blog

Shiva Panchakshari Stotram

Devanagari English
   
शिव पञ्चाक्षरि स्तोत्रम् śiva pañchākśhari stotram
   
ॐ नमः शिवाय शिवाय नमः ॐ oṃ namaḥ śivāya śivāya namaḥ oṃ
ॐ नमः शिवाय शिवाय नमः ॐ oṃ namaḥ śivāya śivāya namaḥ oṃ
   
नागेन्द्रहाराय त्रिलोचनाय nāgendrahārāya trilochanāya
भस्माङ्गरागाय महेश्वराय ❘ bhasmāṅgarāgāya maheśvarāya ❘
नित्याय शुद्धाय दिगम्बराय nityāya śuddhāya digambarāya
तस्मै “न” काराय नमः शिवाय ‖ 1 ‖ tasmai “na” kārāya namaḥ śivāya ‖ 1 ‖
   
मन्दाकिनी सलिल चन्दन चर्चिताय mandākinī salila chandana charchitāya
नन्दीश्वर प्रमथनाथ महेश्वराय ❘ nandīśvara pramathanātha maheśvarāya ❘
मन्दार मुख्य बहुपुष्प सुपूजिताय mandāra mukhya bahupuśhpa supūjitāya
तस्मै “म” काराय नमः शिवाय ‖ 2 ‖ tasmai “ma” kārāya namaḥ śivāya ‖ 2 ‖
   
शिवाय गौरी वदनाब्ज बृन्द śivāya gaurī vadanābja bṛnda
सूर्याय दक्षाध्वर नाशकाय ❘ sūryāya dakśhādhvara nāśakāya ❘
श्री नीलकण्ठाय वृषभध्वजाय śrī nīlakaṇṭhāya vṛśhabhadhvajāya
तस्मै “शि” काराय नमः शिवाय ‖ 3 ‖ tasmai “śi” kārāya namaḥ śivāya ‖ 3 ‖
   
वशिष्ठ कुम्भोद्भव गौतमार्य vaśiśhṭha kumbhodbhava gautamārya
मुनीन्द्र देवार्चित शेखराय ❘ munīndra devārchita śekharāya ❘
चन्द्रार्क वैश्वानर लोचनाय chandrārka vaiśvānara lochanāya
तस्मै “व” काराय नमः शिवाय ‖ 4 ‖ tasmai “va” kārāya namaḥ śivāya ‖ 4 ‖
   
यज्ञ स्वरूपाय जटाधराय yaGYa svarūpāya jaṭādharāya
पिनाक हस्ताय सनातनाय ❘ pināka hastāya sanātanāya ❘
दिव्याय देवाय दिगम्बराय divyāya devāya digambarāya
तस्मै “य” काराय नमः शिवाय ‖ 5 ‖ tasmai “ya” kārāya namaḥ śivāya ‖ 5 ‖
   
पञ्चाक्षरमिदं पुण्यं यः पठेच्छिव सन्निधौ ❘ pañchākśharamidaṃ puṇyaṃ yaḥ paṭhecChiva sannidhau ❘
शिवलोकमवाप्नोति शिवेन सह मोदते ‖ śivalokamavāpnoti śivena saha modate ‖