blog

Shiva Tandava Stotram

Devanagari English
   
शिव ताण्डव स्तोत्रम् śiva tāṇḍava stotram
   
जटाटवीगलज्जलप्रवाहपावितस्थले jaṭāṭavīgalajjalapravāhapāvitasthale
गलेवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम् ❘ galevalambya lambitāṃ bhujaṅgatuṅgamālikām ❘
डमड्डमड्डमड्डमन्निनादवड्डमर्वयं ḍamaḍḍamaḍḍamaḍḍamanninādavaḍḍamarvayaṃ
चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ‖ 1 ‖ chakāra chaṇḍatāṇḍavaṃ tanotu naḥ śivaḥ śivam ‖ 1 ‖
   
जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी- jaṭākaṭāhasambhramabhramannilimpanirjharī-
-विलोलवीचिवल्लरीविराजमानमूर्धनि ❘ -vilolavīchivallarīvirājamānamūrdhani ❘
धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके dhagaddhagaddhagajjvalallalāṭapaṭṭapāvake
किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम ‖ 2 ‖ kiśorachandraśekhare ratiḥ pratikśhaṇaṃ mama ‖ 2 ‖
   
धराधरेन्द्रनन्दिनीविलासबन्धुबन्धुर dharādharendranandinīvilāsabandhubandhura
स्फुरद्दिगन्तसन्ततिप्रमोदमानमानसे ❘ sphuraddigantasantatipramodamānamānase ❘
कृपाकटाक्षधोरणीनिरुद्धदुर्धरापदि kṛpākaṭākśhadhoraṇīniruddhadurdharāpadi
क्वचिद्दिगम्बरे मनो विनोदमेतु वस्तुनि ‖ 3 ‖ kvachiddigambare mano vinodametu vastuni ‖ 3 ‖
   
जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभा jaṭābhujaṅgapiṅgaḻasphuratphaṇāmaṇiprabhā
कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे ❘ kadambakuṅkumadravapraliptadigvadhūmukhe ❘
मदान्धसिन्धुरस्फुरत्त्वगुत्तरीयमेदुरे madāndhasindhurasphurattvaguttarīyamedure
मनो विनोदमद्भुतं बिभर्तु भूतभर्तरि ‖ 4 ‖ mano vinodamadbhutaṃ bibhartu bhūtabhartari ‖ 4 ‖
   
सहस्रलोचनप्रभृत्यशेषलेखशेखर sahasralochanaprabhṛtyaśeśhalekhaśekhara
प्रसूनधूलिधोरणी विधूसराङ्घ्रिपीठभूः ❘ prasūnadhūḻidhoraṇī vidhūsarāṅghripīṭhabhūḥ ❘
भुजङ्गराजमालया निबद्धजाटजूटक bhujaṅgarājamālayā nibaddhajāṭajūṭaka
श्रियै चिराय जायतां चकोरबन्धुशेखरः ‖ 5 ‖ śriyai chirāya jāyatāṃ chakorabandhuśekharaḥ ‖ 5 ‖
   
ललाटचत्वरज्वलद्धनञ्जयस्फुलिङ्गभा- lalāṭachatvarajvaladdhanañjayasphuliṅgabhā-
-निपीतपञ्चसायकं नमन्निलिम्पनायकम् ❘ -nipītapañchasāyakaṃ namannilimpanāyakam ❘
सुधामयूखलेखया विराजमानशेखरं sudhāmayūkhalekhayā virājamānaśekharaṃ
महाकपालिसम्पदेशिरोजटालमस्तु नः ‖ 6 ‖ mahākapālisampadeśirojaṭālamastu naḥ ‖ 6 ‖
   
करालफालपट्टिकाधगद्धगद्धगज्ज्वल- karālaphālapaṭṭikādhagaddhagaddhagajjvala-
द्धनञ्जयाधरीकृतप्रचण्डपञ्चसायके ❘ ddhanañjayādharīkṛtaprachaṇḍapañchasāyake ❘
धराधरेन्द्रनन्दिनीकुचाग्रचित्रपत्रक- dharādharendranandinīkuchāgrachitrapatraka-
-प्रकल्पनैकशिल्पिनि त्रिलोचने मतिर्मम ‖ 7 ‖ -prakalpanaikaśilpini trilochane matirmama ‖ 7 ‖
   
नवीनमेघमण्डली निरुद्धदुर्धरस्फुरत्- navīnameghamaṇḍalī niruddhadurdharasphurat-
कुहूनिशीथिनीतमः प्रबन्धबन्धुकन्धरः ❘ kuhūniśīthinītamaḥ prabandhabandhukandharaḥ ❘
निलिम्पनिर्झरीधरस्तनोतु कृत्तिसिन्धुरः nilimpanirjharīdharastanotu kṛttisindhuraḥ
कलानिधानबन्धुरः श्रियं जगद्धुरन्धरः ‖ 8 ‖ kaḻānidhānabandhuraḥ śriyaṃ jagaddhurandharaḥ ‖ 8 ‖
   
