|
|
षिरिडि सायि बाबा प्रातःकाल आरति - काकड आरति |
śhiriḍi sāyi bābā prātaḥkāla ārati - kākaḍa ārati |
|
|
श्री सच्चिदानन्द समर्ध सद्गुरु सायिनाध महराज् की जै। |
śrī sachchidānanda samardha sadguru sāyinādha maharāj kī jai. |
|
|
1। जोडू नियाकरचरणि ठेविलामाधा |
1. joḍū niyākaracharaṇi ṭhevilāmādhā |
परिसावी विनन्ती माझी पण्डरीनाधा |
parisāvī vinantī mājhī paṇḍarīnādhā |
असोनसो भावा^^आलो - तूझियाठाया |
asonaso bhāvā^^ālo - tūjhiyāṭhāyā |
क्रुपाद्रुष्टिपाहे मजकडे - सद्गुरूराया |
krupādruśhṭipāhe majakaḍe - sadgurūrāyā |
अखण्डित असावे^^इसे - वाटतेपायी |
akhaṇḍita asāve^^ise - vāṭatepāyī |
तुकाह्मणे देवामाझी वेडीवाकुडी |
tukāhmaṇe devāmājhī veḍīvākuḍī |
नामे भवपाश् हाति - आपुल्यातोडी |
nāme bhavapāś hāti - āpulyātoḍī |
|
|
2।उठापाण्डुरङ्गा अता प्रभात समयो पातला ❘ |
2.uṭhāpāṇḍuraṅgā atā prabhāta samayo pātalā ❘ |
वैष्णवाञ्चा मेला गरुड-पारी दाटला ‖ |
vaiśhṇavāñchā meḻā garuḍa-pārī dāṭalā ‖ |
गरूडापारा पासुनी महा द्वारा पर्यन्ता ❘ |
garūḍāpārā pāsunī mahā dvārā paryantā ❘ |
सुरवराञ्ची मान्दी उभी जोडूनि हात् |
suravarāñchī māndī ubhī joḍūni hāt |
शुकसनकादिक नारदतुम्बर भक्ताञ्च्याकोटी |
śukasanakādika nāradatumbara bhaktāñchyākoṭī |
त्रिशूलढमरू घे^^उनि उभा गिरिजेचापती |
triśūlaḍhamarū ghe^^uni ubhā girijechāpatī |
कलियुगीचा भक्तानामा उभाकीर्तनी |
kaliyugīchā bhaktānāmā ubhākīrtanī |
पाठीमागे उभीडोला लावुनि^^उ^^आजनी |
pāṭhīmāge ubhīḍolā lāvuni^^u^^ājanī |
|
|
3।उठा उठा श्रीसायिनाधगुरुचरणकमल दावा |
3.uṭhā uṭhā śrīsāyinādhagurucharaṇakamala dāvā |
आधिव्यादि भवताप वारुनी तारा जडजीवा |
ādhivyādi bhavatāpa vārunī tārā jaḍajīvā |
गेलीतुह्मा सोडु नियाभव तमर रजनीविलया |
gelītuhmā soḍu niyābhava tamara rajanīvilayā |
परिही अङ्यानासी तमची भुलवियोगमाया |
parihī aṅyānāsī tamachī bhulaviyogamāyā |
शक्तिन अह्मायत्किञ्चित् ही ति जलासाराया |
śaktina ahmāyatkiñchit hī ti jalāsārāyā |
तुह्मीच् तीतेसारुनि दावा मुखजनताराया |
tuhmīch tītesāruni dāvā mukhajanatārāyā |
अज्ञानी अह्मीकिति तव वर्णावीतवधोरवी |
aGYānī ahmīkiti tava varṇāvītavadhoravī |
तीवर्णिताभा गले बहुवदनिशेष विधकवी |
tīvarṇitābhā gale bahuvadaniśeśha vidhakavī |
सक्रुपहो^^उनि महिमातुमचा तुह्मीचवदवावा |
sakrupaho^^uni mahimātumachā tuhmīchavadavāvā |
आदिव्याधिभव तापवारुनि ताराजडजीवा |
ādivyādhibhava tāpavāruni tārājaḍajīvā |
उठा उठा श्रीसायिनाधगुरुचरणकमल दावा |
uṭhā uṭhā śrīsāyinādhagurucharaṇakamala dāvā |
आदिव्याधिभव तापवारुनि ताराजडजीवा |
ādivyādhibhava tāpavāruni tārājaḍajīvā |
भक्तमनिसद्भाव धरुनिजे तुह्मा^^अनुसरले |
