blog

Shiva Kavacham

Devanagari English
   
शिव कवचम् śiva kavacham
   
अस्य श्री शिवकवच स्तोत्र\f1 \f0 महामन्त्रस्य ऋषभयोगीश्वर ऋषिः ❘ asya śrī śivakavacha stotra\f1 \f0 mahāmantrasya ṛśhabhayogīśvara ṛśhiḥ ❘
अनुष्टुप् छन्दः ❘ anuśhṭup Chandaḥ ❘
श्रीसाम्बसदाशिवो देवता ❘ śrīsāmbasadāśivo devatā ❘
ॐ बीजम् ❘ oṃ bījam ❘
नमः शक्तिः ❘ namaḥ śaktiḥ ❘
शिवायेति कीलकम् ❘ śivāyeti kīlakam ❘
मम साम्बसदाशिवप्रीत्यर्थे जपे विनियोगः ‖ mama sāmbasadāśivaprītyarthe jape viniyogaḥ ‖
   
**करन्यासः **karanyāsaḥ
** ॐ सदाशिवाय अङ्गुष्ठाभ्यां नमः ❘ नं गङ्गाधराय तर्जनीभ्यां नमः | मं मृत्युञ्जयाय मध्यमाभ्यां नमः | ** oṃ sadāśivāya aṅguśhṭhābhyāṃ namaḥ ❘ naṃ gaṅgādharāya tarjanībhyāṃ namaḥ | maṃ mṛtyuñjayāya madhyamābhyāṃ namaḥ |
   
शिं शूलपाणये अनामिकाभ्यां नमः ❘ वां पिनाकपाणये कनिष्ठिकाभ्यां नमः | यं उमापतये करतलकरपृष्ठाभ्यां नमः | śiṃ śūlapāṇaye anāmikābhyāṃ namaḥ ❘ vāṃ pinākapāṇaye kaniśhṭhikābhyāṃ namaḥ | yaṃ umāpataye karatalakarapṛśhṭhābhyāṃ namaḥ |
   
**हृदयादि अङ्गन्यासः **hṛdayādi aṅganyāsaḥ
** ॐ सदाशिवाय हृदयाय नमः ❘ नं गङ्गाधराय शिरसे स्वाहा | मं मृत्युञ्जयाय शिखायै वषट् | ** oṃ sadāśivāya hṛdayāya namaḥ ❘ naṃ gaṅgādharāya śirase svāhā | maṃ mṛtyuñjayāya śikhāyai vaśhaṭ |
   
शिं शूलपाणये कवचाय हुं ❘ वां पिनाकपाणये नेत्रत्रयाय वौषट् | यं उमापतये अस्त्राय फट् | भूर्भुवस्सुवरोमिति दिग्बन्धः ‖ śiṃ śūlapāṇaye kavachāya huṃ ❘ vāṃ pinākapāṇaye netratrayāya vauśhaṭ | yaṃ umāpataye astrāya phaṭ | bhūrbhuvassuvaromiti digbandhaḥ ‖
   
**ध्यानम्% **dhyānam%
** वज्रदंष्ट्रं त्रिनयनं कालकण्ठ मरिन्दमम् ❘ ** vajradaṃśhṭraṃ trinayanaṃ kālakaṇṭha marindamam ❘
सहस्रकरमत्युग्रं वन्दे शम्भुं उमापतिम् ‖ sahasrakaramatyugraṃ vande śambhuṃ umāpatim ‖
रुद्राक्षकङ्कणलसत्करदण्डयुग्मः पालान्तरालसितभस्मधृतत्रिपुण्ड्रः ❘ rudrākśhakaṅkaṇalasatkaradaṇḍayugmaḥ pālāntarālasitabhasmadhṛtatripuṇḍraḥ ❘
पञ्चाक्षरं परिपठन् वरमन्त्रराजं ध्यायन् सदा पशुपतिं शरणं व्रजेथाः ‖ pañchākśharaṃ paripaṭhan varamantrarājaṃ dhyāyan sadā paśupatiṃ śaraṇaṃ vrajethāḥ ‖
   
अतः परं सर्वपुराणगुह्यं निःशेषपापौघहरं पवित्रम् ❘ ataḥ paraṃ sarvapurāṇaguhyaṃ niḥśeśhapāpaughaharaṃ pavitram ❘
जयप्रदं सर्वविपत्प्रमोचनं वक्ष्यामि शैवम् कवचं हिताय ते ‖ jayapradaṃ sarvavipatpramochanaṃ vakśhyāmi śaivam kavachaṃ hitāya te ‖
   