प्रफुल्लनीलपङ्कजप्रपञ्चकालिमप्रभा- praphullanīlapaṅkajaprapañchakālimaprabhā-
-विलम्बिकण्ठकन्दलीरुचिप्रबद्धकन्धरम् ❘ -vilambikaṇṭhakandalīruchiprabaddhakandharam ❘
स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं smarachChidaṃ purachChidaṃ bhavachChidaṃ makhachChidaṃ
गजच्छिदान्धकच्छिदं तमन्तकच्छिदं भजे ‖ 9 ‖ gajachChidāndhakachChidaṃ tamantakachChidaṃ bhaje ‖ 9 ‖
   
अगर्वसर्वमङ्गलाकलाकदम्बमञ्जरी agarvasarvamaṅgaḻākaḻākadambamañjarī
रसप्रवाहमाधुरी विजृम्भणामधुव्रतम् ❘ rasapravāhamādhurī vijṛmbhaṇāmadhuvratam ❘
स्मरान्तकं पुरान्तकं भवान्तकं मखान्तकं smarāntakaṃ purāntakaṃ bhavāntakaṃ makhāntakaṃ
गजान्तकान्धकान्तकं तमन्तकान्तकं भजे ‖ 10 ‖ gajāntakāndhakāntakaṃ tamantakāntakaṃ bhaje ‖ 10 ‖
   
जयत्वदभ्रविभ्रमभ्रमद्भुजङ्गमश्वस- jayatvadabhravibhramabhramadbhujaṅgamaśvasa-
-द्विनिर्गमत्क्रमस्फुरत्करालफालहव्यवाट् ❘ -dvinirgamatkramasphuratkarālaphālahavyavāṭ ❘
धिमिद्धिमिद्धिमिध्वनन्मृदङ्गतुङ्गमङ्गल dhimiddhimiddhimidhvananmṛdaṅgatuṅgamaṅgaḻa
ध्वनिक्रमप्रवर्तित प्रचण्डताण्डवः शिवः ‖ 11 ‖ dhvanikramapravartita prachaṇḍatāṇḍavaḥ śivaḥ ‖ 11 ‖
   
दृषद्विचित्रतल्पयोर्भुजङ्गमौक्तिकस्रजोर्- dṛśhadvichitratalpayorbhujaṅgamauktikasrajor-
-गरिष्ठरत्नलोष्ठयोः सुहृद्विपक्षपक्षयोः ❘ -gariśhṭharatnalośhṭhayoḥ suhṛdvipakśhapakśhayoḥ ❘
तृष्णारविन्दचक्षुषोः प्रजामहीमहेन्द्रयोः tṛśhṇāravindachakśhuśhoḥ prajāmahīmahendrayoḥ
समं प्रवर्तयन्मनः कदा सदाशिवं भजे ‖ 12 ‖ samaṃ pravartayanmanaḥ kadā sadāśivaṃ bhaje ‖ 12 ‖
   
कदा निलिम्पनिर्झरीनिकुञ्जकोटरे वसन् kadā nilimpanirjharīnikuñjakoṭare vasan
विमुक्तदुर्मतिः सदा शिरःस्थमञ्जलिं वहन् ❘ vimuktadurmatiḥ sadā śiraḥsthamañjaliṃ vahan ❘
विमुक्तलोललोचनो ललाटफाललग्नकः vimuktalolalochano lalāṭaphālalagnakaḥ
शिवेति मन्त्रमुच्चरन् सदा सुखी भवाम्यहम् ‖ 13 ‖ śiveti mantramuchcharan sadā sukhī bhavāmyaham ‖ 13 ‖
   
इमं हि नित्यमेवमुक्तमुत्तमोत्तमं स्तवं imaṃ hi nityamevamuktamuttamottamaṃ stavaṃ
पठन्स्मरन्ब्रुवन्नरो विशुद्धिमेतिसन्ततम् ❘ paṭhansmaranbruvannaro viśuddhimetisantatam ❘
हरे गुरौ सुभक्तिमाशु याति नान्यथा गतिं hare gurau subhaktimāśu yāti nānyathā gatiṃ
विमोहनं हि देहिनां सुशङ्करस्य चिन्तनम् ‖ 14 ‖ vimohanaṃ hi dehināṃ suśaṅkarasya chintanam ‖ 14 ‖
   
पूजावसानसमये दशवक्त्रगीतं यः pūjāvasānasamaye daśavaktragītaṃ yaḥ
शम्भुपूजनपरं पठति प्रदोषे ❘ śambhupūjanaparaṃ paṭhati pradośhe ❘
तस्य स्थिरां रथगजेन्द्रतुरङ्गयुक्तां tasya sthirāṃ rathagajendraturaṅgayuktāṃ
लक्ष्मीं सदैव सुमुखिं प्रददाति शम्भुः ‖ 15 ‖ lakśhmīṃ sadaiva sumukhiṃ pradadāti śambhuḥ ‖ 15 ‖