blog

Shiva Sahasra Nama Stotram

Devanagari English
   
शिव सहस्र नाम स्तोत्रम् śiva sahasra nāma stotram
   
oṃ
   
स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः ❘ sthiraḥ sthāṇuḥ prabhurbhānuḥ pravaro varado varaḥ ❘
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ‖ 1 ‖ sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ ‖ 1 ‖
   
जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वाङ्गः सर्वभावनः ❘ jaṭī charmī śikhaṇḍī cha sarvāṅgaḥ sarvāṅgaḥ sarvabhāvanaḥ ❘
हरिश्च हरिणाक्शश्च सर्वभूतहरः प्रभुः ‖ 2 ‖ hariścha hariṇākśaścha sarvabhūtaharaḥ prabhuḥ ‖ 2 ‖
   
प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः ❘ pravṛttiścha nivṛttiścha niyataḥ śāśvato dhruvaḥ ❘
श्मशानचारी भगवानः खचरो गोचरोऽर्दनः ‖ 3 ‖ śmaśānachārī bhagavānaḥ khacharo gocharoardanaḥ ‖ 3 ‖
   
अभिवाद्यो महाकर्मा तपस्वी भूत भावनः ❘ abhivādyo mahākarmā tapasvī bhūta bhāvanaḥ ❘
उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ‖ 4 ‖ unmattaveśhapracChannaḥ sarvalokaprajāpatiḥ ‖ 4 ‖
   
महारूपो महाकायो वृषरूपो महायशाः ❘ mahārūpo mahākāyo vṛśharūpo mahāyaśāḥ ❘
महाऽऽत्मा सर्वभूतश्च विरूपो वामनो मनुः ‖ 5 ‖ mahā’‘tmā sarvabhūtaścha virūpo vāmano manuḥ ‖ 5 ‖
   
लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः ❘ lokapāloantarhitātmā prasādo hayagardabhiḥ ❘
पवित्रश्च महांश्चैव नियमो नियमाश्रयः ‖ 6 ‖ pavitraścha mahāṃśchaiva niyamo niyamāśrayaḥ ‖ 6 ‖
   
सर्वकर्मा स्वयम्भूश्चादिरादिकरो निधिः ❘ sarvakarmā svayambhūśchādirādikaro nidhiḥ ❘
सहस्राक्शो विरूपाक्शः सोमो नक्शत्रसाधकः ‖ 7 ‖ sahasrākśo virūpākśaḥ somo nakśatrasādhakaḥ ‖ 7 ‖
   
चन्द्रः सूर्यः गतिः केतुर्ग्रहो ग्रहपतिर्वरः ❘ chandraḥ sūryaḥ gatiḥ keturgraho grahapatirvaraḥ ❘
अद्रिरद्\{\}र्यालयः कर्ता मृगबाणार्पणोऽनघः ‖ 8 ‖ adrirad\{\}ryālayaḥ kartā mṛgabāṇārpaṇoanaghaḥ ‖ 8 ‖
   
महातपा घोर तपाऽदीनो दीनसाधकः ❘ mahātapā ghora tapā’dīno dīnasādhakaḥ ❘
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ‖ 9 ‖ saṃvatsarakaro mantraḥ pramāṇaṃ paramaṃ tapaḥ ‖ 9 ‖
   
योगी योज्यो महाबीजो महारेता महातपाः ❘ yogī yojyo mahābījo mahāretā mahātapāḥ ❘
सुवर्णरेताः सर्वघ्यः सुबीजो वृषवाहनः ‖ 10 ‖ suvarṇaretāḥ sarvaghyaḥ subījo vṛśhavāhanaḥ ‖ 10 ‖
   
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः ❘ daśabāhustvanimiśho nīlakaṇṭha umāpatiḥ ❘
विश्वरूपः स्वयं श्रेष्ठो बलवीरोऽबलोगणः ‖ 11 ‖ viśvarūpaḥ svayaṃ śreśhṭho balavīroabalogaṇaḥ ‖ 11 ‖
   
गणकर्ता गणपतिर्दिग्वासाः काम एव च ❘ gaṇakartā gaṇapatirdigvāsāḥ kāma eva cha ❘
पवित्रं परमं मन्त्रः सर्वभाव करो हरः ‖ 12 ‖ pavitraṃ paramaṃ mantraḥ sarvabhāva karo haraḥ ‖ 12 ‖
   
कमण्डलुधरो धन्वी बाणहस्तः कपालवानः ❘ kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavānaḥ ❘
अशनी शतघ्नी खड्गी पट्टिशी चायुधी महानः ‖ 13 ‖ aśanī śataghnī khaḍgī paṭṭiśī chāyudhī mahānaḥ ‖ 13 ‖
   
स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः ❘ sruvahastaḥ surūpaścha tejastejaskaro nidhiḥ ❘
उष्णिषी च सुवक्त्रश्चोदग्रो विनतस्तथा ‖ 14 ‖ uśhṇiśhī cha suvaktraśchodagro vinatastathā ‖ 14 ‖
   
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च ❘ dīrghaścha harikeśaścha sutīrthaḥ kṛśhṇa eva cha ❘
सृगाल रूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः ‖ 15 ‖ sṛgāla rūpaḥ sarvārtho muṇḍaḥ kuṇḍī kamaṇḍaluḥ ‖ 15 ‖
   
अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि ❘ ajaścha mṛgarūpaścha gandhadhārī kapardyapi ❘
उर्ध्वरेतोर्ध्वलिङ्ग उर्ध्वशायी नभस्तलः ‖ 16 ‖ urdhvaretordhvaliṅga urdhvaśāyī nabhastalaḥ ‖ 16 ‖
   
त्रिजटैश्चीरवासाश्च रुद्रः सेनापतिर्विभुः ❘ trijaṭaiśchīravāsāścha rudraḥ senāpatirvibhuḥ ❘
अहश्चरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः ‖ 17 ‖ ahaścharoatha naktaṃ cha tigmamanyuḥ suvarchasaḥ ‖ 17 ‖
   
गजहा दैत्यहा लोको लोकधाता गुणाकरः ❘ gajahā daityahā loko lokadhātā guṇākaraḥ ❘
सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ‖ 18 ‖ siṃhaśārdūlarūpaścha ārdracharmāmbarāvṛtaḥ ‖ 18 ‖
   
कालयोगी महानादः सर्ववासश्चतुष्पथः ❘ kālayogī mahānādaḥ sarvavāsaśchatuśhpathaḥ ❘
निशाचरः प्रेतचारी भूतचारी महेश्वरः ‖ 19 ‖ niśācharaḥ pretachārī bhūtachārī maheśvaraḥ ‖ 19 ‖
   
बहुभूतो बहुधनः सर्वाधारोऽमितो गतिः ❘ bahubhūto bahudhanaḥ sarvādhāroamito gatiḥ ❘
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः ‖ 20 ‖ nṛtyapriyo nityanarto nartakaḥ sarvalāsakaḥ ‖ 20 ‖
   
घोरो महातपाः पाशो नित्यो गिरि चरो नभः ❘ ghoro mahātapāḥ pāśo nityo giri charo nabhaḥ ❘
सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः ‖ 21 ‖ sahasrahasto vijayo vyavasāyo hyaninditaḥ ‖ 21 ‖
   
अमर्षणो मर्षणात्मा यघ्यहा कामनाशनः ❘ amarśhaṇo marśhaṇātmā yaghyahā kāmanāśanaḥ ❘
दक्शयघ्यापहारी च सुसहो मध्यमस्तथा ‖ 22 ‖ dakśayaghyāpahārī cha susaho madhyamastathā ‖ 22 ‖
   
तेजोऽपहारी बलहा मुदितोऽर्थोऽजितो वरः ❘ tejoapahārī balahā muditoarthoajito varaḥ ❘
गम्भीरघोषो गम्भीरो गम्भीर बलवाहनः ‖ 23 ‖ gambhīraghośho gambhīro gambhīra balavāhanaḥ ‖ 23 ‖
   
न्यग्रोधरूपो न्यग्रोधो वृक्शकर्णस्थितिर्विभुः ❘ nyagrodharūpo nyagrodho vṛkśakarṇasthitirvibhuḥ ❘
सुदीक्श्णदशनश्चैव महाकायो महाननः ‖ 24 ‖ sudīkśṇadaśanaśchaiva mahākāyo mahānanaḥ ‖ 24 ‖
   
विष्वक्सेनो हरिर्यघ्यः संयुगापीडवाहनः ❘ viśhvakseno hariryaghyaḥ saṃyugāpīḍavāhanaḥ ❘
तीक्श्ण तापश्च हर्यश्वः सहायः कर्मकालवितः ‖ 25 ‖ tīkśṇa tāpaścha haryaśvaḥ sahāyaḥ karmakālavitaḥ ‖ 25 ‖
   
विष्णुप्रसादितो यघ्यः समुद्रो वडवामुखः ❘ viśhṇuprasādito yaghyaḥ samudro vaḍavāmukhaḥ ❘
हुताशनसहायश्च प्रशान्तात्मा हुताशनः ‖ 26 ‖ hutāśanasahāyaścha praśāntātmā hutāśanaḥ ‖ 26 ‖
   
उग्रतेजा महातेजा जयो विजयकालवितः ❘ ugratejā mahātejā jayo vijayakālavitaḥ ❘
ज्योतिषामयनं सिद्धिः सन्धिर्विग्रह एव च ‖ 27 ‖ jyotiśhāmayanaṃ siddhiḥ sandhirvigraha eva cha ‖ 27 ‖
   
शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली ❘ śikhī daṇḍī jaṭī jvālī mūrtijo mūrdhago balī ❘
वैणवी पणवी ताली कालः कालकटङ्कटः ‖ 28 ‖ vaiṇavī paṇavī tālī kālaḥ kālakaṭaṅkaṭaḥ ‖ 28 ‖
   
नक्शत्रविग्रह विधिर्गुणवृद्धिर्लयोऽगमः ❘ nakśatravigraha vidhirguṇavṛddhirlayoagamaḥ ❘
प्रजापतिर्दिशा बाहुर्विभागः सर्वतोमुखः ‖ 29 ‖ prajāpatirdiśā bāhurvibhāgaḥ sarvatomukhaḥ ‖ 29 ‖
   
विमोचनः सुरगणो हिरण्यकवचोद्भवः ❘ vimochanaḥ suragaṇo hiraṇyakavachodbhavaḥ ❘
मेढ्रजो बलचारी च महाचारी स्तुतस्तथा ‖ 30 ‖ meḍhrajo balachārī cha mahāchārī stutastathā ‖ 30 ‖
   
सर्वतूर्य निनादी च सर्ववाद्यपरिग्रहः ❘ sarvatūrya ninādī cha sarvavādyaparigrahaḥ ❘
व्यालरूपो बिलावासी हेममाली तरङ्गवितः ‖ 31 ‖ vyālarūpo bilāvāsī hemamālī taraṅgavitaḥ ‖ 31 ‖
   
