|
|
शिव भुजङ्गम् |
śiva bhujaṅgam |
|
|
गलद्दानगण्डं मिलद्भृङ्गषण्डं |
galaddānagaṇḍaṃ miladbhṛṅgaśhaṇḍaṃ |
चलच्चारुशुण्डं जगत्त्राणशौण्डम् ❘ |
chalachchāruśuṇḍaṃ jagattrāṇaśauṇḍam ❘ |
कनद्दन्तकाण्डं विपद्भङ्गचण्डं |
kanaddantakāṇḍaṃ vipadbhaṅgachaṇḍaṃ |
शिवप्रेमपिण्डं भजे वक्रतुण्डम् ‖ 1 ‖ |
śivapremapiṇḍaṃ bhaje vakratuṇḍam ‖ 1 ‖ |
|
|
अनाद्यन्तमाद्यं परं तत्त्वमर्थं |
anādyantamādyaṃ paraṃ tattvamarthaṃ |
चिदाकारमेकं तुरीयं त्वमेयम् ❘ |
chidākāramekaṃ turīyaṃ tvameyam ❘ |
हरिब्रह्ममृग्यं परब्रह्मरूपं |
haribrahmamṛgyaṃ parabrahmarūpaṃ |
मनोवागतीतं महःशैवमीडे ‖ 2 ‖ |
manovāgatītaṃ mahaḥśaivamīḍe ‖ 2 ‖ |
|
|
स्वशक्त्यादि शक्त्यन्त सिंहासनस्थं |
svaśaktyādi śaktyanta siṃhāsanasthaṃ |
मनोहारि सर्वाङ्गरत्नोरुभूषम् ❘ |
manohāri sarvāṅgaratnorubhūśham ❘ |
जटाहीन्दुगङ्गास्थिशम्याकमौलिं |
jaṭāhīndugaṅgāsthiśamyākamauḻiṃ |
पराशक्तिमित्रं नमः पञ्चवक्त्रम् ‖ 3 ‖ |
parāśaktimitraṃ namaḥ pañchavaktram ‖ 3 ‖ |
|
|
शिवेशानतत्पूरुषाघोरवामादिभिः |
śiveśānatatpūruśhāghoravāmādibhiḥ |
पञ्चभिर्हृन्मुखैः षड्भिरङ्गैः ❘ |
pañchabhirhṛnmukhaiḥ śhaḍbhiraṅgaiḥ ❘ |
अनौपम्य षट्त्रिंशतं तत्त्वविद्यामतीतं |
anaupamya śhaṭtriṃśataṃ tattvavidyāmatītaṃ |
परं त्वां कथं वेत्ति को वा ‖ 4 ‖ |
paraṃ tvāṃ kathaṃ vetti ko vā ‖ 4 ‖ |
|
|
प्रवालप्रवाहप्रभाशोणमर्धं |
pravāḻapravāhaprabhāśoṇamardhaṃ |
मरुत्वन्मणि श्रीमहः श्याममर्धम् ❘ |
marutvanmaṇi śrīmahaḥ śyāmamardham ❘ |
गुणस्यूतमेतद्वपुः शैवमन्तः |
guṇasyūtametadvapuḥ śaivamantaḥ |
स्मरामि स्मरापत्तिसम्पत्तिहेतोः ‖ 5 ‖ |
smarāmi smarāpattisampattihetoḥ ‖ 5 ‖ |
|
|
स्वसेवासमायातदेवासुरेन्द्रा |
svasevāsamāyātadevāsurendrā |
नमन्मौलिमन्दारमालाभिषिक्तम् ❘ |
namanmauḻimandāramālābhiśhiktam ❘ |
नमस्यामि शम्भो पदाम्भोरुहं ते |
namasyāmi śambho padāmbhoruhaṃ te |
भवाम्भोधिपोतं भवानी विभाव्यम् ‖ 6 ‖ |
bhavāmbhodhipotaṃ bhavānī vibhāvyam ‖ 6 ‖ |
|
|
जगन्नाथ मन्नाथ गौरीसनाथ |
jagannātha mannātha gaurīsanātha |
प्रपन्नानुकम्पिन्विपन्नार्तिहारिन् ❘ |
prapannānukampinvipannārtihārin ❘ |
महःस्तोममूर्ते समस्तैकबन्धो |
mahaḥstomamūrte samastaikabandho |