bhaktamanisadbhāva dharunije tuhmā^^anusarale |
ध्यायास्तवते दर्श्नतुमचे द्वारि उबेठेले |
dhyāyāstavate darśnatumache dvāri ubeṭhele |
ध्यानस्धा तुह्मास पाहुनी मन अमुचेघेले |
dhyānasdhā tuhmāsa pāhunī mana amucheghele |
उखडुनीनेत्रकमला दीनबन्धूरमाकान्ता |
ukhaḍunīnetrakamalā dīnabandhūramākāntā |
पाहिबाक्रुपाद्रुस्टी बालकाजसी माता |
pāhibākrupādrusṭī bālakājasī mātā |
रञ्जवीमधुरवाणी हरिताप् सायिनाधा |
rañjavīmadhuravāṇī haritāp sāyinādhā |
अह्मिच् अपुलेकरियास्तवतुजकष्टवितोदेवा |
ahmich apulekariyāstavatujakaśhṭavitodevā |
सहनकरिशिलॆ इकुविद्यावी भेट् क्रुष्णदावा |
sahanakariśile ikuvidyāvī bheṭ kruśhṇadāvā |
उठा उठा श्रीसायिनाधगुरुचरणकमल दावा |
uṭhā uṭhā śrīsāyinādhagurucharaṇakamala dāvā |
आदिव्याधि भवतापवारुनि ताराजडजीवा |
ādivyādhi bhavatāpavāruni tārājaḍajīvā |
|
|
4।उठा उठा पाडुरङ्गा आता - दर्शनद्यासकला |
4.uṭhā uṭhā pāḍuraṅgā ātā - darśanadyāsakaḻā |
झूला अरुणोदयासरली-निद्रेचॆवेला |
jhūlā aruṇodayāsaralī-nidrecheveḻā |
सन्तसाधूमुनी अवघे झूलेतीगोला |
santasādhūmunī avaghe jhūletīgoḻā |
सोडाशेजे सुख् आता बहुजामुखकमला |
soḍāśeje sukh ātā bahujāmukhakamalā |
रङ्गमण्डपे महाद्वारी झूलीसेदाटी |
raṅgamaṇḍape mahādvārī jhūlīsedāṭī |
मन उ तावीलरूप पहवयाद्रुष्टी |
mana u tāvīḻarūpa pahavayādruśhṭī |
रायिरखुमाबायि तुह्माये ऊद्यादया |
rāyirakhumābāyi tuhmāye ūdyādayā |
शेजे हालवुनी जागे कारादेवराया |
śeje hālavunī jāge kārādevarāyā |
गरूड हनुमन्त हुभे पाहातीवाट् |
garūḍa hanumanta hubhe pāhātīvāṭ |
स्वर्गीचे सुरवरघे उनि आलेभोभाट् |
svargīche suravaraghe uni ālebhobhāṭ |
झूले मुक्त द्वारा लाभ् झूलारोकडा |
jhūle mukta dvārā lābh jhūlārokaḍā |
विष्णुदास् नाम उभा घे उनिकाकड |
viśhṇudās nāma ubhā ghe unikākaḍa |
|
|
5।घे^^उनिया पञ्चारती करूबाबासी आरती |
5.ghe^^uniyā pañchāratī karūbābāsī āratī |
उठा^^उठाहो बान्धव ओवालु हरमाधव |
uṭhā^^uṭhāho bāndhava ovāḻu haramādhava |
करूनिया स्धिरामन पाहुगम्भीराहेध्यान |
karūniyā sdhirāmana pāhugambhīrāhedhyāna |
क्रुष्णनाधा दत्तसायि जाडॊचित्त तुझेपायी |
kruśhṇanādhā dattasāyi jāḍochitta tujhepāyī |
काकड आरती करीतो! सायिनाध देवा |
kākaḍa āratī karīto! sāyinādha devā |
चिन्मयरूप दाखवी घे उनि! बालकलघु सेवा ‖का‖ |
chinmayarūpa dākhavī ghe uni! bālakalaghu sevā ‖kā‖ |
|
|
6।कामक्रोधमदमत्सर आटुनि काकडकेला |
6.kāmakrodhamadamatsara āṭuni kākaḍakelā |
वैराग्याचे तूव् काढुनी मीतो बिजिवीला |
vairāgyāche tūv kāḍhunī mīto bijivīlā |
सायिनाधगुरु भक्ति ज्वलिने तोमीपेटविला |
sāyinādhaguru bhakti jvaline tomīpeṭavilā |
तद्र्वुत्तीजालुनी गुरुने प्राकाशपाडिला |
