blog

Shiva Bhujangam

Devanagari English
   
शिव भुजङ्गम् śiva bhujaṅgam
   
गलद्दानगण्डं मिलद्भृङ्गषण्डं galaddānagaṇḍaṃ miladbhṛṅgaśhaṇḍaṃ
चलच्चारुशुण्डं जगत्त्राणशौण्डम् ❘ chalachchāruśuṇḍaṃ jagattrāṇaśauṇḍam ❘
कनद्दन्तकाण्डं विपद्भङ्गचण्डं kanaddantakāṇḍaṃ vipadbhaṅgachaṇḍaṃ
शिवप्रेमपिण्डं भजे वक्रतुण्डम् ‖ 1 ‖ śivapremapiṇḍaṃ bhaje vakratuṇḍam ‖ 1 ‖
   
अनाद्यन्तमाद्यं परं तत्त्वमर्थं anādyantamādyaṃ paraṃ tattvamarthaṃ
चिदाकारमेकं तुरीयं त्वमेयम् ❘ chidākāramekaṃ turīyaṃ tvameyam ❘
हरिब्रह्ममृग्यं परब्रह्मरूपं haribrahmamṛgyaṃ parabrahmarūpaṃ
मनोवागतीतं महःशैवमीडे ‖ 2 ‖ manovāgatītaṃ mahaḥśaivamīḍe ‖ 2 ‖
   
स्वशक्त्यादि शक्त्यन्त सिंहासनस्थं svaśaktyādi śaktyanta siṃhāsanasthaṃ
मनोहारि सर्वाङ्गरत्नोरुभूषम् ❘ manohāri sarvāṅgaratnorubhūśham ❘
जटाहीन्दुगङ्गास्थिशम्याकमौलिं jaṭāhīndugaṅgāsthiśamyākamauḻiṃ
पराशक्तिमित्रं नमः पञ्चवक्त्रम् ‖ 3 ‖ parāśaktimitraṃ namaḥ pañchavaktram ‖ 3 ‖
   
शिवेशानतत्पूरुषाघोरवामादिभिः śiveśānatatpūruśhāghoravāmādibhiḥ
पञ्चभिर्हृन्मुखैः षड्भिरङ्गैः ❘ pañchabhirhṛnmukhaiḥ śhaḍbhiraṅgaiḥ ❘
अनौपम्य षट्त्रिंशतं तत्त्वविद्यामतीतं anaupamya śhaṭtriṃśataṃ tattvavidyāmatītaṃ
परं त्वां कथं वेत्ति को वा ‖ 4 ‖ paraṃ tvāṃ kathaṃ vetti ko vā ‖ 4 ‖
   
प्रवालप्रवाहप्रभाशोणमर्धं pravāḻapravāhaprabhāśoṇamardhaṃ
मरुत्वन्मणि श्रीमहः श्याममर्धम् ❘ marutvanmaṇi śrīmahaḥ śyāmamardham ❘
गुणस्यूतमेतद्वपुः शैवमन्तः guṇasyūtametadvapuḥ śaivamantaḥ
स्मरामि स्मरापत्तिसम्पत्तिहेतोः ‖ 5 ‖ smarāmi smarāpattisampattihetoḥ ‖ 5 ‖
   
स्वसेवासमायातदेवासुरेन्द्रा svasevāsamāyātadevāsurendrā
नमन्मौलिमन्दारमालाभिषिक्तम् ❘ namanmauḻimandāramālābhiśhiktam ❘
नमस्यामि शम्भो पदाम्भोरुहं ते namasyāmi śambho padāmbhoruhaṃ te
भवाम्भोधिपोतं भवानी विभाव्यम् ‖ 6 ‖ bhavāmbhodhipotaṃ bhavānī vibhāvyam ‖ 6 ‖
   
जगन्नाथ मन्नाथ गौरीसनाथ jagannātha mannātha gaurīsanātha
प्रपन्नानुकम्पिन्विपन्नार्तिहारिन् ❘ prapannānukampinvipannārtihārin ❘
महःस्तोममूर्ते समस्तैकबन्धो mahaḥstomamūrte samastaikabandho
नमस्ते नमस्ते पुनस्ते नमोऽस्तु ‖ 7 ‖ namaste namaste punaste namoastu ‖ 7 ‖
   
विरूपाक्ष विश्वेश विश्वादिदेव virūpākśha viśveśa viśvādideva
त्रयी मूल शम्भो शिव त्र्यम्बक त्वम् ❘ trayī mūla śambho śiva tryambaka tvam ❘
प्रसीद स्मर त्राहि पश्यावमुक्त्यै prasīda smara trāhi paśyāvamuktyai
क्षमां प्राप्नुहि त्र्यक्ष मां रक्ष मोदात् ‖ 8 ‖ kśhamāṃ prāpnuhi tryakśha māṃ rakśha modāt ‖ 8 ‖
   
