं नील-कण्ठं भजे 53 vedāntopavane vihāra-rasikaṃ taṃ nīla-kaṇṭhaṃ bhaje 53
   
सन्ध्या घर्म-दिनात्ययो हरि-कराघात-प्रभूतानक- sandhyā gharma-dinātyayo hari-karāghāta-prabhūtānaka-
ध्वानो वारिद गर्जितं दिविशदां दृश्टिच्चटा चन्चला dhvāno vārida garjitaṃ diviśadāṃ dṛśṭicchaṭā cancalā
भक्तानां परितोश बाश्प विततिर्-वृश्टिर्-मयूरी शिवा bhaktānāṃ paritośa bāśpa vitatir-vṛśṭir-mayūrī śivā
यस्मिन्न्-उज्ज्वल-ताण्डवं विजयते तं नील-कण्ठं भजे 54 yasminn-ujjvala-tāṇḍavaṃ vijayate taṃ nīla-kaṇṭhaṃ bhaje 54
   
आद्यायामित-तेजसे-श्रुति-पदैर्-वेद्याय साध्याय ते ādyāyāmita-tejase-śruti-padair-vedyāya sādhyāya te
विद्यानन्द-मयात्मने त्रि-जगतः-संरक्शणोद्योगिने vidyānanda-mayātmane tri-jagataḥ-saṃrakśaṇodyogine
ध्येयायाखिल-योगिभिः-सुर-गणैर्-गेयाय मायाविने dhyeyāyākhila-yogibhiḥ-sura-gaṇair-geyāya māyāvine
सम्यक् ताण्डव-सम्भ्रमाय जटिने सेयं नतिः-शम्भवे 55 samyak tāṇḍava-sambhramāya jaṭine seyaṃ natiḥ-śambhave 55
   
नित्याय त्रि-गुणात्मने पुर-जिते कात्यायनी-श्रेयसे nityāya tri-guṇātmane pura-jite kātyāyanī-śreyase
सत्यायादि कुटुम्बिने मुनि-मनः प्रत्यक्श-चिन्-मूर्तये satyāyādi kuṭumbine muni-manaḥ pratyakśa-cin-mūrtaye
माया-सृश्ट-जगत्-त्रयाय सकल-आम्नायान्त-सन्चारिणे māyā-sṛśṭa-jagat-trayāya sakala-āmnāyānta-sancāriṇe
सायं ताण्डव-सम्भ्रमाय जटिने सेयं नतिः-शम्भवे 56 sāyaṃ tāṇḍava-sambhramāya jaṭine seyaṃ natiḥ-śambhave 56
   
नित्यं स्वोदर-पोशणाय सकलान्-उद्दिश्य वित्ताशया nityaṃ svodara-pośaṇāya sakalān-uddiśya vittāśayā
व्यर्थं पर्यटनं करोमि भवतः-सेवां न जाने विभो vyarthaṃ paryaṭanaṃ karomi bhavataḥ-sevāṃ na jāne vibho
मज्-जन्मान्तर-पुण्य-पाक-बलतस्-त्वं शर्व सर्वान्तरस्- maj-janmāntara-puṇya-pāka-balatas-tvaṃ śarva sarvāntaras-
तिश्ठस्येव हि तेन वा पशु-पते ते रक्शणीयो(अ)स्म्यहम् 57 tiśṭhasyeva hi tena vā paśu-pate te rakśaṇīyo(a)smyaham 57
   
एको वारिज-बान्धवः क्शिति-नभो व्याप्तं तमो-मण्डलं eko vārija-bāndhavaḥ kśiti-nabho vyāptaṃ tamo-maṇḍalaṃ
भित्वा लोचन-गोचरोपि भवति त्वं कोटि-सूर्य-प्रभः bhitvā locana-gocaropi bhavati tvaṃ koṭi-sūrya-prabhaḥ
वेद्यः किं न भवस्यहो घन-तरं कीदृन्ग्भवेन्-मत्तमस्- vedyaḥ kiṃ na bhavasyaho ghana-taraṃ kīdṛngbhaven-mattamas-
तत्-सर्वं व्यपनीय मे पशु-पते साक्शात् प्रसन्नो भव 58 tat-sarvaṃ vyapanīya me paśu-pate sākśāt prasanno bhava 58
   
