|
|
शिव मानस पूज |
śiva mānasa pūja |
|
|
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं |
ratnaiḥ kalpitamāsanaṃ himajalaiḥ snānaṃ cha divyāmbaraṃ |
नानारत्न विभूषितं मृगमदा मोदाङ्कितं चन्दनम् ❘ |
nānāratna vibhūśhitaṃ mṛgamadā modāṅkitaṃ chandanam ❘ |
जाती चम्पक बिल्वपत्र रचितं पुष्पं च धूपं तथा |
jātī champaka bilvapatra rachitaṃ puśhpaṃ cha dhūpaṃ tathā |
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ‖ 1 ‖ |
dīpaṃ deva dayānidhe paśupate hṛtkalpitaṃ gṛhyatām ‖ 1 ‖ |
|
|
सौवर्णे नवरत्नखण्ड रचिते पात्रे घृतं पायसं |
sauvarṇe navaratnakhaṇḍa rachite pātre ghṛtaṃ pāyasaṃ |
भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ❘ |
bhakśhyaṃ pañchavidhaṃ payodadhiyutaṃ rambhāphalaṃ pānakam ❘ |
शाकानामयुतं जलं रुचिकरं कर्पूर खण्डोज्ज्चलं |
śākānāmayutaṃ jalaṃ ruchikaraṃ karpūra khaṇḍojjcalaṃ |
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ‖ 2 ‖ |
tāmbūlaṃ manasā mayā virachitaṃ bhaktyā prabho svīkuru ‖ 2 ‖ |
|
|
छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं |
Chatraṃ chāmarayoryugaṃ vyajanakaṃ chādarśakaṃ nirmalaṃ |
वीणा भेरि मृदङ्ग काहलकला गीतं च नृत्यं तथा ❘ |
vīṇā bheri mṛdaṅga kāhalakalā gītaṃ cha nṛtyaṃ tathā ❘ |
साष्टाङ्गं प्रणतिः स्तुति-र्बहुविधा-ह्येतत्-समस्तं मया |
sāśhṭāṅgaṃ praṇatiḥ stuti-rbahuvidhā-hyetat-samastaṃ mayā |
सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ‖ 3 ‖ |
saṅkalpena samarpitaṃ tava vibho pūjāṃ gṛhāṇa prabho ‖ 3 ‖ |
|
|
आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं |
ātmā tvaṃ girijā matiḥ sahacharāḥ prāṇāḥ śarīraṃ gṛhaṃ |
पूजा ते विषयोपभोग-रचना निद्रा समाधिस्थितिः ❘ |
pūjā te viśhayopabhoga-rachanā nidrā samādhisthitiḥ ❘ |
सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो |
sañchāraḥ padayoḥ pradakśhiṇavidhiḥ stotrāṇi sarvā giro |
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ‖ 4 ‖ |
yadyatkarma karomi tattadakhilaṃ śambho tavārādhanam ‖ 4 ‖ |
|
|
कर चरण कृतं वाक्कायजं कर्मजं वा |
kara charaṇa kṛtaṃ vākkāyajaṃ karmajaṃ vā |
श्रवण नयनजं वा मानसं वापराधम् ❘ |
śravaṇa nayanajaṃ vā mānasaṃ vāparādham ❘ |
विहितमविहितं वा सर्वमेतत्-क्षमस्व |
vihitamavihitaṃ vā sarvametat-kśhamasva |
जय जय करुणाब्धे श्री महादेव शम्भो ‖ 5 ‖ |
jaya jaya karuṇābdhe śrī mahādeva śambho ‖ 5 ‖ |
|
|