blog

Shiva Mahimna Stotram

Devanagari English
   
शिव महिम्ना स्तोत्रम् śiva mahimnā stotram
   
अथ श्री शिवमहिम्नस्तोत्रम् ‖ atha śrī śivamahimnastotram ‖
   
महिम्नः पारं ते परमविदुषो यद्यसदृशी mahimnaḥ pāraṃ te paramaviduśho yadyasadṛśī
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ❘ stutirbrahmādīnāmapi tadavasannāstvayi giraḥ ❘
अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन् athā’vācyaḥ sarvaḥ svamatipariṇāmāvadhi gṛṇan
ममाप्येष स्तोत्रे हर निरपवादः परिकरः ‖ 1 ‖ mamāpyeśha stotre hara nirapavādaḥ parikaraḥ ‖ 1 ‖
   
अतीतः पन्थानं तव च महिमा वाङ्मनसयोः atītaḥ panthānaṃ tava ca mahimā vāṅmanasayoḥ
अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ❘ atadvyāvṛttyā yaṃ cakitamabhidhatte śrutirapi ❘
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः sa kasya stotavyaḥ katividhaguṇaḥ kasya viśhayaḥ
पदे त्वर्वाचीने पतति न मनः कस्य न वचः ‖ 2 ‖ pade tvarvācīne patati na manaḥ kasya na vacaḥ ‖ 2 ‖
   
मधुस्फीता वाचः परमममृतं निर्मितवतः madhusphītā vācaḥ paramamamṛtaṃ nirmitavataḥ
तव ब्रह्मन्^^ किं वागपि सुरगुरोर्विस्मयपदम् ❘ tava brahman^^ kiṃ vāgapi suragurorvismayapadam ❘
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः mama tvetāṃ vāṇīṃ guṇakathanapuṇyena bhavataḥ
पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ‖ 3 ‖ punāmītyartheasmin puramathana buddhirvyavasitā ‖ 3 ‖
   
तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत् tavaiśvaryaṃ yattajjagadudayarakśhāpralayakṛt
त्रयीवस्तु व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु ❘ trayīvastu vyastaṃ tisruśhu guṇabhinnāsu tanuśhu ❘
अभव्यानामस्मिन् वरद रमणीयामरमणीं abhavyānāmasmin varada ramaṇīyāmaramaṇīṃ
विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ‖ 4 ‖ vihantuṃ vyākrośīṃ vidadhata ihaike jaḍadhiyaḥ ‖ 4 ‖
   
किमीहः किङ्कायः स खलु किमुपायस्त्रिभुवनं kimīhaḥ kiṅkāyaḥ sa khalu kimupāyastribhuvanaṃ
किमाधारो धाता सृजति किमुपादान इति च ❘ kimādhāro dhātā sṛjati kimupādāna iti ca ❘
अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः atarkyaiśvarye tvayyanavasara duḥstho hatadhiyaḥ
कुतर्कोऽयं कांश्चित् मुखरयति मोहाय जगतः ‖ 5 ‖ kutarkoayaṃ kāṃścit mukharayati mohāya jagataḥ ‖ 5 ‖
   
अजन्मानो लोकाः किमवयववन्तोऽपि जगतां ajanmāno lokāḥ kimavayavavantoapi jagatāṃ
अधिष्ठातारं किं भवविधिरनादृत्य भवति ❘ adhiśhṭhātāraṃ kiṃ bhavavidhiranādṛtya bhavati ❘
अनीशो वा कुर्याद् भुवनजनने कः परिकरो anīśo vā kuryād bhuvanajanane kaḥ parikaro
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ‖ 6 ‖ yato mandāstvāṃ pratyamaravara saṃśerata ime ‖ 6 ‖
   
त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति trayī sāṅkhyaṃ yogaḥ paśupatimataṃ vaiśhṇavamiti
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ❘ prabhinne prasthāne paramidamadaḥ pathyamiti ca ❘
रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषां rucīnāṃ vaicitryādṛjukuṭila nānāpathajuśhāṃ
नृणामेको गम्यस्त्वमसि पयसामर्णव इव ‖ 7 ‖ nṛṇāmeko gamyastvamasi payasāmarṇava iva ‖ 7 ‖
   
महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः mahokśhaḥ khaṭvāṅgaṃ paraśurajinaṃ bhasma phaṇinaḥ
कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ❘ kapālaṃ cetīyattava varada tantropakaraṇam ❘
सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां surāstāṃ tāmṛddhiṃ dadhati tu bhavadbhūpraṇihitāṃ
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ‖ 8 ‖ na hi svātmārāmaṃ viśhayamṛgatṛśhṇā bhramayati ‖ 8 ‖
   
ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं dhruvaṃ kaścit sarvaṃ sakalamaparastvadhruvamidaṃ
परो ध्रौव्याऽध्रौव्ये जगति गदति व्यस्तविषये ❘ paro dhrauvyā’dhrauvye jagati gadati vyastaviśhaye ❘
समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इव samasteapyetasmin puramathana tairvismita iva
स्तुवन्^^ जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ‖ 9 ‖ stuvan^^ jihremi tvāṃ na khalu nanu dhṛśhṭā mukharatā ‖ 9 ‖
   
तवैश्वर्यं यत्नाद् यदुपरि विरिञ्चिर्हरिरधः tavaiśvaryaṃ yatnād yadupari viriñcirhariradhaḥ
परिच्छेतुं यातावनलमनलस्कन्धवपुषः ❘ paricChetuṃ yātāvanalamanalaskandhavapuśhaḥ ❘
ततो भक्तिश्रद्धा-भरगुरु-गृणद्भ्यां गिरिश यत् tato bhaktiśraddhā-bharaguru-gṛṇadbhyāṃ giriśa yat
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ‖ 10 ‖ svayaṃ tasthe tābhyāṃ tava kimanuvṛttirna phalati ‖ 10 ‖
   
अयत्नादासाद्य त्रिभुवनमवैरव्यतिकरं ayatnādāsādya tribhuvanamavairavyatikaraṃ
दशास्यो यद्बाहूनभृत रणकण्डू-परवशान् ❘ daśāsyo yadbāhūnabhṛta raṇakaṇḍū-paravaśān ❘
शिरःपद्मश्रेणी-रचितचरणाम्भोरुह-बलेः śiraḥpadmaśreṇī-racitacaraṇāmbhoruha-baleḥ
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ‖ 11 ‖ sthirāyāstvadbhaktestripurahara visphūrjitamidam ‖ 11 ‖
   
अमुष्य त्वत्सेवा-समधिगतसारं भुजवनं amuśhya tvatsevā-samadhigatasāraṃ bhujavanaṃ
बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः ❘ balāt kailāseapi tvadadhivasatau vikramayataḥ ❘
अलभ्या पातालेऽप्यलसचलिताङ्गुष्ठशिरसि alabhyā pātāleapyalasacalitāṅguśhṭhaśirasi
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः ‖ 12 ‖ pratiśhṭhā tvayyāsīd dhruvamupacito muhyati khalaḥ ‖ 12 ‖
   
यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीं yadṛddhiṃ sutrāmṇo varada paramoccairapi satīṃ
अधश्चक्रे बाणः परिजनविधेयत्रिभुवनः ❘ adhaścakre bāṇaḥ parijanavidheyatribhuvanaḥ ❘
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोः na taccitraṃ tasmin varivasitari tvaccaraṇayoḥ
न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः ‖ 13 ‖ na kasyāpyunnatyai bhavati śirasastvayyavanatiḥ ‖ 13 ‖
   
अकाण्ड-ब्रह्माण्ड-क्षयचकित-देवासुरकृपा akāṇḍa-brahmāṇḍa-kśhayacakita-devāsurakṛpā
विधेयस्याऽऽसीद्^^ यस्त्रिनयन विषं संहृतवतः ❘ vidheyasyā’‘sīd^^ yastrinayana viśhaṃ saṃhṛtavataḥ ❘
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो sa kalmāśhaḥ kaṇṭhe tava na kurute na śriyamaho
विकारोऽपि श्लाघ्यो भुवन-भय- भङ्ग- व्यसनिनः ‖ 14 ‖ vikāroapi ślāghyo bhuvana-bhaya- bhaṅga- vyasaninaḥ ‖ 14 ‖
   