हंसः पद्म-वनं समिच्चति यथा नीलाम्बुदं चातकः haṃsaḥ padma-vanaṃ samicchati yathā nīlāmbudaṃ cātakaḥ
कोकः कोक-नद-प्रियं प्रति-दिनं चन्द्रं चकोरस्-तथा kokaḥ koka-nada-priyaṃ prati-dinaṃ candraṃ cakoras-tathā
चेतो वान्चति मामकं पशु-पते चिन्-मार्ग मृग्यं विभो ceto vānchati māmakaṃ paśu-pate cin-mārga mṛgyaṃ vibho
गौरी नाथ भवत्-पदाब्ज-युगलं कैवल्य-सौख्य-प्रदम् 59 gaurī nātha bhavat-padābja-yugalaṃ kaivalya-saukhya-pradam 59
   
रोधस्-तोयहृतः श्रमेण-पथिकश्-चायां तरोर्-वृश्टितः rodhas-toyahṛtaḥ śrameṇa-pathikaś-chāyāṃ taror-vṛśṭitaḥ
भीतः स्वस्थ गृहं गृहस्थम्-अतिथिर्-दीनः प्रभं धार्मिकम् bhītaḥ svastha gṛhaṃ gṛhastham-atithir-dīnaḥ prabhaṃ dhārmikam
दीपं सन्तमसाकुलश्-च शिखिनं शीतावृतस्-त्वं तथा dīpaṃ santamasākulaś-ca śikhinaṃ śītāvṛtas-tvaṃ tathā
चेतः-सर्व-भयापहं-व्रज सुखं शम्भोः पदाम्भोरुहम् 60 cetaḥ-sarva-bhayāpahaṃ-vraja sukhaṃ śambhoḥ padāmbhoruham 60
   
अन्कोलं निज बीज सन्ततिर्-अयस्कान्तोपलं सूचिका ankolaṃ nija bīja santatir-ayaskāntopalaṃ sūcikā
साध्वी नैज विभुं लता क्शिति-रुहं सिन्धुह्-सरिद्-वल्लभम् sādhvī naija vibhuṃ latā kśiti-ruhaṃ sindhuh-sarid-vallabham
प्राप्नोतीह यथा तथा पशु-पतेः पादारविन्द-द्वयं prāpnotīha yathā tathā paśu-pateḥ pādāravinda-dvayaṃ
चेतोवृत्तिर्-उपेत्य तिश्ठति सदा सा भक्तिर्-इति-उच्यते 61 cetovṛttir-upetya tiśṭhati sadā sā bhaktir-iti-ucyate 61
   
आनन्दाश्रुभिर्-आतनोति पुलकं नैर्मल्यतश्-चादनं ānandāśrubhir-ātanoti pulakaṃ nairmalyataś-chādanaṃ
वाचा शन्ख मुखे स्थितैश्-च जठरा-पूर्तिं चरित्रामृतैः vācā śankha mukhe sthitaiś-ca jaṭharā-pūrtiṃ caritrāmṛtaiḥ
रुद्राक्शैर्-भसितेन देव वपुशो रक्शां भवद्-भावना- rudrākśair-bhasitena deva vapuśo rakśāṃ bhavad-bhāvanā-
पर्यन्के विनिवेश्य भक्ति जननी भक्तार्भकं रक्शति 62 paryanke viniveśya bhakti jananī bhaktārbhakaṃ rakśati 62
   
