|
|
षिरिडि सायि बाबा रात्रिकाल आरति - षेज् आरति |
śhiriḍi sāyi bābā rātrikāla ārati - śhej ārati |
|
|
श्री सच्चिदानन्द समर्ध सद्गुरु सायिनाध महराज् की जै। |
śrī sachchidānanda samardha sadguru sāyinādha maharāj kī jai. |
|
|
ओवालु आरती माझ्या सद्गुरुनाधा माझ्या सायिनाधा❘ |
ovāḻu āratī mājhyā sadgurunādhā mājhyā sāyinādhā❘ |
पाञ्चाही तत्त्वञ्चा दीप लाविला आता |
pāñchāhī tattvañchā dīpa lāvilā ātā |
निर्गुणातीस्धति कैसी आकारा आलीबाबा आकारा आली |
nirguṇātīsdhati kaisī ākārā ālībābā ākārā ālī |
सर्वाघटि भरूनी उरलीसायिमावुली |
sarvāghaṭi bharūnī uralīsāyimāvulī |
ओवालु आरती माझ्या सद्गुरुनाधा माझ्या सायिनाधा❘ |
ovāḻu āratī mājhyā sadgurunādhā mājhyā sāyinādhā❘ |
पाञ्चाही तत्त्वञ्चा दीप लाविला आता |
pāñchāhī tattvañchā dīpa lāvilā ātā |
रजतम सत्त्व तिघे मायाप्रसवलीबाबामाया प्रसवली |
rajatama sattva tighe māyāprasavalībābāmāyā prasavalī |
मायेचिये पोटीकैसी माया उद्भवली |
māyechiye poṭīkaisī māyā udbhavalī |
ओवालु आरती माझ्या सद्गुरुनाधा माझ्या सायिनाधा❘ |
ovāḻu āratī mājhyā sadgurunādhā mājhyā sāyinādhā❘ |
पाञ्चाही तत्त्वञ्चा दीप लाविला आता |
pāñchāhī tattvañchā dīpa lāvilā ātā |
सप्तसागरीकैसा खेल् मण्डीला बाबा खेल् मण्डीला |
saptasāgarīkaisā kheḻ maṇḍīlā bābā kheḻ maṇḍīlā |
खेलूनिया खेल अवघा विस्तारकेला |
kheḻūniyā kheḻa avaghā vistārakelā |
ओवालु आरती माझ्या सद्गुरुनाधा माझ्या सायिनाधा❘ |
ovāḻu āratī mājhyā sadgurunādhā mājhyā sāyinādhā❘ |
पाञ्चाही तत्त्वञ्चा दीप लाविला आता |
pāñchāhī tattvañchā dīpa lāvilā ātā |
ब्रह्माण्डेची रचनाकैसी दाखविलीडोला बाबादाखविलीडोला |
brahmāṇḍechī rachanākaisī dākhavilīḍolā bābādākhavilīḍolā |
तुकाह्मणे माझा स्वामी कृपालू भोला |
tukāhmaṇe mājhā svāmī kṛpāḻū bhoḻā |
ओवालु आरती माझ्या सद्गुरुनाधा माझ्या सायिनाधा❘ |
ovāḻu āratī mājhyā sadgurunādhā mājhyā sāyinādhā❘ |
पाञ्चाही तत्त्वाञ्चादीपलाविला आता |
pāñchāhī tattvāñchādīpalāvilā ātā |
लोपलेज्ञान जगी हितनेणतिकोणि |
lopaleGYāna jagī hitaneṇatikoṇi |
अवतारा पाण्डुरङ्गा नामठेविलेज्ञानी |
avatārā pāṇḍuraṅgā nāmaṭhevileGYānī |
आरतिज्ञानराजा महा कैवल्य तेज |
āratiGYānarājā mahā kaivalya teja |
सेवितिसाधु सन्ता मनुवेदलामाझा आरतीज्ञानराजा॥ |
sevitisādhu santā manuvedalāmājhā āratīGYānarājā.. |
