blog

Shiridi Sai Baba Evening Aarati - Dhoop Aarati

Devanagari English
   
षिरिडि सायि बाबा सायङ्काल आरति - धूप् आरति śhiriḍi sāyi bābā sāyaṅkāla ārati - dhūp ārati
   
श्री सच्चिदानन्द सद्गुरु सायिनाध महराज् की जै। śrī sachchidānanda sadguru sāyinādha maharāj kī jai.
   
आरति सायिबाबा सौख्य दातार जीव ārati sāyibābā saukhya dātāra jīva
चरण रजताली द्यावा दासाविसावा charaṇa rajatālī dyāvā dāsāvisāvā
भक्ताविसावा आरतिसायिबाबा bhaktāvisāvā āratisāyibābā
   
जालुनिय अनङ्ग सस्वरूपिराहेदङ्ग jāḻuniya anaṅga sasvarūpirāhedaṅga
मुमूक्ष जनदावि निजडोला श्रीरङ्ग mumūkśha janadāvi nijaḍoḻā śrīraṅga
डोला श्रीरङ्ग आरतिसायिबाबा ḍoḻā śrīraṅga āratisāyibābā
   
जयमनि जैसाभाव तय तैसा अनुभव jayamani jaisābhāva taya taisā anubhava
दाविसि दयाघना ऐसि तुझीहिमाव dāvisi dayāghanā aisi tujhīhimāva
तुझीहिमावा आरतिसायिबाबा tujhīhimāvā āratisāyibābā
   
तुमचेनाम द्याता हरे संस्कृति व्यधा tumachenāma dyātā hare saṃskṛti vyadhā
अगाधतवकरणि मार्ग दाविसि अनाधा agādhatavakaraṇi mārga dāvisi anādhā
दाविसि अनाधा आरति सायिबाबा dāvisi anādhā ārati sāyibābā
   
कलियुगि अवतारा सद्गुण परब्रह्मा साचार kaliyugi avatārā sadguṇa parabrahmā sāchāra
अवतीर्ण झूलासे स्वामी दत्त दिगम्बर avatīrṇa jhūlāse svāmī datta digambara
दत्त दिगम्बर आरति सायिबाबा datta digambara ārati sāyibābā
   
आठादिवसा गुरुवारी भक्त करीतिवारी āṭhādivasā guruvārī bhakta karītivārī
प्रभुपद पहावया भवभय निवारी prabhupada pahāvayā bhavabhaya nivārī
भयनिवारी आरति सायिबाबा bhayanivārī ārati sāyibābā
   
माझानिज द्रव्यठेव तव चरणरजसेवा mājhānija dravyaṭheva tava charaṇarajasevā
मागणे हेचि^^आता तुह्मा देवादिदेवा māgaṇe hechi^^ātā tuhmā devādidevā
देवादिदेव आरतिसायिबाबा devādideva āratisāyibābā
   
इच्छिता दीनचातक निर्मल तोयनिजसूख ichChitā dīnachātaka nirmala toyanijasūkha
पाजवे माधवाया सम्भाल अपूलिबाक pājave mādhavāyā sambhāḻa apūḻibāka
अपूलिबाक आरतिसायिबाबा apūḻibāka āratisāyibābā
सौख्यदातार जीवा चरण रजताली द्यावादासा saukhyadātāra jīvā charaṇa rajatāḻī dyāvādāsā
विसावा भक्ताविसावा आरति सायिबाबा visāvā bhaktāvisāvā ārati sāyibābā
   
2। अभङ्ग् 2. abhaṅg
   
शिरिडि माझे पण्डरीपुर सायिबाबारमावर śiriḍi mājhe paṇḍarīpura sāyibābāramāvara
बाबारमावर - सायिबाबारमावर bābāramāvara - sāyibābāramāvara
शुद्दभक्ति चन्द्रभागा - भावपुण्डलीकजागा śuddabhakti chandrabhāgā - bhāvapuṇḍalīkajāgā
पुण्डलीक जागा - भावपुण्डलीकजागा puṇḍalīka jāgā - bhāvapuṇḍalīkajāgā
याहो याहो अवघेजन❘ करूबाबान्सी वन्दन yāho yāho avaghejana❘ karūbābānsī vandana
सायिसी वन्दन❘ करूबाबान्सी वन्दन‖ sāyisī vandana❘ karūbābānsī vandana‖
गणूह्मणे बाबासायि❘ दावपाव माझे आयी gaṇūhmaṇe bābāsāyi❘ dāvapāva mājhe āyī
पावमाझे आयी दावपाव माझेया^^ई pāvamājhe āyī dāvapāva mājheyā^^ī
   