मार्गा-वर्तित पादुका पशु-पतेर्-अङ्गस्य कूर्चायते mārgā-vartita pādukā paśu-pater-aṅgasya kūrcāyate
गण्डूशाम्बु-निशेचनं पुर-रिपोर्-दिव्याभिशेकायते gaṇḍūśāmbu-niśecanaṃ pura-ripor-divyābhiśekāyate
किन्चिद्-भक्शित-मांस-शेश-कबलं नव्योपहारायते kincid-bhakśita-māṃsa-śeśa-kabalaṃ navyopahārāyate
भक्तिः किं न करोति-अहो वन-चरो भक्तावतम्सायते 63 bhaktiḥ kiṃ na karoti-aho vana-caro bhaktāvatamsāyate 63
   
वक्शस्ताडनम्-अन्तकस्य कठिनापस्मार सम्मर्दनं vakśastāḍanam-antakasya kaṭhināpasmāra sammardanaṃ
भू-भृत्-पर्यटनं नमत्-सुर-शिरः-कोटीर सन्घर्शणम् bhū-bhṛt-paryaṭanaṃ namat-sura-śiraḥ-koṭīra sangharśaṇam
कर्मेदं मृदुलस्य तावक-पद-द्वन्द्वस्य गौरी-पते karmedaṃ mṛdulasya tāvaka-pada-dvandvasya gaurī-pate
मच्चेतो-मणि-पादुका-विहरणं शम्भो सदान्गी-कुरु 64 macceto-maṇi-pādukā-viharaṇaṃ śambho sadāngī-kuru 64
   
वक्शस्-ताडन शन्कया विचलितो वैवस्वतो निर्जराः vakśas-tāḍana śankayā vicalito vaivasvato nirjarāḥ
कोटीरोज्ज्वल-रत्न-दीप-कलिका-नीराजनं कुर्वते koṭīrojjvala-ratna-dīpa-kalikā-nīrājanaṃ kurvate
दृश्ट्वा मुक्ति-वधूस्-तनोति निभृताश्लेशं भवानी-पते dṛśṭvā mukti-vadhūs-tanoti nibhṛtāśleśaṃ bhavānī-pate
यच्-चेतस्-तव पाद-पद्म-भजनं तस्येह किं दुर्-लभम् 65 yac-cetas-tava pāda-padma-bhajanaṃ tasyeha kiṃ dur-labham 65
   
क्रीडार्थं सृजसि प्रपन्चम्-अखिलं क्रीडा-मृगास्-ते जनाः krīḍārthaṃ sṛjasi prapancam-akhilaṃ krīḍā-mṛgās-te janāḥ
यत्-कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् yat-karmācaritaṃ mayā ca bhavataḥ prītyai bhavatyeva tat
शम्भो स्वस्य कुतूहलस्य करणं मच्चेश्टितं निश्चितं śambho svasya kutūhalasya karaṇaṃ macceśṭitaṃ niścitaṃ
तस्मान्-मामक रक्शणं पशु-पते कर्तव्यम्-एव त्वया 66 tasmān-māmaka rakśaṇaṃ paśu-pate kartavyam-eva tvayā 66
   
बहु-विध-परितोश-बाश्प-पूर- bahu-vidha-paritośa-bāśpa-pūra-
स्फुट-पुलकान्कित-चारु-भोग-भूमिम् sphuṭa-pulakānkita-cāru-bhoga-bhūmim
चिर-पद-फल-कान्क्शि-सेव्यमानां cira-pada-phala-kānkśi-sevyamānāṃ
परम सदाशिव-भावनां प्रपद्ये 67 parama sadāśiva-bhāvanāṃ prapadye 67
   
अमित-मुदमृतं मुहुर्-दुहन्तीं amita-mudamṛtaṃ muhur-duhantīṃ
विमल-भवत्-पद-गोश्ठम्-आवसन्तीम् vimala-bhavat-pada-gośṭham-āvasantīm
सदय पशु-पते सुपुण्य-पाकां sadaya paśu-pate supuṇya-pākāṃ
मम परिपालय भक्ति धेनुम्-एकाम् 68 mama paripālaya bhakti dhenum-ekām 68
   