**पञ्चपूजा% **pañchapūjā%
** लं पृथिव्यात्मने गन्धं समर्पयामि ❘ ** laṃ pṛthivyātmane gandhaṃ samarpayāmi ❘
हं आकाशात्मने पुष्पैः पूजयामि ❘ haṃ ākāśātmane puśhpaiḥ pūjayāmi ❘
यं वाय्वात्मने धूपम् आघ्रापयामि ❘ yaṃ vāyvātmane dhūpam āghrāpayāmi ❘
रं अग्न्यात्मने दीपं दर्शयामि ❘ raṃ agnyātmane dīpaṃ darśayāmi ❘
वं अमृतात्मने अमृतं महानैवेद्यं निवेदयामि ❘ vaṃ amṛtātmane amṛtaṃ mahānaivedyaṃ nivedayāmi ❘
सं सर्वात्मने सर्वोपचारपूजां समर्पयामि ‖ saṃ sarvātmane sarvopachārapūjāṃ samarpayāmi ‖
   
**मन्त्रः **mantraḥ
** **
ऋषभ उवाच ṛśhabha uvācha
   
नमस्कृत्य महादेवं विश्वव्यापिनमीश्वरम् ❘ namaskṛtya mahādevaṃ viśvavyāpinamīśvaram ❘
वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ‖ 1 ‖ vakśhye śivamayaṃ varma sarvarakśhākaraṃ nṛṇām ‖ 1 ‖
   
शुचौ देशे समासीनो यथावत्कल्पितासनः ❘ śuchau deśe samāsīno yathāvatkalpitāsanaḥ ❘
जितेन्द्रियो जितप्राणश्चिन्तयेच्छिवमव्ययम् ‖ 2 ‖ jitendriyo jitaprāṇaśchintayechChivamavyayam ‖ 2 ‖
   
हृत्पुण्डरीकान्तरसन्निविष्टं स्वतेजसा व्याप्तनभोऽवकाशम् ❘ hṛtpuṇḍarīkāntarasanniviśhṭaṃ svatejasā vyāptanabhoavakāśam ❘
अतीन्द्रियं सूक्ष्ममनन्तमाद्यं ध्यायेत् परानन्दमयं महेशम् ‖ atīndriyaṃ sūkśhmamanantamādyaṃ dhyāyet parānandamayaṃ maheśam ‖
   
ध्यानावधूताखिलकर्मबन्ध- श्चिरं चिदानन्द निमग्नचेताः ❘ dhyānāvadhūtākhilakarmabandha- śchiraṃ chidānanda nimagnachetāḥ ❘
षडक्षरन्यास समाहितात्मा शैवेन कुर्यात्कवचेन रक्षाम् ‖ śhaḍakśharanyāsa samāhitātmā śaivena kuryātkavachena rakśhām ‖
   
मां पातु देवोऽखिलदेवतात्मा संसारकूपे पतितं गभीरे ❘ māṃ pātu devoakhiladevatātmā saṃsārakūpe patitaṃ gabhīre ❘
तन्नाम दिव्यं परमन्त्रमूलं धुनोतु मे सर्वमघं हृदिस्थम् ‖ tannāma divyaṃ paramantramūlaṃ dhunotu me sarvamaghaṃ hṛdistham ‖
   
सर्वत्र मां रक्षतु विश्वमूर्ति- र्ज्योतिर्मयानन्दघनश्चिदात्मा ❘ sarvatra māṃ rakśhatu viśvamūrti- rjyotirmayānandaghanaśchidātmā ❘
अणोरणियानुरुशक्तिरेकः स ईश्वरः पातु भयादशेषात् ‖ aṇoraṇiyānuruśaktirekaḥ sa īśvaraḥ pātu bhayādaśeśhāt ‖
   
यो भूस्वरूपेण बिभर्ति विश्वं पायात्स भूमेर्गिरिशोऽष्टमूर्तिः ❘ yo bhūsvarūpeṇa bibharti viśvaṃ pāyātsa bhūmergiriśoaśhṭamūrtiḥ ❘
योऽपां स्वरूपेण नृणां करोति सञ्जीवनं सोऽवतु मां जलेभ्यः ‖ yoapāṃ svarūpeṇa nṛṇāṃ karoti sañjīvanaṃ soavatu māṃ jalebhyaḥ ‖
   
कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः ❘ kalpāvasāne bhuvanāni dagdhvā sarvāṇi yo nṛtyati bhūrilīlaḥ ❘
स कालरुद्रोऽवतु मां दवाग्नेः वात्यादिभीतेरखिलाच्च तापात् ‖ sa kālarudroavatu māṃ davāgneḥ vātyādibhīterakhilāchcha tāpāt ‖
   
प्रदीप्तविद्युत्कनकावभासो विद्यावराभीति कुठारपाणिः ❘ pradīptavidyutkanakāvabhāso vidyāvarābhīti kuṭhārapāṇiḥ ❘
चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्यां स्थितो रक्षतु मामजस्रम् ‖ chaturmukhastatpuruśhastrinetraḥ prāchyāṃ sthito rakśhatu māmajasram ‖
   
कुठारखेटाङ्कुश शूलढक्का- कपालपाशाक्ष गुणान्दधानः ❘ kuṭhārakheṭāṅkuśa śūlaḍhakkā- kapālapāśākśha guṇāndadhānaḥ ❘
चतुर्मुखो नीलरुचिस्त्रिनेत्रः पायादघोरो दिशि दक्षिणस्याम् ‖ chaturmukho nīlaruchistrinetraḥ pāyādaghoro diśi dakśhiṇasyām ‖
   
कुन्देन्दुशङ्खस्फटिकावभासो वेदाक्षमाला वरदाभयाङ्कः ❘ kundenduśaṅkhasphaṭikāvabhāso vedākśhamālā varadābhayāṅkaḥ ❘
त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः सद्योऽधिजातोऽवतु मां प्रतीच्याम् ‖ tryakśhaśchaturvaktra uruprabhāvaḥ sadyoadhijātoavatu māṃ pratīchyām ‖
   
वराक्षमालाभयटङ्कहस्तः सरोजकिञ्जल्कसमानवर्णः ❘ varākśhamālābhayaṭaṅkahastaḥ sarojakiñjalkasamānavarṇaḥ ❘
त्रिलोचनश्चारुचतुर्मुखो मां पायादुदीच्यां दिशि वामदेवः ‖ trilochanaśchāruchaturmukho māṃ pāyādudīchyāṃ diśi vāmadevaḥ ‖
   
वेदाभयेष्टाङ्कुशटङ्कपाश- कपालढक्काक्षरशूलपाणिः ❘ vedābhayeśhṭāṅkuśaṭaṅkapāśa- kapālaḍhakkākśharaśūlapāṇiḥ ❘
सितद्युतिः पञ्चमुखोऽवतान्मां ईशान ऊर्ध्वं परमप्रकाशः ‖ sitadyutiḥ pañchamukhoavatānmāṃ īśāna ūrdhvaṃ paramaprakāśaḥ ‖
   
मूर्धानमव्यान्मम चन्द्रमौलिः भालं ममाव्यादथ भालनेत्रः ❘ mūrdhānamavyānmama chandramauliḥ bhālaṃ mamāvyādatha bhālanetraḥ ❘
नेत्रे ममाव्याद्भगनेत्रहारी नासां सदा रक्षतु विश्वनाथः ‖ netre mamāvyādbhaganetrahārī nāsāṃ sadā rakśhatu viśvanāthaḥ ‖
   
पायाच्छ्रुती मे श्रुतिगीतकीर्तिः कपोलमव्यात्सततं कपाली ❘ pāyāchChrutī me śrutigītakīrtiḥ kapolamavyātsatataṃ kapālī ❘
वक्त्रं सदा रक्षतु पञ्चवक्त्रो जिह्वां सदा रक्षतु वेदजिह्वः ‖ vaktraṃ sadā rakśhatu pañchavaktro jihvāṃ sadā rakśhatu vedajihvaḥ ‖
   
कण्ठं गिरीशोऽवतु नीलकण्ठः पाणिद्वयं पातु पिनाकपाणिः ❘ kaṇṭhaṃ girīśoavatu nīlakaṇṭhaḥ pāṇidvayaṃ pātu pinākapāṇiḥ ❘
दोर्मूलमव्यान्मम धर्मबाहुः वक्षःस्थलं दक्षमखान्तकोऽव्यात् ‖ dormūlamavyānmama dharmabāhuḥ vakśhaḥsthalaṃ dakśhamakhāntakoavyāt ‖
   
