|
|
शिवापराध क्षमापण स्तोत्रम् |
śivāparādha kśhamāpaṇa stotram |
|
|
आदौ कर्मप्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां |
ādau karmaprasaṅgātkalayati kaluśhaṃ mātṛkukśhau sthitaṃ māṃ |
विण्मूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः ❘ |
viṇmūtrāmedhyamadhye kathayati nitarāṃ jāṭharo jātavedāḥ ❘ |
यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं |
yadyadvai tatra duḥkhaṃ vyathayati nitarāṃ śakyate kena vaktuṃ |
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ‖1‖ |
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖1‖ |
|
|
बाल्ये दुःखातिरेको मललुलितवपुः स्तन्यपाने पिपासा |
bālye duḥkhātireko malalulitavapuḥ stanyapāne pipāsā |
नो शक्तश्चेन्द्रियेभ्यो भवगुणजनिताः जन्तवो मां तुदन्ति ❘ |
no śaktaścendriyebhyo bhavaguṇajanitāḥ jantavo māṃ tudanti ❘ |
नानारोगादिदुःखाद्रुदनपरवशः शङ्करं न स्मरामि |
nānārogādiduḥkhādrudanaparavaśaḥ śaṅkaraṃ na smarāmi |
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ‖2‖ |
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖2‖ |
|
|
प्रौढोऽहं यौवनस्थो विषयविषधरैः पञ्चभिर्मर्मसन्धौ |
prauḍhoahaṃ yauvanastho viśhayaviśhadharaiḥ pañcabhirmarmasandhau |
दष्टो नष्टोऽविवेकः सुतधनयुवतिस्वादुसौख्ये निषण्णः ❘ |
daśhṭo naśhṭoavivekaḥ sutadhanayuvatisvādusaukhye niśhaṇṇaḥ ❘ |
शैवीचिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढं |
śaivīcintāvihīnaṃ mama hṛdayamaho mānagarvādhirūḍhaṃ |
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ‖3‖ |
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖3‖ |
|
|
वार्धक्ये चेन्द्रियाणां विगतगतिमतिश्चाधिदैवादितापैः |
vārdhakye cendriyāṇāṃ vigatagatimatiścādhidaivāditāpaiḥ |
पापै रोगैर्वियोगैस्त्वनवसितवपुः प्रौढहीनं च दीनम् ❘ |
pāpai rogairviyogaistvanavasitavapuḥ prauḍhahīnaṃ ca dīnam ❘ |
मिथ्यामोहाभिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं |
mithyāmohābhilāśhairbhramati mama mano dhūrjaṭerdhyānaśūnyaṃ |
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ‖4‖ |
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖4‖ |
|
|
नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं |
no śakyaṃ smārtakarma pratipadagahanapratyavāyākulākhyaṃ |
श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गेऽसुसारे ❘ |
śraute vārtā kathaṃ me dvijakulavihite brahmamārgeasusāre ❘ |
ज्ञातो धर्मो विचारैः श्रवणमननयोः किं निदिध्यासितव्यं |
GYāto dharmo vicāraiḥ śravaṇamananayoḥ kiṃ nididhyāsitavyaṃ |
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ‖5‖ |
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖5‖ |
|
|
स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गाङ्गतोयं |
snātvā pratyūśhakāle snapanavidhividhau nāhṛtaṃ gāṅgatoyaṃ |
पूजार्थं वा कदाचिद्बहुतरगहनात्खण्डबिल्वीदलानि ❘ |
pūjārthaṃ vā kadācidbahutaragahanātkhaṇḍabilvīdalāni ❘ |
नानीता पद्ममाला सरसि विकसिता गन्धधूपैः त्वदर्थं |
nānītā padmamālā sarasi vikasitā gandhadhūpaiḥ tvadarthaṃ |
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ‖6‖ |
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖6‖ |
|
|
दुग्धैर्मध्वाज्युतैर्दधिसितसहितैः स्नापितं नैव लिङ्गं |
dugdhairmadhvājyutairdadhisitasahitaiḥ snāpitaṃ naiva liṅgaṃ |
नो लिप्तं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः ❘ |
no liptaṃ candanādyaiḥ kanakaviracitaiḥ pūjitaṃ na prasūnaiḥ ❘ |
धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैः |
dhūpaiḥ karpūradīpairvividharasayutairnaiva bhakśhyopahāraiḥ |
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ‖7‖ |
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖7‖ |
|
|
ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो |
dhyātvā citte śivākhyaṃ pracurataradhanaṃ naiva dattaṃ dvijebhyo |
हव्यं ते लक्षसङ्ख्यैर्हुतवहवदने नार्पितं बीजमन्त्रैः ❘ |
havyaṃ te lakśhasaṅkhyairhutavahavadane nārpitaṃ bījamantraiḥ ❘ |
नो तप्तं गाङ्गातीरे व्रतजननियमैः रुद्रजाप्यैर्न वेदैः |
no taptaṃ gāṅgātīre vratajananiyamaiḥ rudrajāpyairna vedaiḥ |
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ‖8‖ |