जडता पशुता कलन्किता jaḍatā paśutā kalankitā
कुटिल-चरत्वं च नास्ति मयि देव kuṭila-caratvaṃ ca nāsti mayi deva
अस्ति यदि राज-मौले asti yadi rāja-maule
भवद्-आभरणस्य नास्मि किं पात्रम् 69 bhavad-ābharaṇasya nāsmi kiṃ pātram 69
   
अरहसि रहसि स्वतन्त्र-बुद्ध्या arahasi rahasi svatantra-buddhyā
वरि-वसितुं सुलभः प्रसन्न-मूर्तिः vari-vasituṃ sulabhaḥ prasanna-mūrtiḥ
अगणित फल-दायकः प्रभुर्-मे agaṇita phala-dāyakaḥ prabhur-me
जगद्-अधिको हृदि राज-शेखरोस्ति 70 jagad-adhiko hṛdi rāja-śekharosti 70
   
आरूढ-भक्ति-गुण-कुन्चित-भाव-चाप- ārūḍha-bhakti-guṇa-kuncita-bhāva-cāpa-
युक्तैः-शिव-स्मरण-बाण-गणैर्-अमोघैः yuktaiḥ-śiva-smaraṇa-bāṇa-gaṇair-amoghaiḥ
निर्जित्य किल्बिश-रिपून् विजयी सुधीन्द्रः- nirjitya kilbiśa-ripūn vijayī sudhīndraḥ-
सानन्दम्-आवहति सुस्थिर-राज-लक्श्मीम् 71 sānandam-āvahati susthira-rāja-lakśmīm 71
   
ध्यानान्जनेन समवेक्श्य तमः-प्रदेशं dhyānānjanena samavekśya tamaḥ-pradeśaṃ
भित्वा महा-बलिभिर्-ईश्वर नाम-मन्त्रैः bhitvā mahā-balibhir-īśvara nāma-mantraiḥ
दिव्याश्रितं भुजग-भूशणम्-उद्वहन्ति divyāśritaṃ bhujaga-bhūśaṇam-udvahanti
ये पाद-पद्मम्-इह ते शिव ते कृतार्थाः 72 ye pāda-padmam-iha te śiva te kṛtārthāḥ 72
   
भू-दारताम्-उदवहद्-यद्-अपेक्शया श्री- bhū-dāratām-udavahad-yad-apekśayā śrī-
भू-दार एव किमतः सुमते लभस्व bhū-dāra eva kimataḥ sumate labhasva
केदारम्-आकलित मुक्ति महौशधीनां kedāram-ākalita mukti mahauśadhīnāṃ
पादारविन्द भजनं परमेश्वरस्य 73 pādāravinda bhajanaṃ parameśvarasya 73
   
आशा-पाश-क्लेश-दुर्-वासनादि- āśā-pāśa-kleśa-dur-vāsanādi-
भेदोद्युक्तैर्-दिव्य-गन्धैर्-अमन्दैः bhedodyuktair-divya-gandhair-amandaiḥ
आशा-शाटीकस्य पादारविन्दं āśā-śāṭīkasya pādāravindaṃ
चेतः-पेटीं वासितां मे तनोतु 74 cetaḥ-peṭīṃ vāsitāṃ me tanotu 74
   
कल्याणिनं सरस-चित्र-गतिं सवेगं kalyāṇinaṃ sarasa-citra-gatiṃ savegaṃ
सर्वेन्गितज्नम्-अनघं ध्रुव-लक्शणाढ्यम् sarvengitajnam-anaghaṃ dhruva-lakśaṇāḍhyam
चेतस्-तुरन्गम्-अधिरुह्य चर स्मरारे cetas-turangam-adhiruhya cara smarāre
नेतः-समस्त जगतां वृशभाधिरूढ 75 netaḥ-samasta jagatāṃ vṛśabhādhirūḍha 75
   