कनकचे ताटकरी उभ्यगोपिकनारी |
kanakache tāṭakarī ubhyagopikanārī |
नारद तुम्बुरहो सामगायनकरी |
nārada tumburaho sāmagāyanakarī |
आरतीज्ञानराजा महाकैवल्यतेजा |
āratīGYānarājā mahākaivalyatejā |
सेवितिसाधु सन्ता मनुवेदलामाझा आरतीज्ञानराजा॥ |
sevitisādhu santā manuvedalāmājhā āratīGYānarājā.. |
पगट गुह्यबोले विश्वब्रह्मचिकेलॆ |
pagaṭa guhyabole viśvabrahmachikele |
रामजनार्धनि (पा)सायि मस्तकठेविले |
rāmajanārdhani (pā)sāyi mastakaṭhevile |
आरति ज्ञानराजा महकैवल्य ताजा |
ārati GYānarājā mahakaivalya tājā |
सेवितिसाधु सन्ता मनुवेदलामाझा आरतीज्ञानराजा॥ |
sevitisādhu santā manuvedalāmājhā āratīGYānarājā.. |
आरति तुकरामा स्वामी सद्गुरु धामा |
ārati tukarāmā svāmī sadguru dhāmā |
सच्चिदानन्दमूर्ती पायिदाखवि आह्मा |
sachchidānandamūrtī pāyidākhavi āhmā |
आरतितुकरामा॥। |
āratitukarāmā… |
राघवे सागराता पाषाणतारिले |
rāghave sāgarātā pāśhāṇatārile |
तैसे तुको बाचे अभङ्ग रक्षीले |
taise tuko bāche abhaṅga rakśhīle |
रति तुकरामा स्वामी सद्गुरु धामा |
rati tukarāmā svāmī sadguru dhāmā |
सच्चिदानन्दमूर्ती पायिदाखवि आह्मा |
sachchidānandamūrtī pāyidākhavi āhmā |
आरतितुकरामा॥। |
āratitukarāmā… |
तूनेकित तुल नेसी ब्रह्मतुकासि^^आले |
tūnekita tula nesī brahmatukāsi^^āle |
ह्मणोनि रामेश्वरे चरणि मस्तकठेविले |
hmaṇoni rāmeśvare charaṇi mastakaṭhevile |
आरति तुकरामा स्वामी सद्गुरु धामा |
ārati tukarāmā svāmī sadguru dhāmā |
सच्चिदानन्दमूर्ती पायिदाखवि आह्मा |
sachchidānandamūrtī pāyidākhavi āhmā |
आरतितुकरामा॥। |
āratitukarāmā… |
जैजै सायिनाध आता पहुडावेमन्दिरीहो |
jaijai sāyinādha ātā pahuḍāvemandirīho |
आलवितो सप्रेमे तुजला आरतिघॆ^^उनिकरीहो |
āḻavito sapreme tujalā āratighe^^unikarīho |
रञ्जविसी तू मधुरबोलुनी मायाजशीनिज मुलाहो |
rañjavisī tū madhurabolunī māyājaśīnija mulāho |
रञ्जविसी तू मधुरबोलुनी मायाजशीनिज मुलाहो |
rañjavisī tū madhurabolunī māyājaśīnija mulāho |
भोगिसिव्यादितूच हरु नियानिजसेवक दु:खलाहो |
bhogisivyāditūcha haru niyānijasevaka du:khalāho |
भोगिसिव्यादितूच हरु नियानिजसेवक दु:खलाहो |
bhogisivyāditūcha haru niyānijasevaka du:khalāho |
दावुनिभक्तव्यसनहरिसी दर्शन देशी त्यालाहो |
dāvunibhaktavyasanaharisī darśana deśī tyālāho |
दावुनिभक्तव्यसनहरिसी दर्शन देशी त्यालाहो |