ममोदरं पातु गिरीन्द्रधन्वा मध्यं ममाव्यान्मदनान्तकारी ❘ mamodaraṃ pātu girīndradhanvā madhyaṃ mamāvyānmadanāntakārī ❘
हेरम्बतातो मम पातु नाभिं पायात्कटिं धूर्जटिरीश्वरो मे ‖ herambatāto mama pātu nābhiṃ pāyātkaṭiṃ dhūrjaṭirīśvaro me ‖
   
ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्वरोऽव्यात् ❘ ūrudvayaṃ pātu kuberamitro jānudvayaṃ me jagadīśvaroavyāt ❘
जङ्घायुगं पुङ्गवकेतुरव्यात् पादौ ममाव्यात्सुरवन्द्यपादः ‖ jaṅghāyugaṃ puṅgavaketuravyāt pādau mamāvyātsuravandyapādaḥ ‖
   
महेश्वरः पातु दिनादियामे मां मध्ययामेऽवतु वामदेवः ❘ maheśvaraḥ pātu dinādiyāme māṃ madhyayāmeavatu vāmadevaḥ ❘
त्रिलोचनः पातु तृतीययामे वृषध्वजः पातु दिनान्त्ययामे ‖ trilochanaḥ pātu tṛtīyayāme vṛśhadhvajaḥ pātu dināntyayāme ‖
   
पायान्निशादौ शशिशेखरो मां गङ्गाधरो रक्षतु मां निशीथे ❘ pāyānniśādau śaśiśekharo māṃ gaṅgādharo rakśhatu māṃ niśīthe ❘
गौरीपतिः पातु निशावसाने मृत्युञ्जयो रक्षतु सर्वकालम् ‖ gaurīpatiḥ pātu niśāvasāne mṛtyuñjayo rakśhatu sarvakālam ‖
   
अन्तःस्थितं रक्षतु शङ्करो मां स्थाणुः सदा पातु बहिःस्थितं माम् ❘ antaḥsthitaṃ rakśhatu śaṅkaro māṃ sthāṇuḥ sadā pātu bahiḥsthitaṃ mām ❘
तदन्तरे पातु पतिः पशूनां सदाशिवो रक्षतु मां समन्तात् ‖ tadantare pātu patiḥ paśūnāṃ sadāśivo rakśhatu māṃ samantāt ‖
   
तिष्ठन्तमव्याद् भुवनैकनाथः पायाद्व्रजन्तं प्रमथाधिनाथः ❘ tiśhṭhantamavyād bhuvanaikanāthaḥ pāyādvrajantaṃ pramathādhināthaḥ ❘
वेदान्तवेद्योऽवतु मां निषण्णं मामव्ययः पातु शिवः शयानम् ‖ vedāntavedyoavatu māṃ niśhaṇṇaṃ māmavyayaḥ pātu śivaḥ śayānam ‖
   
मार्गेषु मां रक्षतु नीलकण्ठः शैलादिदुर्गेषु पुरत्रयारिः ❘ mārgeśhu māṃ rakśhatu nīlakaṇṭhaḥ śailādidurgeśhu puratrayāriḥ ❘
अरण्यवासादि महाप्रवासे पायान्मृगव्याध उदारशक्तिः ‖ araṇyavāsādi mahāpravāse pāyānmṛgavyādha udāraśaktiḥ ‖
   
कल्पान्तकालोग्रपटुप्रकोप- स्फुटाट्टहासोच्चलिताण्डकोशः ❘ kalpāntakālograpaṭuprakopa- sphuṭāṭṭahāsochchalitāṇḍakośaḥ ❘
घोरारिसेनार्णव दुर्निवार- महाभयाद्रक्षतु वीरभद्रः ‖ ghorārisenārṇava durnivāra- mahābhayādrakśhatu vīrabhadraḥ ‖
   
पत्त्यश्वमातङ्गरथावरूथिनी- सहस्रलक्षायुत कोटिभीषणम् ❘ pattyaśvamātaṅgarathāvarūthinī- sahasralakśhāyuta koṭibhīśhaṇam ❘
अक्षौहिणीनां शतमाततायिनां छिन्द्यान्मृडो घोरकुठार धारया ‖ akśhauhiṇīnāṃ śatamātatāyināṃ Chindyānmṛḍo ghorakuṭhāra dhārayā ‖
   