3। नमनं 3. namanaṃ
   
घालीन लोटाङ्गण,वन्दीन चरण ghālīna loṭāṅgaṇa,vandīna charaṇa
डोल्यानी पाहीन रूपतुझे❘ ḍolyānī pāhīna rūpatujhe❘
प्रेमे आलिङ्गन,आनन्दे पूजिन preme āliṅgana,ānande pūjina
भावे ओवालीन ह्मणे नामा‖ bhāve ovāḻīna hmaṇe nāmā‖
   
त्वमेव माता च पिता त्वमेव tvameva mātā cha pitā tvameva
त्वमेव बन्धुश्च सखा त्वमेव tvameva bandhuścha sakhā tvameva
त्वमेव विद्या द्रविणं त्वमेव tvameva vidyā draviṇaṃ tvameva
त्वमेव सर्वं ममदेवदेव tvameva sarvaṃ mamadevadeva
   
कायेन वाचा मनसेन्द्रियैर्वा kāyena vāchā manasendriyairvā
बुद्ध्यात्मनावा प्रकृते स्वभावात् buddhyātmanāvā prakṛte svabhāvāt
करोमि यद्यत्सकलं परस्मै karomi yadyatsakalaṃ parasmai
नारायणायेति समर्पयामी nārāyaṇāyeti samarpayāmī
   
अच्युतङ्केशवं रामनारायणं achyutaṅkeśavaṃ rāmanārāyaṇaṃ
कृष्णदामोदरं वासुदेवं हरिं kṛśhṇadāmodaraṃ vāsudevaṃ hariṃ
श्रीधरं माधवं गोपिकावल्लभं śrīdharaṃ mādhavaṃ gopikāvallabhaṃ
जानकीनायकं रामचन्द्रं भजे jānakīnāyakaṃ rāmachandraṃ bhaje
   
4। नाम स्मरणं 4. nāma smaraṇaṃ
   
हरेराम हरेराम रामराम हरे हरे harerāma harerāma rāmarāma hare hare
हरेकृष्ण हरेकृष्ण कृष्ण कृष्ण हरे हरे ‖श्री गुरुदेवदत्त harekṛśhṇa harekṛśhṇa kṛśhṇa kṛśhṇa hare hare ‖śrī gurudevadatta
   
5। नमस्काराष्टकं 5. namaskārāśhṭakaṃ
   
अनन्ता तुलाते कसेरे स्तवावे anantā tulāte kasere stavāve
अनन्ता तुलाते कसेरे नमावे anantā tulāte kasere namāve
अनन्तामुखाचा शिणे शेष गात anantāmukhāchā śiṇe śeśha gāta
नमस्कार साष्टाङ्ग श्रीसायिनाधा namaskāra sāśhṭāṅga śrīsāyinādhā
   
स्मरावेमनीत्वत्पदा नित्यभावे smarāvemanītvatpadā nityabhāve
उरावेतरी भक्तिसाठी स्वभावे urāvetarī bhaktisāṭhī svabhāve
तरावे जगा तारुनीमाया ताता tarāve jagā tārunīmāyā tātā
नमस्कार साष्टाङ्ग श्रीसायिनाधा namaskāra sāśhṭāṅga śrīsāyinādhā
   
वसे जोसदा दावया सन्तलीला vase josadā dāvayā santalīlā
दिसे आज्ञ लोका परी जोजनाला dise āGYa lokā parī jojanālā
परी अन्तरी ज्ञानकैवल्य दाता parī antarī GYānakaivalya dātā
नमस्कार साष्टाङ्ग श्रीसायिनाधा namaskāra sāśhṭāṅga śrīsāyinādhā
   
भरालधला जन्महा मान वाचा bharāladhalā janmahā māna vāchā
नरासार्धका साधनीभूत साचा narāsārdhakā sādhanībhūta sāchā
धरूसायि प्रेमा गलाया अहन्ता dharūsāyi premā gaḻāyā ahantā
नमस्कार साष्टाङ्ग श्रीसायिनाधा namaskāra sāśhṭāṅga śrīsāyinādhā
   
