blog

Shiva Mangalaashtakam

Devanagari English
   
शिव मन्गलाष्टकम् śiva mangaḻāśhṭakam
   
भवाय चन्द्रचूडाय निर्गुणाय गुणात्मने ❘ bhavāya candracūḍāya nirguṇāya guṇātmane ❘
कालकालाय रुद्राय नीलग्रीवाय मङ्गलम् ‖ 1 ‖ kālakālāya rudrāya nīlagrīvāya maṅgaḻam ‖ 1 ‖
   
वृषारूढाय भीमाय व्याघ्रचर्माम्बराय च ❘ vṛśhārūḍhāya bhīmāya vyāghracarmāmbarāya ca ❘
पशूनाम्पतये तुभ्यं गौरीकान्ताय मङ्गलम् ‖ 2 ‖ paśūnāmpataye tubhyaṃ gaurīkāntāya maṅgaḻam ‖ 2 ‖
   
भस्मोद्धूलितदेहाय नागयज्ञोपवीतिने ❘ bhasmoddhūḻitadehāya nāgayaGYopavītine ❘
रुद्राक्षमालाभूषाय व्योमकेशाय मङ्गलम् ‖ 3 ‖ rudrākśhamālābhūśhāya vyomakeśāya maṅgaḻam ‖ 3 ‖
   
सूर्यचन्द्राग्निनेत्राय नमः कैलासवासिने ❘ sūryacandrāgninetrāya namaḥ kailāsavāsine ❘
सच्चिदानन्दरूपाय प्रमथेशाय मङ्गलम् ‖ 4 ‖ saccidānandarūpāya pramatheśāya maṅgaḻam ‖ 4 ‖
   
मृत्युञ्जयाय साम्बाय सृष्टिस्थित्यन्तकारिणे ❘ mṛtyuñjayāya sāmbāya sṛśhṭisthityantakāriṇe ❘
त्रयम्बकाय शान्ताय त्रिलोकेशाय मङ्गलम् ‖ 5 ‖ trayambakāya śāntāya trilokeśāya maṅgaḻam ‖ 5 ‖
   
गङ्गाधराय सोमाय नमो हरिहरात्मने ❘ gaṅgādharāya somāya namo hariharātmane ❘
उग्राय त्रिपुरघ्नाय वामदेवाय मङ्गलम् ‖ 6 ‖ ugrāya tripuraghnāya vāmadevāya maṅgaḻam ‖ 6 ‖
   
सद्योजाताय शर्वाय भव्य ज्ञानप्रदायिने ❘ sadyojātāya śarvāya bhavya GYānapradāyine ❘
ईशानाय नमस्तुभ्यं पञ्चवक्राय मङ्गलम् ‖ 7 ‖ īśānāya namastubhyaṃ pañcavakrāya maṅgaḻam ‖ 7 ‖
   
सदाशिव स्वरूपाय नमस्तत्पुरुषाय च ❘ sadāśiva svarūpāya namastatpuruśhāya ca ❘
अघोराय च घोराय महादेवाय मङ्गलम् ‖ 8 ‖ aghorāya ca ghorāya mahādevāya maṅgaḻam ‖ 8 ‖
   
महादेवस्य देवस्य यः पठेन्मङ्गलाष्टकम् ❘ mahādevasya devasya yaḥ paṭhenmaṅgaḻāśhṭakam ❘
सर्वार्थ सिद्धि माप्नोति स सायुज्यं ततः परम् ‖ 9 ‖ sarvārtha siddhi māpnoti sa sāyujyaṃ tataḥ param ‖ 9 ‖