tadrvuttījāḻunī gurune prākāśapāḍilā |
द्वैततमानासुनीमिलवी तत्स्यरूपि जीवा |
dvaitatamānāsunīmiḻavī tatsyarūpi jīvā |
चिन्मयरूपदाखवी घे^^उनिबालकलघु सेवा |
chinmayarūpadākhavī ghe^^unibālakalaghu sevā |
काकड आरतीकरीतो सायिनाध देवा |
kākaḍa āratīkarīto sāyinādha devā |
चिन्मयारूपदाखवी घे उनि बालकलघु सेवा |
chinmayārūpadākhavī ghe uni bālakalaghu sevā |
भू खेचर व्यापूनी अवघे ह्रुत्कमलीराहसी |
bhū khechara vyāpūnī avaghe hrutkamalīrāhasī |
तोची दत्तदेव शिरिडी राहुनि पावसी |
tochī dattadeva śiriḍī rāhuni pāvasī |
राहुनियेधे अन्यस्रधहि तू भक्तास्तवधावसी |
rāhuniyedhe anyasradhahi tū bhaktāstavadhāvasī |
निरसुनि या सङ्कटादासा अनिभव दावीसी |
nirasuni yā saṅkaṭādāsā anibhava dāvīsī |
नकलेत्वल्ली लाहीकोण्या देवावा मानवा |
nakaletvallī lāhīkoṇyā devāvā mānavā |
चिन्मयरूपदाखवी घे उनि बालकघुसेवा |
chinmayarūpadākhavī ghe uni bālakaghusevā |
काकड आरतीकरीतो सायिनाध देवा |
kākaḍa āratīkarīto sāyinādha devā |
चिन्मयरूपदाखवी घे उनि बालकघुसेवा |
chinmayarūpadākhavī ghe uni bālakaghusevā |
त्वदॄश्यदुन्दुभिनेसारे अम्बर् हे कोन्दले |
tvadRRīśyadundubhinesāre ambar he kondale |
सगुणमूर्ती पाहण्या आतुर जनशिरिडी आले! |
saguṇamūrtī pāhaṇyā ātura janaśiriḍī āle! |
प्राशुनि तद्वचनाम्रुत अमुचेदेहबान् हरफले |
prāśuni tadvachanāmruta amuchedehabān haraphale |
सोडुनियादुरभिमान मानस त्वच्चरणि वाहिले |
soḍuniyādurabhimāna mānasa tvachcharaṇi vāhile |
क्रुपाकरुनी सायिमावुले दानपदरिघ्यावा |
krupākarunī sāyimāvule dānapadarighyāvā |
चिन्मयरूपदाखवी घे उनि बालकघु सेवा |
chinmayarūpadākhavī ghe uni bālakaghu sevā |
काकड आरतीकरीतो सायिनाध देवा |
kākaḍa āratīkarīto sāyinādha devā |
चिन्मयरूपदाखवी घे उनि बालकघुसेवा। |
chinmayarūpadākhavī ghe uni bālakaghusevā. |
भक्तीचिया पोटीबोद् काकड ज्योती |
bhaktīchiyā poṭībod kākaḍa jyotī |
पञ्चप्राणजीवे भावे ओवालु आरती |
pañchaprāṇajīve bhāve ovāḻu āratī |
ओवालू आरतीमाझ्या पण्डरीनाधा माझ्यासायिनाधा |
ovāḻū āratīmājhyā paṇḍarīnādhā mājhyāsāyinādhā |
दोनी करजोडुनिचरणी ठेविलामाधा |
donī karajoḍunicharaṇī ṭhevilāmādhā |
कायामहिमा वर्णू आता साङ्गणेकीती |
kāyāmahimā varṇū ātā sāṅgaṇekītī |
कोटिब्रह्म हत्यमुख पाहता जाती |
koṭibrahma hatyamukha pāhatā jātī |
रायीरखुमाबायी उभ्या दोघीदोबाही |
rāyīrakhumābāyī ubhyā doghīdobāhī |
मायूरपिञ्च चामरेडालीति सायीञ्च ठायि |
māyūrapiñcha chāmareḍāḻīti sāyīñcha ṭhāyi |
तुकाह्मणे दीपघे उनि उन्मनीतशोभा |
tukāhmaṇe dīpaghe uni unmanītaśobhā |
विठेवरी उबादिसे लावण्या गाभा |
viṭhevarī ubādise lāvaṇyā gābhā |
उठासादुसन्तसादा आपुलाले हिता |
