|
|
षिरिडि सायि बाबा सायङ्काल आरति - धूप् आरति |
śhiriḍi sāyi bābā sāyaṅkāla ārati - dhūp ārati |
|
|
श्री सच्चिदानन्द सद्गुरु सायिनाध महराज् की जै। |
śrī sachchidānanda sadguru sāyinādha maharāj kī jai. |
|
|
आरति सायिबाबा सौख्य दातार जीव |
ārati sāyibābā saukhya dātāra jīva |
चरण रजताली द्यावा दासाविसावा |
charaṇa rajatālī dyāvā dāsāvisāvā |
भक्ताविसावा आरतिसायिबाबा |
bhaktāvisāvā āratisāyibābā |
|
|
जालुनिय अनङ्ग सस्वरूपिराहेदङ्ग |
jāḻuniya anaṅga sasvarūpirāhedaṅga |
मुमूक्ष जनदावि निजडोला श्रीरङ्ग |
mumūkśha janadāvi nijaḍoḻā śrīraṅga |
डोला श्रीरङ्ग आरतिसायिबाबा |
ḍoḻā śrīraṅga āratisāyibābā |
|
|
जयमनि जैसाभाव तय तैसा अनुभव |
jayamani jaisābhāva taya taisā anubhava |
दाविसि दयाघना ऐसि तुझीहिमाव |
dāvisi dayāghanā aisi tujhīhimāva |
तुझीहिमावा आरतिसायिबाबा |
tujhīhimāvā āratisāyibābā |
|
|
तुमचेनाम द्याता हरे संस्कृति व्यधा |
tumachenāma dyātā hare saṃskṛti vyadhā |
अगाधतवकरणि मार्ग दाविसि अनाधा |
agādhatavakaraṇi mārga dāvisi anādhā |
दाविसि अनाधा आरति सायिबाबा |
dāvisi anādhā ārati sāyibābā |
|
|
कलियुगि अवतारा सद्गुण परब्रह्मा साचार |
kaliyugi avatārā sadguṇa parabrahmā sāchāra |
अवतीर्ण झूलासे स्वामी दत्त दिगम्बर |
avatīrṇa jhūlāse svāmī datta digambara |
दत्त दिगम्बर आरति सायिबाबा |
datta digambara ārati sāyibābā |
|
|
आठादिवसा गुरुवारी भक्त करीतिवारी |
āṭhādivasā guruvārī bhakta karītivārī |
प्रभुपद पहावया भवभय निवारी |
prabhupada pahāvayā bhavabhaya nivārī |
भयनिवारी आरति सायिबाबा |
bhayanivārī ārati sāyibābā |
|
|
माझानिज द्रव्यठेव तव चरणरजसेवा |
mājhānija dravyaṭheva tava charaṇarajasevā |
मागणे हेचि^^आता तुह्मा देवादिदेवा |
māgaṇe hechi^^ātā tuhmā devādidevā |
देवादिदेव आरतिसायिबाबा |
devādideva āratisāyibābā |
|
|
इच्छिता दीनचातक निर्मल तोयनिजसूख |
ichChitā dīnachātaka nirmala toyanijasūkha |
पाजवे माधवाया सम्भाल अपूलिबाक |
pājave mādhavāyā sambhāḻa apūḻibāka |
अपूलिबाक आरतिसायिबाबा |
apūḻibāka āratisāyibābā |
सौख्यदातार जीवा चरण रजताली द्यावादासा |
saukhyadātāra jīvā charaṇa rajatāḻī dyāvādāsā |
विसावा भक्ताविसावा आरति सायिबाबा |
visāvā bhaktāvisāvā ārati sāyibābā |
|
|
2। अभङ्ग् |
2. abhaṅg |
|
|
शिरिडि माझे पण्डरीपुर सायिबाबारमावर |
śiriḍi mājhe paṇḍarīpura sāyibābāramāvara |
