|
|
शिव महिम्ना स्तोत्रम् |
śiva mahimnā stotram |
|
|
अथ श्री शिवमहिम्नस्तोत्रम् ‖ |
atha śrī śivamahimnastotram ‖ |
|
|
महिम्नः पारं ते परमविदुषो यद्यसदृशी |
mahimnaḥ pāraṃ te paramaviduśho yadyasadṛśī |
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ❘ |
stutirbrahmādīnāmapi tadavasannāstvayi giraḥ ❘ |
अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन् |
athā’vācyaḥ sarvaḥ svamatipariṇāmāvadhi gṛṇan |
ममाप्येष स्तोत्रे हर निरपवादः परिकरः ‖ 1 ‖ |
mamāpyeśha stotre hara nirapavādaḥ parikaraḥ ‖ 1 ‖ |
|
|
अतीतः पन्थानं तव च महिमा वाङ्मनसयोः |
atītaḥ panthānaṃ tava ca mahimā vāṅmanasayoḥ |
अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ❘ |
atadvyāvṛttyā yaṃ cakitamabhidhatte śrutirapi ❘ |
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः |
sa kasya stotavyaḥ katividhaguṇaḥ kasya viśhayaḥ |
पदे त्वर्वाचीने पतति न मनः कस्य न वचः ‖ 2 ‖ |
pade tvarvācīne patati na manaḥ kasya na vacaḥ ‖ 2 ‖ |
|
|
मधुस्फीता वाचः परमममृतं निर्मितवतः |
madhusphītā vācaḥ paramamamṛtaṃ nirmitavataḥ |
तव ब्रह्मन्^^ किं वागपि सुरगुरोर्विस्मयपदम् ❘ |
tava brahman^^ kiṃ vāgapi suragurorvismayapadam ❘ |
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः |
mama tvetāṃ vāṇīṃ guṇakathanapuṇyena bhavataḥ |
पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ‖ 3 ‖ |
punāmītyartheasmin puramathana buddhirvyavasitā ‖ 3 ‖ |
|
|
तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत् |
tavaiśvaryaṃ yattajjagadudayarakśhāpralayakṛt |
त्रयीवस्तु व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु ❘ |
trayīvastu vyastaṃ tisruśhu guṇabhinnāsu tanuśhu ❘ |
अभव्यानामस्मिन् वरद रमणीयामरमणीं |
abhavyānāmasmin varada ramaṇīyāmaramaṇīṃ |
विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ‖ 4 ‖ |
vihantuṃ vyākrośīṃ vidadhata ihaike jaḍadhiyaḥ ‖ 4 ‖ |
|
|
किमीहः किङ्कायः स खलु किमुपायस्त्रिभुवनं |
kimīhaḥ kiṅkāyaḥ sa khalu kimupāyastribhuvanaṃ |
किमाधारो धाता सृजति किमुपादान इति च ❘ |
kimādhāro dhātā sṛjati kimupādāna iti ca ❘ |
अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः |
atarkyaiśvarye tvayyanavasara duḥstho hatadhiyaḥ |
कुतर्कोऽयं कांश्चित् मुखरयति मोहाय जगतः ‖ 5 ‖ |
kutarkoayaṃ kāṃścit mukharayati mohāya jagataḥ ‖ 5 ‖ |
|
|
अजन्मानो लोकाः किमवयववन्तोऽपि जगतां |
ajanmāno lokāḥ kimavayavavantoapi jagatāṃ |
अधिष्ठातारं किं भवविधिरनादृत्य भवति ❘ |
adhiśhṭhātāraṃ kiṃ bhavavidhiranādṛtya bhavati ❘ |
अनीशो वा कुर्याद् भुवनजनने कः परिकरो |
anīśo vā kuryād bhuvanajanane kaḥ parikaro |
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ‖ 6 ‖ |
yato mandāstvāṃ pratyamaravara saṃśerata ime ‖ 6 ‖ |
|
|
त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति |
trayī sāṅkhyaṃ yogaḥ paśupatimataṃ vaiśhṇavamiti |
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ❘ |
prabhinne prasthāne paramidamadaḥ pathyamiti ca ❘ |
रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषां |
rucīnāṃ vaicitryādṛjukuṭila nānāpathajuśhāṃ |
नृणामेको गम्यस्त्वमसि पयसामर्णव इव ‖ 7 ‖ |
nṛṇāmeko gamyastvamasi payasāmarṇava iva ‖ 7 ‖ |
|
|
महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः |
mahokśhaḥ khaṭvāṅgaṃ paraśurajinaṃ bhasma phaṇinaḥ |
कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ❘ |
kapālaṃ cetīyattava varada tantropakaraṇam ❘ |
सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां |
surāstāṃ tāmṛddhiṃ dadhati tu bhavadbhūpraṇihitāṃ |
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ‖ 8 ‖ |
na hi svātmārāmaṃ viśhayamṛgatṛśhṇā bhramayati ‖ 8 ‖ |
|
|
ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं |
dhruvaṃ kaścit sarvaṃ sakalamaparastvadhruvamidaṃ |
परो ध्रौव्याऽध्रौव्ये जगति गदति व्यस्तविषये ❘ |
paro dhrauvyā’dhrauvye jagati gadati vyastaviśhaye ❘ |
समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इव |
samasteapyetasmin puramathana tairvismita iva |
स्तुवन्^^ जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ‖ 9 ‖ |
stuvan^^ jihremi tvāṃ na khalu nanu dhṛśhṭā mukharatā ‖ 9 ‖ |
|
|
तवैश्वर्यं यत्नाद् यदुपरि विरिञ्चिर्हरिरधः |
tavaiśvaryaṃ yatnād yadupari viriñcirhariradhaḥ |
परिच्छेतुं यातावनलमनलस्कन्धवपुषः ❘ |
paricChetuṃ yātāvanalamanalaskandhavapuśhaḥ ❘ |
ततो भक्तिश्रद्धा-भरगुरु-गृणद्भ्यां गिरिश यत् |
tato bhaktiśraddhā-bharaguru-gṛṇadbhyāṃ giriśa yat |
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ‖ 10 ‖ |
svayaṃ tasthe tābhyāṃ tava kimanuvṛttirna phalati ‖ 10 ‖ |
|
|
अयत्नादासाद्य त्रिभुवनमवैरव्यतिकरं |
ayatnādāsādya tribhuvanamavairavyatikaraṃ |
दशास्यो यद्बाहूनभृत रणकण्डू-परवशान् ❘ |
daśāsyo yadbāhūnabhṛta raṇakaṇḍū-paravaśān ❘ |
शिरःपद्मश्रेणी-रचितचरणाम्भोरुह-बलेः |
śiraḥpadmaśreṇī-racitacaraṇāmbhoruha-baleḥ |
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ‖ 11 ‖ |
sthirāyāstvadbhaktestripurahara visphūrjitamidam ‖ 11 ‖ |
|
|
अमुष्य त्वत्सेवा-समधिगतसारं भुजवनं |
amuśhya tvatsevā-samadhigatasāraṃ bhujavanaṃ |
बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः ❘ |
balāt kailāseapi tvadadhivasatau vikramayataḥ ❘ |
अलभ्या पातालेऽप्यलसचलिताङ्गुष्ठशिरसि |
alabhyā pātāleapyalasacalitāṅguśhṭhaśirasi |
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः ‖ 12 ‖ |
pratiśhṭhā tvayyāsīd dhruvamupacito muhyati khalaḥ ‖ 12 ‖ |
|
|
यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीं |
yadṛddhiṃ sutrāmṇo varada paramoccairapi satīṃ |
अधश्चक्रे बाणः परिजनविधेयत्रिभुवनः ❘ |
adhaścakre bāṇaḥ parijanavidheyatribhuvanaḥ ❘ |
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोः |
na taccitraṃ tasmin varivasitari tvaccaraṇayoḥ |
न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः ‖ 13 ‖ |
na kasyāpyunnatyai bhavati śirasastvayyavanatiḥ ‖ 13 ‖ |
|
|
अकाण्ड-ब्रह्माण्ड-क्षयचकित-देवासुरकृपा |