त्रिदशस्त्रिकालधृकः कर्म सर्वबन्धविमोचनः ❘ tridaśastrikāladhṛkaḥ karma sarvabandhavimochanaḥ ❘
बन्धनस्त्वासुरेन्द्राणां युधि शत्रुविनाशनः ‖ 32 ‖ bandhanastvāsurendrāṇāṃ yudhi śatruvināśanaḥ ‖ 32 ‖
   
साङ्ख्यप्रसादो सुर्वासाः सर्वसाधुनिषेवितः ❘ sāṅkhyaprasādo survāsāḥ sarvasādhuniśhevitaḥ ❘
प्रस्कन्दनो विभागश्चातुल्यो यघ्यभागवितः ‖ 33 ‖ praskandano vibhāgaśchātulyo yaghyabhāgavitaḥ ‖ 33 ‖
   
सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः ❘ sarvāvāsaḥ sarvachārī durvāsā vāsavoamaraḥ ❘
हेमो हेमकरो यघ्यः सर्वधारी धरोत्तमः ‖ 34 ‖ hemo hemakaro yaghyaḥ sarvadhārī dharottamaḥ ‖ 34 ‖
   
लोहिताक्शो महाऽक्शश्च विजयाक्शो विशारदः ❘ lohitākśo mahā’kśaścha vijayākśo viśāradaḥ ❘
सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ‖ 35 ‖ saṅgraho nigrahaḥ kartā sarpachīranivāsanaḥ ‖ 35 ‖
   
मुख्योऽमुख्यश्च देहश्च देह ऋद्धिः सर्वकामदः ❘ mukhyoamukhyaścha dehaścha deha ṛddhiḥ sarvakāmadaḥ ❘
सर्वकामप्रसादश्च सुबलो बलरूपधृकः ‖ 36 ‖ sarvakāmaprasādaścha subalo balarūpadhṛkaḥ ‖ 36 ‖
   
सर्वकामवरश्चैव सर्वदः सर्वतोमुखः ❘ sarvakāmavaraśchaiva sarvadaḥ sarvatomukhaḥ ❘
आकाशनिधिरूपश्च निपाती उरगः खगः ‖ 37 ‖ ākāśanidhirūpaścha nipātī uragaḥ khagaḥ ‖ 37 ‖
   
रौद्ररूपोंऽशुरादित्यो वसुरश्मिः सुवर्चसी ❘ raudrarūpoṃ’śurādityo vasuraśmiḥ suvarchasī ❘
वसुवेगो महावेगो मनोवेगो निशाचरः ‖ 38 ‖ vasuvego mahāvego manovego niśācharaḥ ‖ 38 ‖
   
सर्वावासी श्रियावासी उपदेशकरो हरः ❘ sarvāvāsī śriyāvāsī upadeśakaro haraḥ ❘
मुनिरात्म पतिर्लोके सम्भोज्यश्च सहस्रदः ‖ 39 ‖ munirātma patirloke sambhojyaścha sahasradaḥ ‖ 39 ‖
   
पक्शी च पक्शिरूपी चातिदीप्तो विशाम्पतिः ❘ pakśī cha pakśirūpī chātidīpto viśāmpatiḥ ❘
उन्मादो मदनाकारो अर्थार्थकर रोमशः ‖ 40 ‖ unmādo madanākāro arthārthakara romaśaḥ ‖ 40 ‖
   
वामदेवश्च वामश्च प्राग्दक्शिणश्च वामनः ❘ vāmadevaścha vāmaścha prāgdakśiṇaścha vāmanaḥ ❘
सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः ‖ 41 ‖ siddhayogāpahārī cha siddhaḥ sarvārthasādhakaḥ ‖ 41 ‖
   
भिक्शुश्च भिक्शुरूपश्च विषाणी मृदुरव्ययः ❘ bhikśuścha bhikśurūpaścha viśhāṇī mṛduravyayaḥ ❘
महासेनो विशाखश्च षष्टिभागो गवाम्पतिः ‖ 42 ‖ mahāseno viśākhaścha śhaśhṭibhāgo gavāmpatiḥ ‖ 42 ‖
   
वज्रहस्तश्च विष्कम्भी चमूस्तम्भनैव च ❘ vajrahastaścha viśhkambhī chamūstambhanaiva cha ❘
ऋतुरृतु करः कालो मधुर्मधुकरोऽचलः ‖ 43 ‖ ṛturṛtu karaḥ kālo madhurmadhukaroachalaḥ ‖ 43 ‖
   
वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः ❘ vānaspatyo vājaseno nityamāśramapūjitaḥ ❘
ब्रह्मचारी लोकचारी सर्वचारी सुचारवितः ‖ 44 ‖ brahmachārī lokachārī sarvachārī suchāravitaḥ ‖ 44 ‖
   
ईशान ईश्वरः कालो निशाचारी पिनाकधृकः ❘ īśāna īśvaraḥ kālo niśāchārī pinākadhṛkaḥ ❘
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ‖ 45 ‖ nimittastho nimittaṃ cha nandirnandikaro hariḥ ‖ 45 ‖
   
नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः ❘ nandīśvaraścha nandī cha nandano nandivardhanaḥ ❘
भगस्याक्शि निहन्ता च कालो ब्रह्मविदांवरः ‖ 46 ‖ bhagasyākśi nihantā cha kālo brahmavidāṃvaraḥ ‖ 46 ‖
   
चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ❘ chaturmukho mahāliṅgaśchāruliṅgastathaiva cha ❘
लिङ्गाध्यक्शः सुराध्यक्शो लोकाध्यक्शो युगावहः ‖ 47 ‖ liṅgādhyakśaḥ surādhyakśo lokādhyakśo yugāvahaḥ ‖ 47 ‖
   
बीजाध्यक्शो बीजकर्ताऽध्यात्मानुगतो बलः ❘ bījādhyakśo bījakartā’dhyātmānugato balaḥ ❘
इतिहास करः कल्पो गौतमोऽथ जलेश्वरः ‖ 48 ‖ itihāsa karaḥ kalpo gautamoatha jaleśvaraḥ ‖ 48 ‖
   
दम्भो ह्यदम्भो वैदम्भो वैश्यो वश्यकरः कविः ❘ dambho hyadambho vaidambho vaiśyo vaśyakaraḥ kaviḥ ❘
लोक कर्ता पशु पतिर्महाकर्ता महौषधिः ‖ 49 ‖ loka kartā paśu patirmahākartā mahauśhadhiḥ ‖ 49 ‖
   
अक्शरं परमं ब्रह्म बलवानः शक्र एव च ❘ akśaraṃ paramaṃ brahma balavānaḥ śakra eva cha ❘
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः ‖ 50 ‖ nītirhyanītiḥ śuddhātmā śuddho mānyo manogatiḥ ‖ 50 ‖
   
बहुप्रसादः स्वपनो दर्पणोऽथ त्वमित्रजितः ❘ bahuprasādaḥ svapano darpaṇoatha tvamitrajitaḥ ❘
वेदकारः सूत्रकारो विद्वानः समरमर्दनः ‖ 51 ‖ vedakāraḥ sūtrakāro vidvānaḥ samaramardanaḥ ‖ 51 ‖
   
महामेघनिवासी च महाघोरो वशीकरः ❘ mahāmeghanivāsī cha mahāghoro vaśīkaraḥ ❘
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ‖ 52 ‖ agnijvālo mahājvālo atidhūmro huto haviḥ ‖ 52 ‖
   
वृषणः शङ्करो नित्यो वर्चस्वी धूमकेतनः ❘ vṛśhaṇaḥ śaṅkaro nityo varchasvī dhūmaketanaḥ ❘
नीलस्तथाऽङ्गलुब्धश्च शोभनो निरवग्रहः ‖ 53 ‖ nīlastathā’ṅgalubdhaścha śobhano niravagrahaḥ ‖ 53 ‖
   
स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः ❘ svastidaḥ svastibhāvaścha bhāgī bhāgakaro laghuḥ ❘
उत्सङ्गश्च महाङ्गश्च महागर्भः परो युवा ‖ 54 ‖ utsaṅgaścha mahāṅgaścha mahāgarbhaḥ paro yuvā ‖ 54 ‖
   
कृष्णवर्णः सुवर्णश्चेन्द्रियः सर्वदेहिनामः ❘ kṛśhṇavarṇaḥ suvarṇaśchendriyaḥ sarvadehināmaḥ ❘
महापादो महाहस्तो महाकायो महायशाः ‖ 55 ‖ mahāpādo mahāhasto mahākāyo mahāyaśāḥ ‖ 55 ‖
   
महामूर्धा महामात्रो महानेत्रो दिगालयः ❘ mahāmūrdhā mahāmātro mahānetro digālayaḥ ❘
महादन्तो महाकर्णो महामेढ्रो महाहनुः ‖ 56 ‖ mahādanto mahākarṇo mahāmeḍhro mahāhanuḥ ‖ 56 ‖
   
महानासो महाकम्बुर्महाग्रीवः श्मशानधृकः ❘ mahānāso mahākamburmahāgrīvaḥ śmaśānadhṛkaḥ ❘
महावक्शा महोरस्को अन्तरात्मा मृगालयः ‖ 57 ‖ mahāvakśā mahorasko antarātmā mṛgālayaḥ ‖ 57 ‖
   
लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः ❘ lambano lambitośhṭhaścha mahāmāyaḥ payonidhiḥ ❘
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ‖ 58 ‖ mahādanto mahādaṃśhṭro mahājihvo mahāmukhaḥ ‖ 58 ‖
   
महानखो महारोमा महाकेशो महाजटः ❘ mahānakho mahāromā mahākeśo mahājaṭaḥ ❘
असपत्नः प्रसादश्च प्रत्ययो गिरि साधनः ‖ 59 ‖ asapatnaḥ prasādaścha pratyayo giri sādhanaḥ ‖ 59 ‖
   
स्नेहनोऽस्नेहनश्चैवाजितश्च महामुनिः ❘ snehanoasnehanaśchaivājitaścha mahāmuniḥ ❘
वृक्शाकारो वृक्श केतुरनलो वायुवाहनः ‖ 60 ‖ vṛkśākāro vṛkśa keturanalo vāyuvāhanaḥ ‖ 60 ‖
   
मण्डली मेरुधामा च देवदानवदर्पहा ❘ maṇḍalī merudhāmā cha devadānavadarpahā ❘
अथर्वशीर्षः सामास्य ऋकःसहस्रामितेक्शणः ‖ 61 ‖ atharvaśīrśhaḥ sāmāsya ṛkaḥsahasrāmitekśaṇaḥ ‖ 61 ‖
   