dāvunibhaktavyasanaharisī darśana deśī tyālāho |
झूले असति कस्ट अतीशयातुमचे यादेहालहो |
jhūle asati kasṭa atīśayātumache yādehālaho |
जैजैसायिनाध आतापहुडावे मन्दिरीहो |
jaijaisāyinādha ātāpahuḍāve mandirīho |
आलवितो सप्रेमे तुजला आरतिघॆ^^उनिकरीहो |
āḻavito sapreme tujalā āratighe^^unikarīho |
जैजैसायिनाध आतापहुडावे मन्दिरीहो |
jaijaisāyinādha ātāpahuḍāve mandirīho |
क्षमाशयन सुन्दरिहिशोभा सुमनशेजत्यावरीहो |
kśhamāśayana sundarihiśobhā sumanaśejatyāvarīho |
क्षमाशयन सुन्दरिहिशोभा सुमनशेजत्यावरीहो |
kśhamāśayana sundarihiśobhā sumanaśejatyāvarīho |
घ्यावी दोडी भक्त जनाञ्चि पूज अर्चाकरीहो |
ghyāvī doḍī bhakta janāñchi pūja archākarīho |
घ्यावी दोडी भक्त जनाञ्चि पूज अर्चाकरीहो |
ghyāvī doḍī bhakta janāñchi pūja archākarīho |
ओवालितोपञ्चप्राणिज्योति सुमतीकरीहो |
ovāḻitopañchaprāṇijyoti sumatīkarīho |
ओवालितोपञ्चप्राणिज्योति सुमतीकरीहो |
ovāḻitopañchaprāṇijyoti sumatīkarīho |
सेवाकिङ्करभक्ति प्रीति अत्तरपरिमलवारिहो |
sevākiṅkarabhakti prīti attaraparimaḻavāriho |
जैजैसायिनाध आता पहुडावे मन्दिरीहो |
jaijaisāyinādha ātā pahuḍāve mandirīho |
आलवितो सप्रेमे तुजला आरतिघे उनिकरीहो |
āḻavito sapreme tujalā āratighe unikarīho |
जैजैसायिनाध आता पहुडावे मन्दिरीहो |
jaijaisāyinādha ātā pahuḍāve mandirīho |
सोडुनिजाया दु:खवाटते बाबा(सायि) त्वच्चरणासीहो |
soḍunijāyā du:khavāṭate bābā(sāyi) tvachcharaṇāsīho |
सोडुनिजाया दु:खवाटते बाबा(सायि) त्वच्चरणासीहो |
soḍunijāyā du:khavāṭate bābā(sāyi) tvachcharaṇāsīho |
आज्ञेस्तवहो असीप्रसादघे^^उनि निजसदनासीहो |
āGYestavaho asīprasādaghe^^uni nijasadanāsīho |
आज्ञेस्तवहो असीप्रसादघे^^उनि निजसदनासीहो |
āGYestavaho asīprasādaghe^^uni nijasadanāsīho |
जातो^^आता ये उपुनरपित्वच्चरणाचेपाशिहो |
jāto^^ātā ye upunarapitvachcharaṇāchepāśiho |
जातो^^आता ये उपुनरपित्वच्चरणाचेपाशिहो |
jāto^^ātā ye upunarapitvachcharaṇāchepāśiho |
उठवूतुजल सायिमावुले निजहित सादा यासीहो |
uṭhavūtujala sāyimāvule nijahita sādā yāsīho |
जैजैसायिनाध आता पहुडावे मन्दिरीहो |
jaijaisāyinādha ātā pahuḍāve mandirīho |
आलवितो सप्रेमे तुजला आरतिघे उनिकरीहो |
āḻavito sapreme tujalā āratighe unikarīho |
जैजैसायिनाध आता पहुडावे मन्दिरीहो |
jaijaisāyinādha ātā pahuḍāve mandirīho |