akāṇḍa-brahmāṇḍa-kśhayacakita-devāsurakṛpā |
विधेयस्याऽऽसीद्^^ यस्त्रिनयन विषं संहृतवतः ❘ |
vidheyasyā’‘sīd^^ yastrinayana viśhaṃ saṃhṛtavataḥ ❘ |
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो |
sa kalmāśhaḥ kaṇṭhe tava na kurute na śriyamaho |
विकारोऽपि श्लाघ्यो भुवन-भय- भङ्ग- व्यसनिनः ‖ 14 ‖ |
vikāroapi ślāghyo bhuvana-bhaya- bhaṅga- vyasaninaḥ ‖ 14 ‖ |
|
|
असिद्धार्था नैव क्वचिदपि सदेवासुरनरे |
asiddhārthā naiva kvacidapi sadevāsuranare |
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ❘ |
nivartante nityaṃ jagati jayino yasya viśikhāḥ ❘ |
स पश्यन्नीश त्वामितरसुरसाधारणमभूत् |
sa paśyannīśa tvāmitarasurasādhāraṇamabhūt |
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ‖ 15 ‖ |
smaraḥ smartavyātmā na hi vaśiśhu pathyaḥ paribhavaḥ ‖ 15 ‖ |
|
|
मही पादाघाताद् व्रजति सहसा संशयपदं |
mahī pādāghātād vrajati sahasā saṃśayapadaṃ |
पदं विष्णोर्भ्राम्यद् भुज-परिघ-रुग्ण-ग्रह- गणम् ❘ |
padaṃ viśhṇorbhrāmyad bhuja-parigha-rugṇa-graha- gaṇam ❘ |
मुहुर्द्यौर्दौस्थ्यं यात्यनिभृत-जटा-ताडित-तटा |
muhurdyaurdausthyaṃ yātyanibhṛta-jaṭā-tāḍita-taṭā |
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ‖ 16 ‖ |
jagadrakśhāyai tvaṃ naṭasi nanu vāmaiva vibhutā ‖ 16 ‖ |
|
|
वियद्व्यापी तारा-गण-गुणित-फेनोद्गम-रुचिः |
viyadvyāpī tārā-gaṇa-guṇita-phenodgama-ruciḥ |
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते ❘ |
pravāho vārāṃ yaḥ pṛśhatalaghudṛśhṭaḥ śirasi te ❘ |
जगद्द्वीपाकारं जलधिवलयं तेन कृतमिति |
jagaddvīpākāraṃ jaladhivalayaṃ tena kṛtamiti |
अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ‖ 17 ‖ |
anenaivonneyaṃ dhṛtamahima divyaṃ tava vapuḥ ‖ 17 ‖ |
|
|
रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो |
rathaḥ kśhoṇī yantā śatadhṛtiragendro dhanuratho |
रथाङ्गे चन्द्रार्कौ रथ-चरण-पाणिः शर इति ❘ |
rathāṅge candrārkau ratha-caraṇa-pāṇiḥ śara iti ❘ |
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर-विधिः |
didhakśhoste koayaṃ tripuratṛṇamāḍambara-vidhiḥ |
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ‖ 18 ‖ |
vidheyaiḥ krīḍantyo na khalu paratantrāḥ prabhudhiyaḥ ‖ 18 ‖ |
|
|
हरिस्ते साहस्रं कमल बलिमाधाय पदयोः |
hariste sāhasraṃ kamala balimādhāya padayoḥ |
यदेकोने तस्मिन्^^ निजमुदहरन्नेत्रकमलम् ❘ |
yadekone tasmin^^ nijamudaharannetrakamalam ❘ |
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषः |
gato bhaktyudrekaḥ pariṇatimasau cakravapuśhaḥ |
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ‖ 19 ‖ |
trayāṇāṃ rakśhāyai tripurahara jāgarti jagatām ‖ 19 ‖ |
|
|
क्रतौ सुप्ते जाग्रत्^^ त्वमसि फलयोगे क्रतुमतां |
kratau supte jāgrat^^ tvamasi phalayoge kratumatāṃ |
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ❘ |
kva karma pradhvastaṃ phalati puruśhārādhanamṛte ❘ |
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान-प्रतिभुवं |
