blog

Shiva Bhujanga Prayata Stotram

Devanagari English
   
शिव भुजङ्ग प्रयात स्तोत्रम् śiva bhujaṅga prayāta stotram
   
   
कृपासागरायाशुकाव्यप्रदाय kṛpāsāgarāyāśukāvyapradāya
प्रणम्राखिलाभीष्टसन्दायकाय ❘ praṇamrākhilābhīśhṭasandāyakāya ❘
यतीन्द्रैरुपास्याङ्घ्रिपाथोरुहाय yatīndrairupāsyāṅghripāthoruhāya
प्रबोधप्रदात्रे नमः शङ्कराय ‖1‖ prabodhapradātre namaḥ śaṅkarāya ‖1‖
   
चिदानन्दरूपाय चिन्मुद्रिकोद्य- cidānandarūpāya cinmudrikodya-
त्करायेशपर्यायरूपाय तुभ्यम् ❘ tkarāyeśaparyāyarūpāya tubhyam ❘
मुदा गीयमानाय वेदोत्तमाङ्गैः mudā gīyamānāya vedottamāṅgaiḥ
श्रितानन्ददात्रे नमः शङ्कराय ‖2‖ śritānandadātre namaḥ śaṅkarāya ‖2‖
   
जटाजूटमध्ये पुरा या सुराणां jaṭājūṭamadhye purā yā surāṇāṃ
धुनी साद्य कर्मन्दिरूपस्य शम्भोः dhunī sādya karmandirūpasya śambhoḥ
गले मल्लिकामालिकाव्याजतस्ते gale mallikāmālikāvyājataste
विभातीति मन्ये गुरो किं तथैव ‖3‖ vibhātīti manye guro kiṃ tathaiva ‖3‖
   
नखेन्दुप्रभाधूतनम्रालिहार्दा- nakhenduprabhādhūtanamrālihārdā-
न्धकारव्रजायाब्जमन्दस्मिताय ❘ ndhakāravrajāyābjamandasmitāya ❘
महामोहपाथोनिधेर्बाडबाय mahāmohapāthonidherbāḍabāya
प्रशान्ताय कुर्मो नमः शङ्कराय ‖4‖ praśāntāya kurmo namaḥ śaṅkarāya ‖4‖
   
प्रणम्रान्तरङ्गाब्जबोधप्रदात्रे praṇamrāntaraṅgābjabodhapradātre
दिवारात्रमव्याहतोस्राय कामम् ❘ divārātramavyāhatosrāya kāmam ❘
क्षपेशाय चित्राय लक्ष्म क्षयाभ्यां kśhapeśāya citrāya lakśhma kśhayābhyāṃ
विहीनाय कुर्मो नमः शङ्कराय ‖5‖ vihīnāya kurmo namaḥ śaṅkarāya ‖5‖
   
प्रणम्रास्यपाथोजमोदप्रदात्रे praṇamrāsyapāthojamodapradātre
सदान्तस्तमस्तोमसंहारकर्त्रे ❘ sadāntastamastomasaṃhārakartre ❘
रजन्या मपीद्धप्रकाशाय कुर्मो rajanyā mapīddhaprakāśāya kurmo
ह्यपूर्वाय पूष्णे नमः शङ्कराय ‖6‖ hyapūrvāya pūśhṇe namaḥ śaṅkarāya ‖6‖
   
नतानां हृदब्जानि फुल्लानि शीघ्रं natānāṃ hṛdabjāni phullāni śīghraṃ
करोम्याशु योगप्रदानेन नूनम् ❘ karomyāśu yogapradānena nūnam ❘
प्रबोधाय चेत्थं सरोजानि धत्से prabodhāya cetthaṃ sarojāni dhatse
प्रफुल्लानि किं भो गुरो ब्रूहि मह्यम् ‖7‖ praphullāni kiṃ bho guro brūhi mahyam ‖7‖
   
प्रभाधूतचन्द्रायुतायाखिलेष्ट- prabhādhūtacandrāyutāyākhileśhṭa-
प्रदायानतानां समूहाय शीघ्रम्❘ pradāyānatānāṃ samūhāya śīghram❘
प्रतीपाय नम्रौघदुःखाघपङ्क्ते- pratīpāya namraughaduḥkhāghapaṅkte-
र्मुदा सर्वदा स्यान्नमः शङ्कराय ‖8‖ rmudā sarvadā syānnamaḥ śaṅkarāya ‖8‖
   
विनिष्कासितानीश तत्त्वावबोधा - viniśhkāsitānīśa tattvāvabodhā -
न्नतानां मनोभ्यो ह्यनन्याश्रयाणि ❘ nnatānāṃ manobhyo hyananyāśrayāṇi ❘
रजांसि प्रपन्नानि पादाम्बुजातं rajāṃsi prapannāni pādāmbujātaṃ
गुरो रक्तवस्त्रापदेशाद्बिभर्षि ‖9‖ guro raktavastrāpadeśādbibharśhi ‖9‖
   
मतेर्वेदशीर्षाध्वसम्प्रापकाया- matervedaśīrśhādhvasamprāpakāyā-
नतानां जनानां कृपार्द्रैः कटाक्षैः ❘ natānāṃ janānāṃ kṛpārdraiḥ kaṭākśhaiḥ ❘
ततेः पापबृन्दस्य शीघ्रं निहन्त्रे tateḥ pāpabṛndasya śīghraṃ nihantre
स्मितास्याय कुर्मो नमः शङ्कराय ‖10‖ smitāsyāya kurmo namaḥ śaṅkarāya ‖10‖
   
सुपर्वोक्तिगन्धेन हीनाय तूर्णं suparvoktigandhena hīnāya tūrṇaṃ
पुरा तोटकायाखिलज्ञानदात्रे❘ purā toṭakāyākhilaGYānadātre❘
प्रवालीयगर्वापहारस्य कर्त्रे pravālīyagarvāpahārasya kartre
पदाब्जम्रदिम्ना नमः शङ्कराय ‖11‖ padābjamradimnā namaḥ śaṅkarāya ‖11‖
   
भवाम्भोधिमग्नान्जनान्दुःखयुक्तान् bhavāmbhodhimagnānjanānduḥkhayuktān
जवादुद्दिधीर्षुर्भवानित्यहोऽहम् ❘ javāduddidhīrśhurbhavānityahoaham ❘
विदित्वा हि ते कीर्तिमन्यादृशाम्भो viditvā hi te kīrtimanyādṛśāmbho
सुखं निर्विशङ्कः स्वपिम्यस्तयत्नः ‖12‖ sukhaṃ nirviśaṅkaḥ svapimyastayatnaḥ ‖12‖
   
‖इति श्रीशङ्कराचार्य भुजङ्गप्रयातस्तोत्रम्‖ ‖iti śrīśaṅkarācārya bhujaṅgaprayātastotram‖