बाबारमावर - सायिबाबारमावर |
bābāramāvara - sāyibābāramāvara |
शुद्दभक्ति चन्द्रभागा - भावपुण्डलीकजागा |
śuddabhakti chandrabhāgā - bhāvapuṇḍalīkajāgā |
पुण्डलीक जागा - भावपुण्डलीकजागा |
puṇḍalīka jāgā - bhāvapuṇḍalīkajāgā |
याहो याहो अवघेजन❘ करूबाबान्सी वन्दन |
yāho yāho avaghejana❘ karūbābānsī vandana |
सायिसी वन्दन❘ करूबाबान्सी वन्दन‖ |
sāyisī vandana❘ karūbābānsī vandana‖ |
गणूह्मणे बाबासायि❘ दावपाव माझे आयी |
gaṇūhmaṇe bābāsāyi❘ dāvapāva mājhe āyī |
पावमाझे आयी दावपाव माझेया^^ई |
pāvamājhe āyī dāvapāva mājheyā^^ī |
|
|
3। नमनं |
3. namanaṃ |
|
|
घालीन लोटाङ्गण,वन्दीन चरण |
ghālīna loṭāṅgaṇa,vandīna charaṇa |
डोल्यानी पाहीन रूपतुझे❘ |
ḍolyānī pāhīna rūpatujhe❘ |
प्रेमे आलिङ्गन,आनन्दे पूजिन |
preme āliṅgana,ānande pūjina |
भावे ओवालीन ह्मणे नामा‖ |
bhāve ovāḻīna hmaṇe nāmā‖ |
|
|
त्वमेव माता च पिता त्वमेव |
tvameva mātā cha pitā tvameva |
त्वमेव बन्धुश्च सखा त्वमेव |
tvameva bandhuścha sakhā tvameva |
त्वमेव विद्या द्रविणं त्वमेव |
tvameva vidyā draviṇaṃ tvameva |
त्वमेव सर्वं ममदेवदेव |
tvameva sarvaṃ mamadevadeva |
|
|
कायेन वाचा मनसेन्द्रियैर्वा |
kāyena vāchā manasendriyairvā |
बुद्ध्यात्मनावा प्रकृते स्वभावात् |
buddhyātmanāvā prakṛte svabhāvāt |
करोमि यद्यत्सकलं परस्मै |
karomi yadyatsakalaṃ parasmai |
नारायणायेति समर्पयामी |
nārāyaṇāyeti samarpayāmī |
|
|
अच्युतङ्केशवं रामनारायणं |
achyutaṅkeśavaṃ rāmanārāyaṇaṃ |
कृष्णदामोदरं वासुदेवं हरिं |
kṛśhṇadāmodaraṃ vāsudevaṃ hariṃ |
श्रीधरं माधवं गोपिकावल्लभं |
śrīdharaṃ mādhavaṃ gopikāvallabhaṃ |
जानकीनायकं रामचन्द्रं भजे |
jānakīnāyakaṃ rāmachandraṃ bhaje |
|
|
4। नाम स्मरणं |
4. nāma smaraṇaṃ |
|
|
हरेराम हरेराम रामराम हरे हरे |
harerāma harerāma rāmarāma hare hare |
हरेकृष्ण हरेकृष्ण कृष्ण कृष्ण हरे हरे ‖श्री गुरुदेवदत्त |
harekṛśhṇa harekṛśhṇa kṛśhṇa kṛśhṇa hare hare ‖śrī gurudevadatta |
|
|
5। नमस्काराष्टकं |
5. namaskārāśhṭakaṃ |
|
|
अनन्ता तुलाते कसेरे स्तवावे |
anantā tulāte kasere stavāve |
अनन्ता तुलाते कसेरे नमावे |
anantā tulāte kasere namāve |
अनन्तामुखाचा शिणे शेष गात |
anantāmukhāchā śiṇe śeśha gāta |
नमस्कार साष्टाङ्ग श्रीसायिनाधा |
namaskāra sāśhṭāṅga śrīsāyinādhā |
|
|
स्मरावेमनीत्वत्पदा नित्यभावे |