निहन्तु दस्यून्प्रलयानलार्चिः ज्वलत्त्रिशूलं त्रिपुरान्तकस्य ❘ शार्दूलसिंहर्क्षवृकादिहिंस्रान् सन्त्रासयत्वीशधनुः पिनाकः ‖ nihantu dasyūnpralayānalārchiḥ jvalattriśūlaṃ tripurāntakasya ❘ śārdūlasiṃharkśhavṛkādihiṃsrān santrāsayatvīśadhanuḥ pinākaḥ ‖
   
दुः स्वप्न दुः शकुन दुर्गति दौर्मनस्य- दुर्भिक्ष दुर्व्यसन दुःसह दुर्यशांसि ❘ उत्पाततापविषभीतिमसद्ग्रहार्तिं व्याधींश्च नाशयतु मे जगतामधीशः ‖ duḥ svapna duḥ śakuna durgati daurmanasya- durbhikśha durvyasana duḥsaha duryaśāṃsi ❘ utpātatāpaviśhabhītimasadgrahārtiṃ vyādhīṃścha nāśayatu me jagatāmadhīśaḥ ‖
   
ॐ नमो भगवते सदाशिवाय oṃ namo bhagavate sadāśivāya
   
सकलतत्वात्मकाय सर्वमन्त्रस्वरूपाय सर्वयन्त्राधिष्ठिताय सर्वतन्त्रस्वरूपाय सर्वतत्वविदूराय ब्रह्मरुद्रावतारिणे नीलकण्ठाय पार्वतीमनोहरप्रियाय सोमसूर्याग्निलोचनाय भस्मोद्धूलितविग्रहाय महामणि मुकुटधारणाय माणिक्यभूषणाय सृष्टिस्थितिप्रलयकाल- रौद्रावताराय दक्षाध्वरध्वंसकाय महाकालभेदनाय मूलधारैकनिलयाय तत्वातीताय गङ्गाधराय सर्वदेवादिदेवाय षडाश्रयाय वेदान्तसाराय त्रिवर्गसाधनाय अनन्तकोटिब्रह्माण्डनायकाय अनन्त वासुकि तक्षक- कर्कोटक शङ्ख कुलिक- पद्म महापद्मेति- अष्टमहानागकुलभूषणाय प्रणवस्वरूपाय चिदाकाशाय आकाश दिक् स्वरूपाय ग्रहनक्षत्रमालिने सकलाय कलङ्करहिताय सकललोकैककर्त्रे सकललोकैकभर्त्रे सकललोकैकसंहर्त्रे सकललोकैकगुरवे सकललोकैकसाक्षिणे सकलनिगमगुह्याय सकलवेदान्तपारगाय सकललोकैकवरप्रदाय सकललोकैकशङ्कराय सकलदुरितार्तिभञ्जनाय सकलजगदभयङ्कराय शशाङ्कशेखराय शाश्वतनिजावासाय निराकाराय निराभासाय निरामयाय निर्मलाय निर्मदाय निश्चिन्ताय निरहङ्काराय निरङ्कुशाय निष्कलङ्काय निर्गुणाय निष्कामाय निरूपप्लवाय निरुपद्रवाय निरवद्याय निरन्तराय निष्कारणाय निरातङ्काय निष्प्रपञ्चाय निस्सङ्गाय निर्द्वन्द्वाय निराधाराय नीरागाय निष्क्रोधाय निर्लोपाय निष्पापाय निर्भयाय निर्विकल्पाय निर्भेदाय निष्क्रियाय निस्तुलाय निःसंशयाय निरञ्जनाय निरुपमविभवाय नित्यशुद्धबुद्धमुक्तपरिपूर्ण- सच्चिदानन्दाद्वयाय परमशान्तस्वरूपाय परमशान्तप्रकाशाय तेजोरूपाय तेजोमयाय तेजोऽधिपतये जय जय रुद्र महारुद्र महारौद्र भद्रावतार महाभैरव कालभैरव कल्पान्तभैरव कपालमालाधर खट्वाङ्ग चर्मखड्गधर पाशाङ्कुश- डमरूशूल चापबाणगदाशक्तिभिन्दिपाल- तोमर मुसल मुद्गर पाश परिघ- भुशुण्डी शतघ्नी चक्राद्यायुधभीषणाकार- सहस्रमुखदंष्ट्राकरालवदन विकटाट्टहास विस्फारित ब्रह्माण्डमण्डल नागेन्द्रकुण्डल नागेन्द्रहार नागेन्द्रवलय नागेन्द्रचर्मधर नागेन्द्रनिकेतन मृत्युञ्जय त्र्यम्बक त्रिपुरान्तक विश्वरूप विरूपाक्ष विश्वेश्वर वृषभवाहन विषविभूषण विश्वतोमुख सर्वतोमुख मां रक्ष रक्ष ज्वलज्वल प्रज्वल प्रज्वल महामृत्युभयं शमय शमय अपमृत्युभयं नाशय नाशय रोगभयं उत्सादयोत्सादय विषसर्पभयं शमय शमय चोरान् मारय मारय मम शत्रून् उच्चाटयोच्चाटय त्रिशूलेन विदारय विदारय कुठारेण भिन्धि भिन्धि खड्गेन छिन्द्दि छिन्द्दि खट्वाङ्गेन विपोधय विपोधय मुसलेन निष्पेषय निष्पेषय बाणैः सन्ताडय सन्ताडय यक्ष रक्षांसि भीषय भीषय अशेष भूतान् विद्रावय विद्रावय कूष्माण्डभूतवेतालमारीगण- ब्रह्मराक्षसगणान् सन्त्रासय सन्त्रासय मम अभयं कुरु कुरु मम पापं शोधय शोधय वित्रस्तं मां आश्वासय आश्वासय नरकमहाभयान् मां उद्धर उद्धर अमृतकटाक्षवीक्षणेन मां- आलोकय आलोकय सञ्जीवय सञ्जीवय क्षुत्तृष्णार्तं मां आप्यायय आप्यायय