|
|
शिव सहस्र नाम स्तोत्रम् |
śiva sahasra nāma stotram |
|
|
ॐ |
oṃ |
|
|
स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः ❘ |
sthiraḥ sthāṇuḥ prabhurbhānuḥ pravaro varado varaḥ ❘ |
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ‖ 1 ‖ |
sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ ‖ 1 ‖ |
|
|
जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वाङ्गः सर्वभावनः ❘ |
jaṭī charmī śikhaṇḍī cha sarvāṅgaḥ sarvāṅgaḥ sarvabhāvanaḥ ❘ |
हरिश्च हरिणाक्शश्च सर्वभूतहरः प्रभुः ‖ 2 ‖ |
hariścha hariṇākśaścha sarvabhūtaharaḥ prabhuḥ ‖ 2 ‖ |
|
|
प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः ❘ |
pravṛttiścha nivṛttiścha niyataḥ śāśvato dhruvaḥ ❘ |
श्मशानचारी भगवानः खचरो गोचरोऽर्दनः ‖ 3 ‖ |
śmaśānachārī bhagavānaḥ khacharo gocharoardanaḥ ‖ 3 ‖ |
|
|
अभिवाद्यो महाकर्मा तपस्वी भूत भावनः ❘ |
abhivādyo mahākarmā tapasvī bhūta bhāvanaḥ ❘ |
उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ‖ 4 ‖ |
unmattaveśhapracChannaḥ sarvalokaprajāpatiḥ ‖ 4 ‖ |
|
|
महारूपो महाकायो वृषरूपो महायशाः ❘ |
mahārūpo mahākāyo vṛśharūpo mahāyaśāḥ ❘ |
महाऽऽत्मा सर्वभूतश्च विरूपो वामनो मनुः ‖ 5 ‖ |
mahā’‘tmā sarvabhūtaścha virūpo vāmano manuḥ ‖ 5 ‖ |
|
|
लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः ❘ |
lokapāloantarhitātmā prasādo hayagardabhiḥ ❘ |
पवित्रश्च महांश्चैव नियमो नियमाश्रयः ‖ 6 ‖ |
pavitraścha mahāṃśchaiva niyamo niyamāśrayaḥ ‖ 6 ‖ |
|
|
सर्वकर्मा स्वयम्भूश्चादिरादिकरो निधिः ❘ |
sarvakarmā svayambhūśchādirādikaro nidhiḥ ❘ |
सहस्राक्शो विरूपाक्शः सोमो नक्शत्रसाधकः ‖ 7 ‖ |
sahasrākśo virūpākśaḥ somo nakśatrasādhakaḥ ‖ 7 ‖ |
|
|
चन्द्रः सूर्यः गतिः केतुर्ग्रहो ग्रहपतिर्वरः ❘ |
chandraḥ sūryaḥ gatiḥ keturgraho grahapatirvaraḥ ❘ |
अद्रिरद्\{\}र्यालयः कर्ता मृगबाणार्पणोऽनघः ‖ 8 ‖ |
adrirad\{\}ryālayaḥ kartā mṛgabāṇārpaṇoanaghaḥ ‖ 8 ‖ |
|
|
महातपा घोर तपाऽदीनो दीनसाधकः ❘ |
mahātapā ghora tapā’dīno dīnasādhakaḥ ❘ |
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ‖ 9 ‖ |
saṃvatsarakaro mantraḥ pramāṇaṃ paramaṃ tapaḥ ‖ 9 ‖ |
|
|
योगी योज्यो महाबीजो महारेता महातपाः ❘ |
yogī yojyo mahābījo mahāretā mahātapāḥ ❘ |
सुवर्णरेताः सर्वघ्यः सुबीजो वृषवाहनः ‖ 10 ‖ |
suvarṇaretāḥ sarvaghyaḥ subījo vṛśhavāhanaḥ ‖ 10 ‖ |
|
|
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः ❘ |
daśabāhustvanimiśho nīlakaṇṭha umāpatiḥ ❘ |
विश्वरूपः स्वयं श्रेष्ठो बलवीरोऽबलोगणः ‖ 11 ‖ |
viśvarūpaḥ svayaṃ śreśhṭho balavīroabalogaṇaḥ ‖ 11 ‖ |
|
|
गणकर्ता गणपतिर्दिग्वासाः काम एव च ❘ |
gaṇakartā gaṇapatirdigvāsāḥ kāma eva cha ❘ |
पवित्रं परमं मन्त्रः सर्वभाव करो हरः ‖ 12 ‖ |
pavitraṃ paramaṃ mantraḥ sarvabhāva karo haraḥ ‖ 12 ‖ |
|
|
कमण्डलुधरो धन्वी बाणहस्तः कपालवानः ❘ |
kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavānaḥ ❘ |
अशनी शतघ्नी खड्गी पट्टिशी चायुधी महानः ‖ 13 ‖ |
aśanī śataghnī khaḍgī paṭṭiśī chāyudhī mahānaḥ ‖ 13 ‖ |
|
|
स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः ❘ |
sruvahastaḥ surūpaścha tejastejaskaro nidhiḥ ❘ |
उष्णिषी च सुवक्त्रश्चोदग्रो विनतस्तथा ‖ 14 ‖ |
uśhṇiśhī cha suvaktraśchodagro vinatastathā ‖ 14 ‖ |
|
|
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च ❘ |
dīrghaścha harikeśaścha sutīrthaḥ kṛśhṇa eva cha ❘ |
सृगाल रूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः ‖ 15 ‖ |
