blog

Shiva Ashtottara Sata Nama Stotram

Devanagari English
   
शिव अष्टोत्तर शत नाम स्तोत्रम् śiva aśhṭottara śata nāma stotram
   
शिवो महेश्वरश्शम्भुः पिनाकी शशिशेखरः śivo maheśvaraśśambhuḥ pinākī śaśiśekharaḥ
वामदेवो विरूपाक्षः कपर्दी नीललोहितः ‖ 1 ‖ vāmadevo virūpākśhaḥ kapardī nīlalohitaḥ ‖ 1 ‖
   
शङ्करश्शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः śaṅkaraśśūlapāṇiścha khaṭvāṅgī viśhṇuvallabhaḥ
शिपिविष्टोम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ‖ 2 ‖ śipiviśhṭombikānāthaḥ śrīkaṇṭho bhaktavatsalaḥ ‖ 2 ‖
   
भवश्शर्वस्त्रिलोकेशः शितिकण्ठः शिवप्रियः bhavaśśarvastrilokeśaḥ śitikaṇṭhaḥ śivapriyaḥ
उग्रः कपाली कामारी अन्धकासुरसूदनः ‖ 3 ‖ ugraḥ kapālī kāmārī andhakāsurasūdanaḥ ‖ 3 ‖
   
गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः gaṅgādharo lalāṭākśhaḥ kālakālaḥ kṛpānidhiḥ
भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ‖ 4 ‖ bhīmaḥ paraśuhastaścha mṛgapāṇirjaṭādharaḥ ‖ 4 ‖
   
कैलासवासी कवची कठोरस्त्रिपुरान्तकः kailāsavāsī kavachī kaṭhorastripurāntakaḥ
वृषाङ्को वृषभारूढो भस्मोद्धूलितविग्रहः ‖ 5 ‖ vṛśhāṅko vṛśhabhārūḍho bhasmoddhūḻitavigrahaḥ ‖ 5 ‖
   
सामप्रियस्स्वरमयस्त्रयीमूर्तिरनीश्वरः sāmapriyassvaramayastrayīmūrtiranīśvaraḥ
सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ‖ 6 ‖ sarvaGYaḥ paramātmā cha somasūryāgnilochanaḥ ‖ 6 ‖
   
हविर्यज्ञमयस्सोमः पञ्चवक्त्रस्सदाशिवः haviryaGYamayassomaḥ pañchavaktrassadāśivaḥ
विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ‖ 7 ‖ viśveśvaro vīrabhadro gaṇanāthaḥ prajāpatiḥ ‖ 7 ‖
   
हिरण्यरेतः दुर्धर्षः गिरीशो गिरिशोनघः hiraṇyaretaḥ durdharśhaḥ girīśo giriśonaghaḥ
भुजङ्गभूषणो भर्गो गिरिधन्वी गिरिप्रियः ‖ 8 ‖ bhujaṅgabhūśhaṇo bhargo giridhanvī giripriyaḥ ‖ 8 ‖
   
कृत्तिवासः पुरारातिर्भगवान् प्रमथाधिपः kṛttivāsaḥ purārātirbhagavān pramathādhipaḥ
मृत्युञ्जयस्सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ‖ 9 ‖ mṛtyuñjayassūkśhmatanurjagadvyāpī jagadguruḥ ‖ 9 ‖
   
व्योमकेशो महासेनजनकश्चारुविक्रमः vyomakeśo mahāsenajanakaśchāruvikramaḥ
रुद्रो भूतपतिः स्थाणुरहिर्भुध्नो दिगम्बरः ‖ 10 ‖ rudro bhūtapatiḥ sthāṇurahirbhudhno digambaraḥ ‖ 10 ‖
   
अष्टमूर्तिरनेकात्मा सात्त्विकश्शुद्धविग्रहः aśhṭamūrtiranekātmā sāttvikaśśuddhavigrahaḥ
शाश्वतः खण्डपरशुरजः पाशविमोचकः ‖ 11 ‖ śāśvataḥ khaṇḍaparaśurajaḥ pāśavimochakaḥ ‖ 11 ‖
   
मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः mṛḍaḥ paśupatirdevo mahādevoavyayo hariḥ
पूषदन्तभिदव्यग्रो दक्षाध्वरहरो हरः ‖ 12 ‖ pūśhadantabhidavyagro dakśhādhvaraharo haraḥ ‖ 12 ‖
   
भगनेत्रभिदव्यक्तो सहस्राक्षस्सहस्रपात् bhaganetrabhidavyakto sahasrākśhassahasrapāt
अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ‖ 13 ‖ apavargapradoanantastārakaḥ parameśvaraḥ ‖ 13 ‖
   
एवं श्री शम्भुदेवस्य नाम्नामष्टोत्तरंशतम् ‖ evaṃ śrī śambhudevasya nāmnāmaśhṭottaraṃśatam ‖