दुःखातुरं मां आनन्दय आनन्दय शिवकवचेन मां आच्छादय आच्छादय sakalatatvātmakāya sarvamantrasvarūpāya sarvayantrādhiśhṭhitāya sarvatantrasvarūpāya sarvatatvavidūrāya brahmarudrāvatāriṇe nīlakaṇṭhāya pārvatīmanoharapriyāya somasūryāgnilochanāya bhasmoddhūlitavigrahāya mahāmaṇi mukuṭadhāraṇāya māṇikyabhūśhaṇāya sṛśhṭisthitipralayakāla- raudrāvatārāya dakśhādhvaradhvaṃsakāya mahākālabhedanāya mūladhāraikanilayāya tatvātītāya gaṅgādharāya sarvadevādidevāya śhaḍāśrayāya vedāntasārāya trivargasādhanāya anantakoṭibrahmāṇḍanāyakāya ananta vāsuki takśhaka- karkoṭaka śaṅkha kulika- padma mahāpadmeti- aśhṭamahānāgakulabhūśhaṇāya praṇavasvarūpāya chidākāśāya ākāśa dik svarūpāya grahanakśhatramāline sakalāya kalaṅkarahitāya sakalalokaikakartre sakalalokaikabhartre sakalalokaikasaṃhartre sakalalokaikagurave sakalalokaikasākśhiṇe sakalanigamaguhyāya sakalavedāntapāragāya sakalalokaikavarapradāya sakalalokaikaśaṅkarāya sakaladuritārtibhañjanāya sakalajagadabhayaṅkarāya śaśāṅkaśekharāya śāśvatanijāvāsāya nirākārāya nirābhāsāya nirāmayāya nirmalāya nirmadāya niśchintāya nirahaṅkārāya niraṅkuśāya niśhkalaṅkāya nirguṇāya niśhkāmāya nirūpaplavāya nirupadravāya niravadyāya nirantarāya niśhkāraṇāya nirātaṅkāya niśhprapañchāya nissaṅgāya nirdvandvāya nirādhārāya nīrāgāya niśhkrodhāya nirlopāya niśhpāpāya nirbhayāya nirvikalpāya nirbhedāya niśhkriyāya nistulāya niḥsaṃśayāya nirañjanāya nirupamavibhavāya nityaśuddhabuddhamuktaparipūrṇa- sachchidānandādvayāya paramaśāntasvarūpāya paramaśāntaprakāśāya tejorūpāya tejomayāya tejoadhipataye jaya jaya rudra mahārudra mahāraudra bhadrāvatāra mahābhairava kālabhairava kalpāntabhairava kapālamālādhara khaṭvāṅga charmakhaḍgadhara pāśāṅkuśa- ḍamarūśūla chāpabāṇagadāśaktibhindipāla- tomara musala mudgara pāśa parigha- bhuśuṇḍī śataghnī chakrādyāyudhabhīśhaṇākāra- sahasramukhadaṃśhṭrākarālavadana vikaṭāṭṭahāsa visphārita brahmāṇḍamaṇḍala nāgendrakuṇḍala nāgendrahāra nāgendravalaya nāgendracharmadhara nāgendraniketana mṛtyuñjaya tryambaka tripurāntaka viśvarūpa virūpākśha viśveśvara vṛśhabhavāhana viśhavibhūśhaṇa viśvatomukha sarvatomukha māṃ rakśha rakśha jvalajvala prajvala prajvala mahāmṛtyubhayaṃ śamaya śamaya apamṛtyubhayaṃ nāśaya nāśaya rogabhayaṃ utsādayotsādaya viśhasarpabhayaṃ śamaya śamaya chorān māraya māraya mama śatrūn uchchāṭayochchāṭaya triśūlena vidāraya vidāraya kuṭhāreṇa bhindhi bhindhi khaḍgena Chinddi Chinddi khaṭvāṅgena vipodhaya vipodhaya musalena niśhpeśhaya niśhpeśhaya bāṇaiḥ santāḍaya santāḍaya yakśha rakśhāṃsi bhīśhaya bhīśhaya aśeśha bhūtān vidrāvaya vidrāvaya kūśhmāṇḍabhūtavetālamārīgaṇa- brahmarākśhasagaṇān santrāsaya santrāsaya mama abhayaṃ kuru kuru mama pāpaṃ śodhaya śodhaya vitrastaṃ māṃ āśvāsaya āśvāsaya narakamahābhayān māṃ uddhara uddhara amṛtakaṭākśhavīkśhaṇena māṃ- ālokaya ālokaya sañjīvaya sañjīvaya kśhuttṛśhṇārtaṃ māṃ āpyāyaya āpyāyaya duḥkhāturaṃ māṃ ānandaya ānandaya śivakavachena māṃ āchChādaya āchChādaya
   