sṛgāla rūpaḥ sarvārtho muṇḍaḥ kuṇḍī kamaṇḍaluḥ ‖ 15 ‖ |
|
|
अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि ❘ |
ajaścha mṛgarūpaścha gandhadhārī kapardyapi ❘ |
उर्ध्वरेतोर्ध्वलिङ्ग उर्ध्वशायी नभस्तलः ‖ 16 ‖ |
urdhvaretordhvaliṅga urdhvaśāyī nabhastalaḥ ‖ 16 ‖ |
|
|
त्रिजटैश्चीरवासाश्च रुद्रः सेनापतिर्विभुः ❘ |
trijaṭaiśchīravāsāścha rudraḥ senāpatirvibhuḥ ❘ |
अहश्चरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः ‖ 17 ‖ |
ahaścharoatha naktaṃ cha tigmamanyuḥ suvarchasaḥ ‖ 17 ‖ |
|
|
गजहा दैत्यहा लोको लोकधाता गुणाकरः ❘ |
gajahā daityahā loko lokadhātā guṇākaraḥ ❘ |
सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ‖ 18 ‖ |
siṃhaśārdūlarūpaścha ārdracharmāmbarāvṛtaḥ ‖ 18 ‖ |
|
|
कालयोगी महानादः सर्ववासश्चतुष्पथः ❘ |
kālayogī mahānādaḥ sarvavāsaśchatuśhpathaḥ ❘ |
निशाचरः प्रेतचारी भूतचारी महेश्वरः ‖ 19 ‖ |
niśācharaḥ pretachārī bhūtachārī maheśvaraḥ ‖ 19 ‖ |
|
|
बहुभूतो बहुधनः सर्वाधारोऽमितो गतिः ❘ |
bahubhūto bahudhanaḥ sarvādhāroamito gatiḥ ❘ |
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः ‖ 20 ‖ |
nṛtyapriyo nityanarto nartakaḥ sarvalāsakaḥ ‖ 20 ‖ |
|
|
घोरो महातपाः पाशो नित्यो गिरि चरो नभः ❘ |
ghoro mahātapāḥ pāśo nityo giri charo nabhaḥ ❘ |
सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः ‖ 21 ‖ |
sahasrahasto vijayo vyavasāyo hyaninditaḥ ‖ 21 ‖ |
|
|
अमर्षणो मर्षणात्मा यघ्यहा कामनाशनः ❘ |
amarśhaṇo marśhaṇātmā yaghyahā kāmanāśanaḥ ❘ |
दक्शयघ्यापहारी च सुसहो मध्यमस्तथा ‖ 22 ‖ |
dakśayaghyāpahārī cha susaho madhyamastathā ‖ 22 ‖ |
|
|
तेजोऽपहारी बलहा मुदितोऽर्थोऽजितो वरः ❘ |
tejoapahārī balahā muditoarthoajito varaḥ ❘ |
गम्भीरघोषो गम्भीरो गम्भीर बलवाहनः ‖ 23 ‖ |
gambhīraghośho gambhīro gambhīra balavāhanaḥ ‖ 23 ‖ |
|
|
न्यग्रोधरूपो न्यग्रोधो वृक्शकर्णस्थितिर्विभुः ❘ |
nyagrodharūpo nyagrodho vṛkśakarṇasthitirvibhuḥ ❘ |
सुदीक्श्णदशनश्चैव महाकायो महाननः ‖ 24 ‖ |
sudīkśṇadaśanaśchaiva mahākāyo mahānanaḥ ‖ 24 ‖ |
|
|
विष्वक्सेनो हरिर्यघ्यः संयुगापीडवाहनः ❘ |
viśhvakseno hariryaghyaḥ saṃyugāpīḍavāhanaḥ ❘ |
तीक्श्ण तापश्च हर्यश्वः सहायः कर्मकालवितः ‖ 25 ‖ |
tīkśṇa tāpaścha haryaśvaḥ sahāyaḥ karmakālavitaḥ ‖ 25 ‖ |
|
|
विष्णुप्रसादितो यघ्यः समुद्रो वडवामुखः ❘ |
viśhṇuprasādito yaghyaḥ samudro vaḍavāmukhaḥ ❘ |
हुताशनसहायश्च प्रशान्तात्मा हुताशनः ‖ 26 ‖ |
hutāśanasahāyaścha praśāntātmā hutāśanaḥ ‖ 26 ‖ |
|
|
उग्रतेजा महातेजा जयो विजयकालवितः ❘ |
ugratejā mahātejā jayo vijayakālavitaḥ ❘ |
ज्योतिषामयनं सिद्धिः सन्धिर्विग्रह एव च ‖ 27 ‖ |
jyotiśhāmayanaṃ siddhiḥ sandhirvigraha eva cha ‖ 27 ‖ |
|
|
शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली ❘ |
śikhī daṇḍī jaṭī jvālī mūrtijo mūrdhago balī ❘ |
वैणवी पणवी ताली कालः कालकटङ्कटः ‖ 28 ‖ |
vaiṇavī paṇavī tālī kālaḥ kālakaṭaṅkaṭaḥ ‖ 28 ‖ |
|
|
नक्शत्रविग्रह विधिर्गुणवृद्धिर्लयोऽगमः ❘ |
nakśatravigraha vidhirguṇavṛddhirlayoagamaḥ ❘ |
प्रजापतिर्दिशा बाहुर्विभागः सर्वतोमुखः ‖ 29 ‖ |
prajāpatirdiśā bāhurvibhāgaḥ sarvatomukhaḥ ‖ 29 ‖ |
|
|
विमोचनः सुरगणो हिरण्यकवचोद्भवः ❘ |
vimochanaḥ suragaṇo hiraṇyakavachodbhavaḥ ❘ |
मेढ्रजो बलचारी च महाचारी स्तुतस्तथा ‖ 30 ‖ |
meḍhrajo balachārī cha mahāchārī stutastathā ‖ 30 ‖ |
|
|
सर्वतूर्य निनादी च सर्ववाद्यपरिग्रहः ❘ |
sarvatūrya ninādī cha sarvavādyaparigrahaḥ ❘ |
व्यालरूपो बिलावासी हेममाली तरङ्गवितः ‖ 31 ‖ |
vyālarūpo bilāvāsī hemamālī taraṅgavitaḥ ‖ 31 ‖ |