नमस्ते नमस्ते पुनस्ते नमोऽस्तु ‖ 7 ‖ |
namaste namaste punaste namoastu ‖ 7 ‖ |
|
|
विरूपाक्ष विश्वेश विश्वादिदेव |
virūpākśha viśveśa viśvādideva |
त्रयी मूल शम्भो शिव त्र्यम्बक त्वम् ❘ |
trayī mūla śambho śiva tryambaka tvam ❘ |
प्रसीद स्मर त्राहि पश्यावमुक्त्यै |
prasīda smara trāhi paśyāvamuktyai |
क्षमां प्राप्नुहि त्र्यक्ष मां रक्ष मोदात् ‖ 8 ‖ |
kśhamāṃ prāpnuhi tryakśha māṃ rakśha modāt ‖ 8 ‖ |
|
|
महादेव देवेश देवादिदेव |
mahādeva deveśa devādideva |
स्मरारे पुरारे यमारे हरेति ❘ |
smarāre purāre yamāre hareti ❘ |
ब्रुवाणः स्मरिष्यामि भक्त्या \लिनॆ भवन्तं ततो मे दयाशील देव प्रसीद ‖ 9 ‖ |
bruvāṇaḥ smariśhyāmi bhaktyā \line bhavantaṃ tato me dayāśīla deva prasīda ‖ 9 ‖ |
|
|
त्वदन्यः शरण्यः प्रपन्नस्य नेति |
tvadanyaḥ śaraṇyaḥ prapannasya neti |
प्रसीद स्मरन्नेव हन्यास्तु दैन्यम् ❘ |
prasīda smaranneva hanyāstu dainyam ❘ |
न चेत्ते भवेद्भक्तवात्सल्यहानिस्ततो |
na chette bhavedbhaktavātsalyahānistato |
मे दयालो सदा सन्निधेहि ‖ 10 ‖ |
me dayāḻo sadā sannidhehi ‖ 10 ‖ |
|
|
अयं दानकालस्त्वहं दानपात्रं |
ayaṃ dānakālastvahaṃ dānapātraṃ |
भवानेव दाता त्वदन्यं न याचे ❘ |
bhavāneva dātā tvadanyaṃ na yāche ❘ |
भवद्भक्तिमेव स्थिरां देहि मह्यं |
bhavadbhaktimeva sthirāṃ dehi mahyaṃ |
कृपाशील शम्भो कृतार्थोऽस्मि तस्मात् ‖ 11 ‖ |
kṛpāśīla śambho kṛtārthoasmi tasmāt ‖ 11 ‖ |
|
|
पशुं वेत्सि चेन्मां तमेवाधिरूढः |
paśuṃ vetsi chenmāṃ tamevādhirūḍhaḥ |
कलङ्कीति वा मूर्ध्नि धत्से तमेव ❘ |
kalaṅkīti vā mūrdhni dhatse tameva ❘ |
द्विजिह्वः पुनः सोऽपि ते कण्ठभूषा |
dvijihvaḥ punaḥ soapi te kaṇṭhabhūśhā |
त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः ‖ 12 ‖ |
tvadaṅgīkṛtāḥ śarva sarveapi dhanyāḥ ‖ 12 ‖ |
|
|
न शक्नोमि कर्तुं परद्रोहलेशं |
na śaknomi kartuṃ paradrohaleśaṃ |
कथं प्रीयसे त्वं न जाने गिरीश ❘ |
kathaṃ prīyase tvaṃ na jāne girīśa ❘ |
तथाहि प्रसन्नोऽसि कस्यापि |
tathāhi prasannoasi kasyāpi |
कान्तासुतद्रोहिणो वा पितृद्रोहिणो वा ‖ 13 ‖ |
kāntāsutadrohiṇo vā pitṛdrohiṇo vā ‖ 13 ‖ |
|
|
स्तुतिं ध्यानमर्चां यथावद्विधातुं |