महादेव देवेश देवादिदेव mahādeva deveśa devādideva
स्मरारे पुरारे यमारे हरेति ❘ smarāre purāre yamāre hareti ❘
ब्रुवाणः स्मरिष्यामि भक्त्या \लिनॆ भवन्तं ततो मे दयाशील देव प्रसीद ‖ 9 ‖ bruvāṇaḥ smariśhyāmi bhaktyā \line bhavantaṃ tato me dayāśīla deva prasīda ‖ 9 ‖
   
त्वदन्यः शरण्यः प्रपन्नस्य नेति tvadanyaḥ śaraṇyaḥ prapannasya neti
प्रसीद स्मरन्नेव हन्यास्तु दैन्यम् ❘ prasīda smaranneva hanyāstu dainyam ❘
न चेत्ते भवेद्भक्तवात्सल्यहानिस्ततो na chette bhavedbhaktavātsalyahānistato
मे दयालो सदा सन्निधेहि ‖ 10 ‖ me dayāḻo sadā sannidhehi ‖ 10 ‖
   
अयं दानकालस्त्वहं दानपात्रं ayaṃ dānakālastvahaṃ dānapātraṃ
भवानेव दाता त्वदन्यं न याचे ❘ bhavāneva dātā tvadanyaṃ na yāche ❘
भवद्भक्तिमेव स्थिरां देहि मह्यं bhavadbhaktimeva sthirāṃ dehi mahyaṃ
कृपाशील शम्भो कृतार्थोऽस्मि तस्मात् ‖ 11 ‖ kṛpāśīla śambho kṛtārthoasmi tasmāt ‖ 11 ‖
   
पशुं वेत्सि चेन्मां तमेवाधिरूढः paśuṃ vetsi chenmāṃ tamevādhirūḍhaḥ
कलङ्कीति वा मूर्ध्नि धत्से तमेव ❘ kalaṅkīti vā mūrdhni dhatse tameva ❘
द्विजिह्वः पुनः सोऽपि ते कण्ठभूषा dvijihvaḥ punaḥ soapi te kaṇṭhabhūśhā
त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः ‖ 12 ‖ tvadaṅgīkṛtāḥ śarva sarveapi dhanyāḥ ‖ 12 ‖
   
न शक्नोमि कर्तुं परद्रोहलेशं na śaknomi kartuṃ paradrohaleśaṃ
कथं प्रीयसे त्वं न जाने गिरीश ❘ kathaṃ prīyase tvaṃ na jāne girīśa ❘
तथाहि प्रसन्नोऽसि कस्यापि tathāhi prasannoasi kasyāpi
कान्तासुतद्रोहिणो वा पितृद्रोहिणो वा ‖ 13 ‖ kāntāsutadrohiṇo vā pitṛdrohiṇo vā ‖ 13 ‖
   
स्तुतिं ध्यानमर्चां यथावद्विधातुं stutiṃ dhyānamarchāṃ yathāvadvidhātuṃ
भजन्नप्यजानन्महेशावलम्बे ❘ bhajannapyajānanmaheśāvalambe ❘
त्रसन्तं सुतं त्रातुमग्रे trasantaṃ sutaṃ trātumagre
मृकण्डोर्यमप्राणनिर्वापणं त्वत्पदाब्जम् ‖ 14 ‖ mṛkaṇḍoryamaprāṇanirvāpaṇaṃ tvatpadābjam ‖ 14 ‖
   
शिरो दृष्टि हृद्रोग शूल प्रमेहज्वरार्शो जरायक्ष्महिक्काविषार्तान् ❘ śiro dṛśhṭi hṛdroga śūla pramehajvarārśo jarāyakśhmahikkāviśhārtān ❘
त्वमाद्यो भिषग्भेषजं भस्म शम्भो tvamādyo bhiśhagbheśhajaṃ bhasma śambho
त्वमुल्लाघयास्मान्वपुर्लाघवाय ‖ 15 ‖ tvamullāghayāsmānvapurlāghavāya ‖ 15 ‖
   