smarāvemanītvatpadā nityabhāve |
उरावेतरी भक्तिसाठी स्वभावे |
urāvetarī bhaktisāṭhī svabhāve |
तरावे जगा तारुनीमाया ताता |
tarāve jagā tārunīmāyā tātā |
नमस्कार साष्टाङ्ग श्रीसायिनाधा |
namaskāra sāśhṭāṅga śrīsāyinādhā |
|
|
वसे जोसदा दावया सन्तलीला |
vase josadā dāvayā santalīlā |
दिसे आज्ञ लोका परी जोजनाला |
dise āGYa lokā parī jojanālā |
परी अन्तरी ज्ञानकैवल्य दाता |
parī antarī GYānakaivalya dātā |
नमस्कार साष्टाङ्ग श्रीसायिनाधा |
namaskāra sāśhṭāṅga śrīsāyinādhā |
|
|
भरालधला जन्महा मान वाचा |
bharāladhalā janmahā māna vāchā |
नरासार्धका साधनीभूत साचा |
narāsārdhakā sādhanībhūta sāchā |
धरूसायि प्रेमा गलाया अहन्ता |
dharūsāyi premā gaḻāyā ahantā |
नमस्कार साष्टाङ्ग श्रीसायिनाधा |
namaskāra sāśhṭāṅga śrīsāyinādhā |
|
|
धरावे करीसान अल्पज्ञ बाला |
dharāve karīsāna alpaGYa bālā |
करावे अह्माधन्यचुम्भोनिगाला |
karāve ahmādhanyachumbhonigālā |
मुखीघाल प्रेमेखराग्रास अता |
mukhīghāla premekharāgrāsa atā |
नमस्कार साष्टाङ्ग श्रीसायिनाधा |
namaskāra sāśhṭāṅga śrīsāyinādhā |
|
|
सुरा दीक ज्याञ्च्या पदावन्दिताति |
surā dīka jyāñchyā padāvanditāti |
शुकादीक जाते समानत्वदेती |
śukādīka jāte samānatvadetī |
प्रयागादि तीर्धे पदीनम्रहोता |
prayāgādi tīrdhe padīnamrahotā |
नमस्कार साष्टाङ्ग श्रीसायिनाधा |
namaskāra sāśhṭāṅga śrīsāyinādhā |
|
|
तुझ्याज्यापदा पाहता गोपबाली |
tujhyājyāpadā pāhatā gopabālī |
सदारङ्गली चित्स्वरूपी मिलाली |
sadāraṅgalī chitsvarūpī miḻālī |
करीरासक्रीडा सवे कृष्णनाधा |
karīrāsakrīḍā save kṛśhṇanādhā |
नमस्कार साष्टाङ्ग श्रीसायिनाधा |
namaskāra sāśhṭāṅga śrīsāyinādhā |
|
|
तुलामागतो मागणे एकध्यावे |
tulāmāgato māgaṇe ekadhyāve |
कराजोडितो दीन अत्यन्त भावे |
karājoḍito dīna atyanta bhāve |
भवीमोहनीराज हातारि आता |
bhavīmohanīrāja hātāri ātā |
नमस्कार साष्टाङ्ग श्रीसायिनाधा |
namaskāra sāśhṭāṅga śrīsāyinādhā |
|
|
6। प्रार्थन |
6. prārthana |
|
|
ऐसा ये^^ईबा! सायि दिगम्बरा |
aisā ye^^ībā! sāyi digambarā |
अक्षयरूप अवतारा ❘ सर्वहि व्यापक तू |
akśhayarūpa avatārā ❘ sarvahi vyāpaka tū |
श्रुतिसारा, अनसूयात्रिकुमारा(बाबाये) महाराजे ईबा |
śrutisārā, anasūyātrikumārā(bābāye) mahārāje ībā |
काशीस्नान जप प्रतिदिवसी कॊल्हापुर भिक्षेसी निर्मल नदि तुङ्गा |