uṭhāsādusantasādā āpulāle hitā |
जा^^ईल् जा^^ईल् हनरदेह मगकैचा भगवन्त |
jā^^īl jā^^īl hanaradeha magakaichā bhagavanta |
उठोनिया पहटेबाबा उभा असेवीटे |
uṭhoniyā pahaṭebābā ubhā asevīṭe |
चरणतयाञ्चेगोमटी अम्रुत द्रुष्टी अवलोका |
charaṇatayāñchegomaṭī amruta druśhṭī avalokā |
उठा^^उठा होवेगेसीचला ज^^ऊरा^^उलासी |
uṭhā^^uṭhā hovegesīchalā ja^^ūrā^^uḻāsī |
जलतिलपातकान् च्याराशी काकड आरतिदेखिलिया |
jalatilapātakān chyārāśī kākaḍa āratidekhiliyā |
जागेकरारुक्मिणीवरा देव अहेनिजसुरान् त |
jāgekarārukmiṇīvarā deva ahenijasurān ta |
वेगेलिम्बलोण् करा-द्रुष्टि हो ईल् तयासी |
vegelimbaloṇ karā-druśhṭi ho īl tayāsī |
दारीबाजन्त्री वाजती डोलु डमामे गर्जती |
dārībājantrī vājatī ḍolu ḍamāme garjatī |
होतसेकाकडारति माझ्या सद्गुरु रायची |
hotasekākaḍārati mājhyā sadguru rāyachī |
सिंहनाध शङ्ख बेरि आनन्दहोतोमहाद्वारी |
siṃhanādha śaṅkha beri ānandahotomahādvārī |
केशवराज विठेवरी नामाचरण वन्दितो |
keśavarāja viṭhevarī nāmācharaṇa vandito |
सायिनाध गुरुमाझे आयी |
sāyinādha gurumājhe āyī |
मजला ठावा द्यावापायी |
majalā ṭhāvā dyāvāpāyī |
श्री सच्चिदानन्द सद्गुरु सायिनाध् महाराज् की जै |
śrī sachchidānanda sadguru sāyinādh mahārāj kī jai |
दत्तराज गुरुमाझे आयी |
dattarāja gurumājhe āyī |
मजला ठावा द्यावापायी |
majalā ṭhāvā dyāvāpāyī |
सायिनाध गुरुमाझे आयी |
sāyinādha gurumājhe āyī |
मजला ठावा द्यावापायी |
majalā ṭhāvā dyāvāpāyī |
प्रभात समयीनभा शुभ रवी प्रभापाकली |
prabhāta samayīnabhā śubha ravī prabhāpākalī |
स्मरे गुरु सदा अशासमयीत्याछले नाकली |
smare guru sadā aśāsamayītyāChaḻe nākalī |
ह्मणोनिकरजोडुनीकरु अतागुरू प्रार्धना |
hmaṇonikarajoḍunīkaru atāgurū prārdhanā |
समर्ध गुरुसायिनाध पुरवी मनोवासना |
samardha gurusāyinādha puravī manovāsanā |
तमा निरसि भानुहगुरुहि नासि अज्ञानता |
tamā nirasi bhānuhaguruhi nāsi aGYānatā |
परन्तुगुरु चीकरी नरविहीकदी साम्यता |
parantuguru chīkarī naravihīkadī sāmyatā |
पुन् हातिमिर जन्मघे गुरुक्रुपेनि अज्ञनना |
pun hātimira janmaghe gurukrupeni aGYananā |
समर्ध गुरुसायिनाध पुरवी मनोवासना |
samardha gurusāyinādha puravī manovāsanā |
रवि प्रगटहो उनि त्वरितघाल वी आलसा |
ravi pragaṭaho uni tvaritaghāla vī ālasā |
तसागुरुहिसोडवी सकल दुष्क्रुती लालसा |
tasāguruhisoḍavī sakala duśhkrutī lālasā |
हरोनि अभिमानही जडवि तत्पदीभावना |
haroni abhimānahī jaḍavi tatpadībhāvanā |
समर्ध गुरुसायिनाध पुरवी मनोवासना |
samardha gurusāyinādha puravī manovāsanā |
गुरूसि उपमादिसेविधि हरी हराञ्ची^^उणी |
gurūsi upamādisevidhi harī harāñchī^^uṇī |
कुठोनि मग् ए^^इती कवनि या उगीपाहूणि |
