blog

Shiva Manasa Puja

Devanagari English
   
शिव मानस पूज śiva mānasa pūja
   
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं ratnaiḥ kalpitamāsanaṃ himajalaiḥ snānaṃ cha divyāmbaraṃ
नानारत्न विभूषितं मृगमदा मोदाङ्कितं चन्दनम् ❘ nānāratna vibhūśhitaṃ mṛgamadā modāṅkitaṃ chandanam ❘
जाती चम्पक बिल्वपत्र रचितं पुष्पं च धूपं तथा jātī champaka bilvapatra rachitaṃ puśhpaṃ cha dhūpaṃ tathā
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ‖ 1 ‖ dīpaṃ deva dayānidhe paśupate hṛtkalpitaṃ gṛhyatām ‖ 1 ‖
   
सौवर्णे नवरत्नखण्ड रचिते पात्रे घृतं पायसं sauvarṇe navaratnakhaṇḍa rachite pātre ghṛtaṃ pāyasaṃ
भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ❘ bhakśhyaṃ pañchavidhaṃ payodadhiyutaṃ rambhāphalaṃ pānakam ❘
शाकानामयुतं जलं रुचिकरं कर्पूर खण्डोज्ज्चलं śākānāmayutaṃ jalaṃ ruchikaraṃ karpūra khaṇḍojjcalaṃ
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ‖ 2 ‖ tāmbūlaṃ manasā mayā virachitaṃ bhaktyā prabho svīkuru ‖ 2 ‖
   
छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं Chatraṃ chāmarayoryugaṃ vyajanakaṃ chādarśakaṃ nirmalaṃ
वीणा भेरि मृदङ्ग काहलकला गीतं च नृत्यं तथा ❘ vīṇā bheri mṛdaṅga kāhalakalā gītaṃ cha nṛtyaṃ tathā ❘
साष्टाङ्गं प्रणतिः स्तुति-र्बहुविधा-ह्येतत्-समस्तं मया sāśhṭāṅgaṃ praṇatiḥ stuti-rbahuvidhā-hyetat-samastaṃ mayā
सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ‖ 3 ‖ saṅkalpena samarpitaṃ tava vibho pūjāṃ gṛhāṇa prabho ‖ 3 ‖
   
आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं ātmā tvaṃ girijā matiḥ sahacharāḥ prāṇāḥ śarīraṃ gṛhaṃ
पूजा ते विषयोपभोग-रचना निद्रा समाधिस्थितिः ❘ pūjā te viśhayopabhoga-rachanā nidrā samādhisthitiḥ ❘
सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो sañchāraḥ padayoḥ pradakśhiṇavidhiḥ stotrāṇi sarvā giro
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ‖ 4 ‖ yadyatkarma karomi tattadakhilaṃ śambho tavārādhanam ‖ 4 ‖
   
कर चरण कृतं वाक्कायजं कर्मजं वा kara charaṇa kṛtaṃ vākkāyajaṃ karmajaṃ vā
श्रवण नयनजं वा मानसं वापराधम् ❘ śravaṇa nayanajaṃ vā mānasaṃ vāparādham ❘
विहितमविहितं वा सर्वमेतत्-क्षमस्व vihitamavihitaṃ vā sarvametat-kśhamasva
जय जय करुणाब्धे श्री महादेव शम्भो ‖ 5 ‖ jaya jaya karuṇābdhe śrī mahādeva śambho ‖ 5 ‖