blog

Shiva Aparadha Kshamapana Stotram

Devanagari English
   
शिवापराध क्षमापण स्तोत्रम् śivāparādha kśhamāpaṇa stotram
   
आदौ कर्मप्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां ādau karmaprasaṅgātkalayati kaluśhaṃ mātṛkukśhau sthitaṃ māṃ
विण्मूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः ❘ viṇmūtrāmedhyamadhye kathayati nitarāṃ jāṭharo jātavedāḥ ❘
यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं yadyadvai tatra duḥkhaṃ vyathayati nitarāṃ śakyate kena vaktuṃ
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ‖1‖ kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖1‖
   
बाल्ये दुःखातिरेको मललुलितवपुः स्तन्यपाने पिपासा bālye duḥkhātireko malalulitavapuḥ stanyapāne pipāsā
नो शक्तश्चेन्द्रियेभ्यो भवगुणजनिताः जन्तवो मां तुदन्ति ❘ no śaktaścendriyebhyo bhavaguṇajanitāḥ jantavo māṃ tudanti ❘
नानारोगादिदुःखाद्रुदनपरवशः शङ्करं न स्मरामि nānārogādiduḥkhādrudanaparavaśaḥ śaṅkaraṃ na smarāmi
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ‖2‖ kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖2‖
   
प्रौढोऽहं यौवनस्थो विषयविषधरैः पञ्चभिर्मर्मसन्धौ prauḍhoahaṃ yauvanastho viśhayaviśhadharaiḥ pañcabhirmarmasandhau
दष्टो नष्टोऽविवेकः सुतधनयुवतिस्वादुसौख्ये निषण्णः ❘ daśhṭo naśhṭoavivekaḥ sutadhanayuvatisvādusaukhye niśhaṇṇaḥ ❘
शैवीचिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढं śaivīcintāvihīnaṃ mama hṛdayamaho mānagarvādhirūḍhaṃ
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ‖3‖ kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖3‖
   
वार्धक्ये चेन्द्रियाणां विगतगतिमतिश्चाधिदैवादितापैः vārdhakye cendriyāṇāṃ vigatagatimatiścādhidaivāditāpaiḥ
पापै रोगैर्वियोगैस्त्वनवसितवपुः प्रौढहीनं च दीनम् ❘ pāpai rogairviyogaistvanavasitavapuḥ prauḍhahīnaṃ ca dīnam ❘
मिथ्यामोहाभिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं mithyāmohābhilāśhairbhramati mama mano dhūrjaṭerdhyānaśūnyaṃ
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ‖4‖ kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖4‖
   
नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं no śakyaṃ smārtakarma pratipadagahanapratyavāyākulākhyaṃ
श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गेऽसुसारे ❘ śraute vārtā kathaṃ me dvijakulavihite brahmamārgeasusāre ❘
ज्ञातो धर्मो विचारैः श्रवणमननयोः किं निदिध्यासितव्यं GYāto dharmo vicāraiḥ śravaṇamananayoḥ kiṃ nididhyāsitavyaṃ
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ‖5‖ kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖5‖
   
स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गाङ्गतोयं snātvā pratyūśhakāle snapanavidhividhau nāhṛtaṃ gāṅgatoyaṃ
पूजार्थं वा कदाचिद्बहुतरगहनात्खण्डबिल्वीदलानि ❘ pūjārthaṃ vā kadācidbahutaragahanātkhaṇḍabilvīdalāni ❘
नानीता पद्ममाला सरसि विकसिता गन्धधूपैः त्वदर्थं nānītā padmamālā sarasi vikasitā gandhadhūpaiḥ tvadarthaṃ
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ‖6‖ kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖6‖
   
दुग्धैर्मध्वाज्युतैर्दधिसितसहितैः स्नापितं नैव लिङ्गं dugdhairmadhvājyutairdadhisitasahitaiḥ snāpitaṃ naiva liṅgaṃ
नो लिप्तं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः ❘ no liptaṃ candanādyaiḥ kanakaviracitaiḥ pūjitaṃ na prasūnaiḥ ❘
धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैः dhūpaiḥ karpūradīpairvividharasayutairnaiva bhakśhyopahāraiḥ
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ‖7‖ kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖7‖
   
ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो dhyātvā citte śivākhyaṃ pracurataradhanaṃ naiva dattaṃ dvijebhyo
हव्यं ते लक्षसङ्ख्यैर्हुतवहवदने नार्पितं बीजमन्त्रैः ❘ havyaṃ te lakśhasaṅkhyairhutavahavadane nārpitaṃ bījamantraiḥ ❘
नो तप्तं गाङ्गातीरे व्रतजननियमैः रुद्रजाप्यैर्न वेदैः no taptaṃ gāṅgātīre vratajananiyamaiḥ rudrajāpyairna vedaiḥ
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ‖8‖ kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖8‖
   