आतास्वामी सुखेनिद्राकरा अवधूता बाबाकरासायिनाधा |
ātāsvāmī sukhenidrākarā avadhūtā bābākarāsāyinādhā |
चिन्मयहे (निज) सुखदाम जावुनि पहुडा^^एकान्त |
chinmayahe (nija) sukhadāma jāvuni pahuḍā^^ekānta |
वैराग्याचा कुञ्च घे^^उनि चौक झूडिला बाबाचौकझूडिला |
vairāgyāchā kuñcha ghe^^uni chauka jhūḍilā bābāchaukajhūḍilā |
तयावरी सुप्रेमाचा शिडकावादिदला |
tayāvarī supremāchā śiḍakāvādidalā |
आतास्वामीसुखेनिद्राकरा अवदूताबाबाकरा सायिनाधा |
ātāsvāmīsukhenidrākarā avadūtābābākarā sāyinādhā |
चिन्मयहे सुखदाम जावुनि पहुडा^^एकान्त |
chinmayahe sukhadāma jāvuni pahuḍā^^ekānta |
पायघड्या घातल्य सुन्दर नवविदा भक्ती^^ईत बाबानवविदा भक्ती |
pāyaghaḍyā ghātalya sundara navavidā bhaktī^^īta bābānavavidā bhaktī |
ज्ञानाञ्च्यासमयालावुनि उजलल्याज्योती |
GYānāñchyāsamayālāvuni ujalaḻyājyotī |
आतास्वामी सुखे निद्रा करा अवदूता बाबाकरा सायिनाध |
ātāsvāmī sukhe nidrā karā avadūtā bābākarā sāyinādha |
चिन्मयहे सुखदाम जावुनि पहुडा^^एकान्त |
chinmayahe sukhadāma jāvuni pahuḍā^^ekānta |
भावार्धाञ्चा मञ्चक ह्रुदयाकाशीटाङ्गिला बाबा(ह्रुदया) काशीटाङ्गिला |
bhāvārdhāñchā mañchaka hrudayākāśīṭāṅgilā bābā(hrudayā) kāśīṭāṅgilā |
मनाची सुमने करुनीकेले शेजेला |
manāchī sumane karunīkele śejelā |
आतास्वामी सुखे निद्रा करा अवदूता बाबाकरा सायिनाध |
ātāsvāmī sukhe nidrā karā avadūtā bābākarā sāyinādha |
चिन्मयहे सुखदाम जावुनि पहुडा^^एकान्त |
chinmayahe sukhadāma jāvuni pahuḍā^^ekānta |
द्वैताचे कपाटलावुनि एकत्रकेले बाबा एकत्रकेले |
dvaitāche kapāṭalāvuni ekatrakele bābā ekatrakele |
दुर्भुद्दीञ्च्या गाण्ठी सोडुनि पडदेसोडिले |
durbhuddīñchyā gāṇṭhī soḍuni paḍadesoḍile |
आतास्वामी सुखे निद्रा करा अवदूता बाबाकरा सायिनाध |
ātāsvāmī sukhe nidrā karā avadūtā bābākarā sāyinādha |
चिन्मयहे सुखदाम जावुनि पहुडा^^एकान्त |
chinmayahe sukhadāma jāvuni pahuḍā^^ekānta |
आशातृष्ण कल्पनेचा सोडुनि गलबला बाबासोडुनि गलबला |
āśātṛśhṇa kalpanechā soḍuni galabalā bābāsoḍuni galabalā |
दयाक्षमा शान्ति दासी उब्या सेवेला |
dayākśhamā śānti dāsī ubyā sevelā |
आतास्वामी सुखे निद्रा करा अवदूता बाबाकरा सायिनाध |
ātāsvāmī sukhe nidrā karā avadūtā bābākarā sāyinādha |
चिन्मयहे सुखदाम जावुनि पहुडा^^एकान्त |