दरिद्रोऽस्म्यभद्रोऽस्मि भग्नोऽस्मि दूये daridroasmyabhadroasmi bhagnoasmi dūye
विषण्णोऽस्मि सन्नोऽस्मि खिन्नोऽस्मि चाहम् ❘ viśhaṇṇoasmi sannoasmi khinnoasmi chāham ❘
भवान्प्राणिनामन्तरात्मासि शम्भो bhavānprāṇināmantarātmāsi śambho
ममाधिं न वेत्सि प्रभो रक्ष मां त्वम् ‖ 16 ‖ mamādhiṃ na vetsi prabho rakśha māṃ tvam ‖ 16 ‖
   
त्वदक्ष्णोः कटाक्षः पतेत्त्र्यक्ष यत्र tvadakśhṇoḥ kaṭākśhaḥ patettryakśha yatra
क्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणाते ❘ kśhaṇaṃ kśhmā cha lakśhmīḥ svayaṃ taṃ vṛṇāte ❘
किरीटस्फुरच्चामरच्छत्रमालाकलाचीगजक्षौमभूषाविशेषैः ‖ 17 ‖ kirīṭasphurachchāmarachChatramālākalāchīgajakśhaumabhūśhāviśeśhaiḥ ‖ 17 ‖
   
भवान्यै भवायापि मात्रे च पित्रे bhavānyai bhavāyāpi mātre cha pitre
मृडान्यै मृडायाप्यघघ्न्यै मखघ्ने ❘ mṛḍānyai mṛḍāyāpyaghaghnyai makhaghne ❘
शिवाङ्ग्यै शिवाङ्गाय कुर्मः शिवायै śivāṅgyai śivāṅgāya kurmaḥ śivāyai
शिवायाम्बिकायै नमस्त्र्यम्बकाय ‖ 18 ‖ śivāyāmbikāyai namastryambakāya ‖ 18 ‖
   
भवद्गौरवं मल्लघुत्वं विदित्वा bhavadgauravaṃ mallaghutvaṃ viditvā
प्रभो रक्ष कारुण्यदृष्ट्यानुगं माम् ❘ prabho rakśha kāruṇyadṛśhṭyānugaṃ mām ❘
शिवात्मानुभावस्तुतावक्षमोऽहं śivātmānubhāvastutāvakśhamoahaṃ
स्वशक्त्या कृतं मेऽपराधं क्षमस्व ‖ 19 ‖ svaśaktyā kṛtaṃ meaparādhaṃ kśhamasva ‖ 19 ‖
   
यदा कर्णरन्ध्रं व्रजेत्कालवाहद्विषत्कण्ठघण्टा घणात्कारनादः ❘ yadā karṇarandhraṃ vrajetkālavāhadviśhatkaṇṭhaghaṇṭā ghaṇātkāranādaḥ ❘
वृषाधीशमारुह्य देवौपवाह्यन्तदा vṛśhādhīśamāruhya devaupavāhyantadā
वत्स मा भीरिति प्रीणय त्वम् ‖ 20 ‖ vatsa mā bhīriti prīṇaya tvam ‖ 20 ‖
   
यदा दारुणाभाषणा भीषणा मे yadā dāruṇābhāśhaṇā bhīśhaṇā me
भविष्यन्त्युपान्ते कृतान्तस्य दूताः ❘ bhaviśhyantyupānte kṛtāntasya dūtāḥ ❘
तदा मन्मनस्त्वत्पदाम्भोरुहस्थं tadā manmanastvatpadāmbhoruhasthaṃ
कथं निश्चलं स्यान्नमस्तेऽस्तु शम्भो ‖ 21 ‖ kathaṃ niśchalaṃ syānnamasteastu śambho ‖ 21 ‖
   
यदा दुर्निवारव्यथोऽहं शयानो yadā durnivāravyathoahaṃ śayāno
लुठन्निःश्वसन्निःसृताव्यक्तवाणिः ❘ luṭhanniḥśvasanniḥsṛtāvyaktavāṇiḥ ❘
तदा जह्नुकन्याजलालङ्कृतं ते tadā jahnukanyājalālaṅkṛtaṃ te
जटामण्डलं मन्मनोमन्दिरे स्यात् ‖ 22 ‖ jaṭāmaṇḍalaṃ manmanomandire syāt ‖ 22 ‖
   
यदा पुत्रमित्रादयो मत्सकाशे yadā putramitrādayo matsakāśe
रुदन्त्यस्य हा कीदृशीयं दशेति ❘ rudantyasya hā kīdṛśīyaṃ daśeti ❘
तदा देवदेवेश गौरीश शम्भो tadā devadeveśa gaurīśa śambho
नमस्ते शिवायेत्यजस्रं ब्रवाणि ‖ 23 ‖ namaste śivāyetyajasraṃ bravāṇi ‖ 23 ‖
   