kāśīsnāna japa pratidivasī kolhāpura bhikśhesī nirmala nadi tuṅgā |
जलप्रासी, निद्रामाहुरदेशी ऐसा ये यीबा |
jalaprāsī, nidrāmāhuradeśī aisā ye yībā |
|
|
झोलीलोम्बतसे वामकरी त्रिशूल ढमरूधारि |
jhoḻīlombatase vāmakarī triśūla ḍhamarūdhāri |
भक्तावरदसदा सुखकारी, देशील मुक्तीचारी ऐसा ये यीबा |
bhaktāvaradasadā sukhakārī, deśīla muktīchārī aisā ye yībā |
|
|
पायिपादुका जपमाला कमण्डलूमृगछाला |
pāyipādukā japamālā kamaṇḍalūmṛgaChālā |
धारण करिशीबा नागजटा, मुकुट शोभतोमाथा ऐसा ये यीबा |
dhāraṇa kariśībā nāgajaṭā, mukuṭa śobhatomāthā aisā ye yībā |
|
|
तत्पर तुझ्याया जेध्यानी अक्षयत्वाञ्चेसदनी |
tatpara tujhyāyā jedhyānī akśhayatvāñchesadanī |
लक्ष्मीवासकरी दिनरजनी, रक्षसिसङ्कट वारुनि ऐसा ये यीबा |
lakśhmīvāsakarī dinarajanī, rakśhasisaṅkaṭa vāruni aisā ye yībā |
|
|
यापरिध्यान तुझे गुरुराया दृश्यकरी नयनाया |
yāparidhyāna tujhe gururāyā dṛśyakarī nayanāyā |
पूर्णानन्द सुखे हीकाया, लाविसिहरि गुणगाया |
pūrṇānanda sukhe hīkāyā, lāvisihari guṇagāyā |
ऐसा ये यीबा सायि दिगम्बर अक्षय रूप अवतारा |
aisā ye yībā sāyi digambara akśhaya rūpa avatārā |
सर्वहिव्यापक तू, श्रुतिसारा अनसूयात्रि कुमारा(बाबाये) महाराजे ईबा |
sarvahivyāpaka tū, śrutisārā anasūyātri kumārā(bābāye) mahārāje ībā |
|
|
7। सायि महिमा स्तोत्रं |
7. sāyi mahimā stotraṃ |
|
|
सदासत्स्वरूपं चिदानन्दकन्दं |
sadāsatsvarūpaṃ chidānandakandaṃ |
जगत्सम्भवस्धान संहार हेतुं |
jagatsambhavasdhāna saṃhāra hetuṃ |
स्वभक्तेच्छया मानुषं दर्शयन्तं |
svabhaktechChayā mānuśhaṃ darśayantaṃ |
नमामीश्वरं सद्गुरुं सायिनाथं |
namāmīśvaraṃ sadguruṃ sāyināthaṃ |
|
|
भवध्वान्त विध्वंस मार्ताण्डमीड्यं |
bhavadhvānta vidhvaṃsa mārtāṇḍamīḍyaṃ |
मनोवागतीतं मुनिर् ध्यान गम्यं |
manovāgatītaṃ munir dhyāna gamyaṃ |
जगद्व्यापकं निर्मलं निर्गुणं त्वां |
jagadvyāpakaṃ nirmalaṃ nirguṇaṃ tvāṃ |
नमामीश्वरं सद्गुरुं सायिनाथं |
namāmīśvaraṃ sadguruṃ sāyināthaṃ |
|
|
भवाम्भोदि मग्नार्धितानां जनानां |
bhavāmbhodi magnārdhitānāṃ janānāṃ |
स्वपादाश्रितानां स्वभक्ति प्रियाणां |
svapādāśritānāṃ svabhakti priyāṇāṃ |
समुद्दारणार्धं कलौ सम्भवन्तं |
samuddāraṇārdhaṃ kalau sambhavantaṃ |
नमामीश्वरं सद्गुरुं सायिनाथं |
namāmīśvaraṃ sadguruṃ sāyināthaṃ |
|
|
सदानिम्ब वृक्षस्यमुलाधि वासात् |
sadānimba vṛkśhasyamulādhi vāsāt |