धरावे करीसान अल्पज्ञ बाला dharāve karīsāna alpaGYa bālā
करावे अह्माधन्यचुम्भोनिगाला karāve ahmādhanyachumbhonigālā
मुखीघाल प्रेमेखराग्रास अता mukhīghāla premekharāgrāsa atā
नमस्कार साष्टाङ्ग श्रीसायिनाधा namaskāra sāśhṭāṅga śrīsāyinādhā
   
सुरा दीक ज्याञ्च्या पदावन्दिताति surā dīka jyāñchyā padāvanditāti
शुकादीक जाते समानत्वदेती śukādīka jāte samānatvadetī
प्रयागादि तीर्धे पदीनम्रहोता prayāgādi tīrdhe padīnamrahotā
नमस्कार साष्टाङ्ग श्रीसायिनाधा namaskāra sāśhṭāṅga śrīsāyinādhā
   
तुझ्याज्यापदा पाहता गोपबाली tujhyājyāpadā pāhatā gopabālī
सदारङ्गली चित्स्वरूपी मिलाली sadāraṅgalī chitsvarūpī miḻālī
करीरासक्रीडा सवे कृष्णनाधा karīrāsakrīḍā save kṛśhṇanādhā
नमस्कार साष्टाङ्ग श्रीसायिनाधा namaskāra sāśhṭāṅga śrīsāyinādhā
   
तुलामागतो मागणे एकध्यावे tulāmāgato māgaṇe ekadhyāve
कराजोडितो दीन अत्यन्त भावे karājoḍito dīna atyanta bhāve
भवीमोहनीराज हातारि आता bhavīmohanīrāja hātāri ātā
नमस्कार साष्टाङ्ग श्रीसायिनाधा namaskāra sāśhṭāṅga śrīsāyinādhā
   
6। प्रार्थन 6. prārthana
   
ऐसा ये^^ईबा! सायि दिगम्बरा aisā ye^^ībā! sāyi digambarā
अक्षयरूप अवतारा ❘ सर्वहि व्यापक तू akśhayarūpa avatārā ❘ sarvahi vyāpaka tū
श्रुतिसारा, अनसूयात्रिकुमारा(बाबाये) महाराजे ईबा śrutisārā, anasūyātrikumārā(bābāye) mahārāje ībā
काशीस्नान जप प्रतिदिवसी कॊल्हापुर भिक्षेसी निर्मल नदि तुङ्गा kāśīsnāna japa pratidivasī kolhāpura bhikśhesī nirmala nadi tuṅgā
जलप्रासी, निद्रामाहुरदेशी ऐसा ये यीबा jalaprāsī, nidrāmāhuradeśī aisā ye yībā
   
झोलीलोम्बतसे वामकरी त्रिशूल ढमरूधारि jhoḻīlombatase vāmakarī triśūla ḍhamarūdhāri
भक्तावरदसदा सुखकारी, देशील मुक्तीचारी ऐसा ये यीबा bhaktāvaradasadā sukhakārī, deśīla muktīchārī aisā ye yībā
   
पायिपादुका जपमाला कमण्डलूमृगछाला pāyipādukā japamālā kamaṇḍalūmṛgaChālā
धारण करिशीबा नागजटा, मुकुट शोभतोमाथा ऐसा ये यीबा dhāraṇa kariśībā nāgajaṭā, mukuṭa śobhatomāthā aisā ye yībā
   
तत्पर तुझ्याया जेध्यानी अक्षयत्वाञ्चेसदनी tatpara tujhyāyā jedhyānī akśhayatvāñchesadanī
लक्ष्मीवासकरी दिनरजनी, रक्षसिसङ्कट वारुनि ऐसा ये यीबा lakśhmīvāsakarī dinarajanī, rakśhasisaṅkaṭa vāruni aisā ye yībā
   