हर हर मृत्युञ्जय त्र्यम्बक सदाशिव परमशिव नमस्ते नमस्ते नमः ‖ hara hara mṛtyuñjaya tryambaka sadāśiva paramaśiva namaste namaste namaḥ ‖
   
पूर्ववत् - हृदयादि न्यासः ❘ pūrvavat - hṛdayādi nyāsaḥ ❘
   
पञ्चपूजा ‖ pañchapūjā ‖
   
भूर्भुवस्सुवरोमिति दिग्विमोकः ‖ bhūrbhuvassuvaromiti digvimokaḥ ‖
   
**फलश्रुतिः% **phalaśrutiḥ%
** ऋषभ उवाच इत्येतत्परमं शैवं कवचं व्याहृतं मया ❘ ** ṛśhabha uvācha ityetatparamaṃ śaivaṃ kavachaṃ vyāhṛtaṃ mayā ❘
सर्व बाधा प्रशमनं रहस्यं सर्व देहिनाम् ‖ sarva bādhā praśamanaṃ rahasyaṃ sarva dehinām ‖
   
यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम् ❘ yaḥ sadā dhārayenmartyaḥ śaivaṃ kavachamuttamam ❘
न तस्य जायते कापि भयं शम्भोरनुग्रहात् ‖ na tasya jāyate kāpi bhayaṃ śambhoranugrahāt ‖
   
क्षीणायुः प्राप्तमृत्युर्वा महारोगहतोऽपि वा ❘ kśhīṇāyuḥ prāptamṛtyurvā mahārogahatoapi vā ❘
सद्यः सुखमवाप्नोति दीर्घमायुश्च विन्दति ‖ sadyaḥ sukhamavāpnoti dīrghamāyuścha vindati ‖
   
सर्वदारिद्रयशमनं सौमाङ्गल्यविवर्धनम् ❘ sarvadāridrayaśamanaṃ saumāṅgalyavivardhanam ❘
यो धत्ते कवचं शैवं स देवैरपि पूज्यते ‖ yo dhatte kavachaṃ śaivaṃ sa devairapi pūjyate ‖
   
महापातकसङ्घातैर्मुच्यते चोपपातकैः ❘ mahāpātakasaṅghātairmuchyate chopapātakaiḥ ❘
देहान्ते मुक्तिमाप्नोति शिववर्मानुभावतः ‖ dehānte muktimāpnoti śivavarmānubhāvataḥ ‖
   
त्वमपि श्रद्दया वत्स शैवं कवचमुत्तमम् ❘ tvamapi śraddayā vatsa śaivaṃ kavachamuttamam ❘
धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि ‖ dhārayasva mayā dattaṃ sadyaḥ śreyo hyavāpsyasi ‖
   