सुधास्राविणं तिक्त मप्य प्रियन्तं |
sudhāsrāviṇaṃ tikta mapya priyantaṃ |
तरुं कल्प वृक्षाधिकं साधयन्तं |
taruṃ kalpa vṛkśhādhikaṃ sādhayantaṃ |
नमामीश्वरं सद्गुरुं सायिनाथं |
namāmīśvaraṃ sadguruṃ sāyināthaṃ |
|
|
सदाकल्प वृक्षस्य तस्याधिमूले |
sadākalpa vṛkśhasya tasyādhimūle |
भवद्भावबुद्ध्या सपर्यादिसेवां |
bhavadbhāvabuddhyā saparyādisevāṃ |
नृणां कुर्वतां भुक्ति-मुक्ति प्रदन्तं |
nṛṇāṃ kurvatāṃ bhukti-mukti pradantaṃ |
नमामीश्वरं सद्गुरुं सायिनाथं |
namāmīśvaraṃ sadguruṃ sāyināthaṃ |
|
|
अनेका शृता तर्क्य लीला विलासै: |
anekā śṛtā tarkya līlā vilāsai: |
समा विष्कृतेशान भास्वत्र्पभावं |
samā viśhkṛteśāna bhāsvatrpabhāvaṃ |
अहम्भावहीनं प्रसन्नात्मभावं |
ahambhāvahīnaṃ prasannātmabhāvaṃ |
नमामीश्वरं सद्गुरुं सायिनाथं |
namāmīśvaraṃ sadguruṃ sāyināthaṃ |
|
|
सतां विश्रमाराम मेवाभिरामं |
satāṃ viśramārāma mevābhirāmaṃ |
सदासज्जनै संस्तुतं सन्नमद्भि: |
sadāsajjanai saṃstutaṃ sannamadbhi: |
जनामोददं भक्त भद्र प्रदन्तं |
janāmodadaṃ bhakta bhadra pradantaṃ |
नमामीश्वरं सद्गुरुं सायिनाथं |
namāmīśvaraṃ sadguruṃ sāyināthaṃ |
|
|
अजन्माद्यमेकं परम्ब्रह्म साक्षात् |
ajanmādyamekaṃ parambrahma sākśhāt |
स्वयं सम्भवं राममेवावतीर्णं |
svayaṃ sambhavaṃ rāmamevāvatīrṇaṃ |
भवद्दर्शनात्सम्पुनीत: प्रभोहं |
bhavaddarśanātsampunīta: prabhohaṃ |
नमामीश्वरं सद्गुरुं सायिनाथं |
namāmīśvaraṃ sadguruṃ sāyināthaṃ |
|
|
श्रीसायिश कृपानिधे खिलनृणां सर्वार्धसिद्दिप्रद |
śrīsāyiśa kṛpānidhe khilanṛṇāṃ sarvārdhasiddiprada |
युष्मत्पादरज: प्रभावमतुलं धातापिवक्ताक्षम: |
yuśhmatpādaraja: prabhāvamatulaṃ dhātāpivaktākśhama: |
सद्भक्त्याश्शरणं कृताञ्जलिपुट: सम्प्राप्तितोस्मिन् प्रभो |
sadbhaktyāśśaraṇaṃ kṛtāñjalipuṭa: samprāptitosmin prabho |
श्रीमत्सायिपरेश पाद कमलान् नान्यच्चरण्यंमम |
śrīmatsāyipareśa pāda kamalān nānyachcharaṇyaṃmama |
|
|
सायिरूपधर राघवोत्तमं |
sāyirūpadhara rāghavottamaṃ |
भक्तकाम विबुध द्रुमं प्रभुं |
bhaktakāma vibudha drumaṃ prabhuṃ |
माययोपहत चित्त शुद्धये |
māyayopahata chitta śuddhaye |
चिन्तयाम्यह महर्निशं मुदा |
chintayāmyaha maharniśaṃ mudā |
|
|
शरत्सुधांशं प्रतिमं प्रकाशं |
śaratsudhāṃśaṃ pratimaṃ prakāśaṃ |
कृपातपत्रं तवसायिनाथ |
kṛpātapatraṃ tavasāyinātha |