kuṭhoni mag e^^itī kavani yā ugīpāhūṇi |
तुझीच उपमातुलाबरविशोभते सज्जना |
tujhīcha upamātulābaraviśobhate sajjanā |
समर्ध गुरुसायिनाध पुरवी मनोवासना |
samardha gurusāyinādha puravī manovāsanā |
समाधि उतरोनिया गुरुचलामशीदीकडे |
samādhi utaroniyā guruchalāmaśīdīkaḍe |
त्वदीय वचनोक्तिती मधुर वारितीसोकडे |
tvadīya vachanoktitī madhura vāritīsokaḍe |
अजातरिपु सद्गुरो अखिल पातक भञ्जना |
ajātaripu sadguro akhila pātaka bhañjanā |
समर्ध गुरुसायिनाधपुर वी मनोवासना |
samardha gurusāyinādhapura vī manovāsanā |
अहासुसमयासिया गुरु उठोनिया बैसले |
ahāsusamayāsiyā guru uṭhoniyā baisale |
विलोकुनि पदाश्रिता तदिय आपदे नासिले |
vilokuni padāśritā tadiya āpade nāsile |
आसासुत कारिया जगतिकोणीही अन्यना |
āsāsuta kāriyā jagatikoṇīhī anyanā |
असेबहुतशाहणा परिनज्यागुरूचीक्रुपा |
asebahutaśāhaṇā parinajyāgurūchīkrupā |
नतत्र्वहित त्याकलेकरितसे रिकाम्या गपा |
natatrvahita tyākaḻekaritase rikāmyā gapā |
जरीगुरुपदाधरनीसुद्रुड भक्तिनेतोमना |
jarīgurupadādharanīsudruḍa bhaktinetomanā |
समर्ध गुरुसायिनाधपुर वी मनोवासना |
samardha gurusāyinādhapura vī manovāsanā |
गुरोविनति मीकरी ह्रुदय मन्दिरी याबसा |
gurovinati mīkarī hrudaya mandirī yābasā |
समस्त जग् हे गुरुस्वरूपचि ठसोमानसा |
samasta jag he gurusvarūpachi ṭhasomānasā |
गडोसतत सत्कृ^^अतीयतिहिदे जगत्पावना |
gaḍosatata satkṛ^^atīyatihide jagatpāvanā |
समर्ध गुरुसायिनाधपुर वी मनोवासना |
samardha gurusāyinādhapura vī manovāsanā |
|
|
11।प्रमेया अष्टकाशीफडुनि गुरुवरा प्रार्धितीजेप्रभाति |
11.prameyā aśhṭakāśīphaḍuni guruvarā prārdhitījeprabhāti |
त्याञ्चेचित्तासिदेतो अखिलहरुनिया भ्रान्तिमिनित्यशान्ति |
tyāñchechittāsideto akhilaharuniyā bhrāntiminityaśānti |
ऐसे हेसायिनाधेकधुनी सुचविले जेवियाबालकाशी |
aise hesāyinādhekadhunī suchavile jeviyābālakāśī |
तेवित्याक्रुष्णपायी नमुनि सविनये अर्पितो अष्टकाशी |
tevityākruśhṇapāyī namuni savinaye arpito aśhṭakāśī |
श्री सच्चिदानन्द सद्गुरु सायिनाध् महाराज् की जै |
śrī sachchidānanda sadguru sāyinādh mahārāj kī jai |
|
|
12।सायिरहं नजर् करना बच्चोकापालन् करना |
12.sāyirahaṃ najar karanā bachchokāpālan karanā |
सायिरहं नजर् करना बच्चोकापालन् करना |
sāyirahaṃ najar karanā bachchokāpālan karanā |
जानातुमने जगत्प्रसारा सबहीझूट् जमाना |
jānātumane jagatprasārā sabahījhūṭ jamānā |
जानातुमने जगत्प्रसारा सबहीझूट् जमाना |
jānātumane jagatprasārā sabahījhūṭ jamānā |
सायिरहं नजर् करना बच्चोकापालन् करना |
sāyirahaṃ najar karanā bachchokāpālan karanā |
सायिरहं नजर् करना बच्चोकापालन् करना |
sāyirahaṃ najar karanā bachchokāpālan karanā |