stutiṃ dhyānamarchāṃ yathāvadvidhātuṃ |
भजन्नप्यजानन्महेशावलम्बे ❘ |
bhajannapyajānanmaheśāvalambe ❘ |
त्रसन्तं सुतं त्रातुमग्रे |
trasantaṃ sutaṃ trātumagre |
मृकण्डोर्यमप्राणनिर्वापणं त्वत्पदाब्जम् ‖ 14 ‖ |
mṛkaṇḍoryamaprāṇanirvāpaṇaṃ tvatpadābjam ‖ 14 ‖ |
|
|
शिरो दृष्टि हृद्रोग शूल प्रमेहज्वरार्शो जरायक्ष्महिक्काविषार्तान् ❘ |
śiro dṛśhṭi hṛdroga śūla pramehajvarārśo jarāyakśhmahikkāviśhārtān ❘ |
त्वमाद्यो भिषग्भेषजं भस्म शम्भो |
tvamādyo bhiśhagbheśhajaṃ bhasma śambho |
त्वमुल्लाघयास्मान्वपुर्लाघवाय ‖ 15 ‖ |
tvamullāghayāsmānvapurlāghavāya ‖ 15 ‖ |
|
|
दरिद्रोऽस्म्यभद्रोऽस्मि भग्नोऽस्मि दूये |
daridroasmyabhadroasmi bhagnoasmi dūye |
विषण्णोऽस्मि सन्नोऽस्मि खिन्नोऽस्मि चाहम् ❘ |
viśhaṇṇoasmi sannoasmi khinnoasmi chāham ❘ |
भवान्प्राणिनामन्तरात्मासि शम्भो |
bhavānprāṇināmantarātmāsi śambho |
ममाधिं न वेत्सि प्रभो रक्ष मां त्वम् ‖ 16 ‖ |
mamādhiṃ na vetsi prabho rakśha māṃ tvam ‖ 16 ‖ |
|
|
त्वदक्ष्णोः कटाक्षः पतेत्त्र्यक्ष यत्र |
tvadakśhṇoḥ kaṭākśhaḥ patettryakśha yatra |
क्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणाते ❘ |
kśhaṇaṃ kśhmā cha lakśhmīḥ svayaṃ taṃ vṛṇāte ❘ |
किरीटस्फुरच्चामरच्छत्रमालाकलाचीगजक्षौमभूषाविशेषैः ‖ 17 ‖ |
kirīṭasphurachchāmarachChatramālākalāchīgajakśhaumabhūśhāviśeśhaiḥ ‖ 17 ‖ |
|
|
भवान्यै भवायापि मात्रे च पित्रे |
bhavānyai bhavāyāpi mātre cha pitre |
मृडान्यै मृडायाप्यघघ्न्यै मखघ्ने ❘ |
mṛḍānyai mṛḍāyāpyaghaghnyai makhaghne ❘ |
शिवाङ्ग्यै शिवाङ्गाय कुर्मः शिवायै |
śivāṅgyai śivāṅgāya kurmaḥ śivāyai |
शिवायाम्बिकायै नमस्त्र्यम्बकाय ‖ 18 ‖ |
śivāyāmbikāyai namastryambakāya ‖ 18 ‖ |
|
|
भवद्गौरवं मल्लघुत्वं विदित्वा |
bhavadgauravaṃ mallaghutvaṃ viditvā |
प्रभो रक्ष कारुण्यदृष्ट्यानुगं माम् ❘ |
prabho rakśha kāruṇyadṛśhṭyānugaṃ mām ❘ |
शिवात्मानुभावस्तुतावक्षमोऽहं |
śivātmānubhāvastutāvakśhamoahaṃ |
स्वशक्त्या कृतं मेऽपराधं क्षमस्व ‖ 19 ‖ |
svaśaktyā kṛtaṃ meaparādhaṃ kśhamasva ‖ 19 ‖ |
|
|
यदा कर्णरन्ध्रं व्रजेत्कालवाहद्विषत्कण्ठघण्टा घणात्कारनादः ❘ |
yadā karṇarandhraṃ vrajetkālavāhadviśhatkaṇṭhaghaṇṭā ghaṇātkāranādaḥ ❘ |