chinmayahe sukhadāma jāvuni pahuḍā^^ekānta |
अलक्ष्य उन्मनि घे^^उनि नाजुक दुश्शाला बाबा नाजुक दुश्शाला |
alakśhya unmani ghe^^uni nājuka duśśālā bābā nājuka duśśālā |
निरञ्जने सद्गुरुस्वामी निजविलशेजेला |
nirañjane sadgurusvāmī nijavilaśejelā |
आतास्वामी सुखे निद्रा करा अवदूता बाबाकरा सायिनाध |
ātāsvāmī sukhe nidrā karā avadūtā bābākarā sāyinādha |
चिन्मयहे सुखदाम जावुनि पहुडा^^एकान्त |
chinmayahe sukhadāma jāvuni pahuḍā^^ekānta |
श्री गुरुदेवद्त: |
śrī gurudevadta: |
पाहेप्रसादाचि वाटद्यावेदु^^ओनियाताटा |
pāheprasādāchi vāṭadyāvedu^^oniyātāṭā |
शेषाघे^^उनि जा ईनतुमचे झूलीयाबोजन |
śeśhāghe^^uni jā īnatumache jhūlīyābojana |
झूलो आता^^एकसवातुह्म आलंवावोदेवा |
jhūlo ātā^^ekasavātuhma āḻaṃvāvodevā |
तुकाह्मणे आता चित्त करुनीराहिलो निश्चित् |
tukāhmaṇe ātā chitta karunīrāhilo niśchit |
पावलाप्रसाद^^आत विठोनिजवे बाबा आतानिजवे |
pāvalāprasāda^^āta viṭhonijave bābā ātānijave |
आपुलातो श्रमकलोयेतसेभावे |
āpulāto śramakaḻoyetasebhāve |
आतास्वामी सुखे निद्रा करा गोपाला बाबासायिदयाला |
ātāsvāmī sukhe nidrā karā gopālā bābāsāyidayāḻā |
पुरलेमनोराध जातो आपुलेस्धला |
puralemanorādha jāto āpulesdhaḻā |
तुह्मसी जागवू आह्म^^आपुल्या चाडा बाबा आपुल्याचाडा |
tuhmasī jāgavū āhma^^āpulyā chāḍā bābā āpulyāchāḍā |
शुभा शुभ कर्मेदोष हरावयापीडा |
śubhā śubha karmedośha harāvayāpīḍā |
अतास्वामी सुखे निद्राकरागोपाला बाबासायिदयाला |
atāsvāmī sukhe nidrākarāgopālā bābāsāyidayāḻā |
पुरलेमनोराध जातो आपुलेस्धला |
puralemanorādha jāto āpulesdhaḻā |
तुकाह्मणेधिदले उच्चिष्टाचेभोजन (बाबा) उच्चिष्टाचे भोजन |
tukāhmaṇedhidale uchchiśhṭāchebhojana (bābā) uchchiśhṭāche bhojana |
नाहिनिवडिले अह्म आपुल्याभिन्ना |
nāhinivaḍile ahma āpulyābhinnā |
अतास्वामी सुखे निद्राकरागोपाला बाबासायिदयाला |
atāsvāmī sukhe nidrākarāgopālā bābāsāyidayāḻā |
पुरलेमनोरधजातो आपुलेस्धला |
puralemanoradhajāto āpulesdhalā |
श्री सच्चिदानन्द सद्गुरु सायिनाध् महराज् कि जै |
śrī sachchidānanda sadguru sāyinādh maharāj ki jai |
राजाधिराज योगिराज परब्रह्म श्रीसायिनाधामहराज् |
rājādhirāja yogirāja parabrahma śrīsāyinādhāmaharāj |
श्री सच्चिदानन्द सद्गुरु सायिनाध् महराज् कि जै |
śrī sachchidānanda sadguru sāyinādh maharāj ki jai |
|
|