|
|
त्रिदशस्त्रिकालधृकः कर्म सर्वबन्धविमोचनः ❘ |
tridaśastrikāladhṛkaḥ karma sarvabandhavimochanaḥ ❘ |
बन्धनस्त्वासुरेन्द्राणां युधि शत्रुविनाशनः ‖ 32 ‖ |
bandhanastvāsurendrāṇāṃ yudhi śatruvināśanaḥ ‖ 32 ‖ |
|
|
साङ्ख्यप्रसादो सुर्वासाः सर्वसाधुनिषेवितः ❘ |
sāṅkhyaprasādo survāsāḥ sarvasādhuniśhevitaḥ ❘ |
प्रस्कन्दनो विभागश्चातुल्यो यघ्यभागवितः ‖ 33 ‖ |
praskandano vibhāgaśchātulyo yaghyabhāgavitaḥ ‖ 33 ‖ |
|
|
सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः ❘ |
sarvāvāsaḥ sarvachārī durvāsā vāsavoamaraḥ ❘ |
हेमो हेमकरो यघ्यः सर्वधारी धरोत्तमः ‖ 34 ‖ |
hemo hemakaro yaghyaḥ sarvadhārī dharottamaḥ ‖ 34 ‖ |
|
|
लोहिताक्शो महाऽक्शश्च विजयाक्शो विशारदः ❘ |
lohitākśo mahā’kśaścha vijayākśo viśāradaḥ ❘ |
सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ‖ 35 ‖ |
saṅgraho nigrahaḥ kartā sarpachīranivāsanaḥ ‖ 35 ‖ |
|
|
मुख्योऽमुख्यश्च देहश्च देह ऋद्धिः सर्वकामदः ❘ |
mukhyoamukhyaścha dehaścha deha ṛddhiḥ sarvakāmadaḥ ❘ |
सर्वकामप्रसादश्च सुबलो बलरूपधृकः ‖ 36 ‖ |
sarvakāmaprasādaścha subalo balarūpadhṛkaḥ ‖ 36 ‖ |
|
|
सर्वकामवरश्चैव सर्वदः सर्वतोमुखः ❘ |
sarvakāmavaraśchaiva sarvadaḥ sarvatomukhaḥ ❘ |
आकाशनिधिरूपश्च निपाती उरगः खगः ‖ 37 ‖ |
ākāśanidhirūpaścha nipātī uragaḥ khagaḥ ‖ 37 ‖ |
|
|
रौद्ररूपोंऽशुरादित्यो वसुरश्मिः सुवर्चसी ❘ |
raudrarūpoṃ’śurādityo vasuraśmiḥ suvarchasī ❘ |
वसुवेगो महावेगो मनोवेगो निशाचरः ‖ 38 ‖ |
vasuvego mahāvego manovego niśācharaḥ ‖ 38 ‖ |
|
|
सर्वावासी श्रियावासी उपदेशकरो हरः ❘ |
sarvāvāsī śriyāvāsī upadeśakaro haraḥ ❘ |
मुनिरात्म पतिर्लोके सम्भोज्यश्च सहस्रदः ‖ 39 ‖ |
munirātma patirloke sambhojyaścha sahasradaḥ ‖ 39 ‖ |
|
|
पक्शी च पक्शिरूपी चातिदीप्तो विशाम्पतिः ❘ |
pakśī cha pakśirūpī chātidīpto viśāmpatiḥ ❘ |
उन्मादो मदनाकारो अर्थार्थकर रोमशः ‖ 40 ‖ |
unmādo madanākāro arthārthakara romaśaḥ ‖ 40 ‖ |
|
|
वामदेवश्च वामश्च प्राग्दक्शिणश्च वामनः ❘ |
vāmadevaścha vāmaścha prāgdakśiṇaścha vāmanaḥ ❘ |
सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः ‖ 41 ‖ |
siddhayogāpahārī cha siddhaḥ sarvārthasādhakaḥ ‖ 41 ‖ |
|
|
भिक्शुश्च भिक्शुरूपश्च विषाणी मृदुरव्ययः ❘ |
bhikśuścha bhikśurūpaścha viśhāṇī mṛduravyayaḥ ❘ |
महासेनो विशाखश्च षष्टिभागो गवाम्पतिः ‖ 42 ‖ |
mahāseno viśākhaścha śhaśhṭibhāgo gavāmpatiḥ ‖ 42 ‖ |
|
|
वज्रहस्तश्च विष्कम्भी चमूस्तम्भनैव च ❘ |
vajrahastaścha viśhkambhī chamūstambhanaiva cha ❘ |
ऋतुरृतु करः कालो मधुर्मधुकरोऽचलः ‖ 43 ‖ |
ṛturṛtu karaḥ kālo madhurmadhukaroachalaḥ ‖ 43 ‖ |
|
|
वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः ❘ |
vānaspatyo vājaseno nityamāśramapūjitaḥ ❘ |
ब्रह्मचारी लोकचारी सर्वचारी सुचारवितः ‖ 44 ‖ |
brahmachārī lokachārī sarvachārī suchāravitaḥ ‖ 44 ‖ |
|
|
ईशान ईश्वरः कालो निशाचारी पिनाकधृकः ❘ |
īśāna īśvaraḥ kālo niśāchārī pinākadhṛkaḥ ❘ |
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ‖ 45 ‖ |
nimittastho nimittaṃ cha nandirnandikaro hariḥ ‖ 45 ‖ |
|
|
नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः ❘ |
nandīśvaraścha nandī cha nandano nandivardhanaḥ ❘ |
भगस्याक्शि निहन्ता च कालो ब्रह्मविदांवरः ‖ 46 ‖ |
bhagasyākśi nihantā cha kālo brahmavidāṃvaraḥ ‖ 46 ‖ |
|
|
चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ❘ |
chaturmukho mahāliṅgaśchāruliṅgastathaiva cha ❘ |
लिङ्गाध्यक्शः सुराध्यक्शो लोकाध्यक्शो युगावहः ‖ 47 ‖ |