असिद्धार्था नैव क्वचिदपि सदेवासुरनरे asiddhārthā naiva kvacidapi sadevāsuranare
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ❘ nivartante nityaṃ jagati jayino yasya viśikhāḥ ❘
स पश्यन्नीश त्वामितरसुरसाधारणमभूत् sa paśyannīśa tvāmitarasurasādhāraṇamabhūt
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ‖ 15 ‖ smaraḥ smartavyātmā na hi vaśiśhu pathyaḥ paribhavaḥ ‖ 15 ‖
   
मही पादाघाताद् व्रजति सहसा संशयपदं mahī pādāghātād vrajati sahasā saṃśayapadaṃ
पदं विष्णोर्भ्राम्यद् भुज-परिघ-रुग्ण-ग्रह- गणम् ❘ padaṃ viśhṇorbhrāmyad bhuja-parigha-rugṇa-graha- gaṇam ❘
मुहुर्द्यौर्दौस्थ्यं यात्यनिभृत-जटा-ताडित-तटा muhurdyaurdausthyaṃ yātyanibhṛta-jaṭā-tāḍita-taṭā
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ‖ 16 ‖ jagadrakśhāyai tvaṃ naṭasi nanu vāmaiva vibhutā ‖ 16 ‖
   
वियद्व्यापी तारा-गण-गुणित-फेनोद्गम-रुचिः viyadvyāpī tārā-gaṇa-guṇita-phenodgama-ruciḥ
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते ❘ pravāho vārāṃ yaḥ pṛśhatalaghudṛśhṭaḥ śirasi te ❘
जगद्द्वीपाकारं जलधिवलयं तेन कृतमिति jagaddvīpākāraṃ jaladhivalayaṃ tena kṛtamiti
अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ‖ 17 ‖ anenaivonneyaṃ dhṛtamahima divyaṃ tava vapuḥ ‖ 17 ‖
   
रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो rathaḥ kśhoṇī yantā śatadhṛtiragendro dhanuratho
रथाङ्गे चन्द्रार्कौ रथ-चरण-पाणिः शर इति ❘ rathāṅge candrārkau ratha-caraṇa-pāṇiḥ śara iti ❘
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर-विधिः didhakśhoste koayaṃ tripuratṛṇamāḍambara-vidhiḥ
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ‖ 18 ‖ vidheyaiḥ krīḍantyo na khalu paratantrāḥ prabhudhiyaḥ ‖ 18 ‖
   
हरिस्ते साहस्रं कमल बलिमाधाय पदयोः hariste sāhasraṃ kamala balimādhāya padayoḥ
यदेकोने तस्मिन्^^ निजमुदहरन्नेत्रकमलम् ❘ yadekone tasmin^^ nijamudaharannetrakamalam ❘
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषः gato bhaktyudrekaḥ pariṇatimasau cakravapuśhaḥ
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ‖ 19 ‖ trayāṇāṃ rakśhāyai tripurahara jāgarti jagatām ‖ 19 ‖
   
क्रतौ सुप्ते जाग्रत्^^ त्वमसि फलयोगे क्रतुमतां kratau supte jāgrat^^ tvamasi phalayoge kratumatāṃ
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ❘ kva karma pradhvastaṃ phalati puruśhārādhanamṛte ❘
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान-प्रतिभुवं atastvāṃ samprekśhya kratuśhu phaladāna-pratibhuvaṃ
श्रुतौ श्रद्धां बध्वा दृढपरिकरः कर्मसु जनः ‖ 20 ‖ śrutau śraddhāṃ badhvā dṛḍhaparikaraḥ karmasu janaḥ ‖ 20 ‖
   