यापरिध्यान तुझे गुरुराया दृश्यकरी नयनाया yāparidhyāna tujhe gururāyā dṛśyakarī nayanāyā
पूर्णानन्द सुखे हीकाया, लाविसिहरि गुणगाया pūrṇānanda sukhe hīkāyā, lāvisihari guṇagāyā
ऐसा ये यीबा सायि दिगम्बर अक्षय रूप अवतारा aisā ye yībā sāyi digambara akśhaya rūpa avatārā
सर्वहिव्यापक तू, श्रुतिसारा अनसूयात्रि कुमारा(बाबाये) महाराजे ईबा sarvahivyāpaka tū, śrutisārā anasūyātri kumārā(bābāye) mahārāje ībā
   
7। सायि महिमा स्तोत्रं 7. sāyi mahimā stotraṃ
   
सदासत्स्वरूपं चिदानन्दकन्दं sadāsatsvarūpaṃ chidānandakandaṃ
जगत्सम्भवस्धान संहार हेतुं jagatsambhavasdhāna saṃhāra hetuṃ
स्वभक्तेच्छया मानुषं दर्शयन्तं svabhaktechChayā mānuśhaṃ darśayantaṃ
नमामीश्वरं सद्गुरुं सायिनाथं namāmīśvaraṃ sadguruṃ sāyināthaṃ
   
भवध्वान्त विध्वंस मार्ताण्डमीड्यं bhavadhvānta vidhvaṃsa mārtāṇḍamīḍyaṃ
मनोवागतीतं मुनिर् ध्यान गम्यं manovāgatītaṃ munir dhyāna gamyaṃ
जगद्व्यापकं निर्मलं निर्गुणं त्वां jagadvyāpakaṃ nirmalaṃ nirguṇaṃ tvāṃ
नमामीश्वरं सद्गुरुं सायिनाथं namāmīśvaraṃ sadguruṃ sāyināthaṃ
   
भवाम्भोदि मग्नार्धितानां जनानां bhavāmbhodi magnārdhitānāṃ janānāṃ
स्वपादाश्रितानां स्वभक्ति प्रियाणां svapādāśritānāṃ svabhakti priyāṇāṃ
समुद्दारणार्धं कलौ सम्भवन्तं samuddāraṇārdhaṃ kalau sambhavantaṃ
नमामीश्वरं सद्गुरुं सायिनाथं namāmīśvaraṃ sadguruṃ sāyināthaṃ
   
सदानिम्ब वृक्षस्यमुलाधि वासात् sadānimba vṛkśhasyamulādhi vāsāt
सुधास्राविणं तिक्त मप्य प्रियन्तं sudhāsrāviṇaṃ tikta mapya priyantaṃ
तरुं कल्प वृक्षाधिकं साधयन्तं taruṃ kalpa vṛkśhādhikaṃ sādhayantaṃ
नमामीश्वरं सद्गुरुं सायिनाथं namāmīśvaraṃ sadguruṃ sāyināthaṃ
   
सदाकल्प वृक्षस्य तस्याधिमूले sadākalpa vṛkśhasya tasyādhimūle
भवद्भावबुद्ध्या सपर्यादिसेवां bhavadbhāvabuddhyā saparyādisevāṃ
नृणां कुर्वतां भुक्ति-मुक्ति प्रदन्तं nṛṇāṃ kurvatāṃ bhukti-mukti pradantaṃ
नमामीश्वरं सद्गुरुं सायिनाथं namāmīśvaraṃ sadguruṃ sāyināthaṃ
   
अनेका शृता तर्क्य लीला विलासै: anekā śṛtā tarkya līlā vilāsai:
समा विष्कृतेशान भास्वत्र्पभावं samā viśhkṛteśāna bhāsvatrpabhāvaṃ
अहम्भावहीनं प्रसन्नात्मभावं ahambhāvahīnaṃ prasannātmabhāvaṃ
नमामीश्वरं सद्गुरुं सायिनाथं namāmīśvaraṃ sadguruṃ sāyināthaṃ
   
सतां विश्रमाराम मेवाभिरामं satāṃ viśramārāma mevābhirāmaṃ
सदासज्जनै संस्तुतं सन्नमद्भि: sadāsajjanai saṃstutaṃ sannamadbhi:
जनामोददं भक्त भद्र प्रदन्तं janāmodadaṃ bhakta bhadra pradantaṃ
नमामीश्वरं सद्गुरुं सायिनाथं namāmīśvaraṃ sadguruṃ sāyināthaṃ
   