liṅgādhyakśaḥ surādhyakśo lokādhyakśo yugāvahaḥ ‖ 47 ‖ |
|
|
बीजाध्यक्शो बीजकर्ताऽध्यात्मानुगतो बलः ❘ |
bījādhyakśo bījakartā’dhyātmānugato balaḥ ❘ |
इतिहास करः कल्पो गौतमोऽथ जलेश्वरः ‖ 48 ‖ |
itihāsa karaḥ kalpo gautamoatha jaleśvaraḥ ‖ 48 ‖ |
|
|
दम्भो ह्यदम्भो वैदम्भो वैश्यो वश्यकरः कविः ❘ |
dambho hyadambho vaidambho vaiśyo vaśyakaraḥ kaviḥ ❘ |
लोक कर्ता पशु पतिर्महाकर्ता महौषधिः ‖ 49 ‖ |
loka kartā paśu patirmahākartā mahauśhadhiḥ ‖ 49 ‖ |
|
|
अक्शरं परमं ब्रह्म बलवानः शक्र एव च ❘ |
akśaraṃ paramaṃ brahma balavānaḥ śakra eva cha ❘ |
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः ‖ 50 ‖ |
nītirhyanītiḥ śuddhātmā śuddho mānyo manogatiḥ ‖ 50 ‖ |
|
|
बहुप्रसादः स्वपनो दर्पणोऽथ त्वमित्रजितः ❘ |
bahuprasādaḥ svapano darpaṇoatha tvamitrajitaḥ ❘ |
वेदकारः सूत्रकारो विद्वानः समरमर्दनः ‖ 51 ‖ |
vedakāraḥ sūtrakāro vidvānaḥ samaramardanaḥ ‖ 51 ‖ |
|
|
महामेघनिवासी च महाघोरो वशीकरः ❘ |
mahāmeghanivāsī cha mahāghoro vaśīkaraḥ ❘ |
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ‖ 52 ‖ |
agnijvālo mahājvālo atidhūmro huto haviḥ ‖ 52 ‖ |
|
|
वृषणः शङ्करो नित्यो वर्चस्वी धूमकेतनः ❘ |
vṛśhaṇaḥ śaṅkaro nityo varchasvī dhūmaketanaḥ ❘ |
नीलस्तथाऽङ्गलुब्धश्च शोभनो निरवग्रहः ‖ 53 ‖ |
nīlastathā’ṅgalubdhaścha śobhano niravagrahaḥ ‖ 53 ‖ |
|
|
स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः ❘ |
svastidaḥ svastibhāvaścha bhāgī bhāgakaro laghuḥ ❘ |
उत्सङ्गश्च महाङ्गश्च महागर्भः परो युवा ‖ 54 ‖ |
utsaṅgaścha mahāṅgaścha mahāgarbhaḥ paro yuvā ‖ 54 ‖ |
|
|
कृष्णवर्णः सुवर्णश्चेन्द्रियः सर्वदेहिनामः ❘ |
kṛśhṇavarṇaḥ suvarṇaśchendriyaḥ sarvadehināmaḥ ❘ |
महापादो महाहस्तो महाकायो महायशाः ‖ 55 ‖ |
mahāpādo mahāhasto mahākāyo mahāyaśāḥ ‖ 55 ‖ |
|
|
महामूर्धा महामात्रो महानेत्रो दिगालयः ❘ |
mahāmūrdhā mahāmātro mahānetro digālayaḥ ❘ |
महादन्तो महाकर्णो महामेढ्रो महाहनुः ‖ 56 ‖ |
mahādanto mahākarṇo mahāmeḍhro mahāhanuḥ ‖ 56 ‖ |
|
|
महानासो महाकम्बुर्महाग्रीवः श्मशानधृकः ❘ |
mahānāso mahākamburmahāgrīvaḥ śmaśānadhṛkaḥ ❘ |
महावक्शा महोरस्को अन्तरात्मा मृगालयः ‖ 57 ‖ |
mahāvakśā mahorasko antarātmā mṛgālayaḥ ‖ 57 ‖ |
|
|
लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः ❘ |
lambano lambitośhṭhaścha mahāmāyaḥ payonidhiḥ ❘ |
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ‖ 58 ‖ |
mahādanto mahādaṃśhṭro mahājihvo mahāmukhaḥ ‖ 58 ‖ |
|
|
महानखो महारोमा महाकेशो महाजटः ❘ |
mahānakho mahāromā mahākeśo mahājaṭaḥ ❘ |
असपत्नः प्रसादश्च प्रत्ययो गिरि साधनः ‖ 59 ‖ |
asapatnaḥ prasādaścha pratyayo giri sādhanaḥ ‖ 59 ‖ |
|
|
स्नेहनोऽस्नेहनश्चैवाजितश्च महामुनिः ❘ |
snehanoasnehanaśchaivājitaścha mahāmuniḥ ❘ |
वृक्शाकारो वृक्श केतुरनलो वायुवाहनः ‖ 60 ‖ |
vṛkśākāro vṛkśa keturanalo vāyuvāhanaḥ ‖ 60 ‖ |
|
|
मण्डली मेरुधामा च देवदानवदर्पहा ❘ |
maṇḍalī merudhāmā cha devadānavadarpahā ❘ |
अथर्वशीर्षः सामास्य ऋकःसहस्रामितेक्शणः ‖ 61 ‖ |
atharvaśīrśhaḥ sāmāsya ṛkaḥsahasrāmitekśaṇaḥ ‖ 61 ‖ |
|
|
यजुः पाद भुजो गुह्यः प्रकाशो जङ्गमस्तथा ❘ |
yajuḥ pāda bhujo guhyaḥ prakāśo jaṅgamastathā ❘ |
अमोघार्थः प्रसादश्चाभिगम्यः सुदर्शनः ‖ 62 ‖ |
amoghārthaḥ prasādaśchābhigamyaḥ sudarśanaḥ ‖ 62 ‖ |
|
|
उपहारप्रियः शर्वः कनकः काझ्ण्चनः स्थिरः ❘ |
upahārapriyaḥ śarvaḥ kanakaḥ kājhṇchanaḥ sthiraḥ ❘ |
नाभिर्नन्दिकरो भाव्यः पुष्करस्थपतिः स्थिरः ‖ 63 ‖ |
