|
|
शिव षडक्षरी स्तोत्रम् |
śiva śhaḍakśharī stotram |
|
|
‖ॐ ॐ‖ |
‖oṃ oṃ‖ |
ओङ्कारबिन्दु संयुक्तं नित्यं ध्यायन्ति योगिनः ❘ |
oṅkārabindu saṃyuktaṃ nityaṃ dhyāyanti yoginaḥ ❘ |
कामदं मोक्षदं तस्मादोङ्काराय नमोनमः ‖ 1 ‖ |
kāmadaṃ mokśhadaṃ tasmādoṅkārāya namonamaḥ ‖ 1 ‖ |
|
|
‖ॐ नं‖ |
‖oṃ naṃ‖ |
नमन्ति मुनयः सर्वे नमन्त्यप्सरसां गणाः ❘ |
namanti munayaḥ sarve namantyapsarasāṃ gaṇāḥ ❘ |
नराणामादिदेवाय नकाराय नमोनमः ‖ 2 ‖ |
narāṇāmādidevāya nakārāya namonamaḥ ‖ 2 ‖ |
|
|
‖ॐ मं‖ |
‖oṃ maṃ‖ |
महातत्वं महादेव प्रियं ज्ञानप्रदं परं ❘ |
mahātatvaṃ mahādeva priyaṃ GYānapradaṃ paraṃ ❘ |
महापापहरं तस्मान्मकाराय नमोनमः ‖ 3 ‖ |
mahāpāpaharaṃ tasmānmakārāya namonamaḥ ‖ 3 ‖ |
|
|
‖ॐ शिं‖ |
‖oṃ śiṃ‖ |
शिवं शान्तं शिवाकारं शिवानुग्रहकारणं ❘ |
śivaṃ śāntaṃ śivākāraṃ śivānugrahakāraṇaṃ ❘ |
महापापहरं तस्माच्छिकाराय नमोनमः ‖ 4 ‖ |
mahāpāpaharaṃ tasmācChikārāya namonamaḥ ‖ 4 ‖ |
|
|
‖ॐ वां‖ |
‖oṃ vāṃ‖ |
वाहनं वृषभोयस्य वासुकिः कण्ठभूषणं ❘ |
vāhanaṃ vṛśhabhoyasya vāsukiḥ kaṇṭhabhūśhaṇaṃ ❘ |
वामे शक्तिधरं देवं वकाराय नमोनमः ‖ 5 ‖ |
vāme śaktidharaṃ devaṃ vakārāya namonamaḥ ‖ 5 ‖ |
|
|
‖ॐ यं‖ |
‖oṃ yaṃ‖ |
यकारे संस्थितो देवो यकारं परमं शुभं ❘ |
yakāre saṃsthito devo yakāraṃ paramaṃ śubhaṃ ❘ |
यं नित्यं परमानन्दं यकाराय नमोनमः ‖ 6 ‖ |
yaṃ nityaṃ paramānandaṃ yakārāya namonamaḥ ‖ 6 ‖ |
|
|
षडक्षरमिदं स्तोत्रं यः पठेच्छिव सन्निधौ ❘ |
śhaḍakśharamidaṃ stotraṃ yaḥ paṭhecChiva sannidhau ❘ |
तस्य मृत्युभयं नास्ति ह्यपमृत्युभयं कुतः ‖ |
tasya mṛtyubhayaṃ nāsti hyapamṛtyubhayaṃ kutaḥ ‖ |
|
|
शिवशिवेति शिवेति शिवेति वा |
śivaśiveti śiveti śiveti vā |
भवभवेति भवेति भवेति वा ❘ |
bhavabhaveti bhaveti bhaveti vā ❘ |
हरहरेति हरेति हरेति वा |
harahareti hareti hareti vā |
भुजमनश्शिवमेव निरन्तरम् ‖ |
bhujamanaśśivameva nirantaram ‖ |
|
|
इति श्रीमत्परमहंस परिव्राजकाचार्य |
iti śrīmatparamahaṃsa parivrājakāchārya |
श्रीमच्छङ्करभगवत्पादपूज्यकृत शिवषडक्षरीस्तोत्रं सम्पूर्णम् ❘ |
śrīmacChaṅkarabhagavatpādapūjyakṛta śivaśhaḍakśharīstotraṃ sampūrṇam ❘ |
|
|
|
|