यजुः पाद भुजो गुह्यः प्रकाशो जङ्गमस्तथा ❘ yajuḥ pāda bhujo guhyaḥ prakāśo jaṅgamastathā ❘
अमोघार्थः प्रसादश्चाभिगम्यः सुदर्शनः ‖ 62 ‖ amoghārthaḥ prasādaśchābhigamyaḥ sudarśanaḥ ‖ 62 ‖
   
उपहारप्रियः शर्वः कनकः काझ्ण्चनः स्थिरः ❘ upahārapriyaḥ śarvaḥ kanakaḥ kājhṇchanaḥ sthiraḥ ❘
नाभिर्नन्दिकरो भाव्यः पुष्करस्थपतिः स्थिरः ‖ 63 ‖ nābhirnandikaro bhāvyaḥ puśhkarasthapatiḥ sthiraḥ ‖ 63 ‖
   
द्वादशस्त्रासनश्चाद्यो यघ्यो यघ्यसमाहितः ❘ dvādaśastrāsanaśchādyo yaghyo yaghyasamāhitaḥ ❘
नक्तं कलिश्च कालश्च मकरः कालपूजितः ‖ 64 ‖ naktaṃ kaliścha kālaścha makaraḥ kālapūjitaḥ ‖ 64 ‖
   
सगणो गण कारश्च भूत भावन सारथिः ❘ sagaṇo gaṇa kāraścha bhūta bhāvana sārathiḥ ❘
भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः ‖ 65 ‖ bhasmaśāyī bhasmagoptā bhasmabhūtastarurgaṇaḥ ‖ 65 ‖
   
अगणश्चैव लोपश्च महाऽऽत्मा सर्वपूजितः ❘ agaṇaśchaiva lopaścha mahā’‘tmā sarvapūjitaḥ ❘
शङ्कुस्त्रिशङ्कुः सम्पन्नः शुचिर्भूतनिषेवितः ‖ 66 ‖ śaṅkustriśaṅkuḥ sampannaḥ śuchirbhūtaniśhevitaḥ ‖ 66 ‖
   
आश्रमस्थः कपोतस्थो विश्वकर्मापतिर्वरः ❘ āśramasthaḥ kapotastho viśvakarmāpatirvaraḥ ❘
शाखो विशाखस्ताम्रोष्ठो ह्यमुजालः सुनिश्चयः ‖ 67 ‖ śākho viśākhastāmrośhṭho hyamujālaḥ suniśchayaḥ ‖ 67 ‖
   
कपिलोऽकपिलः शूरायुश्चैव परोऽपरः ❘ kapiloakapilaḥ śūrāyuśchaiva paroaparaḥ ❘
गन्धर्वो ह्यदितिस्तार्क्श्यः सुविघ्येयः सुसारथिः ‖ 68 ‖ gandharvo hyaditistārkśyaḥ suvighyeyaḥ susārathiḥ ‖ 68 ‖
   
परश्वधायुधो देवार्थ कारी सुबान्धवः ❘ paraśvadhāyudho devārtha kārī subāndhavaḥ ❘
तुम्बवीणी महाकोपोर्ध्वरेता जलेशयः ‖ 69 ‖ tumbavīṇī mahākopordhvaretā jaleśayaḥ ‖ 69 ‖
   
उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः ❘ ugro vaṃśakaro vaṃśo vaṃśanādo hyaninditaḥ ❘
सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ‖ 70 ‖ sarvāṅgarūpo māyāvī suhṛdo hyaniloanalaḥ ‖ 70 ‖
   
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ❘ bandhano bandhakartā cha subandhanavimochanaḥ ❘
सयघ्यारिः सकामारिः महादंष्ट्रो महाऽऽयुधः ‖ 71 ‖ sayaghyāriḥ sakāmāriḥ mahādaṃśhṭro mahā’‘yudhaḥ ‖ 71 ‖
   
बाहुस्त्वनिन्दितः शर्वः शङ्करः शङ्करोऽधनः ❘ bāhustvaninditaḥ śarvaḥ śaṅkaraḥ śaṅkaroadhanaḥ ❘
अमरेशो महादेवो विश्वदेवः सुरारिहा ‖ 72 ‖ amareśo mahādevo viśvadevaḥ surārihā ‖ 72 ‖
   
अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा ❘ ahirbudhno nirṛtiścha chekitāno haristathā ❘
अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ‖ 73 ‖ ajaikapāchcha kāpālī triśaṅkurajitaḥ śivaḥ ‖ 73 ‖
   
धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ❘ dhanvantarirdhūmaketuḥ skando vaiśravaṇastathā ❘
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ‖ 74 ‖ dhātā śakraścha viśhṇuścha mitrastvaśhṭā dhruvo dharaḥ ‖ 74 ‖
   
प्रभावः सर्वगो वायुरर्यमा सविता रविः ❘ prabhāvaḥ sarvago vāyuraryamā savitā raviḥ ❘
उदग्रश्च विधाता च मान्धाता भूत भावनः ‖ 75 ‖ udagraścha vidhātā cha māndhātā bhūta bhāvanaḥ ‖ 75 ‖
   
रतितीर्थश्च वाग्मी च सर्वकामगुणावहः ❘ ratitīrthaścha vāgmī cha sarvakāmaguṇāvahaḥ ❘
पद्मगर्भो महागर्भश्चन्द्रवक्त्रोमनोरमः ‖ 76 ‖ padmagarbho mahāgarbhaśchandravaktromanoramaḥ ‖ 76 ‖
   