nābhirnandikaro bhāvyaḥ puśhkarasthapatiḥ sthiraḥ ‖ 63 ‖ |
|
|
द्वादशस्त्रासनश्चाद्यो यघ्यो यघ्यसमाहितः ❘ |
dvādaśastrāsanaśchādyo yaghyo yaghyasamāhitaḥ ❘ |
नक्तं कलिश्च कालश्च मकरः कालपूजितः ‖ 64 ‖ |
naktaṃ kaliścha kālaścha makaraḥ kālapūjitaḥ ‖ 64 ‖ |
|
|
सगणो गण कारश्च भूत भावन सारथिः ❘ |
sagaṇo gaṇa kāraścha bhūta bhāvana sārathiḥ ❘ |
भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः ‖ 65 ‖ |
bhasmaśāyī bhasmagoptā bhasmabhūtastarurgaṇaḥ ‖ 65 ‖ |
|
|
अगणश्चैव लोपश्च महाऽऽत्मा सर्वपूजितः ❘ |
agaṇaśchaiva lopaścha mahā’‘tmā sarvapūjitaḥ ❘ |
शङ्कुस्त्रिशङ्कुः सम्पन्नः शुचिर्भूतनिषेवितः ‖ 66 ‖ |
śaṅkustriśaṅkuḥ sampannaḥ śuchirbhūtaniśhevitaḥ ‖ 66 ‖ |
|
|
आश्रमस्थः कपोतस्थो विश्वकर्मापतिर्वरः ❘ |
āśramasthaḥ kapotastho viśvakarmāpatirvaraḥ ❘ |
शाखो विशाखस्ताम्रोष्ठो ह्यमुजालः सुनिश्चयः ‖ 67 ‖ |
śākho viśākhastāmrośhṭho hyamujālaḥ suniśchayaḥ ‖ 67 ‖ |
|
|
कपिलोऽकपिलः शूरायुश्चैव परोऽपरः ❘ |
kapiloakapilaḥ śūrāyuśchaiva paroaparaḥ ❘ |
गन्धर्वो ह्यदितिस्तार्क्श्यः सुविघ्येयः सुसारथिः ‖ 68 ‖ |
gandharvo hyaditistārkśyaḥ suvighyeyaḥ susārathiḥ ‖ 68 ‖ |
|
|
परश्वधायुधो देवार्थ कारी सुबान्धवः ❘ |
paraśvadhāyudho devārtha kārī subāndhavaḥ ❘ |
तुम्बवीणी महाकोपोर्ध्वरेता जलेशयः ‖ 69 ‖ |
tumbavīṇī mahākopordhvaretā jaleśayaḥ ‖ 69 ‖ |
|
|
उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः ❘ |
ugro vaṃśakaro vaṃśo vaṃśanādo hyaninditaḥ ❘ |
सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ‖ 70 ‖ |
sarvāṅgarūpo māyāvī suhṛdo hyaniloanalaḥ ‖ 70 ‖ |
|
|
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ❘ |
bandhano bandhakartā cha subandhanavimochanaḥ ❘ |
सयघ्यारिः सकामारिः महादंष्ट्रो महाऽऽयुधः ‖ 71 ‖ |
sayaghyāriḥ sakāmāriḥ mahādaṃśhṭro mahā’‘yudhaḥ ‖ 71 ‖ |
|
|
बाहुस्त्वनिन्दितः शर्वः शङ्करः शङ्करोऽधनः ❘ |
bāhustvaninditaḥ śarvaḥ śaṅkaraḥ śaṅkaroadhanaḥ ❘ |
अमरेशो महादेवो विश्वदेवः सुरारिहा ‖ 72 ‖ |
amareśo mahādevo viśvadevaḥ surārihā ‖ 72 ‖ |
|
|
अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा ❘ |
ahirbudhno nirṛtiścha chekitāno haristathā ❘ |
अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ‖ 73 ‖ |
ajaikapāchcha kāpālī triśaṅkurajitaḥ śivaḥ ‖ 73 ‖ |
|
|
धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ❘ |
dhanvantarirdhūmaketuḥ skando vaiśravaṇastathā ❘ |
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ‖ 74 ‖ |
dhātā śakraścha viśhṇuścha mitrastvaśhṭā dhruvo dharaḥ ‖ 74 ‖ |
|
|
प्रभावः सर्वगो वायुरर्यमा सविता रविः ❘ |
prabhāvaḥ sarvago vāyuraryamā savitā raviḥ ❘ |
उदग्रश्च विधाता च मान्धाता भूत भावनः ‖ 75 ‖ |
udagraścha vidhātā cha māndhātā bhūta bhāvanaḥ ‖ 75 ‖ |
|
|
रतितीर्थश्च वाग्मी च सर्वकामगुणावहः ❘ |
ratitīrthaścha vāgmī cha sarvakāmaguṇāvahaḥ ❘ |
पद्मगर्भो महागर्भश्चन्द्रवक्त्रोमनोरमः ‖ 76 ‖ |
padmagarbho mahāgarbhaśchandravaktromanoramaḥ ‖ 76 ‖ |
|
|
बलवांश्चोपशान्तश्च पुराणः पुण्यचझ्ण्चुरी ❘ |
balavāṃśchopaśāntaścha purāṇaḥ puṇyachajhṇchurī ❘ |
कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः ‖ 77 ‖ |
kurukartā kālarūpī kurubhūto maheśvaraḥ ‖ 77 ‖ |
|
|
सर्वाशयो दर्भशायी सर्वेषां प्राणिनाम्पतिः ❘ |
sarvāśayo darbhaśāyī sarveśhāṃ prāṇināmpatiḥ ❘ |
देवदेवः मुखोऽसक्तः सदसतः सर्वरत्नवितः ‖ 78 ‖ |
devadevaḥ mukhoasaktaḥ sadasataḥ sarvaratnavitaḥ ‖ 78 ‖ |
|
|
कैलास शिखरावासी हिमवदः गिरिसंश्रयः ❘ |