वृषाधीशमारुह्य देवौपवाह्यन्तदा |
vṛśhādhīśamāruhya devaupavāhyantadā |
वत्स मा भीरिति प्रीणय त्वम् ‖ 20 ‖ |
vatsa mā bhīriti prīṇaya tvam ‖ 20 ‖ |
|
|
यदा दारुणाभाषणा भीषणा मे |
yadā dāruṇābhāśhaṇā bhīśhaṇā me |
भविष्यन्त्युपान्ते कृतान्तस्य दूताः ❘ |
bhaviśhyantyupānte kṛtāntasya dūtāḥ ❘ |
तदा मन्मनस्त्वत्पदाम्भोरुहस्थं |
tadā manmanastvatpadāmbhoruhasthaṃ |
कथं निश्चलं स्यान्नमस्तेऽस्तु शम्भो ‖ 21 ‖ |
kathaṃ niśchalaṃ syānnamasteastu śambho ‖ 21 ‖ |
|
|
यदा दुर्निवारव्यथोऽहं शयानो |
yadā durnivāravyathoahaṃ śayāno |
लुठन्निःश्वसन्निःसृताव्यक्तवाणिः ❘ |
luṭhanniḥśvasanniḥsṛtāvyaktavāṇiḥ ❘ |
तदा जह्नुकन्याजलालङ्कृतं ते |
tadā jahnukanyājalālaṅkṛtaṃ te |
जटामण्डलं मन्मनोमन्दिरे स्यात् ‖ 22 ‖ |
jaṭāmaṇḍalaṃ manmanomandire syāt ‖ 22 ‖ |
|
|
यदा पुत्रमित्रादयो मत्सकाशे |
yadā putramitrādayo matsakāśe |
रुदन्त्यस्य हा कीदृशीयं दशेति ❘ |
rudantyasya hā kīdṛśīyaṃ daśeti ❘ |
तदा देवदेवेश गौरीश शम्भो |
tadā devadeveśa gaurīśa śambho |
नमस्ते शिवायेत्यजस्रं ब्रवाणि ‖ 23 ‖ |
namaste śivāyetyajasraṃ bravāṇi ‖ 23 ‖ |
|
|
यदा पश्यतां मामसौ वेत्ति |
yadā paśyatāṃ māmasau vetti |
नास्मानयं श्वास एवेति वाचो भवेयुः ❘ |
nāsmānayaṃ śvāsa eveti vācho bhaveyuḥ ❘ |
तदा भूतिभूषं भुजङ्गावनद्धं |
tadā bhūtibhūśhaṃ bhujaṅgāvanaddhaṃ |
पुरारे भवन्तं स्फुटं भावयेयम् ‖ 24 ‖ |
purāre bhavantaṃ sphuṭaṃ bhāvayeyam ‖ 24 ‖ |
|
|
यदा यातनादेहसन्देहवाही |
yadā yātanādehasandehavāhī |
भवेदात्मदेहे न मोहो महान्मे ❘ |
bhavedātmadehe na moho mahānme ❘ |
तदा काशशीतांशुसङ्काशमीश |
tadā kāśaśītāṃśusaṅkāśamīśa |
स्मरारे वपुस्ते नमस्ते स्मरामि ‖ 25 ‖ |
smarāre vapuste namaste smarāmi ‖ 25 ‖ |
|
|
यदापारमच्छायमस्थानमद्भिर्जनैर्वा विहीनं गमिष्यामि मार्गम् ❘ |
yadāpāramachChāyamasthānamadbhirjanairvā vihīnaṃ gamiśhyāmi mārgam ❘ |
तदा तं निरुन्धङ्कृतान्तस्य मार्गं |
tadā taṃ nirundhaṅkṛtāntasya mārgaṃ |
महादेव मह्यं मनोज्ञं प्रयच्छ ‖ 26 ‖ |
mahādeva mahyaṃ manoGYaṃ prayachCha ‖ 26 ‖ |
|
|
यदा रौरवादि स्मरन्नेव भीत्या |
yadā rauravādi smaranneva bhītyā |
व्रजाम्यत्र मोहं महादेव घोरम् ❘ |