त्वदीयपादाब्ज समाश्रितानां |
tvadīyapādābja samāśritānāṃ |
स्वच्छाययाताप मपाकरोतु |
svachChāyayātāpa mapākarotu |
|
|
उपासनादैवत सायिनाथ |
upāsanādaivata sāyinātha |
स्मवैर्म योपासनि नास्तुतस्त्वं |
smavairma yopāsani nāstutastvaṃ |
रमेन्मनोमे तवपादयुग्मे |
ramenmanome tavapādayugme |
भ्रुङ्गो यदाब्जे मकरन्दलुब्ध: |
bhruṅgo yadābje makarandalubdha: |
|
|
अनेकजन्मार्जित पापसङ्क्षयो |
anekajanmārjita pāpasaṅkśhayo |
भवेद्भवत्पाद सरोज दर्शनात् |
bhavedbhavatpāda saroja darśanāt |
क्षमस्व सर्वानपराध पुञ्जकान् |
kśhamasva sarvānaparādha puñjakān |
प्रसीद सायिश सद्गुरो दयानिधे |
prasīda sāyiśa sadguro dayānidhe |
|
|
श्रीसायिनाथ चरणामृत पूर्णचित्ता |
śrīsāyinātha charaṇāmṛta pūrṇachittā |
तत्पाद सेवनरता स्सत तञ्च भक्त्या |
tatpāda sevanaratā ssata tañcha bhaktyā |
संसारजन्य दुरितौघ विनिर्ग तास्ते |
saṃsārajanya duritaugha vinirga tāste |
कैवल्य धाम परमं समवाप्नुवन्ति |
kaivalya dhāma paramaṃ samavāpnuvanti |
|
|
स्तोत्रमे तत्पठेद्भक्त्या योन्नरस्तन्मनासदा |
stotrame tatpaṭhedbhaktyā yonnarastanmanāsadā |
सद्गुरो: सायिनाथस्य कृपापात्रं भवेद्भवं |
sadguro: sāyināthasya kṛpāpātraṃ bhavedbhavaṃ |
|
|
8। गुरु प्रसाद याचनादशकं |
8. guru prasāda yāchanādaśakaṃ |
|
|
रुसोममप्रियाम्बिका मजवरीपिताहीरुसो |
rusomamapriyāmbikā majavarīpitāhīruso |
रुसोममप्रियाङ्गना प्रियसुतात्मजाहीरुसो |
rusomamapriyāṅganā priyasutātmajāhīruso |
रुसोभगिनबन्धु ही स्वशुर सासुबायि रुसो |
rusobhaginabandhu hī svaśura sāsubāyi ruso |
नदत्त गुरुसायिमा मझवरी कधीही रुसो |
nadatta gurusāyimā majhavarī kadhīhī ruso |
|
|
पुसोन सुनभायित्या मजन भ्रातॄजाया पुसो |
pusona sunabhāyityā majana bhrātRRījāyā puso |
पुसोन प्रियसोयरे प्रियसगेनज्ञाती पुसो |
pusona priyasoyare priyasagenaGYātī puso |
पुसो सुहृदनासख स्वजननाप्त बन्धू पुसो |
puso suhṛdanāsakha svajananāpta bandhū puso |
परीन गुरुसायिमा मझवरी कधीही रुसो |
parīna gurusāyimā majhavarī kadhīhī ruso |
|
|
पुसोन अबलामुले तरुण वृद्दही नापुसो |
pusona abalāmule taruṇa vṛddahī nāpuso |
पुसोन गुरुथाकुटे मजन दोरसाने पुसो |
pusona guruthākuṭe majana dorasāne puso |
पुसोनचबले बुरे सुजनसादुहीना पुसो |
pusonachabale bure sujanasāduhīnā puso |
परीन गुरुसायिमा मझवरी कधीही रुसो |
parīna gurusāyimā majhavarī kadhīhī ruso |