atastvāṃ samprekśhya kratuśhu phaladāna-pratibhuvaṃ |
श्रुतौ श्रद्धां बध्वा दृढपरिकरः कर्मसु जनः ‖ 20 ‖ |
śrutau śraddhāṃ badhvā dṛḍhaparikaraḥ karmasu janaḥ ‖ 20 ‖ |
|
|
क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतां |
kriyādakśho dakśhaḥ kratupatiradhīśastanubhṛtāṃ |
ऋषीणामार्त्विज्यं शरणद सदस्याः सुर-गणाः ❘ |
ṛśhīṇāmārtvijyaṃ śaraṇada sadasyāḥ sura-gaṇāḥ ❘ |
क्रतुभ्रंशस्त्वत्तः क्रतुफल-विधान-व्यसनिनः |
kratubhraṃśastvattaḥ kratuphala-vidhāna-vyasaninaḥ |
ध्रुवं कर्तुः श्रद्धा-विधुरमभिचाराय हि मखाः ‖ 21 ‖ |
dhruvaṃ kartuḥ śraddhā-vidhuramabhicārāya hi makhāḥ ‖ 21 ‖ |
|
|
प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं |
prajānāthaṃ nātha prasabhamabhikaṃ svāṃ duhitaraṃ |
गतं रोहिद्^^ भूतां रिरमयिषुमृष्यस्य वपुषा ❘ |
gataṃ rohid^^ bhūtāṃ riramayiśhumṛśhyasya vapuśhā ❘ |
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं |
dhanuśhpāṇeryātaṃ divamapi sapatrākṛtamamuṃ |
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ‖ 22 ‖ |
trasantaṃ teadyāpi tyajati na mṛgavyādharabhasaḥ ‖ 22 ‖ |
|
|
स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत् |
svalāvaṇyāśaṃsā dhṛtadhanuśhamahnāya tṛṇavat |
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ❘ |
puraḥ pluśhṭaṃ dṛśhṭvā puramathana puśhpāyudhamapi ❘ |
यदि स्त्रैणं देवी यमनिरत-देहार्ध-घटनात् |
yadi straiṇaṃ devī yamanirata-dehārdha-ghaṭanāt |
अवैति त्वामद्धा बत वरद मुग्धा युवतयः ‖ 23 ‖ |
avaiti tvāmaddhā bata varada mugdhā yuvatayaḥ ‖ 23 ‖ |
|
|
श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः |
śmaśāneśhvākrīḍā smarahara piśācāḥ sahacarāḥ |
चिता-भस्मालेपः स्रगपि नृकरोटी-परिकरः ❘ |
citā-bhasmālepaḥ sragapi nṛkaroṭī-parikaraḥ ❘ |
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं |
amaṅgalyaṃ śīlaṃ tava bhavatu nāmaivamakhilaṃ |
तथापि स्मर्तॄणां वरद परमं मङ्गलमसि ‖ 24 ‖ |
tathāpi smartRRīṇāṃ varada paramaṃ maṅgalamasi ‖ 24 ‖ |
|
|
मनः प्रत्यक्चित्ते सविधमविधायात्त-मरुतः |
manaḥ pratyakcitte savidhamavidhāyātta-marutaḥ |
प्रहृष्यद्रोमाणः प्रमद-सलिलोत्सङ्गति-दृशः ❘ |
prahṛśhyadromāṇaḥ pramada-salilotsaṅgati-dṛśaḥ ❘ |
यदालोक्याह्लादं ह्रद इव निमज्यामृतमये |
yadālokyāhlādaṃ hrada iva nimajyāmṛtamaye |
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् ‖ 25 ‖ |
dadhatyantastattvaṃ kimapi yaminastat kila bhavān ‖ 25 ‖ |
|
|
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहः |
tvamarkastvaṃ somastvamasi pavanastvaṃ hutavahaḥ |
त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ❘ |
tvamāpastvaṃ vyoma tvamu dharaṇirātmā tvamiti ca ❘ |
परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं |
paricChinnāmevaṃ tvayi pariṇatā bibhrati giraṃ |
न विद्मस्तत्तत्त्वं वयमिह तु यत् त्वं न भवसि ‖ 26 ‖ |
na vidmastattattvaṃ vayamiha tu yat tvaṃ na bhavasi ‖ 26 ‖ |
|
|
त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान् |
trayīṃ tisro vṛttīstribhuvanamatho trīnapi surān |
अकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति ❘ |
akārādyairvarṇaistribhirabhidadhat tīrṇavikṛti ❘ |
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः |
turīyaṃ te dhāma dhvanibhiravarundhānamaṇubhiḥ |
समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम् ‖ 27 ‖ |
samastaṃ vyastaṃ tvāṃ śaraṇada gṛṇātyomiti padam ‖ 27 ‖ |
|
|
भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहान् |
bhavaḥ śarvo rudraḥ paśupatirathograḥ sahamahān |
तथा भीमेशानाविति यदभिधानाष्टकमिदम् ❘ |
tathā bhīmeśānāviti yadabhidhānāśhṭakamidam ❘ |
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि |
amuśhmin pratyekaṃ pravicarati deva śrutirapi |
प्रियायास्मैधाम्ने प्रणिहित-नमस्योऽस्मि भवते ‖ 28 ‖ |
priyāyāsmaidhāmne praṇihita-namasyoasmi bhavate ‖ 28 ‖ |
|
|
नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमः |
namo nediśhṭhāya priyadava daviśhṭhāya ca namaḥ |
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ❘ |
namaḥ kśhodiśhṭhāya smarahara mahiśhṭhāya ca namaḥ ❘ |
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः |
namo varśhiśhṭhāya trinayana yaviśhṭhāya ca namaḥ |
नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः ‖ 29 ‖ |
namaḥ sarvasmai te tadidamatisarvāya ca namaḥ ‖ 29 ‖ |
|
|
बहुल-रजसे विश्वोत्पत्तौ भवाय नमो नमः |
bahula-rajase viśvotpattau bhavāya namo namaḥ |
प्रबल-तमसे तत् संहारे हराय नमो नमः ❘ |
prabala-tamase tat saṃhāre harāya namo namaḥ ❘ |
जन-सुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः |
jana-sukhakṛte sattvodriktau mṛḍāya namo namaḥ |
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ‖ 30 ‖ |
pramahasi pade nistraiguṇye śivāya namo namaḥ ‖ 30 ‖ |
|
|
कृश-परिणति-चेतः क्लेशवश्यं क्व चेदं क्व च तव गुण-सीमोल्लङ्घिनी शश्वदृद्धिः ❘ |
kṛśa-pariṇati-cetaḥ kleśavaśyaṃ kva cedaṃ kva ca tava guṇa-sīmollaṅghinī śaśvadṛddhiḥ ❘ |
इति चकितममन्दीकृत्य मां भक्तिराधाद् वरद चरणयोस्ते वाक्य-पुष्पोपहारम् ‖ 31 ‖ |
iti cakitamamandīkṛtya māṃ bhaktirādhād varada caraṇayoste vākya-puśhpopahāram ‖ 31 ‖ |
|
|
असित-गिरि-समं स्यात् कज्जलं सिन्धु-पात्रे सुर-तरुवर-शाखा लेखनी पत्रमुर्वी ❘ |
asita-giri-samaṃ syāt kajjalaṃ sindhu-pātre sura-taruvara-śākhā lekhanī patramurvī ❘ |
लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारं न याति ‖ 32 ‖ |
likhati yadi gṛhītvā śāradā sarvakālaṃ tadapi tava guṇānāmīśa pāraṃ na yāti ‖ 32 ‖ |
|
|
असुर-सुर-मुनीन्द्रैरर्चितस्येन्दु-मौलेः ग्रथित-गुणमहिम्नो निर्गुणस्येश्वरस्य ❘ |
asura-sura-munīndrairarcitasyendu-mauleḥ grathita-guṇamahimno nirguṇasyeśvarasya ❘ |
सकल-गण-वरिष्ठः पुष्पदन्ताभिधानः रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार ‖ 33 ‖ |
sakala-gaṇa-variśhṭhaḥ puśhpadantābhidhānaḥ ruciramalaghuvṛttaiḥ stotrametaccakāra ‖ 33 ‖ |
|
|
अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत् पठति परमभक्त्या शुद्ध-चित्तः पुमान् यः ❘ |