भक्तिर्-महेश-पद-पुश्करम्-आवसन्ती bhaktir-maheśa-pada-puśkaram-āvasantī
कादम्बिनीव कुरुते परितोश-वर्शम् kādambinīva kurute paritośa-varśam
सम्पूरितो भवति यस्य मनस्-तटाकस्- sampūrito bhavati yasya manas-taṭākas-
तज्-जन्म-सस्यम्-अखिलं सफलं च नान्यत् 76 taj-janma-sasyam-akhilaṃ saphalaṃ ca nānyat 76
   
बुद्धिः-स्थिरा भवितुम्-ईश्वर-पाद-पद्म buddhiḥ-sthirā bhavitum-īśvara-pāda-padma
सक्ता वधूर्-विरहिणीव सदा स्मरन्ती saktā vadhūr-virahiṇīva sadā smarantī
सद्-भावना-स्मरण-दर्शन-कीर्तनादि sad-bhāvanā-smaraṇa-darśana-kīrtanādi
सम्मोहितेव शिव-मन्त्र-जपेन विन्ते 77 sammohiteva śiva-mantra-japena vinte 77
   
सद्-उपचार-विधिशु-अनु-बोधितां sad-upacāra-vidhiśu-anu-bodhitāṃ
सविनयां सुहृदं सदुपाश्रिताम् savinayāṃ suhṛdaṃ sadupāśritām
मम समुद्धर बुद्धिम्-इमां प्रभो mama samuddhara buddhim-imāṃ prabho
वर-गुणेन नवोढ-वधूम्-इव 78 vara-guṇena navoḍha-vadhūm-iva 78
   
नित्यं योगि-मनह्-सरोज-दल-सन्चार-क्शमस्-त्वत्-क्रमः- nityaṃ yogi-manah-saroja-dala-sancāra-kśamas-tvat-kramaḥ-
शम्भो तेन कथं कठोर-यम-राड्-वक्शः-कवाट-क्शतिः śambho tena kathaṃ kaṭhora-yama-rāḍ-vakśaḥ-kavāṭa-kśatiḥ
अत्यन्तं मृदुलं त्वद्-अन्घ्रि-युगलं हा मे मनश्-चिन्तयति- atyantaṃ mṛdulaṃ tvad-anghri-yugalaṃ hā me manaś-cintayati-
एतल्-लोचन-गोचरं कुरु विभो हस्तेन संवाहये 79 etal-locana-gocaraṃ kuru vibho hastena saṃvāhaye 79
   
एश्यत्येश जनिं मनो(अ)स्य कठिनं तस्मिन्-नटानीति मद्- eśyatyeśa janiṃ mano(a)sya kaṭhinaṃ tasmin-naṭānīti mad-
रक्शायै गिरि सीम्नि कोमल-पद-न्यासः पुराभ्यासितः rakśāyai giri sīmni komala-pada-nyāsaḥ purābhyāsitaḥ
नो-चेद्-दिव्य-गृहान्तरेशु सुमनस्-तल्पेशु वेद्यादिशु no-ced-divya-gṛhāntareśu sumanas-talpeśu vedyādiśu
प्रायः-सत्सु शिला-तलेशु नटनं शम्भो किमर्थं तव 80 prāyaḥ-satsu śilā-taleśu naṭanaṃ śambho kimarthaṃ tava 80
   