|
|
दुसोचतुरत्त्ववित् विबुध प्राज्ञज्ञानीरुसो |
dusochaturattvavit vibudha prāGYaGYānīruso |
रुसो हि विदु स्त्रीया कुशल पण्डिताहीरुसो |
ruso hi vidu strīyā kuśala paṇḍitāhīruso |
रुसोमहिपतीयती भजकतापसीही रुसो |
rusomahipatīyatī bhajakatāpasīhī ruso |
नदत्त गुरुसायिमा मझवरी कधीही रुसो |
nadatta gurusāyimā majhavarī kadhīhī ruso |
|
|
रुसोकवि^^ऋषि मुनी अनघसिद्दयोगीरुसो |
rusokavi^^ṛśhi munī anaghasiddayogīruso |
रुसोहिगृहदेवतातिकुलग्रामदेवी रुसो |
rusohigṛhadevatātikulagrāmadevī ruso |
रुसोखलपिशाच्चही मलीनडाकिनी हीरुसो |
rusokhalapiśāchchahī malīnaḍākinī hīruso |
नदत्त गुरुसायिमा मझवरी कधीही रुसो |
nadatta gurusāyimā majhavarī kadhīhī ruso |
|
|
रुसोमृगखगकृमी अखिलजीवजन्तूरुसो |
rusomṛgakhagakṛmī akhilajīvajantūruso |
रुसो विटपप्रस्तरा अचल आपगाब्धीरुसो |
ruso viṭapaprastarā achala āpagābdhīruso |
रुसोखपवनाग्निवार् अवनिपञ्चतत्त्वेरुसो |
rusokhapavanāgnivār avanipañchatattveruso |
नदत्त गुरुसायिमा मझवरी कधीही रुसो |
nadatta gurusāyimā majhavarī kadhīhī ruso |
|
|
रुसो विमलकिन्नरा अमलयक्षिणीहीरुसो |
ruso vimalakinnarā amalayakśhiṇīhīruso |
रुसोशशिखगादिही गगनि तारकाहीरुसो |
rusośaśikhagādihī gagani tārakāhīruso |
रुसो अमरराजही अदय धर्मराजा रुसो |
ruso amararājahī adaya dharmarājā ruso |
नदत्त गुरुसायिमा मझवरी कधीही रुसो |
nadatta gurusāyimā majhavarī kadhīhī ruso |
|
|
रुसो मन सरस्वती चपलचित्त तीहीरुसो |
ruso mana sarasvatī chapalachitta tīhīruso |
रुसोवपुदिशाखिलाकठिनकालतो हीरुसो |
rusovapudiśākhilākaṭhinakālato hīruso |
रुसोसकल विश्वहीमयितु ब्रह्मगोलंरुसो |
rusosakala viśvahīmayitu brahmagoḻaṃruso |
नदत्त गुरुसायिमा मझवरी कधीही रुसो |
nadatta gurusāyimā majhavarī kadhīhī ruso |
|
|
विमूड ह्मणुनि हसो मजनमत्सराही रुसो |
vimūḍa hmaṇuni haso majanamatsarāhī ruso |
पदाभिरुचि उलसो जननकर्धमीनाफसो |
padābhiruchi uḻaso jananakardhamīnāphaso |
नदुर्ग दृतिचा धसो अशिव भाव मागेखसो |
nadurga dṛtichā dhaso aśiva bhāva māgekhaso |
प्रपञ्चि मनहेरुसो दृडविरक्तिचित्तीठसो |
prapañchi manaheruso dṛḍaviraktichittīṭhaso |
|
|
कुणाचि घृणानसोनचस्पृहकशाची असो |
kuṇāchi ghṛṇānasonachaspṛhakaśāchī aso |
सदैव हृदया वसो मनसिद्यानि सायिवसो |
sadaiva hṛdayā vaso manasidyāni sāyivaso |
पदीप्रणयवोरसो निखिल दृश्य बाबादिसो |