kailāsa śikharāvāsī himavadaḥ girisaṃśrayaḥ ❘ |
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ‖ 79 ‖ |
kūlahārī kūlakartā bahuvidyo bahupradaḥ ‖ 79 ‖ |
|
|
वणिजो वर्धनो वृक्शो नकुलश्चन्दनश्छदः ❘ |
vaṇijo vardhano vṛkśo nakulaśchandanaśChadaḥ ❘ |
सारग्रीवो महाजत्रु रलोलश्च महौषधः ‖ 80 ‖ |
sāragrīvo mahājatru ralolaścha mahauśhadhaḥ ‖ 80 ‖ |
|
|
सिद्धार्थकारी सिद्धार्थश्चन्दो व्याकरणोत्तरः ❘ |
siddhārthakārī siddhārthaśchando vyākaraṇottaraḥ ❘ |
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ‖ 81 ‖ |
siṃhanādaḥ siṃhadaṃśhṭraḥ siṃhagaḥ siṃhavāhanaḥ ‖ 81 ‖ |
|
|
प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः ❘ |
prabhāvātmā jagatkālasthālo lokahitastaruḥ ❘ |
सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ‖ 82 ‖ |
sāraṅgo navachakrāṅgaḥ ketumālī sabhāvanaḥ ‖ 82 ‖ |
|
|
भूतालयो भूतपतिरहोरात्रमनिन्दितः ‖ 83 ‖ |
bhūtālayo bhūtapatirahorātramaninditaḥ ‖ 83 ‖ |
|
|
वाहिता सर्वभूतानां निलयश्च विभुर्भवः ❘ |
vāhitā sarvabhūtānāṃ nilayaścha vibhurbhavaḥ ❘ |
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ‖ 84 ‖ |
amoghaḥ saṃyato hyaśvo bhojanaḥ prāṇadhāraṇaḥ ‖ 84 ‖ |
|
|
धृतिमानः मतिमानः दक्शः सत्कृतश्च युगाधिपः ❘ |
dhṛtimānaḥ matimānaḥ dakśaḥ satkṛtaścha yugādhipaḥ ❘ |
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः ‖ 85 ‖ |
gopālirgopatirgrāmo gocharmavasano haraḥ ‖ 85 ‖ |
|
|
हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनामः ❘ |
hiraṇyabāhuścha tathā guhāpālaḥ praveśināmaḥ ❘ |
प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः ‖ 86 ‖ |
pratiśhṭhāyī mahāharśho jitakāmo jitendriyaḥ ‖ 86 ‖ |
|
|
गान्धारश्च सुरालश्च तपः कर्म रतिर्धनुः ❘ |
gāndhāraścha surālaścha tapaḥ karma ratirdhanuḥ ❘ |
महागीतो महानृत्तोह्यप्सरोगणसेवितः ‖ 87 ‖ |
mahāgīto mahānṛttohyapsarogaṇasevitaḥ ‖ 87 ‖ |
|
|
महाकेतुर्धनुर्धातुर्नैक सानुचरश्चलः ❘ |
mahāketurdhanurdhāturnaika sānucharaśchalaḥ ❘ |
आवेदनीय आवेशः सर्वगन्धसुखावहः ‖ 88 ‖ |
āvedanīya āveśaḥ sarvagandhasukhāvahaḥ ‖ 88 ‖ |
|
|
तोरणस्तारणो वायुः परिधावति चैकतः ❘ |
toraṇastāraṇo vāyuḥ paridhāvati chaikataḥ ❘ |
संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः ‖ 89 ‖ |
saṃyogo vardhano vṛddho mahāvṛddho gaṇādhipaḥ ‖ 89 ‖ |
|
|
नित्यात्मसहायश्च देवासुरपतिः पतिः ❘ |
nityātmasahāyaścha devāsurapatiḥ patiḥ ❘ |
युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः ‖ 90 ‖ |
yuktaścha yuktabāhuścha dvividhaścha suparvaṇaḥ ‖ 90 ‖ |
|
|
आषाढश्च सुषाडश्च ध्रुवो हरि हणो हरः ❘ |
āśhāḍhaścha suśhāḍaścha dhruvo hari haṇo haraḥ ❘ |
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ‖ 91 ‖ |
vapurāvartamānebhyo vasuśreśhṭho mahāpathaḥ ‖ 91 ‖ |
|
|
शिरोहारी विमर्शश्च सर्वलक्शण भूषितः ❘ |
śirohārī vimarśaścha sarvalakśaṇa bhūśhitaḥ ❘ |
अक्शश्च रथ योगी च सर्वयोगी महाबलः ‖ 92 ‖ |
akśaścha ratha yogī cha sarvayogī mahābalaḥ ‖ 92 ‖ |
|
|
समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ❘ |
samāmnāyoasamāmnāyastīrthadevo mahārathaḥ ❘ |
निर्जीवो जीवनो मन्त्रः शुभाक्शो बहुकर्कशः ‖ 93 ‖ |
nirjīvo jīvano mantraḥ śubhākśo bahukarkaśaḥ ‖ 93 ‖ |
|
|
रत्न प्रभूतो रक्ताङ्गो महाऽर्णवनिपानवितः ❘ |
ratna prabhūto raktāṅgo mahā’rṇavanipānavitaḥ ❘ |
मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपो निधिः ‖ 94 ‖ |
mūlo viśālo hyamṛto vyaktāvyaktastapo nidhiḥ ‖ 94 ‖ |
