| |
|
| शिव अष्टोत्तर शत नाम स्तोत्रम् |
śiva aśhṭottara śata nāma stotram |
| |
|
| शिवो महेश्वरश्शम्भुः पिनाकी शशिशेखरः |
śivo maheśvaraśśambhuḥ pinākī śaśiśekharaḥ |
| वामदेवो विरूपाक्षः कपर्दी नीललोहितः ‖ 1 ‖ |
vāmadevo virūpākśhaḥ kapardī nīlalohitaḥ ‖ 1 ‖ |
| |
|
| शङ्करश्शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः |
śaṅkaraśśūlapāṇiścha khaṭvāṅgī viśhṇuvallabhaḥ |
| शिपिविष्टोम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ‖ 2 ‖ |
śipiviśhṭombikānāthaḥ śrīkaṇṭho bhaktavatsalaḥ ‖ 2 ‖ |
| |
|
| भवश्शर्वस्त्रिलोकेशः शितिकण्ठः शिवप्रियः |
bhavaśśarvastrilokeśaḥ śitikaṇṭhaḥ śivapriyaḥ |
| उग्रः कपाली कामारी अन्धकासुरसूदनः ‖ 3 ‖ |
ugraḥ kapālī kāmārī andhakāsurasūdanaḥ ‖ 3 ‖ |
| |
|
| गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः |
gaṅgādharo lalāṭākśhaḥ kālakālaḥ kṛpānidhiḥ |
| भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ‖ 4 ‖ |
bhīmaḥ paraśuhastaścha mṛgapāṇirjaṭādharaḥ ‖ 4 ‖ |
| |
|
| कैलासवासी कवची कठोरस्त्रिपुरान्तकः |
kailāsavāsī kavachī kaṭhorastripurāntakaḥ |
| वृषाङ्को वृषभारूढो भस्मोद्धूलितविग्रहः ‖ 5 ‖ |
vṛśhāṅko vṛśhabhārūḍho bhasmoddhūḻitavigrahaḥ ‖ 5 ‖ |
| |
|
| सामप्रियस्स्वरमयस्त्रयीमूर्तिरनीश्वरः |
sāmapriyassvaramayastrayīmūrtiranīśvaraḥ |
| सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ‖ 6 ‖ |
sarvaGYaḥ paramātmā cha somasūryāgnilochanaḥ ‖ 6 ‖ |
| |
|
| हविर्यज्ञमयस्सोमः पञ्चवक्त्रस्सदाशिवः |
haviryaGYamayassomaḥ pañchavaktrassadāśivaḥ |
| विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ‖ 7 ‖ |
viśveśvaro vīrabhadro gaṇanāthaḥ prajāpatiḥ ‖ 7 ‖ |
| |
|
| हिरण्यरेतः दुर्धर्षः गिरीशो गिरिशोनघः |
hiraṇyaretaḥ durdharśhaḥ girīśo giriśonaghaḥ |
| भुजङ्गभूषणो भर्गो गिरिधन्वी गिरिप्रियः ‖ 8 ‖ |
bhujaṅgabhūśhaṇo bhargo giridhanvī giripriyaḥ ‖ 8 ‖ |
| |
|
| कृत्तिवासः पुरारातिर्भगवान् प्रमथाधिपः |
kṛttivāsaḥ purārātirbhagavān pramathādhipaḥ |
| मृत्युञ्जयस्सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ‖ 9 ‖ |
mṛtyuñjayassūkśhmatanurjagadvyāpī jagadguruḥ ‖ 9 ‖ |
| |
|
| व्योमकेशो महासेनजनकश्चारुविक्रमः |
vyomakeśo mahāsenajanakaśchāruvikramaḥ |
| रुद्रो भूतपतिः स्थाणुरहिर्भुध्नो दिगम्बरः ‖ 10 ‖ |
rudro bhūtapatiḥ sthāṇurahirbhudhno digambaraḥ ‖ 10 ‖ |
| |
|
| अष्टमूर्तिरनेकात्मा सात्त्विकश्शुद्धविग्रहः |
aśhṭamūrtiranekātmā sāttvikaśśuddhavigrahaḥ |
| शाश्वतः खण्डपरशुरजः पाशविमोचकः ‖ 11 ‖ |
śāśvataḥ khaṇḍaparaśurajaḥ pāśavimochakaḥ ‖ 11 ‖ |
| |
|
| मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः |
mṛḍaḥ paśupatirdevo mahādevoavyayo hariḥ |
| पूषदन्तभिदव्यग्रो दक्षाध्वरहरो हरः ‖ 12 ‖ |
pūśhadantabhidavyagro dakśhādhvaraharo haraḥ ‖ 12 ‖ |
| |
|
| भगनेत्रभिदव्यक्तो सहस्राक्षस्सहस्रपात् |
bhaganetrabhidavyakto sahasrākśhassahasrapāt |
| अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ‖ 13 ‖ |
apavargapradoanantastārakaḥ parameśvaraḥ ‖ 13 ‖ |
| |
|
| एवं श्री शम्भुदेवस्य नाम्नामष्टोत्तरंशतम् ‖ |
evaṃ śrī śambhudevasya nāmnāmaśhṭottaraṃśatam ‖ |
| |
|
| |
|