बलवांश्चोपशान्तश्च पुराणः पुण्यचझ्ण्चुरी ❘ balavāṃśchopaśāntaścha purāṇaḥ puṇyachajhṇchurī ❘
कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः ‖ 77 ‖ kurukartā kālarūpī kurubhūto maheśvaraḥ ‖ 77 ‖
   
सर्वाशयो दर्भशायी सर्वेषां प्राणिनाम्पतिः ❘ sarvāśayo darbhaśāyī sarveśhāṃ prāṇināmpatiḥ ❘
देवदेवः मुखोऽसक्तः सदसतः सर्वरत्नवितः ‖ 78 ‖ devadevaḥ mukhoasaktaḥ sadasataḥ sarvaratnavitaḥ ‖ 78 ‖
   
कैलास शिखरावासी हिमवदः गिरिसंश्रयः ❘ kailāsa śikharāvāsī himavadaḥ girisaṃśrayaḥ ❘
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ‖ 79 ‖ kūlahārī kūlakartā bahuvidyo bahupradaḥ ‖ 79 ‖
   
वणिजो वर्धनो वृक्शो नकुलश्चन्दनश्छदः ❘ vaṇijo vardhano vṛkśo nakulaśchandanaśChadaḥ ❘
सारग्रीवो महाजत्रु रलोलश्च महौषधः ‖ 80 ‖ sāragrīvo mahājatru ralolaścha mahauśhadhaḥ ‖ 80 ‖
   
सिद्धार्थकारी सिद्धार्थश्चन्दो व्याकरणोत्तरः ❘ siddhārthakārī siddhārthaśchando vyākaraṇottaraḥ ❘
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ‖ 81 ‖ siṃhanādaḥ siṃhadaṃśhṭraḥ siṃhagaḥ siṃhavāhanaḥ ‖ 81 ‖
   
प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः ❘ prabhāvātmā jagatkālasthālo lokahitastaruḥ ❘
सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ‖ 82 ‖ sāraṅgo navachakrāṅgaḥ ketumālī sabhāvanaḥ ‖ 82 ‖
   
भूतालयो भूतपतिरहोरात्रमनिन्दितः ‖ 83 ‖ bhūtālayo bhūtapatirahorātramaninditaḥ ‖ 83 ‖
   
वाहिता सर्वभूतानां निलयश्च विभुर्भवः ❘ vāhitā sarvabhūtānāṃ nilayaścha vibhurbhavaḥ ❘
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ‖ 84 ‖ amoghaḥ saṃyato hyaśvo bhojanaḥ prāṇadhāraṇaḥ ‖ 84 ‖
   
धृतिमानः मतिमानः दक्शः सत्कृतश्च युगाधिपः ❘ dhṛtimānaḥ matimānaḥ dakśaḥ satkṛtaścha yugādhipaḥ ❘
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः ‖ 85 ‖ gopālirgopatirgrāmo gocharmavasano haraḥ ‖ 85 ‖
   
हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनामः ❘ hiraṇyabāhuścha tathā guhāpālaḥ praveśināmaḥ ❘
प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः ‖ 86 ‖ pratiśhṭhāyī mahāharśho jitakāmo jitendriyaḥ ‖ 86 ‖
   
गान्धारश्च सुरालश्च तपः कर्म रतिर्धनुः ❘ gāndhāraścha surālaścha tapaḥ karma ratirdhanuḥ ❘
महागीतो महानृत्तोह्यप्सरोगणसेवितः ‖ 87 ‖ mahāgīto mahānṛttohyapsarogaṇasevitaḥ ‖ 87 ‖
   
महाकेतुर्धनुर्धातुर्नैक सानुचरश्चलः ❘ mahāketurdhanurdhāturnaika sānucharaśchalaḥ ❘
आवेदनीय आवेशः सर्वगन्धसुखावहः ‖ 88 ‖ āvedanīya āveśaḥ sarvagandhasukhāvahaḥ ‖ 88 ‖
   
तोरणस्तारणो वायुः परिधावति चैकतः ❘ toraṇastāraṇo vāyuḥ paridhāvati chaikataḥ ❘
संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः ‖ 89 ‖ saṃyogo vardhano vṛddho mahāvṛddho gaṇādhipaḥ ‖ 89 ‖
   
नित्यात्मसहायश्च देवासुरपतिः पतिः ❘ nityātmasahāyaścha devāsurapatiḥ patiḥ ❘
युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः ‖ 90 ‖ yuktaścha yuktabāhuścha dvividhaścha suparvaṇaḥ ‖ 90 ‖
   
आषाढश्च सुषाडश्च ध्रुवो हरि हणो हरः ❘ āśhāḍhaścha suśhāḍaścha dhruvo hari haṇo haraḥ ❘
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ‖ 91 ‖ vapurāvartamānebhyo vasuśreśhṭho mahāpathaḥ ‖ 91 ‖
   
शिरोहारी विमर्शश्च सर्वलक्शण भूषितः ❘ śirohārī vimarśaścha sarvalakśaṇa bhūśhitaḥ ❘
अक्शश्च रथ योगी च सर्वयोगी महाबलः ‖ 92 ‖ akśaścha ratha yogī cha sarvayogī mahābalaḥ ‖ 92 ‖
   
समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ❘ samāmnāyoasamāmnāyastīrthadevo mahārathaḥ ❘
निर्जीवो जीवनो मन्त्रः शुभाक्शो बहुकर्कशः ‖ 93 ‖ nirjīvo jīvano mantraḥ śubhākśo bahukarkaśaḥ ‖ 93 ‖
   