श्रीसूत उवाच śrīsūta uvācha
   
इत्युक्त्वा ऋषभो योगी तस्मै पार्थिव सूनवे ❘ ityuktvā ṛśhabho yogī tasmai pārthiva sūnave ❘
ददौ शङ्खं महारावं खड्गं च अरिनिषूदनम् ‖ dadau śaṅkhaṃ mahārāvaṃ khaḍgaṃ cha ariniśhūdanam ‖
   
पुनश्च भस्म संमन्त्र्य तदङ्गं परितोऽस्पृशत् ❘ punaścha bhasma saṃmantrya tadaṅgaṃ paritoaspṛśat ❘
गजानां षट्सहस्रस्य त्रिगुणस्य बलं ददौ ‖ gajānāṃ śhaṭsahasrasya triguṇasya balaṃ dadau ‖
   
भस्मप्रभावात् सम्प्राप्तबलैश्वर्य धृति स्मृतिः ❘ bhasmaprabhāvāt samprāptabalaiśvarya dhṛti smṛtiḥ ❘
स राजपुत्रः शुशुभे शरदर्क इव श्रिया ‖ sa rājaputraḥ śuśubhe śaradarka iva śriyā ‖
   
तमाह प्राञ्जलिं भूयः स योगी नृपनन्दनम् ❘ tamāha prāñjaliṃ bhūyaḥ sa yogī nṛpanandanam ❘
एष खड्गो मया दत्तस्तपोमन्त्रानुभावतः ‖ eśha khaḍgo mayā dattastapomantrānubhāvataḥ ‖
   
शितधारमिमं खड्गं यस्मै दर्शयसे स्फुटम् ❘ śitadhāramimaṃ khaḍgaṃ yasmai darśayase sphuṭam ❘
स सद्यो म्रियते शत्रुः साक्षान्मृत्युरपि स्वयम् ‖ sa sadyo mriyate śatruḥ sākśhānmṛtyurapi svayam ‖
   
अस्य शङ्खस्य निर्ह्रादं ये शृण्वन्ति तवाहिताः ❘ asya śaṅkhasya nirhrādaṃ ye śṛṇvanti tavāhitāḥ ❘
ते मूर्च्छिताः पतिष्यन्ति न्यस्तशस्त्रा विचेतनाः ‖ te mūrchChitāḥ patiśhyanti nyastaśastrā vichetanāḥ ‖
   
खड्गशङ्खाविमौ दिव्यौ परसैन्यविनाशकौ ❘ khaḍgaśaṅkhāvimau divyau parasainyavināśakau ❘
आत्मसैन्यस्वपक्षाणां शौर्यतेजोविवर्धनौ ‖ ātmasainyasvapakśhāṇāṃ śauryatejovivardhanau ‖
   
एतयोश्च प्रभावेन शैवेन कवचेन च ❘ etayoścha prabhāvena śaivena kavachena cha ❘
द्विषट्सहस्र नागानां बलेन महतापि च ‖ dviśhaṭsahasra nāgānāṃ balena mahatāpi cha ‖
   
भस्मधारण सामर्थ्याच्छत्रुसैन्यं विजेष्यसे ❘ bhasmadhāraṇa sāmarthyāchChatrusainyaṃ vijeśhyase ❘
प्राप्य सिंहासनं पित्र्यं गोप्ताऽसि पृथिवीमिमाम् ‖ prāpya siṃhāsanaṃ pitryaṃ goptā’si pṛthivīmimām ‖
   
इति भद्रायुषं सम्यगनुशास्य समातृकम् ❘ iti bhadrāyuśhaṃ samyaganuśāsya samātṛkam ❘
ताभ्यां सम्पूजितः सोऽथ योगी स्वैरगतिर्ययौ ‖ tābhyāṃ sampūjitaḥ soatha yogī svairagatiryayau ‖
   
इति श्रीस्कान्दमहापुराणे ब्रह्मोत्तरखण्डे शिवकवच प्रभाव वर्णनं नाम द्वादशोऽध्यायः सम्पूर्णः ‖ ‖ iti śrīskāndamahāpurāṇe brahmottarakhaṇḍe śivakavacha prabhāva varṇanaṃ nāma dvādaśoadhyāyaḥ sampūrṇaḥ ‖ ‖
द्\f2 d\f2