|
|
शिव भुजङ्ग प्रयात स्तोत्रम् |
śiva bhujaṅga prayāta stotram |
|
|
|
|
कृपासागरायाशुकाव्यप्रदाय |
kṛpāsāgarāyāśukāvyapradāya |
प्रणम्राखिलाभीष्टसन्दायकाय ❘ |
praṇamrākhilābhīśhṭasandāyakāya ❘ |
यतीन्द्रैरुपास्याङ्घ्रिपाथोरुहाय |
yatīndrairupāsyāṅghripāthoruhāya |
प्रबोधप्रदात्रे नमः शङ्कराय ‖1‖ |
prabodhapradātre namaḥ śaṅkarāya ‖1‖ |
|
|
चिदानन्दरूपाय चिन्मुद्रिकोद्य- |
cidānandarūpāya cinmudrikodya- |
त्करायेशपर्यायरूपाय तुभ्यम् ❘ |
tkarāyeśaparyāyarūpāya tubhyam ❘ |
मुदा गीयमानाय वेदोत्तमाङ्गैः |
mudā gīyamānāya vedottamāṅgaiḥ |
श्रितानन्ददात्रे नमः शङ्कराय ‖2‖ |
śritānandadātre namaḥ śaṅkarāya ‖2‖ |
|
|
जटाजूटमध्ये पुरा या सुराणां |
jaṭājūṭamadhye purā yā surāṇāṃ |
धुनी साद्य कर्मन्दिरूपस्य शम्भोः |
dhunī sādya karmandirūpasya śambhoḥ |
गले मल्लिकामालिकाव्याजतस्ते |
gale mallikāmālikāvyājataste |
विभातीति मन्ये गुरो किं तथैव ‖3‖ |
vibhātīti manye guro kiṃ tathaiva ‖3‖ |
|
|
नखेन्दुप्रभाधूतनम्रालिहार्दा- |
nakhenduprabhādhūtanamrālihārdā- |
न्धकारव्रजायाब्जमन्दस्मिताय ❘ |
ndhakāravrajāyābjamandasmitāya ❘ |
महामोहपाथोनिधेर्बाडबाय |
mahāmohapāthonidherbāḍabāya |
प्रशान्ताय कुर्मो नमः शङ्कराय ‖4‖ |
praśāntāya kurmo namaḥ śaṅkarāya ‖4‖ |
|
|
प्रणम्रान्तरङ्गाब्जबोधप्रदात्रे |
praṇamrāntaraṅgābjabodhapradātre |
दिवारात्रमव्याहतोस्राय कामम् ❘ |
divārātramavyāhatosrāya kāmam ❘ |
क्षपेशाय चित्राय लक्ष्म क्षयाभ्यां |
kśhapeśāya citrāya lakśhma kśhayābhyāṃ |
विहीनाय कुर्मो नमः शङ्कराय ‖5‖ |
vihīnāya kurmo namaḥ śaṅkarāya ‖5‖ |
|
|
प्रणम्रास्यपाथोजमोदप्रदात्रे |
praṇamrāsyapāthojamodapradātre |
सदान्तस्तमस्तोमसंहारकर्त्रे ❘ |
sadāntastamastomasaṃhārakartre ❘ |
रजन्या मपीद्धप्रकाशाय कुर्मो |
rajanyā mapīddhaprakāśāya kurmo |
ह्यपूर्वाय पूष्णे नमः शङ्कराय ‖6‖ |
hyapūrvāya pūśhṇe namaḥ śaṅkarāya ‖6‖ |
|
|
नतानां हृदब्जानि फुल्लानि शीघ्रं |
natānāṃ hṛdabjāni phullāni śīghraṃ |
करोम्याशु योगप्रदानेन नूनम् ❘ |
karomyāśu yogapradānena nūnam ❘ |
प्रबोधाय चेत्थं सरोजानि धत्से |
prabodhāya cetthaṃ sarojāni dhatse |
प्रफुल्लानि किं भो गुरो ब्रूहि मह्यम् ‖7‖ |
praphullāni kiṃ bho guro brūhi mahyam ‖7‖ |
|
|
प्रभाधूतचन्द्रायुतायाखिलेष्ट- |
prabhādhūtacandrāyutāyākhileśhṭa- |
प्रदायानतानां समूहाय शीघ्रम्❘ |
pradāyānatānāṃ samūhāya śīghram❘ |
प्रतीपाय नम्रौघदुःखाघपङ्क्ते- |
pratīpāya namraughaduḥkhāghapaṅkte- |
र्मुदा सर्वदा स्यान्नमः शङ्कराय ‖8‖ |
rmudā sarvadā syānnamaḥ śaṅkarāya ‖8‖ |
|
|
विनिष्कासितानीश तत्त्वावबोधा - |
viniśhkāsitānīśa tattvāvabodhā - |
न्नतानां मनोभ्यो ह्यनन्याश्रयाणि ❘ |
nnatānāṃ manobhyo hyananyāśrayāṇi ❘ |
रजांसि प्रपन्नानि पादाम्बुजातं |
rajāṃsi prapannāni pādāmbujātaṃ |
गुरो रक्तवस्त्रापदेशाद्बिभर्षि ‖9‖ |
guro raktavastrāpadeśādbibharśhi ‖9‖ |
|
|
मतेर्वेदशीर्षाध्वसम्प्रापकाया- |
matervedaśīrśhādhvasamprāpakāyā- |
नतानां जनानां कृपार्द्रैः कटाक्षैः ❘ |
natānāṃ janānāṃ kṛpārdraiḥ kaṭākśhaiḥ ❘ |
ततेः पापबृन्दस्य शीघ्रं निहन्त्रे |
tateḥ pāpabṛndasya śīghraṃ nihantre |
स्मितास्याय कुर्मो नमः शङ्कराय ‖10‖ |
smitāsyāya kurmo namaḥ śaṅkarāya ‖10‖ |
|
|
सुपर्वोक्तिगन्धेन हीनाय तूर्णं |
suparvoktigandhena hīnāya tūrṇaṃ |
पुरा तोटकायाखिलज्ञानदात्रे❘ |
purā toṭakāyākhilaGYānadātre❘ |
प्रवालीयगर्वापहारस्य कर्त्रे |
pravālīyagarvāpahārasya kartre |
पदाब्जम्रदिम्ना नमः शङ्कराय ‖11‖ |
padābjamradimnā namaḥ śaṅkarāya ‖11‖ |
|
|
भवाम्भोधिमग्नान्जनान्दुःखयुक्तान् |
bhavāmbhodhimagnānjanānduḥkhayuktān |
जवादुद्दिधीर्षुर्भवानित्यहोऽहम् ❘ |
javāduddidhīrśhurbhavānityahoaham ❘ |
विदित्वा हि ते कीर्तिमन्यादृशाम्भो |
viditvā hi te kīrtimanyādṛśāmbho |
सुखं निर्विशङ्कः स्वपिम्यस्तयत्नः ‖12‖ |
sukhaṃ nirviśaṅkaḥ svapimyastayatnaḥ ‖12‖ |
|
|
‖इति श्रीशङ्कराचार्य भुजङ्गप्रयातस्तोत्रम्‖ |
‖iti śrīśaṅkarācārya bhujaṅgaprayātastotram‖ |
|
|
|
|