क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतां kriyādakśho dakśhaḥ kratupatiradhīśastanubhṛtāṃ
ऋषीणामार्त्विज्यं शरणद सदस्याः सुर-गणाः ❘ ṛśhīṇāmārtvijyaṃ śaraṇada sadasyāḥ sura-gaṇāḥ ❘
क्रतुभ्रंशस्त्वत्तः क्रतुफल-विधान-व्यसनिनः kratubhraṃśastvattaḥ kratuphala-vidhāna-vyasaninaḥ
ध्रुवं कर्तुः श्रद्धा-विधुरमभिचाराय हि मखाः ‖ 21 ‖ dhruvaṃ kartuḥ śraddhā-vidhuramabhicārāya hi makhāḥ ‖ 21 ‖
   
प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं prajānāthaṃ nātha prasabhamabhikaṃ svāṃ duhitaraṃ
गतं रोहिद्^^ भूतां रिरमयिषुमृष्यस्य वपुषा ❘ gataṃ rohid^^ bhūtāṃ riramayiśhumṛśhyasya vapuśhā ❘
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं dhanuśhpāṇeryātaṃ divamapi sapatrākṛtamamuṃ
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ‖ 22 ‖ trasantaṃ teadyāpi tyajati na mṛgavyādharabhasaḥ ‖ 22 ‖
   
स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत् svalāvaṇyāśaṃsā dhṛtadhanuśhamahnāya tṛṇavat
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ❘ puraḥ pluśhṭaṃ dṛśhṭvā puramathana puśhpāyudhamapi ❘
यदि स्त्रैणं देवी यमनिरत-देहार्ध-घटनात् yadi straiṇaṃ devī yamanirata-dehārdha-ghaṭanāt
अवैति त्वामद्धा बत वरद मुग्धा युवतयः ‖ 23 ‖ avaiti tvāmaddhā bata varada mugdhā yuvatayaḥ ‖ 23 ‖
   
श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः śmaśāneśhvākrīḍā smarahara piśācāḥ sahacarāḥ
चिता-भस्मालेपः स्रगपि नृकरोटी-परिकरः ❘ citā-bhasmālepaḥ sragapi nṛkaroṭī-parikaraḥ ❘
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं amaṅgalyaṃ śīlaṃ tava bhavatu nāmaivamakhilaṃ
तथापि स्मर्तॄणां वरद परमं मङ्गलमसि ‖ 24 ‖ tathāpi smartRRīṇāṃ varada paramaṃ maṅgalamasi ‖ 24 ‖
   
मनः प्रत्यक्चित्ते सविधमविधायात्त-मरुतः manaḥ pratyakcitte savidhamavidhāyātta-marutaḥ
प्रहृष्यद्रोमाणः प्रमद-सलिलोत्सङ्गति-दृशः ❘ prahṛśhyadromāṇaḥ pramada-salilotsaṅgati-dṛśaḥ ❘
यदालोक्याह्लादं ह्रद इव निमज्यामृतमये yadālokyāhlādaṃ hrada iva nimajyāmṛtamaye
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् ‖ 25 ‖ dadhatyantastattvaṃ kimapi yaminastat kila bhavān ‖ 25 ‖
   
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहः tvamarkastvaṃ somastvamasi pavanastvaṃ hutavahaḥ
त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ❘ tvamāpastvaṃ vyoma tvamu dharaṇirātmā tvamiti ca ❘
परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं paricChinnāmevaṃ tvayi pariṇatā bibhrati giraṃ
न विद्मस्तत्तत्त्वं वयमिह तु यत् त्वं न भवसि ‖ 26 ‖ na vidmastattattvaṃ vayamiha tu yat tvaṃ na bhavasi ‖ 26 ‖
   
त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान् trayīṃ tisro vṛttīstribhuvanamatho trīnapi surān
अकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति ❘ akārādyairvarṇaistribhirabhidadhat tīrṇavikṛti ❘
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः turīyaṃ te dhāma dhvanibhiravarundhānamaṇubhiḥ
समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम् ‖ 27 ‖ samastaṃ vyastaṃ tvāṃ śaraṇada gṛṇātyomiti padam ‖ 27 ‖
   
भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहान् bhavaḥ śarvo rudraḥ paśupatirathograḥ sahamahān
तथा भीमेशानाविति यदभिधानाष्टकमिदम् ❘ tathā bhīmeśānāviti yadabhidhānāśhṭakamidam ❘
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि amuśhmin pratyekaṃ pravicarati deva śrutirapi
प्रियायास्मैधाम्ने प्रणिहित-नमस्योऽस्मि भवते ‖ 28 ‖ priyāyāsmaidhāmne praṇihita-namasyoasmi bhavate ‖ 28 ‖
   
नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमः namo nediśhṭhāya priyadava daviśhṭhāya ca namaḥ
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ❘ namaḥ kśhodiśhṭhāya smarahara mahiśhṭhāya ca namaḥ ❘
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः namo varśhiśhṭhāya trinayana yaviśhṭhāya ca namaḥ
नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः ‖ 29 ‖ namaḥ sarvasmai te tadidamatisarvāya ca namaḥ ‖ 29 ‖
   
बहुल-रजसे विश्वोत्पत्तौ भवाय नमो नमः bahula-rajase viśvotpattau bhavāya namo namaḥ
प्रबल-तमसे तत् संहारे हराय नमो नमः ❘ prabala-tamase tat saṃhāre harāya namo namaḥ ❘
जन-सुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः jana-sukhakṛte sattvodriktau mṛḍāya namo namaḥ
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ‖ 30 ‖ pramahasi pade nistraiguṇye śivāya namo namaḥ ‖ 30 ‖
   
कृश-परिणति-चेतः क्लेशवश्यं क्व चेदं क्व च तव गुण-सीमोल्लङ्घिनी शश्वदृद्धिः ❘ kṛśa-pariṇati-cetaḥ kleśavaśyaṃ kva cedaṃ kva ca tava guṇa-sīmollaṅghinī śaśvadṛddhiḥ ❘
इति चकितममन्दीकृत्य मां भक्तिराधाद् वरद चरणयोस्ते वाक्य-पुष्पोपहारम् ‖ 31 ‖ iti cakitamamandīkṛtya māṃ bhaktirādhād varada caraṇayoste vākya-puśhpopahāram ‖ 31 ‖
   
असित-गिरि-समं स्यात् कज्जलं सिन्धु-पात्रे सुर-तरुवर-शाखा लेखनी पत्रमुर्वी ❘ asita-giri-samaṃ syāt kajjalaṃ sindhu-pātre sura-taruvara-śākhā lekhanī patramurvī ❘
लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारं न याति ‖ 32 ‖ likhati yadi gṛhītvā śāradā sarvakālaṃ tadapi tava guṇānāmīśa pāraṃ na yāti ‖ 32 ‖
   
असुर-सुर-मुनीन्द्रैरर्चितस्येन्दु-मौलेः ग्रथित-गुणमहिम्नो निर्गुणस्येश्वरस्य ❘ asura-sura-munīndrairarcitasyendu-mauleḥ grathita-guṇamahimno nirguṇasyeśvarasya ❘
सकल-गण-वरिष्ठः पुष्पदन्ताभिधानः रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार ‖ 33 ‖ sakala-gaṇa-variśhṭhaḥ puśhpadantābhidhānaḥ ruciramalaghuvṛttaiḥ stotrametaccakāra ‖ 33 ‖
   
अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत् पठति परमभक्त्या शुद्ध-चित्तः पुमान् यः ❘ aharaharanavadyaṃ dhūrjaṭeḥ stotrametat paṭhati paramabhaktyā śuddha-cittaḥ pumān yaḥ ❘
स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र प्रचुरतर-धनायुः पुत्रवान् कीर्तिमांश्च ‖ 34 ‖ sa bhavati śivaloke rudratulyastathā’tra pracuratara-dhanāyuḥ putravān kīrtimāṃśca ‖ 34 ‖
   