मै अन्धाहूबन्दा आपकामुझुसे प्रभुदिखलाना |
mai andhāhūbandā āpakāmujhuse prabhudikhalānā |
मै अन्धाहूबन्दा आपकामुझुसे प्रभुदिखलाना |
mai andhāhūbandā āpakāmujhuse prabhudikhalānā |
सायिरहं नजर् करना बच्चोकापालन् करना |
sāyirahaṃ najar karanā bachchokāpālan karanā |
सायिरहं नजर् करना बच्चोकापालन् करना |
sāyirahaṃ najar karanā bachchokāpālan karanā |
दासगणूकहे अब् क्याबोलू धक् गयी मेरी रसना |
dāsagaṇūkahe ab kyābolū dhak gayī merī rasanā |
दासगणूकहे अब् क्याबोलू धक् गयी मेरी रसना |
dāsagaṇūkahe ab kyābolū dhak gayī merī rasanā |
सायिरहं नजर् करना बच्चोकापालन् करना |
sāyirahaṃ najar karanā bachchokāpālan karanā |
सायिरहं नजर् करना बच्चोकापालन् करना |
sāyirahaṃ najar karanā bachchokāpālan karanā |
रां नजर् करो , अब् मोरेसायी |
rāṃ najar karo , ab moresāyī |
तुमबीन नहीमुझे माबाप् भायी - रां नजर् करो |
tumabīna nahīmujhe mābāp bhāyī - rāṃ najar karo |
मै अन्धाहू बन्दा तुम्हारा - मै अन्धाहू बन्दा तुम्हारा |
mai andhāhū bandā tumhārā - mai andhāhū bandā tumhārā |
मैनाजानू,मैनाजानू - मैनाजानू - अल्ला^^इलाहि |
mainājānū,mainājānū - mainājānū - allā^^ilāhi |
रां नजर् करो रां नजर् करो , अब् मोरेसायी |
rāṃ najar karo rāṃ najar karo , ab moresāyī |
तुमबीन नहीमुझे माबाप् भायी - रां नजर् करो |
tumabīna nahīmujhe mābāp bhāyī - rāṃ najar karo |
रां नजर् करो रां नजर् करो |
rāṃ najar karo rāṃ najar karo |
खाली जमाना मैने गमाया मैने गमाया |
khālī jamānā maine gamāyā maine gamāyā |
साधी^^अखिर् का साधी^^अखिर् आ - साधी^^अखिर् का कीयानकोयी |
sādhī^^akhir kā sādhī^^akhir ā - sādhī^^akhir kā kīyānakoyī |
रां नजर् करो रां नजर् करो , अब् मोरेसायी |
rāṃ najar karo rāṃ najar karo , ab moresāyī |
तुमबीन नहीमुझे माबाप् भायी |
tumabīna nahīmujhe mābāp bhāyī |
रां नजर् करो रां नजर् करो |
rāṃ najar karo rāṃ najar karo |
अप् नेमस् जिद् का जाडूगनूहै |
ap nemas jid kā jāḍūganūhai |
अप् नेमस् जिद् का जाडूगनूहै |
ap nemas jid kā jāḍūganūhai |
मालिक् हमारे मालिक् हमारे |
mālik hamāre mālik hamāre |
मालिक् हमारे - तुं बाबासायी |
mālik hamāre - tuṃ bābāsāyī |
रां नजर् करो रां नजर् करो , अब् मोरेसायी |
rāṃ najar karo rāṃ najar karo , ab moresāyī |
रां नजर् करो रां नजर् करो |
rāṃ najar karo rāṃ najar karo |
|
|
14।तुजकायदे^^उ सावल्य मीभायातरियो |
14.tujakāyade^^u sāvaḻya mībhāyātariyo |
तुजकायदे^^उ सावल्य मीभायातरियो |
tujakāyade^^u sāvaḻya mībhāyātariyo |
मीदुबलि बटिक नाम्या चिजाण श्रीहरी |
mīdubaḻi baṭika nāmyā chijāṇa śrīharī |
मीदुबलि बटिक नाम्या चिजाण श्रीहरी |
mīdubaḻi baṭika nāmyā chijāṇa śrīharī |