अजन्माद्यमेकं परम्ब्रह्म साक्षात् ajanmādyamekaṃ parambrahma sākśhāt
स्वयं सम्भवं राममेवावतीर्णं svayaṃ sambhavaṃ rāmamevāvatīrṇaṃ
भवद्दर्शनात्सम्पुनीत: प्रभोहं bhavaddarśanātsampunīta: prabhohaṃ
नमामीश्वरं सद्गुरुं सायिनाथं namāmīśvaraṃ sadguruṃ sāyināthaṃ
   
श्रीसायिश कृपानिधे खिलनृणां सर्वार्धसिद्दिप्रद śrīsāyiśa kṛpānidhe khilanṛṇāṃ sarvārdhasiddiprada
युष्मत्पादरज: प्रभावमतुलं धातापिवक्ताक्षम: yuśhmatpādaraja: prabhāvamatulaṃ dhātāpivaktākśhama:
सद्भक्त्याश्शरणं कृताञ्जलिपुट: सम्प्राप्तितोस्मिन् प्रभो sadbhaktyāśśaraṇaṃ kṛtāñjalipuṭa: samprāptitosmin prabho
श्रीमत्सायिपरेश पाद कमलान् नान्यच्चरण्यंमम śrīmatsāyipareśa pāda kamalān nānyachcharaṇyaṃmama
   
सायिरूपधर राघवोत्तमं sāyirūpadhara rāghavottamaṃ
भक्तकाम विबुध द्रुमं प्रभुं bhaktakāma vibudha drumaṃ prabhuṃ
माययोपहत चित्त शुद्धये māyayopahata chitta śuddhaye
चिन्तयाम्यह महर्निशं मुदा chintayāmyaha maharniśaṃ mudā
   
शरत्सुधांशं प्रतिमं प्रकाशं śaratsudhāṃśaṃ pratimaṃ prakāśaṃ
कृपातपत्रं तवसायिनाथ kṛpātapatraṃ tavasāyinātha
त्वदीयपादाब्ज समाश्रितानां tvadīyapādābja samāśritānāṃ
स्वच्छाययाताप मपाकरोतु svachChāyayātāpa mapākarotu
   
उपासनादैवत सायिनाथ upāsanādaivata sāyinātha
स्मवैर्म योपासनि नास्तुतस्त्वं smavairma yopāsani nāstutastvaṃ
रमेन्मनोमे तवपादयुग्मे ramenmanome tavapādayugme
भ्रुङ्गो यदाब्जे मकरन्दलुब्ध: bhruṅgo yadābje makarandalubdha:
   
अनेकजन्मार्जित पापसङ्क्षयो anekajanmārjita pāpasaṅkśhayo
भवेद्भवत्पाद सरोज दर्शनात् bhavedbhavatpāda saroja darśanāt
क्षमस्व सर्वानपराध पुञ्जकान् kśhamasva sarvānaparādha puñjakān
प्रसीद सायिश सद्गुरो दयानिधे prasīda sāyiśa sadguro dayānidhe
   
श्रीसायिनाथ चरणामृत पूर्णचित्ता śrīsāyinātha charaṇāmṛta pūrṇachittā
तत्पाद सेवनरता स्सत तञ्च भक्त्या tatpāda sevanaratā ssata tañcha bhaktyā
संसारजन्य दुरितौघ विनिर्ग तास्ते saṃsārajanya duritaugha vinirga tāste
कैवल्य धाम परमं समवाप्नुवन्ति kaivalya dhāma paramaṃ samavāpnuvanti
   
स्तोत्रमे तत्पठेद्भक्त्या योन्नरस्तन्मनासदा stotrame tatpaṭhedbhaktyā yonnarastanmanāsadā
सद्गुरो: सायिनाथस्य कृपापात्रं भवेद्भवं sadguro: sāyināthasya kṛpāpātraṃ bhavedbhavaṃ
   
8। गुरु प्रसाद याचनादशकं 8. guru prasāda yāchanādaśakaṃ
   
रुसोममप्रियाम्बिका मजवरीपिताहीरुसो rusomamapriyāmbikā majavarīpitāhīruso
रुसोममप्रियाङ्गना प्रियसुतात्मजाहीरुसो rusomamapriyāṅganā priyasutātmajāhīruso
रुसोभगिनबन्धु ही स्वशुर सासुबायि रुसो rusobhaginabandhu hī svaśura sāsubāyi ruso
नदत्त गुरुसायिमा मझवरी कधीही रुसो nadatta gurusāyimā majhavarī kadhīhī ruso
   