यदा पश्यतां मामसौ वेत्ति yadā paśyatāṃ māmasau vetti
नास्मानयं श्वास एवेति वाचो भवेयुः ❘ nāsmānayaṃ śvāsa eveti vācho bhaveyuḥ ❘
तदा भूतिभूषं भुजङ्गावनद्धं tadā bhūtibhūśhaṃ bhujaṅgāvanaddhaṃ
पुरारे भवन्तं स्फुटं भावयेयम् ‖ 24 ‖ purāre bhavantaṃ sphuṭaṃ bhāvayeyam ‖ 24 ‖
   
यदा यातनादेहसन्देहवाही yadā yātanādehasandehavāhī
भवेदात्मदेहे न मोहो महान्मे ❘ bhavedātmadehe na moho mahānme ❘
तदा काशशीतांशुसङ्काशमीश tadā kāśaśītāṃśusaṅkāśamīśa
स्मरारे वपुस्ते नमस्ते स्मरामि ‖ 25 ‖ smarāre vapuste namaste smarāmi ‖ 25 ‖
   
यदापारमच्छायमस्थानमद्भिर्जनैर्वा विहीनं गमिष्यामि मार्गम् ❘ yadāpāramachChāyamasthānamadbhirjanairvā vihīnaṃ gamiśhyāmi mārgam ❘
तदा तं निरुन्धङ्कृतान्तस्य मार्गं tadā taṃ nirundhaṅkṛtāntasya mārgaṃ
महादेव मह्यं मनोज्ञं प्रयच्छ ‖ 26 ‖ mahādeva mahyaṃ manoGYaṃ prayachCha ‖ 26 ‖
   
यदा रौरवादि स्मरन्नेव भीत्या yadā rauravādi smaranneva bhītyā
व्रजाम्यत्र मोहं महादेव घोरम् ❘ vrajāmyatra mohaṃ mahādeva ghoram ❘
तदा मामहो नाथ कस्तारयिष्यत्यनाथं पराधीनमर्धेन्दुमौले ‖ 27 ‖ tadā māmaho nātha kastārayiśhyatyanāthaṃ parādhīnamardhendumauḻe ‖ 27 ‖
   
यदा श्वेतपत्रायतालङ्घ्यशक्तेः yadā śvetapatrāyatālaṅghyaśakteḥ
कृतान्ताद्भयं भक्तिवात्सल्यभावात् ❘ kṛtāntādbhayaṃ bhaktivātsalyabhāvāt ❘
तदा पाहि मां पार्वतीवल्लभान्यं tadā pāhi māṃ pārvatīvallabhānyaṃ
न पश्यामि पातारमेतादृशं मे ‖ 28 ‖ na paśyāmi pātārametādṛśaṃ me ‖ 28 ‖
   
इदानीमिदानीं मृतिर्मे भवित्रीत्यहो सन्ततं चिन्तया पीडितोऽस्मि ❘ idānīmidānīṃ mṛtirme bhavitrītyaho santataṃ chintayā pīḍitoasmi ❘
कथं नाम मा भून्मृतौ भीतिरेषा kathaṃ nāma mā bhūnmṛtau bhītireśhā
नमस्ते गतीनां गते नीलकण्ठ ‖ 29 ‖ namaste gatīnāṃ gate nīlakaṇṭha ‖ 29 ‖
   
अमर्यादमेवाहमाबालवृद्धं amaryādamevāhamābālavṛddhaṃ
हरन्तं कृतान्तं समीक्ष्यास्मि भीतः ❘ harantaṃ kṛtāntaṃ samīkśhyāsmi bhītaḥ ❘
मृतौ तावकाङ्घ्र्यब्जदिव्यप्रसादाद्भवानीपते निर्भयोऽहं भवानि ‖ 30 ‖ mṛtau tāvakāṅghryabjadivyaprasādādbhavānīpate nirbhayoahaṃ bhavāni ‖ 30 ‖
   
जराजन्मगर्भाधिवासादिदुःखान्यसह्यानि जह्यां जगन्नाथ देव ❘ jarājanmagarbhādhivāsādiduḥkhānyasahyāni jahyāṃ jagannātha deva ❘
भवन्तं विना मे गतिर्नैव शम्भो bhavantaṃ vinā me gatirnaiva śambho
दयालो न जागर्ति किं वा दया ते ‖ 31 ‖ dayāḻo na jāgarti kiṃ vā dayā te ‖ 31 ‖
   