कन्चित्-कालम्-उमा-महेश भवतः पादारविन्दार्चनैः kancit-kālam-umā-maheśa bhavataḥ pādāravindārcanaiḥ
कन्चिद्-ध्यान-समाधिभिश्-च नतिभिः कन्चित् कथाकर्णनैः kancid-dhyāna-samādhibhiś-ca natibhiḥ kancit kathākarṇanaiḥ
कन्चित् कन्चिद्-अवेक्शणैश्-च नुतिभिः कन्चिद्-दशाम्-ईदृशीं kancit kancid-avekśaṇaiś-ca nutibhiḥ kancid-daśām-īdṛśīṃ
यः प्राप्नोति मुदा त्वद्-अर्पित मना जीवन् स मुक्तः खलु 81 yaḥ prāpnoti mudā tvad-arpita manā jīvan sa muktaḥ khalu 81
   
बाणत्वं वृशभत्वम्-अर्ध-वपुशा भार्यात्वम्-आर्या-पते bāṇatvaṃ vṛśabhatvam-ardha-vapuśā bhāryātvam-āryā-pate
घोणित्वं सखिता मृदन्ग वहता चेत्यादि रूपं दधौ ghoṇitvaṃ sakhitā mṛdanga vahatā cetyādi rūpaṃ dadhau
त्वत्-पादे नयनार्पणं च कृतवान् त्वद्-देह भागो हरिः tvat-pāde nayanārpaṇaṃ ca kṛtavān tvad-deha bhāgo hariḥ
पूज्यात्-पूज्य-तरः-स एव हि न चेत् को वा तदन्यो(अ)धिकः 82 pūjyāt-pūjya-taraḥ-sa eva hi na cet ko vā tadanyo(a)dhikaḥ 82
   
जनन-मृति-युतानां सेवया देवतानां janana-mṛti-yutānāṃ sevayā devatānāṃ
न भवति सुख-लेशः संशयो नास्ति तत्र na bhavati sukha-leśaḥ saṃśayo nāsti tatra
अजनिम्-अमृत रूपं साम्बम्-ईशं भजन्ते ajanim-amṛta rūpaṃ sāmbam-īśaṃ bhajante
य इह परम सौख्यं ते हि धन्या लभन्ते 83 ya iha parama saukhyaṃ te hi dhanyā labhante 83
   
शिव तव परिचर्या सन्निधानाय गौर्या śiva tava paricaryā sannidhānāya gauryā
भव मम गुण-धुर्यां बुद्धि-कन्यां प्रदास्ये bhava mama guṇa-dhuryāṃ buddhi-kanyāṃ pradāsye
सकल-भुवन-बन्धो सच्चिद्-आनन्द-सिन्धो sakala-bhuvana-bandho saccid-ānanda-sindho
सदय हृदय-गेहे सर्वदा संवस त्वम् 84 sadaya hṛdaya-gehe sarvadā saṃvasa tvam 84
   
जलधि मथन दक्शो नैव पाताल भेदी jaladhi mathana dakśo naiva pātāla bhedī
न च वन मृगयायां नैव लुब्धः प्रवीणः na ca vana mṛgayāyāṃ naiva lubdhaḥ pravīṇaḥ
अशन-कुसुम-भूशा-वस्त्र-मुख्यां सपर्यां aśana-kusuma-bhūśā-vastra-mukhyāṃ saparyāṃ
कथय कथम्-अहं ते कल्पयानीन्दु-मौले 85 kathaya katham-ahaṃ te kalpayānīndu-maule 85
   
पूजा-द्रव्य-समृद्धयो विरचिताः पूजां कथं कुर्महे pūjā-dravya-samṛddhayo viracitāḥ pūjāṃ kathaṃ kurmahe
पक्शित्वं न च वा कीटित्वम्-अपि न प्राप्तं मया दुर्-लभम् pakśitvaṃ na ca vā kīṭitvam-api na prāptaṃ mayā dur-labham
जाने मस्तकम्-अन्घ्रि-पल्लवम्-उमा-जाने न ते(अ)हं विभो jāne mastakam-anghri-pallavam-umā-jāne na te(a)haṃ vibho
न ज्नातं हि पितामहेन हरिणा तत्त्वेन तद्-रूपिणा 86 na jnātaṃ hi pitāmahena hariṇā tattvena tad-rūpiṇā 86
   