स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुम्भके (कुण्डले)सूक्ष्ममार्गे sthitvā sthāne saroje praṇavamayamarutkumbhake (kuṇḍale)sūkśhmamārge
शान्ते स्वान्ते प्रलीने प्रकटितविभवे ज्योतिरूपेऽपराख्ये ❘ śānte svānte pralīne prakaṭitavibhave jyotirūpeaparākhye ❘
लिङ्गज्ञे ब्रह्मवाक्ये सकलतनुगतं शङ्करं न स्मरामि liṅgaGYe brahmavākye sakalatanugataṃ śaṅkaraṃ na smarāmi
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ‖9‖ kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖9‖
   
नग्नो निःसङ्गशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो nagno niḥsaṅgaśuddhastriguṇavirahito dhvastamohāndhakāro
नासाग्रे न्यस्तदृष्टिर्विदितभवगुणो नैव दृष्टः कदाचित् ❘ nāsāgre nyastadṛśhṭirviditabhavaguṇo naiva dṛśhṭaḥ kadācit ❘
उन्मन्याऽवस्थया त्वां विगतकलिमलं शङ्करं न स्मरामि unmanyā’vasthayā tvāṃ vigatakalimalaṃ śaṅkaraṃ na smarāmi
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो ‖10‖ kśhantavyo meaparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ‖10‖
   
चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शङ्करे candrodbhāsitaśekhare smarahare gaṅgādhare śaṅkare
सर्पैर्भूषितकण्ठकर्णयुगले (विवरे)नेत्रोत्थवैश्वानरे ❘ sarpairbhūśhitakaṇṭhakarṇayugale (vivare)netrotthavaiśvānare ❘
दन्तित्वक्कृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे dantitvakkṛtasundarāmbaradhare trailokyasāre hare
मोक्षार्थं कुरु चित्तवृत्तिमचलामन्यैस्तु किं कर्मभिः ‖11‖ mokśhārthaṃ kuru cittavṛttimacalāmanyaistu kiṃ karmabhiḥ ‖11‖
   
किं वाऽनेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं kiṃ vā’nena dhanena vājikaribhiḥ prāptena rājyena kiṃ
किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ❘ kiṃ vā putrakalatramitrapaśubhirdehena gehena kim ❘
ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः GYātvaitatkśhaṇabhaṅguraṃ sapadi re tyājyaṃ mano dūrataḥ
स्वात्मार्थं गुरुवाक्यतो भज मन श्रीपार्वतीवल्लभम् ‖12‖ svātmārthaṃ guruvākyato bhaja mana śrīpārvatīvallabham ‖12‖
   
आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं āyurnaśyati paśyatāṃ pratidinaṃ yāti kśhayaṃ yauvanaṃ
प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ❘ pratyāyānti gatāḥ punarna divasāḥ kālo jagadbhakśhakaḥ ❘
लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं lakśhmīstoyataraṅgabhaṅgacapalā vidyuccalaṃ jīvitaṃ
तस्मात्त्वां (मां)शरणागतं शरणद त्वं रक्ष रक्षाधुना ‖13‖ tasmāttvāṃ (māṃ)śaraṇāgataṃ śaraṇada tvaṃ rakśha rakśhādhunā ‖13‖
   
वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं vande devamumāpatiṃ suraguruṃ vande jagatkāraṇaṃ
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ❘ vande pannagabhūśhaṇaṃ mṛgadharaṃ vande paśūnāṃ patim ❘
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं vande sūryaśaśāṅkavahninayanaṃ vande mukundapriyaṃ
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ‖14‖ vande bhaktajanāśrayaṃ ca varadaṃ vande śivaṃ śaṅkaram ‖14‖
   
गात्रं भस्मसितं च हसितं हस्ते कपालं सितं gātraṃ bhasmasitaṃ ca hasitaṃ haste kapālaṃ sitaṃ
खट्वाङ्गं च सितं सितश्च वृषभः कर्णे सिते कुण्डले ❘ khaṭvāṅgaṃ ca sitaṃ sitaśca vṛśhabhaḥ karṇe site kuṇḍale ❘
गङ्गाफेनसिता जटा पशुपतेश्चन्द्रः सितो मूर्धनि gaṅgāphenasitā jaṭā paśupateścandraḥ sito mūrdhani
सोऽयं सर्वसितो ददातु विभवं पापक्षयं सर्वदा ‖15‖ soayaṃ sarvasito dadātu vibhavaṃ pāpakśhayaṃ sarvadā ‖15‖
   
करचरणकृतं वाक्कायजं कर्मजं वा karacaraṇakṛtaṃ vākkāyajaṃ karmajaṃ vā
श्रवणनयनजं वा मानसं वाऽपराधम् ❘ śravaṇanayanajaṃ vā mānasaṃ vā’parādham ❘
विहितमविहितं वा सर्वमेतत्क्ष्मस्व vihitamavihitaṃ vā sarvametatkśhmasva
शिव शिव करुणाब्धे श्री महादेव शम्भो ‖16‖ śiva śiva karuṇābdhe śrī mahādeva śambho ‖16‖
   
‖इति श्रीमद् शङ्कराचार्यकृत शिवापराधक्षमापण स्तोत्रं सम्पूर्णम् ‖ ‖iti śrīmad śaṅkarācāryakṛta śivāparādhakśhamāpaṇa stotraṃ sampūrṇam ‖