शिवायेति शब्दो नमःपूर्व एष śivāyeti śabdo namaḥpūrva eśha
स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची ❘ smaranmuktikṛnmṛtyuhā tattvavāchī ❘
महेशान मा गान्मनस्तो वचस्तः maheśāna mā gānmanasto vachastaḥ
सदा मह्यमेतत्प्रदानं प्रयच्छ ‖ 32 ‖ sadā mahyametatpradānaṃ prayachCha ‖ 32 ‖
   
त्वमप्यम्ब मां पश्य शीतांशुमौलिप्रिये भेषजं त्वं भवव्याधिशान्तौ tvamapyamba māṃ paśya śītāṃśumauḻipriye bheśhajaṃ tvaṃ bhavavyādhiśāntau
बहुक्लेशभाजं पदाम्भोजपोते bahukleśabhājaṃ padāmbhojapote
भवाब्धौ निमग्नं नयस्वाद्य पारम् ‖ 33 ‖ bhavābdhau nimagnaṃ nayasvādya pāram ‖ 33 ‖
   
अनुद्यल्ललाटाक्षि वह्नि प्ररोहैरवामस्फुरच्चारुवामोरुशोभैः ❘ anudyallalāṭākśhi vahni prarohairavāmasphurachchāruvāmoruśobhaiḥ ❘
अनङ्गभ्रमद्भोगिभूषाविशेषैरचन्द्रार्धचूडैरलं दैवतैर्नः ‖ 34 ‖ anaṅgabhramadbhogibhūśhāviśeśhairachandrārdhachūḍairalaṃ daivatairnaḥ ‖ 34 ‖
   
अकण्ठेकलङ्कादनङ्गेभुजङ्गादपाणौकपालादफालेऽनलाक्षात् ❘ akaṇṭhekalaṅkādanaṅgebhujaṅgādapāṇaukapālādaphāleanalākśhāt ❘
अमौलौशशाङ्कादवामेकलत्रादहं देवमन्यं न मन्ये न मन्ये ‖ 35 ‖ amauḻauśaśāṅkādavāmekaḻatrādahaṃ devamanyaṃ na manye na manye ‖ 35 ‖
   
महादेव शम्भो गिरीश त्रिशूलिंस्त्वदीयं समस्तं विभातीति यस्मात् ❘ mahādeva śambho girīśa triśūliṃstvadīyaṃ samastaṃ vibhātīti yasmāt ❘
शिवादन्यथा दैवतं नाभिजाने śivādanyathā daivataṃ nābhijāne
शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ‖ 36 ‖ śivoahaṃ śivoahaṃ śivoahaṃ śivoaham ‖ 36 ‖
   
यतोऽजायतेदं प्रपञ्चं विचित्रं yatoajāyatedaṃ prapañchaṃ vichitraṃ
स्थितिं याति यस्मिन्यदेकान्तमन्ते ❘ sthitiṃ yāti yasminyadekāntamante ❘
स कर्मादिहीनः स्वयञ्ज्योतिरात्मा sa karmādihīnaḥ svayañjyotirātmā
शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ‖ 37 ‖ śivoahaṃ śivoahaṃ śivoahaṃ śivoaham ‖ 37 ‖
   
किरीटे निशेशो ललाटे हुताशो kirīṭe niśeśo lalāṭe hutāśo
भुजे भोगिराजो गले कालिमा च ❘ bhuje bhogirājo gale kālimā cha ❘
तनौ कामिनी यस्य तत्तुल्यदेवं tanau kāminī yasya tattulyadevaṃ
न जाने न जाने न जाने न जाने ‖ 38 ‖ na jāne na jāne na jāne na jāne ‖ 38 ‖
   
अनेन स्तवेनादरादम्बिकेशं anena stavenādarādambikeśaṃ
परां भक्तिमासाद्य यं ये नमन्ति ❘ parāṃ bhaktimāsādya yaṃ ye namanti ❘
मृतौ निर्भयास्ते जनास्तं भजन्ते mṛtau nirbhayāste janāstaṃ bhajante
हृदम्भोजमध्ये सदासीनमीशम् ‖ 39 ‖ hṛdambhojamadhye sadāsīnamīśam ‖ 39 ‖
   
भुजङ्गप्रियाकल्प शम्भो मयैवं bhujaṅgapriyākalpa śambho mayaivaṃ
भुजङ्गप्रयातेन वृत्तेन क्लृप्तम् ❘ bhujaṅgaprayātena vṛttena klṛptam ❘
नरः स्तोत्रमेतत्पठित्वोरुभक्त्या naraḥ stotrametatpaṭhitvorubhaktyā
सुपुत्रायुरारोग्यमैश्वर्यमेति ‖ 40 ‖ suputrāyurārogyamaiśvaryameti ‖ 40 ‖