अशनं गरलं फणी कलापो aśanaṃ garalaṃ phaṇī kalāpo
वसनं चर्म च वाहनं महोक्शः vasanaṃ carma ca vāhanaṃ mahokśaḥ
मम दास्यसि किं किम्-अस्ति शम्भो mama dāsyasi kiṃ kim-asti śambho
तव पादाम्बुज-भक्तिम्-एव देहि 87 tava pādāmbuja-bhaktim-eva dehi 87
   
यदा कृताम्भो-निधि-सेतु-बन्धनः yadā kṛtāmbho-nidhi-setu-bandhanaḥ
करस्थ-लाधः-कृत-पर्वताधिपः karastha-lādhaḥ-kṛta-parvatādhipaḥ
भवानि ते लन्घित-पद्म-सम्भवस्- bhavāni te langhita-padma-sambhavas-
तदा शिवार्चा-स्तव भावन-क्शमः 88 tadā śivārcā-stava bhāvana-kśamaḥ 88
   
नतिभिर्-नुतिभिस्-त्वम्-ईश पूजा natibhir-nutibhis-tvam-īśa pūjā
विधिभिर्-ध्यान-समाधिभिर्-न तुश्टः vidhibhir-dhyāna-samādhibhir-na tuśṭaḥ
धनुशा मुसलेन चाश्मभिर्-वा dhanuśā musalena cāśmabhir-vā
वद ते प्रीति-करं तथा करोमि 89 vada te prīti-karaṃ tathā karomi 89
   
वचसा चरितं वदामि शम्भोर्- vacasā caritaṃ vadāmi śambhor-
अहम्-उद्योग विधासु ते(अ)प्रसक्तः aham-udyoga vidhāsu te(a)prasaktaḥ
मनसाकृतिम्-ईश्वरस्य सेवे manasākṛtim-īśvarasya seve
शिरसा चैव सदाशिवं नमामि 90 śirasā caiva sadāśivaṃ namāmi 90
   
आद्या(अ)विद्या हृद्-गता निर्गतासीत्- ādyā(a)vidyā hṛd-gatā nirgatāsīt-
विद्या हृद्या हृद्-गता त्वत्-प्रसादात् vidyā hṛdyā hṛd-gatā tvat-prasādāt
सेवे नित्यं श्री-करं त्वत्-पदाब्जं seve nityaṃ śrī-karaṃ tvat-padābjaṃ
भावे मुक्तेर्-भाजनं राज-मौले 91 bhāve mukter-bhājanaṃ rāja-maule 91
   
दूरीकृतानि दुरितानि दुरक्शराणि dūrīkṛtāni duritāni durakśarāṇi
दौर्-भाग्य-दुःख-दुरहङ्कृति-दुर्-वचांसि daur-bhāgya-duḥkha-durahaṅkṛti-dur-vacāṃsi
सारं त्वदीय चरितं नितरां पिबन्तं sāraṃ tvadīya caritaṃ nitarāṃ pibantaṃ
गौरीश माम्-इह समुद्धर सत्-कटाक्शैः 92 gaurīśa mām-iha samuddhara sat-kaṭākśaiḥ 92
   
सोम कला-धर-मौलौ soma kalā-dhara-maulau
कोमल घन-कन्धरे महा-महसि komala ghana-kandhare mahā-mahasi
स्वामिनि गिरिजा नाथे svāmini girijā nāthe
मामक हृदयं निरन्तरं रमताम् 93 māmaka hṛdayaṃ nirantaraṃ ramatām 93
   
सा रसना ते नयने sā rasanā te nayane
तावेव करौ स एव कृत-कृत्यः tāveva karau sa eva kṛta-kṛtyaḥ
या ये यौ यो भर्गं yā ye yau yo bhargaṃ
वदतीक्शेते सदार्चतः स्मरति 94 vadatīkśete sadārcataḥ smarati 94
   