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः ❘ maheśānnāparo devo mahimno nāparā stutiḥ ❘
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ‖ 35 ‖ aghorānnāparo mantro nāsti tattvaṃ guroḥ param ‖ 35 ‖
   
दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः ❘ dīkśhā dānaṃ tapastīrthaṃ GYānaṃ yāgādikāḥ kriyāḥ ❘
महिम्नस्तव पाठस्य कलां नार्हन्ति षोडशीम् ‖ 36 ‖ mahimnastava pāṭhasya kalāṃ nārhanti śhoḍaśīm ‖ 36 ‖
   
कुसुमदशन-नामा सर्व-गन्धर्व-राजः kusumadaśana-nāmā sarva-gandharva-rājaḥ
शशिधरवर-मौलेर्देवदेवस्य दासः ❘ śaśidharavara-maulerdevadevasya dāsaḥ ❘
स खलु निज-महिम्नो भ्रष्ट एवास्य रोषात् sa khalu nija-mahimno bhraśhṭa evāsya rośhāt
स्तवनमिदमकार्षीद् दिव्य-दिव्यं महिम्नः ‖ 37 ‖ stavanamidamakārśhīd divya-divyaṃ mahimnaḥ ‖ 37 ‖
   
सुरगुरुमभिपूज्य स्वर्ग-मोक्षैक-हेतुं suragurumabhipūjya svarga-mokśhaika-hetuṃ
पठति यदि मनुष्यः प्राञ्जलिर्नान्य-चेताः ❘ paṭhati yadi manuśhyaḥ prāñjalirnānya-cetāḥ ❘
व्रजति शिव-समीपं किन्नरैः स्तूयमानः vrajati śiva-samīpaṃ kinnaraiḥ stūyamānaḥ
स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ‖ 38 ‖ stavanamidamamoghaṃ puśhpadantapraṇītam ‖ 38 ‖
   
आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्व-भाषितम् ❘ āsamāptamidaṃ stotraṃ puṇyaṃ gandharva-bhāśhitam ❘
अनौपम्यं मनोहारि सर्वमीश्वरवर्णनम् ‖ 39 ‖ anaupamyaṃ manohāri sarvamīśvaravarṇanam ‖ 39 ‖
   
इत्येषा वाङ्मयी पूजा श्रीमच्छङ्कर-पादयोः ❘ ityeśhā vāṅmayī pūjā śrīmacChaṅkara-pādayoḥ ❘
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ‖ 40 ‖ arpitā tena deveśaḥ prīyatāṃ me sadāśivaḥ ‖ 40 ‖
   
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर ❘ tava tattvaṃ na jānāmi kīdṛśoasi maheśvara ❘
यादृशोऽसि महादेव तादृशाय नमो नमः ‖ 41 ‖ yādṛśoasi mahādeva tādṛśāya namo namaḥ ‖ 41 ‖
   
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ❘ ekakālaṃ dvikālaṃ vā trikālaṃ yaḥ paṭhennaraḥ ❘
सर्वपाप-विनिर्मुक्तः शिव लोके महीयते ‖ 42 ‖ sarvapāpa-vinirmuktaḥ śiva loke mahīyate ‖ 42 ‖
   
श्री पुष्पदन्त-मुख-पङ्कज-निर्गतेन śrī puśhpadanta-mukha-paṅkaja-nirgatena
स्तोत्रेण किल्बिष-हरेण हर-प्रियेण ❘ stotreṇa kilbiśha-hareṇa hara-priyeṇa ❘
कण्ठस्थितेन पठितेन समाहितेन kaṇṭhasthitena paṭhitena samāhitena
सुप्रीणितो भवति भूतपतिर्महेशः ‖ 43 ‖ suprīṇito bhavati bhūtapatirmaheśaḥ ‖ 43 ‖
   
‖ इति श्री पुष्पदन्त विरचितं शिवमहिम्नः स्तोत्रं समाप्तम् ‖ ‖ iti śrī puśhpadanta viracitaṃ śivamahimnaḥ stotraṃ samāptam ‖