blog

Shiva Shadakshari Stotram

Devanagari English
   
शिव षडक्षरी स्तोत्रम् śiva śhaḍakśharī stotram
   
‖ॐ ॐ‖ ‖oṃ oṃ‖
ओङ्कारबिन्दु संयुक्तं नित्यं ध्यायन्ति योगिनः ❘ oṅkārabindu saṃyuktaṃ nityaṃ dhyāyanti yoginaḥ ❘
कामदं मोक्षदं तस्मादोङ्काराय नमोनमः ‖ 1 ‖ kāmadaṃ mokśhadaṃ tasmādoṅkārāya namonamaḥ ‖ 1 ‖
   
‖ॐ नं‖ ‖oṃ naṃ‖
नमन्ति मुनयः सर्वे नमन्त्यप्सरसां गणाः ❘ namanti munayaḥ sarve namantyapsarasāṃ gaṇāḥ ❘
नराणामादिदेवाय नकाराय नमोनमः ‖ 2 ‖ narāṇāmādidevāya nakārāya namonamaḥ ‖ 2 ‖
   
‖ॐ मं‖ ‖oṃ maṃ‖
महातत्वं महादेव प्रियं ज्ञानप्रदं परं ❘ mahātatvaṃ mahādeva priyaṃ GYānapradaṃ paraṃ ❘
महापापहरं तस्मान्मकाराय नमोनमः ‖ 3 ‖ mahāpāpaharaṃ tasmānmakārāya namonamaḥ ‖ 3 ‖
   
‖ॐ शिं‖ ‖oṃ śiṃ‖
शिवं शान्तं शिवाकारं शिवानुग्रहकारणं ❘ śivaṃ śāntaṃ śivākāraṃ śivānugrahakāraṇaṃ ❘
महापापहरं तस्माच्छिकाराय नमोनमः ‖ 4 ‖ mahāpāpaharaṃ tasmācChikārāya namonamaḥ ‖ 4 ‖
   
‖ॐ वां‖ ‖oṃ vāṃ‖
वाहनं वृषभोयस्य वासुकिः कण्ठभूषणं ❘ vāhanaṃ vṛśhabhoyasya vāsukiḥ kaṇṭhabhūśhaṇaṃ ❘
वामे शक्तिधरं देवं वकाराय नमोनमः ‖ 5 ‖ vāme śaktidharaṃ devaṃ vakārāya namonamaḥ ‖ 5 ‖
   
‖ॐ यं‖ ‖oṃ yaṃ‖
यकारे संस्थितो देवो यकारं परमं शुभं ❘ yakāre saṃsthito devo yakāraṃ paramaṃ śubhaṃ ❘
यं नित्यं परमानन्दं यकाराय नमोनमः ‖ 6 ‖ yaṃ nityaṃ paramānandaṃ yakārāya namonamaḥ ‖ 6 ‖
   
षडक्षरमिदं स्तोत्रं यः पठेच्छिव सन्निधौ ❘ śhaḍakśharamidaṃ stotraṃ yaḥ paṭhecChiva sannidhau ❘
तस्य मृत्युभयं नास्ति ह्यपमृत्युभयं कुतः ‖ tasya mṛtyubhayaṃ nāsti hyapamṛtyubhayaṃ kutaḥ ‖
   
शिवशिवेति शिवेति शिवेति वा śivaśiveti śiveti śiveti vā
भवभवेति भवेति भवेति वा ❘ bhavabhaveti bhaveti bhaveti vā ❘
हरहरेति हरेति हरेति वा harahareti hareti hareti vā
भुजमनश्शिवमेव निरन्तरम् ‖ bhujamanaśśivameva nirantaram ‖
   
इति श्रीमत्परमहंस परिव्राजकाचार्य iti śrīmatparamahaṃsa parivrājakāchārya
श्रीमच्छङ्करभगवत्पादपूज्यकृत शिवषडक्षरीस्तोत्रं सम्पूर्णम् ❘ śrīmacChaṅkarabhagavatpādapūjyakṛta śivaśhaḍakśharīstotraṃ sampūrṇam ❘