अति मृदुलौ मम चरणौ- ati mṛdulau mama caraṇau-
अति कठिनं ते मनो भवानीश ati kaṭhinaṃ te mano bhavānīśa
इति विचिकित्सां सन्त्यज iti vicikitsāṃ santyaja
शिव कथम्-आसीद्-गिरौ तथा प्रवेशः 95 śiva katham-āsīd-girau tathā praveśaḥ 95
   
धैयान्कुशेन निभृतं dhaiyānkuśena nibhṛtaṃ
रभसाद्-आकृश्य भक्ति-शृन्खलया rabhasād-ākṛśya bhakti-śṛnkhalayā
पुर-हर चरणालाने pura-hara caraṇālāne
हृदय-मदेभं बधान चिद्-यन्त्रैः 96 hṛdaya-madebhaṃ badhāna cid-yantraiḥ 96
   
प्रचरत्यभितः प्रगल्भ-वृत्त्या pracaratyabhitaḥ pragalbha-vṛttyā
मदवान्-एश मनः-करी गरीयान् madavān-eśa manaḥ-karī garīyān
परिगृह्य नयेन भक्ति-रज्ज्वा parigṛhya nayena bhakti-rajjvā
परम स्थाणु-पदं दृढं नयामुम् 97 parama sthāṇu-padaṃ dṛḍhaṃ nayāmum 97
   
सर्वालन्कार-युक्तां सरल-पद-युतां साधु-वृत्तां सुवर्णां sarvālankāra-yuktāṃ sarala-pada-yutāṃ sādhu-vṛttāṃ suvarṇāṃ
सद्भिः-सम्स्तूय-मानां सरस गुण-युतां लक्शितां लक्शणाढ्याम् sadbhiḥ-samstūya-mānāṃ sarasa guṇa-yutāṃ lakśitāṃ lakśaṇāḍhyām
उद्यद्-भूशा-विशेशाम्-उपगत-विनयां द्योत-मानार्थ-रेखां udyad-bhūśā-viśeśām-upagata-vinayāṃ dyota-mānārtha-rekhāṃ
कल्याणीं देव गौरी-प्रिय मम कविता-कन्यकां त्वं गृहाण 98 kalyāṇīṃ deva gaurī-priya mama kavitā-kanyakāṃ tvaṃ gṛhāṇa 98
   
इदं ते युक्तं वा परम-शिव कारुण्य जलधे idaṃ te yuktaṃ vā parama-śiva kāruṇya jaladhe
गतौ तिर्यग्-रूपं तव पद-शिरो-दर्शन-धिया gatau tiryag-rūpaṃ tava pada-śiro-darśana-dhiyā
हरि-ब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रम-युतौ hari-brahmāṇau tau divi bhuvi carantau śrama-yutau
कथं शम्भो स्वामिन् कथय मम वेद्योसि पुरतः 99 kathaṃ śambho svāmin kathaya mama vedyosi purataḥ 99
   
स्तोत्रेणालम्-अहं प्रवच्मि न मृशा देवा विरिन्चादयः stotreṇālam-ahaṃ pravacmi na mṛśā devā virincādayaḥ
स्तुत्यानां गणना-प्रसन्ग-समये त्वाम्-अग्रगण्यं विदुः stutyānāṃ gaṇanā-prasanga-samaye tvām-agragaṇyaṃ viduḥ
माहात्म्याग्र-विचारण-प्रकरणे धाना-तुशस्तोमवद्- māhātmyāgra-vicāraṇa-prakaraṇe dhānā-tuśastomavad-
धूतास्-त्वां विदुर्-उत्तमोत्तम फलं शम्भो भवत्-सेवकाः 100 dhūtās-tvāṃ vidur-uttamottama phalaṃ śambho bhavat-sevakāḥ 100