vrajāmyatra mohaṃ mahādeva ghoram ❘ |
तदा मामहो नाथ कस्तारयिष्यत्यनाथं पराधीनमर्धेन्दुमौले ‖ 27 ‖ |
tadā māmaho nātha kastārayiśhyatyanāthaṃ parādhīnamardhendumauḻe ‖ 27 ‖ |
|
|
यदा श्वेतपत्रायतालङ्घ्यशक्तेः |
yadā śvetapatrāyatālaṅghyaśakteḥ |
कृतान्ताद्भयं भक्तिवात्सल्यभावात् ❘ |
kṛtāntādbhayaṃ bhaktivātsalyabhāvāt ❘ |
तदा पाहि मां पार्वतीवल्लभान्यं |
tadā pāhi māṃ pārvatīvallabhānyaṃ |
न पश्यामि पातारमेतादृशं मे ‖ 28 ‖ |
na paśyāmi pātārametādṛśaṃ me ‖ 28 ‖ |
|
|
इदानीमिदानीं मृतिर्मे भवित्रीत्यहो सन्ततं चिन्तया पीडितोऽस्मि ❘ |
idānīmidānīṃ mṛtirme bhavitrītyaho santataṃ chintayā pīḍitoasmi ❘ |
कथं नाम मा भून्मृतौ भीतिरेषा |
kathaṃ nāma mā bhūnmṛtau bhītireśhā |
नमस्ते गतीनां गते नीलकण्ठ ‖ 29 ‖ |
namaste gatīnāṃ gate nīlakaṇṭha ‖ 29 ‖ |
|
|
अमर्यादमेवाहमाबालवृद्धं |
amaryādamevāhamābālavṛddhaṃ |
हरन्तं कृतान्तं समीक्ष्यास्मि भीतः ❘ |
harantaṃ kṛtāntaṃ samīkśhyāsmi bhītaḥ ❘ |
मृतौ तावकाङ्घ्र्यब्जदिव्यप्रसादाद्भवानीपते निर्भयोऽहं भवानि ‖ 30 ‖ |
mṛtau tāvakāṅghryabjadivyaprasādādbhavānīpate nirbhayoahaṃ bhavāni ‖ 30 ‖ |
|
|
जराजन्मगर्भाधिवासादिदुःखान्यसह्यानि जह्यां जगन्नाथ देव ❘ |
jarājanmagarbhādhivāsādiduḥkhānyasahyāni jahyāṃ jagannātha deva ❘ |
भवन्तं विना मे गतिर्नैव शम्भो |
bhavantaṃ vinā me gatirnaiva śambho |
दयालो न जागर्ति किं वा दया ते ‖ 31 ‖ |
dayāḻo na jāgarti kiṃ vā dayā te ‖ 31 ‖ |
|
|
शिवायेति शब्दो नमःपूर्व एष |
śivāyeti śabdo namaḥpūrva eśha |
स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची ❘ |
smaranmuktikṛnmṛtyuhā tattvavāchī ❘ |
महेशान मा गान्मनस्तो वचस्तः |
maheśāna mā gānmanasto vachastaḥ |
सदा मह्यमेतत्प्रदानं प्रयच्छ ‖ 32 ‖ |
sadā mahyametatpradānaṃ prayachCha ‖ 32 ‖ |
|
|
त्वमप्यम्ब मां पश्य शीतांशुमौलिप्रिये भेषजं त्वं भवव्याधिशान्तौ |
tvamapyamba māṃ paśya śītāṃśumauḻipriye bheśhajaṃ tvaṃ bhavavyādhiśāntau |
बहुक्लेशभाजं पदाम्भोजपोते |
bahukleśabhājaṃ padāmbhojapote |
भवाब्धौ निमग्नं नयस्वाद्य पारम् ‖ 33 ‖ |
bhavābdhau nimagnaṃ nayasvādya pāram ‖ 33 ‖ |
|
|
अनुद्यल्ललाटाक्षि वह्नि प्ररोहैरवामस्फुरच्चारुवामोरुशोभैः ❘ |