पुसोन सुनभायित्या मजन भ्रातॄजाया पुसो pusona sunabhāyityā majana bhrātRRījāyā puso
पुसोन प्रियसोयरे प्रियसगेनज्ञाती पुसो pusona priyasoyare priyasagenaGYātī puso
पुसो सुहृदनासख स्वजननाप्त बन्धू पुसो puso suhṛdanāsakha svajananāpta bandhū puso
परीन गुरुसायिमा मझवरी कधीही रुसो parīna gurusāyimā majhavarī kadhīhī ruso
   
पुसोन अबलामुले तरुण वृद्दही नापुसो pusona abalāmule taruṇa vṛddahī nāpuso
पुसोन गुरुथाकुटे मजन दोरसाने पुसो pusona guruthākuṭe majana dorasāne puso
पुसोनचबले बुरे सुजनसादुहीना पुसो pusonachabale bure sujanasāduhīnā puso
परीन गुरुसायिमा मझवरी कधीही रुसो parīna gurusāyimā majhavarī kadhīhī ruso
   
दुसोचतुरत्त्ववित् विबुध प्राज्ञज्ञानीरुसो dusochaturattvavit vibudha prāGYaGYānīruso
रुसो हि विदु स्त्रीया कुशल पण्डिताहीरुसो ruso hi vidu strīyā kuśala paṇḍitāhīruso
रुसोमहिपतीयती भजकतापसीही रुसो rusomahipatīyatī bhajakatāpasīhī ruso
नदत्त गुरुसायिमा मझवरी कधीही रुसो nadatta gurusāyimā majhavarī kadhīhī ruso
   
रुसोकवि^^ऋषि मुनी अनघसिद्दयोगीरुसो rusokavi^^ṛśhi munī anaghasiddayogīruso
रुसोहिगृहदेवतातिकुलग्रामदेवी रुसो rusohigṛhadevatātikulagrāmadevī ruso
रुसोखलपिशाच्चही मलीनडाकिनी हीरुसो rusokhalapiśāchchahī malīnaḍākinī hīruso
नदत्त गुरुसायिमा मझवरी कधीही रुसो nadatta gurusāyimā majhavarī kadhīhī ruso
   
रुसोमृगखगकृमी अखिलजीवजन्तूरुसो rusomṛgakhagakṛmī akhilajīvajantūruso
रुसो विटपप्रस्तरा अचल आपगाब्धीरुसो ruso viṭapaprastarā achala āpagābdhīruso
रुसोखपवनाग्निवार् अवनिपञ्चतत्त्वेरुसो rusokhapavanāgnivār avanipañchatattveruso
नदत्त गुरुसायिमा मझवरी कधीही रुसो nadatta gurusāyimā majhavarī kadhīhī ruso
   
रुसो विमलकिन्नरा अमलयक्षिणीहीरुसो ruso vimalakinnarā amalayakśhiṇīhīruso
रुसोशशिखगादिही गगनि तारकाहीरुसो rusośaśikhagādihī gagani tārakāhīruso
रुसो अमरराजही अदय धर्मराजा रुसो ruso amararājahī adaya dharmarājā ruso
नदत्त गुरुसायिमा मझवरी कधीही रुसो nadatta gurusāyimā majhavarī kadhīhī ruso
   
रुसो मन सरस्वती चपलचित्त तीहीरुसो ruso mana sarasvatī chapalachitta tīhīruso
रुसोवपुदिशाखिलाकठिनकालतो हीरुसो rusovapudiśākhilākaṭhinakālato hīruso
रुसोसकल विश्वहीमयितु ब्रह्मगोलंरुसो rusosakala viśvahīmayitu brahmagoḻaṃruso
नदत्त गुरुसायिमा मझवरी कधीही रुसो nadatta gurusāyimā majhavarī kadhīhī ruso
   
विमूड ह्मणुनि हसो मजनमत्सराही रुसो vimūḍa hmaṇuni haso majanamatsarāhī ruso
पदाभिरुचि उलसो जननकर्धमीनाफसो padābhiruchi uḻaso jananakardhamīnāphaso
नदुर्ग दृतिचा धसो अशिव भाव मागेखसो nadurga dṛtichā dhaso aśiva bhāva māgekhaso
प्रपञ्चि मनहेरुसो दृडविरक्तिचित्तीठसो prapañchi manaheruso dṛḍaviraktichittīṭhaso
   