उच्चिष्ट तुलादेणेहि गोष्ट नाबरि यो |
uchchiśhṭa tulādeṇehi gośhṭa nābari yo |
उच्चिष्ट तुलादेणेहि गोष्ट नाबरि |
uchchiśhṭa tulādeṇehi gośhṭa nābari |
तू जगन्नाध् तुजचे कशीरेभाकरि |
tū jagannādh tujache kaśīrebhākari |
तू जगन्नाध् तुजचे कशीरेभाकरि |
tū jagannādh tujache kaśīrebhākari |
नको अन्तमदीया पाहू सख्याभगवन्ता श्रीकान्ता |
nako antamadīyā pāhū sakhyābhagavantā śrīkāntā |
मध्याह्नरात्रि उलटोनिगे लिहि आता अणचित्ता |
madhyāhnarātri ulaṭonige lihi ātā aṇachittā |
जहो ईल् तुझूरेकाकडा किरा उलतरियो |
jaho īl tujhūrekākaḍā kirā uḻatariyo |
जहो ईल् तुझूरेकाकडा किरा उलतरि |
jaho īl tujhūrekākaḍā kirā uḻatari |
अणतील् भक्त नैवेद्यहि नानापरि - अणतील् भक्त नैवेद्यहि नानापरी |
aṇatīl bhakta naivedyahi nānāpari - aṇatīl bhakta naivedyahi nānāparī |
तुजकायदे^^उ मिभाया तरियो |
tujakāyade^^u mibhāyā tariyo |
युजकायदे^^उ सद्गुरु मीभाया तरी |
yujakāyade^^u sadguru mībhāyā tarī |
मीदुबलि बटिक नाम्या चिजाण श्रीहरी |
mīdubaḻi baṭika nāmyā chijāṇa śrīharī |
मीदुबलि बटिक नाम्या चिजाण श्रीहरी। |
mīdubaḻi baṭika nāmyā chijāṇa śrīharī. |
श्रीसद्गुरु बाबासायी हो - श्रीसद्गुरु बाबासायी |
śrīsadguru bābāsāyī ho - śrīsadguru bābāsāyī |
तुजवाचुनि आश्रयनाहीभूतली - तुजवाचुनि आश्रयनाहीभूतली |
tujavāchuni āśrayanāhībhūtalī - tujavāchuni āśrayanāhībhūtalī |
मी पापिपतितधीमन्ता - मी पापिपतितधीमन्ता |
mī pāpipatitadhīmantā - mī pāpipatitadhīmantā |
तारणेमला गुरुनाधा झुडकरी - तारणेमला सायिनाधा झुडकरी |
tāraṇemalā gurunādhā jhuḍakarī - tāraṇemalā sāyinādhā jhuḍakarī |
तूशान्तिक्षमेचामेरू - तूशान्तिक्षमेचामेरू |
tūśāntikśhamechāmerū - tūśāntikśhamechāmerū |
तुमि भवार्ण विचेतारू गुरुवरा |
tumi bhavārṇa vichetārū guruvarā |
तुमि भवार्ण विचेतारू गुरुवरा |
tumi bhavārṇa vichetārū guruvarā |
गुरुवरामजसि पामरा अता उद्दरा |
guruvarāmajasi pāmarā atā uddarā |
त्वरितलवलाही त्वरित ललाही |
tvaritalavalāhī tvarita lalāhī |
मीबुडतो भव भय डोही उद्दरा |
mībuḍato bhava bhaya ḍohī uddarā |
श्री सद्गुरु बाबासायी हो - श्री सद्गुरु बाबासायी हो |
śrī sadguru bābāsāyī ho - śrī sadguru bābāsāyī ho |
तुजवाचुनि आश्रयनाहीभूतली |
tujavāchuni āśrayanāhībhūtalī |
तुजवाचुनि आश्रयनाहीभूतली |
tujavāchuni āśrayanāhībhūtalī |
श्री सच्चिदानन्द सद्गुरु सायिनाध् महाराज् की जै |
śrī sachchidānanda sadguru sāyinādh mahārāj kī jai |
राजाधिराजयोगिराज परब्रह्म सायिनाध् महराज् |
rājādhirājayogirāja parabrahma sāyinādh maharāj |
श्री सच्चिदानन्द सद्गुरु सायिनाध् महाराज् की जै |
śrī sachchidānanda sadguru sāyinādh mahārāj kī jai |
|
|
|
|
|
|