रत्न प्रभूतो रक्ताङ्गो महाऽर्णवनिपानवितः ❘ ratna prabhūto raktāṅgo mahā’rṇavanipānavitaḥ ❘
मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपो निधिः ‖ 94 ‖ mūlo viśālo hyamṛto vyaktāvyaktastapo nidhiḥ ‖ 94 ‖
   
आरोहणो निरोहश्च शलहारी महातपाः ❘ ārohaṇo nirohaścha śalahārī mahātapāḥ ❘
सेनाकल्पो महाकल्पो युगायुग करो हरिः ‖ 95 ‖ senākalpo mahākalpo yugāyuga karo hariḥ ‖ 95 ‖
   
युगरूपो महारूपो पवनो गहनो नगः ❘ yugarūpo mahārūpo pavano gahano nagaḥ ❘
न्याय निर्वापणः पादः पण्डितो ह्यचलोपमः ‖ 96 ‖ nyāya nirvāpaṇaḥ pādaḥ paṇḍito hyachalopamaḥ ‖ 96 ‖
   
बहुमालो महामालः सुमालो बहुलोचनः ❘ bahumālo mahāmālaḥ sumālo bahulochanaḥ ❘
विस्तारो लवणः कूपः कुसुमः सफलोदयः ‖ 97 ‖ vistāro lavaṇaḥ kūpaḥ kusumaḥ saphalodayaḥ ‖ 97 ‖
   
वृषभो वृषभाङ्काङ्गो मणि बिल्वो जटाधरः ❘ vṛśhabho vṛśhabhāṅkāṅgo maṇi bilvo jaṭādharaḥ ❘
इन्दुर्विसर्वः सुमुखः सुरः सर्वायुधः सहः ‖ 98 ‖ indurvisarvaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahaḥ ‖ 98 ‖
   
निवेदनः सुधाजातः सुगन्धारो महाधनुः ❘ nivedanaḥ sudhājātaḥ sugandhāro mahādhanuḥ ❘
गन्धमाली च भगवानः उत्थानः सर्वकर्मणामः ‖ 99 ‖ gandhamālī cha bhagavānaḥ utthānaḥ sarvakarmaṇāmaḥ ‖ 99 ‖
   
मन्थानो बहुलो बाहुः सकलः सर्वलोचनः ❘ manthāno bahulo bāhuḥ sakalaḥ sarvalochanaḥ ❘
तरस्ताली करस्ताली ऊर्ध्व संहननो वहः ‖ 100 ‖ tarastālī karastālī ūrdhva saṃhanano vahaḥ ‖ 100 ‖
   
छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महानः ❘ Chatraṃ sucChatro vikhyātaḥ sarvalokāśrayo mahānaḥ ❘
मुण्डो विरूपो विकृतो दण्डि मुण्डो विकुर्वणः ‖ 101 ‖ muṇḍo virūpo vikṛto daṇḍi muṇḍo vikurvaṇaḥ ‖ 101 ‖
   
हर्यक्शः ककुभो वज्री दीप्तजिह्वः सहस्रपातः ❘ haryakśaḥ kakubho vajrī dīptajihvaḥ sahasrapātaḥ ❘
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ‖ 102 ‖ sahasramūrdhā devendraḥ sarvadevamayo guruḥ ‖ 102 ‖
   
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृतः ❘ sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛtaḥ ❘
पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ‖ 103 ‖ pavitraṃ trimadhurmantraḥ kaniśhṭhaḥ kṛśhṇapiṅgalaḥ ‖ 103 ‖
   
ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृकः ❘ brahmadaṇḍavinirmātā śataghnī śatapāśadhṛkaḥ ❘
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ‖ 104 ‖ padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ ‖ 104 ‖
   
गभस्तिर्ब्रह्मकृदः ब्रह्मा ब्रह्मविदः ब्राह्मणो गतिः ❘ gabhastirbrahmakṛdaḥ brahmā brahmavidaḥ brāhmaṇo gatiḥ ❘
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः ‖ 105 ‖ anantarūpo naikātmā tigmatejāḥ svayambhuvaḥ ‖ 105 ‖
   
ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ❘ ūrdhvagātmā paśupatirvātaraṃhā manojavaḥ ❘
चन्दनी पद्ममालाऽग्\{\}र्यः सुरभ्युत्तरणो नरः ‖ 106 ‖ chandanī padmamālā’g\{\}ryaḥ surabhyuttaraṇo naraḥ ‖ 106 ‖
   
कर्णिकार महास्रग्वी नीलमौलिः पिनाकधृकः ❘ karṇikāra mahāsragvī nīlamauliḥ pinākadhṛkaḥ ❘
उमापतिरुमाकान्तो जाह्नवी धृगुमाधवः ‖ 107 ‖ umāpatirumākānto jāhnavī dhṛgumādhavaḥ ‖ 107 ‖
   
वरो वराहो वरदो वरेशः सुमहास्वनः ❘ varo varāho varado vareśaḥ sumahāsvanaḥ ❘
महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ‖ 108 ‖ mahāprasādo damanaḥ śatruhā śvetapiṅgalaḥ ‖ 108 ‖
   
प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृकः ❘ prītātmā prayatātmā cha saṃyatātmā pradhānadhṛkaḥ ❘
सर्वपार्श्व सुतस्तार्क्श्यो धर्मसाधारणो वरः ‖ 109 ‖ sarvapārśva sutastārkśyo dharmasādhāraṇo varaḥ ‖ 109 ‖
   