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖8‖ |
|
|
स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुम्भके (कुण्डले)सूक्ष्ममार्गे |
sthitvā sthāne saroje praṇavamayamarutkumbhake (kuṇḍale)sūkśhmamārge |
शान्ते स्वान्ते प्रलीने प्रकटितविभवे ज्योतिरूपेऽपराख्ये ❘ |
śānte svānte pralīne prakaṭitavibhave jyotirūpeaparākhye ❘ |
लिङ्गज्ञे ब्रह्मवाक्ये सकलतनुगतं शङ्करं न स्मरामि |
liṅgaGYe brahmavākye sakalatanugataṃ śaṅkaraṃ na smarāmi |
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ‖9‖ |
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖9‖ |
|
|
नग्नो निःसङ्गशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो |
nagno niḥsaṅgaśuddhastriguṇavirahito dhvastamohāndhakāro |
नासाग्रे न्यस्तदृष्टिर्विदितभवगुणो नैव दृष्टः कदाचित् ❘ |
nāsāgre nyastadṛśhṭirviditabhavaguṇo naiva dṛśhṭaḥ kadācit ❘ |
उन्मन्याऽवस्थया त्वां विगतकलिमलं शङ्करं न स्मरामि |
unmanyā’vasthayā tvāṃ vigatakalimalaṃ śaṅkaraṃ na smarāmi |
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ‖10‖ |
kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖10‖ |
|
|
चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शङ्करे |
candrodbhāsitaśekhare smarahare gaṅgādhare śaṅkare |
सर्पैर्भूषितकण्ठकर्णयुगले (विवरे)नेत्रोत्थवैश्वानरे ❘ |
sarpairbhūśhitakaṇṭhakarṇayugale (vivare)netrotthavaiśvānare ❘ |
दन्तित्वक्कृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे |
dantitvakkṛtasundarāmbaradhare trailokyasāre hare |
मोक्षार्थं कुरु चित्तवृत्तिमचलामन्यैस्तु किं कर्मभिः ‖11‖ |
mokśhārthaṃ kuru cittavṛttimacalāmanyaistu kiṃ karmabhiḥ ‖11‖ |
|
|
किं वाऽनेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं |
kiṃ vā’nena dhanena vājikaribhiḥ prāptena rājyena kiṃ |
किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ❘ |
kiṃ vā putrakalatramitrapaśubhirdehena gehena kim ❘ |
ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः |
GYātvaitatkśhaṇabhaṅguraṃ sapadi re tyājyaṃ mano dūrataḥ |
स्वात्मार्थं गुरुवाक्यतो भज मन श्रीपार्वतीवल्लभम् ‖12‖ |
svātmārthaṃ guruvākyato bhaja mana śrīpārvatīvallabham ‖12‖ |
|
|
आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं |
āyurnaśyati paśyatāṃ pratidinaṃ yāti kśhayaṃ yauvanaṃ |
प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ❘ |
pratyāyānti gatāḥ punarna divasāḥ kālo jagadbhakśhakaḥ ❘ |
लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं |
lakśhmīstoyataraṅgabhaṅgacapalā vidyuccalaṃ jīvitaṃ |
तस्मात्त्वां (मां)शरणागतं शरणद त्वं रक्ष रक्षाधुना ‖13‖ |
tasmāttvāṃ (māṃ)śaraṇāgataṃ śaraṇada tvaṃ rakśha rakśhādhunā ‖13‖ |
|
|
वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं |
vande devamumāpatiṃ suraguruṃ vande jagatkāraṇaṃ |
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ❘ |
vande pannagabhūśhaṇaṃ mṛgadharaṃ vande paśūnāṃ patim ❘ |
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं |
vande sūryaśaśāṅkavahninayanaṃ vande mukundapriyaṃ |
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ‖14‖ |
vande bhaktajanāśrayaṃ ca varadaṃ vande śivaṃ śaṅkaram ‖14‖ |
|
|
गात्रं भस्मसितं च हसितं हस्ते कपालं सितं |
gātraṃ bhasmasitaṃ ca hasitaṃ haste kapālaṃ sitaṃ |
खट्वाङ्गं च सितं सितश्च वृषभः कर्णे सिते कुण्डले ❘ |
khaṭvāṅgaṃ ca sitaṃ sitaśca vṛśhabhaḥ karṇe site kuṇḍale ❘ |
गङ्गाफेनसिता जटा पशुपतेश्चन्द्रः सितो मूर्धनि |
gaṅgāphenasitā jaṭā paśupateścandraḥ sito mūrdhani |
सोऽयं सर्वसितो ददातु विभवं पापक्षयं सर्वदा ‖15‖ |
soayaṃ sarvasito dadātu vibhavaṃ pāpakśhayaṃ sarvadā ‖15‖ |
|
|
करचरणकृतं वाक्कायजं कर्मजं वा |
karacaraṇakṛtaṃ vākkāyajaṃ karmajaṃ vā |
श्रवणनयनजं वा मानसं वाऽपराधम् ❘ |
śravaṇanayanajaṃ vā mānasaṃ vā’parādham ❘ |
विहितमविहितं वा सर्वमेतत्क्ष्मस्व |
vihitamavihitaṃ vā sarvametatkśhmasva |
शिव शिव करुणाब्धे श्री महादेव शम्भो ‖16‖ |
śiva śiva karuṇābdhe śrī mahādeva śambho ‖16‖ |
|
|
‖इति श्रीमद् शङ्कराचार्यकृत शिवापराधक्षमापण स्तोत्रं सम्पूर्णम् ‖ |
‖iti śrīmad śaṅkarācāryakṛta śivāparādhakśhamāpaṇa stotraṃ sampūrṇam ‖ |
|
|