|
|
आरोहणो निरोहश्च शलहारी महातपाः ❘ |
ārohaṇo nirohaścha śalahārī mahātapāḥ ❘ |
सेनाकल्पो महाकल्पो युगायुग करो हरिः ‖ 95 ‖ |
senākalpo mahākalpo yugāyuga karo hariḥ ‖ 95 ‖ |
|
|
युगरूपो महारूपो पवनो गहनो नगः ❘ |
yugarūpo mahārūpo pavano gahano nagaḥ ❘ |
न्याय निर्वापणः पादः पण्डितो ह्यचलोपमः ‖ 96 ‖ |
nyāya nirvāpaṇaḥ pādaḥ paṇḍito hyachalopamaḥ ‖ 96 ‖ |
|
|
बहुमालो महामालः सुमालो बहुलोचनः ❘ |
bahumālo mahāmālaḥ sumālo bahulochanaḥ ❘ |
विस्तारो लवणः कूपः कुसुमः सफलोदयः ‖ 97 ‖ |
vistāro lavaṇaḥ kūpaḥ kusumaḥ saphalodayaḥ ‖ 97 ‖ |
|
|
वृषभो वृषभाङ्काङ्गो मणि बिल्वो जटाधरः ❘ |
vṛśhabho vṛśhabhāṅkāṅgo maṇi bilvo jaṭādharaḥ ❘ |
इन्दुर्विसर्वः सुमुखः सुरः सर्वायुधः सहः ‖ 98 ‖ |
indurvisarvaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahaḥ ‖ 98 ‖ |
|
|
निवेदनः सुधाजातः सुगन्धारो महाधनुः ❘ |
nivedanaḥ sudhājātaḥ sugandhāro mahādhanuḥ ❘ |
गन्धमाली च भगवानः उत्थानः सर्वकर्मणामः ‖ 99 ‖ |
gandhamālī cha bhagavānaḥ utthānaḥ sarvakarmaṇāmaḥ ‖ 99 ‖ |
|
|
मन्थानो बहुलो बाहुः सकलः सर्वलोचनः ❘ |
manthāno bahulo bāhuḥ sakalaḥ sarvalochanaḥ ❘ |
तरस्ताली करस्ताली ऊर्ध्व संहननो वहः ‖ 100 ‖ |
tarastālī karastālī ūrdhva saṃhanano vahaḥ ‖ 100 ‖ |
|
|
छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महानः ❘ |
Chatraṃ sucChatro vikhyātaḥ sarvalokāśrayo mahānaḥ ❘ |
मुण्डो विरूपो विकृतो दण्डि मुण्डो विकुर्वणः ‖ 101 ‖ |
muṇḍo virūpo vikṛto daṇḍi muṇḍo vikurvaṇaḥ ‖ 101 ‖ |
|
|
हर्यक्शः ककुभो वज्री दीप्तजिह्वः सहस्रपातः ❘ |
haryakśaḥ kakubho vajrī dīptajihvaḥ sahasrapātaḥ ❘ |
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ‖ 102 ‖ |
sahasramūrdhā devendraḥ sarvadevamayo guruḥ ‖ 102 ‖ |
|
|
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृतः ❘ |
sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛtaḥ ❘ |
पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ‖ 103 ‖ |
pavitraṃ trimadhurmantraḥ kaniśhṭhaḥ kṛśhṇapiṅgalaḥ ‖ 103 ‖ |
|
|
ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृकः ❘ |
brahmadaṇḍavinirmātā śataghnī śatapāśadhṛkaḥ ❘ |
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ‖ 104 ‖ |
padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ ‖ 104 ‖ |
|
|
गभस्तिर्ब्रह्मकृदः ब्रह्मा ब्रह्मविदः ब्राह्मणो गतिः ❘ |
gabhastirbrahmakṛdaḥ brahmā brahmavidaḥ brāhmaṇo gatiḥ ❘ |
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः ‖ 105 ‖ |
anantarūpo naikātmā tigmatejāḥ svayambhuvaḥ ‖ 105 ‖ |
|
|
ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ❘ |
ūrdhvagātmā paśupatirvātaraṃhā manojavaḥ ❘ |
चन्दनी पद्ममालाऽग्\{\}र्यः सुरभ्युत्तरणो नरः ‖ 106 ‖ |
chandanī padmamālā’g\{\}ryaḥ surabhyuttaraṇo naraḥ ‖ 106 ‖ |
|
|
कर्णिकार महास्रग्वी नीलमौलिः पिनाकधृकः ❘ |
karṇikāra mahāsragvī nīlamauliḥ pinākadhṛkaḥ ❘ |
उमापतिरुमाकान्तो जाह्नवी धृगुमाधवः ‖ 107 ‖ |
umāpatirumākānto jāhnavī dhṛgumādhavaḥ ‖ 107 ‖ |
|
|
वरो वराहो वरदो वरेशः सुमहास्वनः ❘ |
varo varāho varado vareśaḥ sumahāsvanaḥ ❘ |
महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ‖ 108 ‖ |
mahāprasādo damanaḥ śatruhā śvetapiṅgalaḥ ‖ 108 ‖ |
|
|
प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृकः ❘ |
prītātmā prayatātmā cha saṃyatātmā pradhānadhṛkaḥ ❘ |
सर्वपार्श्व सुतस्तार्क्श्यो धर्मसाधारणो वरः ‖ 109 ‖ |
sarvapārśva sutastārkśyo dharmasādhāraṇo varaḥ ‖ 109 ‖ |