padīpraṇayavoraso nikhila dṛśya bābādiso |
नदत्त गुरुसायिमा उपरियाचनेला रुसो |
nadatta gurusāyimā upariyāchanelā ruso |
|
|
9। मन्त्र पुष्पं |
9. mantra puśhpaṃ |
|
|
हरि ॐ यज्ञेन यज्ञमयजन्तदेवा स्तानिधर्माणि |
hari oṃ yaGYena yaGYamayajantadevā stānidharmāṇi |
प्रधमान्यासन् ❘ तेहनाकं महिमान:स्सचन्त |
pradhamānyāsan ❘ tehanākaṃ mahimāna:ssachanta |
यत्रपूर्वे साध्या स्सन्ति देवा:❘ |
yatrapūrve sādhyā ssanti devā:❘ |
ॐ राजाधिराजाय पसह्यसाहिने |
oṃ rājādhirājāya pasahyasāhine |
नमोवयं वै श्रवणाय कुर्महे |
namovayaṃ vai śravaṇāya kurmahe |
समेकामान् कामकामाय मह्यं |
samekāmān kāmakāmāya mahyaṃ |
कामेश्वरो वैश्रवणो ददातु |
kāmeśvaro vaiśravaṇo dadātu |
कुबेराय वैश्रवणाया महाराजायनम: |
kuberāya vaiśravaṇāyā mahārājāyanama: |
ॐ स्वस्ती साम्राज्यं भोज्यं |
oṃ svastī sāmrājyaṃ bhojyaṃ |
स्वाराज्यं वैराज्यं पारमेष्ट्यंराज्यं |
svārājyaṃ vairājyaṃ pārameśhṭyaṃrājyaṃ |
महाराज्य माधिपत्यमयं समन्तपर्या |
mahārājya mādhipatyamayaṃ samantaparyā |
ईश्या स्सार्वभौम स्सार्वा युषान् |
īśyā ssārvabhauma ssārvā yuśhān |
तादापदार्दात् प्रुधिव्यैसमुद्र पर्यान्ताया |
tādāpadārdāt prudhivyaisamudra paryāntāyā |
एकराल्लिति तदप्येष श्लोकोबिगीतो मरुत: |
ekarālliti tadapyeśha ślokobigīto maruta: |
परिवेष्टोरो मरुत्त स्यावसन् ग्रुहे |
pariveśhṭoro marutta syāvasan gruhe |
आविक्षितस्यकाम प्रेर् विश्वेदेवासभासद इति |
āvikśhitasyakāma prer viśvedevāsabhāsada iti |
श्री नारायणवासुदेव सच्चिदानन्द सद्गुरु सायिनाध् महाराज् कि जै |
śrī nārāyaṇavāsudeva sachchidānanda sadguru sāyinādh mahārāj ki jai |
|
|
करचरण कृतं वाक्काय जङ्कर्मजंवा |
karacharaṇa kṛtaṃ vākkāya jaṅkarmajaṃvā |
श्रवणनयनजं वामानसंवा पराधं |
śravaṇanayanajaṃ vāmānasaṃvā parādhaṃ |
विदित मविदितं वा सर्वमेतत् क्षमस्व |
vidita maviditaṃ vā sarvametat kśhamasva |
जयजय करुणाब्धे श्रीप्रभोसायिनाध |
jayajaya karuṇābdhe śrīprabhosāyinādha |
|
|
श्री सच्चिदानन्द सद्गुरु सायिनाध् महराज् कि जै |
śrī sachchidānanda sadguru sāyinādh maharāj ki jai |
राजाधिराज योगिराज परब्रह्म श्रीसायिनाधामहराज् |
rājādhirāja yogirāja parabrahma śrīsāyinādhāmaharāj |
श्री सच्चिदानन्द सद्गुरु सायिनाध् महराज् कि जै |
śrī sachchidānanda sadguru sāyinādh maharāj ki jai |
|
|