कुणाचि घृणानसोनचस्पृहकशाची असो kuṇāchi ghṛṇānasonachaspṛhakaśāchī aso
सदैव हृदया वसो मनसिद्यानि सायिवसो sadaiva hṛdayā vaso manasidyāni sāyivaso
पदीप्रणयवोरसो निखिल दृश्य बाबादिसो padīpraṇayavoraso nikhila dṛśya bābādiso
नदत्त गुरुसायिमा उपरियाचनेला रुसो nadatta gurusāyimā upariyāchanelā ruso
   
9। मन्त्र पुष्पं 9. mantra puśhpaṃ
   
हरि ॐ यज्ञेन यज्ञमयजन्तदेवा स्तानिधर्माणि hari oṃ yaGYena yaGYamayajantadevā stānidharmāṇi
प्रधमान्यासन् ❘ तेहनाकं महिमान:स्सचन्त pradhamānyāsan ❘ tehanākaṃ mahimāna:ssachanta
यत्रपूर्वे साध्या स्सन्ति देवा:❘ yatrapūrve sādhyā ssanti devā:❘
ॐ राजाधिराजाय पसह्यसाहिने oṃ rājādhirājāya pasahyasāhine
नमोवयं वै श्रवणाय कुर्महे namovayaṃ vai śravaṇāya kurmahe
समेकामान् कामकामाय मह्यं samekāmān kāmakāmāya mahyaṃ
कामेश्वरो वैश्रवणो ददातु kāmeśvaro vaiśravaṇo dadātu
कुबेराय वैश्रवणाया महाराजायनम: kuberāya vaiśravaṇāyā mahārājāyanama:
ॐ स्वस्ती साम्राज्यं भोज्यं oṃ svastī sāmrājyaṃ bhojyaṃ
स्वाराज्यं वैराज्यं पारमेष्ट्यंराज्यं svārājyaṃ vairājyaṃ pārameśhṭyaṃrājyaṃ
महाराज्य माधिपत्यमयं समन्तपर्या mahārājya mādhipatyamayaṃ samantaparyā
ईश्या स्सार्वभौम स्सार्वा युषान् īśyā ssārvabhauma ssārvā yuśhān
तादापदार्दात् प्रुधिव्यैसमुद्र पर्यान्ताया tādāpadārdāt prudhivyaisamudra paryāntāyā
एकराल्लिति तदप्येष श्लोकोबिगीतो मरुत: ekarālliti tadapyeśha ślokobigīto maruta:
परिवेष्टोरो मरुत्त स्यावसन् ग्रुहे pariveśhṭoro marutta syāvasan gruhe
आविक्षितस्यकाम प्रेर् विश्वेदेवासभासद इति āvikśhitasyakāma prer viśvedevāsabhāsada iti
श्री नारायणवासुदेव सच्चिदानन्द सद्गुरु सायिनाध् महाराज् कि जै śrī nārāyaṇavāsudeva sachchidānanda sadguru sāyinādh mahārāj ki jai
   
करचरण कृतं वाक्काय जङ्कर्मजंवा karacharaṇa kṛtaṃ vākkāya jaṅkarmajaṃvā
श्रवणनयनजं वामानसंवा पराधं śravaṇanayanajaṃ vāmānasaṃvā parādhaṃ
विदित मविदितं वा सर्वमेतत् क्षमस्व vidita maviditaṃ vā sarvametat kśhamasva
जयजय करुणाब्धे श्रीप्रभोसायिनाध jayajaya karuṇābdhe śrīprabhosāyinādha
   
श्री सच्चिदानन्द सद्गुरु सायिनाध् महराज् कि जै śrī sachchidānanda sadguru sāyinādh maharāj ki jai
राजाधिराज योगिराज परब्रह्म श्रीसायिनाधामहराज् rājādhirāja yogirāja parabrahma śrīsāyinādhāmaharāj
श्री सच्चिदानन्द सद्गुरु सायिनाध् महराज् कि जै śrī sachchidānanda sadguru sāyinādh maharāj ki jai