|
|
चराचरात्मा सूक्श्मात्मा सुवृषो गो वृषेश्वरः ❘ |
charācharātmā sūkśmātmā suvṛśho go vṛśheśvaraḥ ❘ |
साध्यर्षिर्वसुरादित्यो विवस्वानः सविताऽमृतः ‖ 110 ‖ |
sādhyarśhirvasurādityo vivasvānaḥ savitā’mṛtaḥ ‖ 110 ‖ |
|
|
व्यासः सर्वस्य सङ्क्शेपो विस्तरः पर्ययो नयः ❘ |
vyāsaḥ sarvasya saṅkśepo vistaraḥ paryayo nayaḥ ❘ |
ऋतुः संवत्सरो मासः पक्शः सङ्ख्या समापनः ‖ 111 ‖ |
ṛtuḥ saṃvatsaro māsaḥ pakśaḥ saṅkhyā samāpanaḥ ‖ 111 ‖ |
|
|
कलाकाष्ठा लवोमात्रा मुहूर्तोऽहः क्शपाः क्शणाः ❘ |
kalākāśhṭhā lavomātrā muhūrtoahaḥ kśapāḥ kśaṇāḥ ❘ |
विश्वक्शेत्रं प्रजाबीजं लिङ्गमाद्यस्त्वनिन्दितः ‖ 112 ‖ |
viśvakśetraṃ prajābījaṃ liṅgamādyastvaninditaḥ ‖ 112 ‖ |
|
|
सदसदः व्यक्तमव्यक्तं पिता माता पितामहः ❘ |
sadasadaḥ vyaktamavyaktaṃ pitā mātā pitāmahaḥ ❘ |
स्वर्गद्वारं प्रजाद्वारं मोक्शद्वारं त्रिविष्टपमः ‖ 113 ‖ |
svargadvāraṃ prajādvāraṃ mokśadvāraṃ triviśhṭapamaḥ ‖ 113 ‖ |
|
|
निर्वाणं ह्लादनं चैव ब्रह्मलोकः परागतिः ❘ |
nirvāṇaṃ hlādanaṃ chaiva brahmalokaḥ parāgatiḥ ❘ |
देवासुरविनिर्माता देवासुरपरायणः ‖ 114 ‖ |
devāsuravinirmātā devāsuraparāyaṇaḥ ‖ 114 ‖ |
|
|
देवासुरगुरुर्देवो देवासुरनमस्कृतः ❘ |
devāsuragururdevo devāsuranamaskṛtaḥ ❘ |
देवासुरमहामात्रो देवासुरगणाश्रयः ‖ 115 ‖ |
devāsuramahāmātro devāsuragaṇāśrayaḥ ‖ 115 ‖ |
|
|
देवासुरगणाध्यक्शो देवासुरगणाग्रणीः ❘ |
devāsuragaṇādhyakśo devāsuragaṇāgraṇīḥ ❘ |
देवातिदेवो देवर्षिर्देवासुरवरप्रदः ‖ 116 ‖ |
devātidevo devarśhirdevāsuravarapradaḥ ‖ 116 ‖ |
|
|
देवासुरेश्वरोदेवो देवासुरमहेश्वरः ❘ |
devāsureśvarodevo devāsuramaheśvaraḥ ❘ |
सर्वदेवमयोऽचिन्त्यो देवताऽऽत्माऽऽत्मसम्भवः ‖ 117 ‖ |
sarvadevamayoachintyo devatā’‘tmā’‘tmasambhavaḥ ‖ 117 ‖ |
|
|
उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोऽम्बरः ❘ |
udbhidastrikramo vaidyo virajo virajoambaraḥ ❘ |
ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः ‖ 118 ‖ |
īḍyo hastī suravyāghro devasiṃho nararśhabhaḥ ‖ 118 ‖ |
|
|
विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ❘ |
vibudhāgravaraḥ śreśhṭhaḥ sarvadevottamottamaḥ ❘ |
प्रयुक्तः शोभनो वर्जैशानः प्रभुरव्ययः ‖ 119 ‖ |
prayuktaḥ śobhano varjaiśānaḥ prabhuravyayaḥ ‖ 119 ‖ |
|
|
गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः ❘ |
guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ ❘ |
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ‖ 120 ‖ |
śṛṅgī śṛṅgapriyo babhrū rājarājo nirāmayaḥ ‖ 120 ‖ |
|
|
अभिरामः सुरगणो विरामः सर्वसाधनः ❘ |
abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ ❘ |
ललाटाक्शो विश्वदेहो हरिणो ब्रह्मवर्चसः ‖ 121 ‖ |
lalāṭākśo viśvadeho hariṇo brahmavarchasaḥ ‖ 121 ‖ |
|
|
स्थावराणाम्पतिश्चैव नियमेन्द्रियवर्धनः ❘ |
sthāvarāṇāmpatiśchaiva niyamendriyavardhanaḥ ❘ |
सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ‖ 122 ‖ |
siddhārthaḥ sarvabhūtārthoachintyaḥ satyavrataḥ śuchiḥ ‖ 122 ‖ |
|
|
व्रताधिपः परं ब्रह्म मुक्तानां परमागतिः ❘ |
vratādhipaḥ paraṃ brahma muktānāṃ paramāgatiḥ ❘ |
विमुक्तो मुक्ततेजाश्च श्रीमानः श्रीवर्धनो जगतः ‖ 123 ‖ |
vimukto muktatejāścha śrīmānaḥ śrīvardhano jagataḥ ‖ 123 ‖ |
|
|
श्रीमानः श्रीवर्धनो जगतः ॐ नम इति ‖ |
śrīmānaḥ śrīvardhano jagataḥ oṃ nama iti ‖ |
|
|
इति श्री महाभारते अनुशासन पर्वे श्री शिव सहस्रनाम स्तोत्रम् सम्पूर्णम् ‖ |
iti śrī mahābhārate anuśāsana parve śrī śiva sahasranāma stotram sampūrṇam ‖ |
|
|