aharaharanavadyaṃ dhūrjaṭeḥ stotrametat paṭhati paramabhaktyā śuddha-cittaḥ pumān yaḥ ❘ |
स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र प्रचुरतर-धनायुः पुत्रवान् कीर्तिमांश्च ‖ 34 ‖ |
sa bhavati śivaloke rudratulyastathā’tra pracuratara-dhanāyuḥ putravān kīrtimāṃśca ‖ 34 ‖ |
|
|
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः ❘ |
maheśānnāparo devo mahimno nāparā stutiḥ ❘ |
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ‖ 35 ‖ |
aghorānnāparo mantro nāsti tattvaṃ guroḥ param ‖ 35 ‖ |
|
|
दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः ❘ |
dīkśhā dānaṃ tapastīrthaṃ GYānaṃ yāgādikāḥ kriyāḥ ❘ |
महिम्नस्तव पाठस्य कलां नार्हन्ति षोडशीम् ‖ 36 ‖ |
mahimnastava pāṭhasya kalāṃ nārhanti śhoḍaśīm ‖ 36 ‖ |
|
|
कुसुमदशन-नामा सर्व-गन्धर्व-राजः |
kusumadaśana-nāmā sarva-gandharva-rājaḥ |
शशिधरवर-मौलेर्देवदेवस्य दासः ❘ |
śaśidharavara-maulerdevadevasya dāsaḥ ❘ |
स खलु निज-महिम्नो भ्रष्ट एवास्य रोषात् |
sa khalu nija-mahimno bhraśhṭa evāsya rośhāt |
स्तवनमिदमकार्षीद् दिव्य-दिव्यं महिम्नः ‖ 37 ‖ |
stavanamidamakārśhīd divya-divyaṃ mahimnaḥ ‖ 37 ‖ |
|
|
सुरगुरुमभिपूज्य स्वर्ग-मोक्षैक-हेतुं |
suragurumabhipūjya svarga-mokśhaika-hetuṃ |
पठति यदि मनुष्यः प्राञ्जलिर्नान्य-चेताः ❘ |
paṭhati yadi manuśhyaḥ prāñjalirnānya-cetāḥ ❘ |
व्रजति शिव-समीपं किन्नरैः स्तूयमानः |
vrajati śiva-samīpaṃ kinnaraiḥ stūyamānaḥ |
स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ‖ 38 ‖ |
stavanamidamamoghaṃ puśhpadantapraṇītam ‖ 38 ‖ |
|
|
आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्व-भाषितम् ❘ |
āsamāptamidaṃ stotraṃ puṇyaṃ gandharva-bhāśhitam ❘ |
अनौपम्यं मनोहारि सर्वमीश्वरवर्णनम् ‖ 39 ‖ |
anaupamyaṃ manohāri sarvamīśvaravarṇanam ‖ 39 ‖ |
|
|
इत्येषा वाङ्मयी पूजा श्रीमच्छङ्कर-पादयोः ❘ |
ityeśhā vāṅmayī pūjā śrīmacChaṅkara-pādayoḥ ❘ |
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ‖ 40 ‖ |
arpitā tena deveśaḥ prīyatāṃ me sadāśivaḥ ‖ 40 ‖ |
|
|
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर ❘ |
tava tattvaṃ na jānāmi kīdṛśoasi maheśvara ❘ |
यादृशोऽसि महादेव तादृशाय नमो नमः ‖ 41 ‖ |
yādṛśoasi mahādeva tādṛśāya namo namaḥ ‖ 41 ‖ |
|
|
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ❘ |
ekakālaṃ dvikālaṃ vā trikālaṃ yaḥ paṭhennaraḥ ❘ |
सर्वपाप-विनिर्मुक्तः शिव लोके महीयते ‖ 42 ‖ |
sarvapāpa-vinirmuktaḥ śiva loke mahīyate ‖ 42 ‖ |
|
|
श्री पुष्पदन्त-मुख-पङ्कज-निर्गतेन |
śrī puśhpadanta-mukha-paṅkaja-nirgatena |
स्तोत्रेण किल्बिष-हरेण हर-प्रियेण ❘ |
stotreṇa kilbiśha-hareṇa hara-priyeṇa ❘ |
कण्ठस्थितेन पठितेन समाहितेन |
kaṇṭhasthitena paṭhitena samāhitena |
सुप्रीणितो भवति भूतपतिर्महेशः ‖ 43 ‖ |
suprīṇito bhavati bhūtapatirmaheśaḥ ‖ 43 ‖ |
|
|
‖ इति श्री पुष्पदन्त विरचितं शिवमहिम्नः स्तोत्रं समाप्तम् ‖ |
‖ iti śrī puśhpadanta viracitaṃ śivamahimnaḥ stotraṃ samāptam ‖ |
|
|
|
|