anudyallalāṭākśhi vahni prarohairavāmasphurachchāruvāmoruśobhaiḥ ❘ |
अनङ्गभ्रमद्भोगिभूषाविशेषैरचन्द्रार्धचूडैरलं दैवतैर्नः ‖ 34 ‖ |
anaṅgabhramadbhogibhūśhāviśeśhairachandrārdhachūḍairalaṃ daivatairnaḥ ‖ 34 ‖ |
|
|
अकण्ठेकलङ्कादनङ्गेभुजङ्गादपाणौकपालादफालेऽनलाक्षात् ❘ |
akaṇṭhekalaṅkādanaṅgebhujaṅgādapāṇaukapālādaphāleanalākśhāt ❘ |
अमौलौशशाङ्कादवामेकलत्रादहं देवमन्यं न मन्ये न मन्ये ‖ 35 ‖ |
amauḻauśaśāṅkādavāmekaḻatrādahaṃ devamanyaṃ na manye na manye ‖ 35 ‖ |
|
|
महादेव शम्भो गिरीश त्रिशूलिंस्त्वदीयं समस्तं विभातीति यस्मात् ❘ |
mahādeva śambho girīśa triśūliṃstvadīyaṃ samastaṃ vibhātīti yasmāt ❘ |
शिवादन्यथा दैवतं नाभिजाने |
śivādanyathā daivataṃ nābhijāne |
शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ‖ 36 ‖ |
śivoahaṃ śivoahaṃ śivoahaṃ śivoaham ‖ 36 ‖ |
|
|
यतोऽजायतेदं प्रपञ्चं विचित्रं |
yatoajāyatedaṃ prapañchaṃ vichitraṃ |
स्थितिं याति यस्मिन्यदेकान्तमन्ते ❘ |
sthitiṃ yāti yasminyadekāntamante ❘ |
स कर्मादिहीनः स्वयञ्ज्योतिरात्मा |
sa karmādihīnaḥ svayañjyotirātmā |
शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ‖ 37 ‖ |
śivoahaṃ śivoahaṃ śivoahaṃ śivoaham ‖ 37 ‖ |
|
|
किरीटे निशेशो ललाटे हुताशो |
kirīṭe niśeśo lalāṭe hutāśo |
भुजे भोगिराजो गले कालिमा च ❘ |
bhuje bhogirājo gale kālimā cha ❘ |
तनौ कामिनी यस्य तत्तुल्यदेवं |
tanau kāminī yasya tattulyadevaṃ |
न जाने न जाने न जाने न जाने ‖ 38 ‖ |
na jāne na jāne na jāne na jāne ‖ 38 ‖ |
|
|
अनेन स्तवेनादरादम्बिकेशं |
anena stavenādarādambikeśaṃ |
परां भक्तिमासाद्य यं ये नमन्ति ❘ |
parāṃ bhaktimāsādya yaṃ ye namanti ❘ |
मृतौ निर्भयास्ते जनास्तं भजन्ते |
mṛtau nirbhayāste janāstaṃ bhajante |
हृदम्भोजमध्ये सदासीनमीशम् ‖ 39 ‖ |
hṛdambhojamadhye sadāsīnamīśam ‖ 39 ‖ |
|
|
भुजङ्गप्रियाकल्प शम्भो मयैवं |
bhujaṅgapriyākalpa śambho mayaivaṃ |
भुजङ्गप्रयातेन वृत्तेन क्लृप्तम् ❘ |
bhujaṅgaprayātena vṛttena klṛptam ❘ |
नरः स्तोत्रमेतत्पठित्वोरुभक्त्या |
naraḥ stotrametatpaṭhitvorubhaktyā |
सुपुत्रायुरारोग्यमैश्वर्यमेति ‖ 40 ‖ |
suputrāyurārogyamaiśvaryameti ‖ 40 ‖ |
|
|
|
|