चराचरात्मा सूक्श्मात्मा सुवृषो गो वृषेश्वरः ❘ charācharātmā sūkśmātmā suvṛśho go vṛśheśvaraḥ ❘
साध्यर्षिर्वसुरादित्यो विवस्वानः सविताऽमृतः ‖ 110 ‖ sādhyarśhirvasurādityo vivasvānaḥ savitā’mṛtaḥ ‖ 110 ‖
   
व्यासः सर्वस्य सङ्क्शेपो विस्तरः पर्ययो नयः ❘ vyāsaḥ sarvasya saṅkśepo vistaraḥ paryayo nayaḥ ❘
ऋतुः संवत्सरो मासः पक्शः सङ्ख्या समापनः ‖ 111 ‖ ṛtuḥ saṃvatsaro māsaḥ pakśaḥ saṅkhyā samāpanaḥ ‖ 111 ‖
   
कलाकाष्ठा लवोमात्रा मुहूर्तोऽहः क्शपाः क्शणाः ❘ kalākāśhṭhā lavomātrā muhūrtoahaḥ kśapāḥ kśaṇāḥ ❘
विश्वक्शेत्रं प्रजाबीजं लिङ्गमाद्यस्त्वनिन्दितः ‖ 112 ‖ viśvakśetraṃ prajābījaṃ liṅgamādyastvaninditaḥ ‖ 112 ‖
   
सदसदः व्यक्तमव्यक्तं पिता माता पितामहः ❘ sadasadaḥ vyaktamavyaktaṃ pitā mātā pitāmahaḥ ❘
स्वर्गद्वारं प्रजाद्वारं मोक्शद्वारं त्रिविष्टपमः ‖ 113 ‖ svargadvāraṃ prajādvāraṃ mokśadvāraṃ triviśhṭapamaḥ ‖ 113 ‖
   
निर्वाणं ह्लादनं चैव ब्रह्मलोकः परागतिः ❘ nirvāṇaṃ hlādanaṃ chaiva brahmalokaḥ parāgatiḥ ❘
देवासुरविनिर्माता देवासुरपरायणः ‖ 114 ‖ devāsuravinirmātā devāsuraparāyaṇaḥ ‖ 114 ‖
   
देवासुरगुरुर्देवो देवासुरनमस्कृतः ❘ devāsuragururdevo devāsuranamaskṛtaḥ ❘
देवासुरमहामात्रो देवासुरगणाश्रयः ‖ 115 ‖ devāsuramahāmātro devāsuragaṇāśrayaḥ ‖ 115 ‖
   
देवासुरगणाध्यक्शो देवासुरगणाग्रणीः ❘ devāsuragaṇādhyakśo devāsuragaṇāgraṇīḥ ❘
देवातिदेवो देवर्षिर्देवासुरवरप्रदः ‖ 116 ‖ devātidevo devarśhirdevāsuravarapradaḥ ‖ 116 ‖
   
देवासुरेश्वरोदेवो देवासुरमहेश्वरः ❘ devāsureśvarodevo devāsuramaheśvaraḥ ❘
सर्वदेवमयोऽचिन्त्यो देवताऽऽत्माऽऽत्मसम्भवः ‖ 117 ‖ sarvadevamayoachintyo devatā’‘tmā’‘tmasambhavaḥ ‖ 117 ‖
   
उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोऽम्बरः ❘ udbhidastrikramo vaidyo virajo virajoambaraḥ ❘
ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः ‖ 118 ‖ īḍyo hastī suravyāghro devasiṃho nararśhabhaḥ ‖ 118 ‖
   
विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ❘ vibudhāgravaraḥ śreśhṭhaḥ sarvadevottamottamaḥ ❘
प्रयुक्तः शोभनो वर्जैशानः प्रभुरव्ययः ‖ 119 ‖ prayuktaḥ śobhano varjaiśānaḥ prabhuravyayaḥ ‖ 119 ‖
   
गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः ❘ guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ ❘
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ‖ 120 ‖ śṛṅgī śṛṅgapriyo babhrū rājarājo nirāmayaḥ ‖ 120 ‖
   
अभिरामः सुरगणो विरामः सर्वसाधनः ❘ abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ ❘
ललाटाक्शो विश्वदेहो हरिणो ब्रह्मवर्चसः ‖ 121 ‖ lalāṭākśo viśvadeho hariṇo brahmavarchasaḥ ‖ 121 ‖
   
स्थावराणाम्पतिश्चैव नियमेन्द्रियवर्धनः ❘ sthāvarāṇāmpatiśchaiva niyamendriyavardhanaḥ ❘
सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ‖ 122 ‖ siddhārthaḥ sarvabhūtārthoachintyaḥ satyavrataḥ śuchiḥ ‖ 122 ‖
   
व्रताधिपः परं ब्रह्म मुक्तानां परमागतिः ❘ vratādhipaḥ paraṃ brahma muktānāṃ paramāgatiḥ ❘
विमुक्तो मुक्ततेजाश्च श्रीमानः श्रीवर्धनो जगतः ‖ 123 ‖ vimukto muktatejāścha śrīmānaḥ śrīvardhano jagataḥ ‖ 123 ‖
   
श्रीमानः श्रीवर्धनो जगतः ॐ नम इति ‖ śrīmānaḥ śrīvardhano jagataḥ oṃ nama iti ‖
   
इति श्री महाभारते अनुशासन पर्वे श्री शिव सहस्रनाम स्तोत्रम् सम्पूर्णम् ‖ iti śrī mahābhārate anuśāsana parve śrī śiva sahasranāma stotram sampūrṇam ‖