| |
|
| षिरिडि सायि बाबा मध्याह्नकाल आरति - मध्याह्न आरति |
śhiriḍi sāyi bābā madhyāhnakāla ārati - madhyāhna ārati |
| |
|
| श्री सच्चिदानन्द समर्ध सद्गुरु सायिनाध महराज् की जै। |
śrī sachchidānanda samardha sadguru sāyinādha maharāj kī jai. |
| |
|
| घे^^उनि पञ्चाकरती करूबाबान्सी आरती |
ghe^^uni pañchākaratī karūbābānsī āratī |
| सायीसी आरती करूबाबान्सी आरती |
sāyīsī āratī karūbābānsī āratī |
| उठा उठा हो बान् धव ओवालु हरमाधव |
uṭhā uṭhā ho bān dhava ovāḻu haramādhava |
| सायीरामाधव ओवालु हरमाधव |
sāyīrāmādhava ovāḻu haramādhava |
| करूनियास्धिरमन पाहुगम्भीरहेध्याना |
karūniyāsdhiramana pāhugambhīrahedhyānā |
| सायीचे हेध्याना पाहुगम्भीर हेध्याना |
sāyīche hedhyānā pāhugambhīra hedhyānā |
| क्रुष्ण नाधा दत्तसायि जडोचित्ततुझे पायी |
kruśhṇa nādhā dattasāyi jaḍochittatujhe pāyī |
| चित्त(दत्त) बाबासायी जडोचित्ततुझे पायी |
chitta(datta) bābāsāyī jaḍochittatujhe pāyī |
| आरति सायिबाबा सौख्यादातारजीवा |
ārati sāyibābā saukhyādātārajīvā |
| चरणारजतालि ध्यावादासाविसाव |
charaṇārajatāli dhyāvādāsāvisāva |
| भक्तांविसाव आरतिसायिबाबा |
bhaktāṃvisāva āratisāyibābā |
| जालुनिय आनङ्गस्वस्वरूपिरहॆदङ्ग |
jāḻuniya ānaṅgasvasvarūpirahedaṅga |
| मुमुक्ष जनदावि निजडोला श्रीरङ्ग |
mumukśha janadāvi nijaḍoḻā śrīraṅga |
| डोला श्रीरङ्ग आरतिसायिबाबा |
ḍoḻā śrīraṅga āratisāyibābā |
| जयमनीजैसाभाव तयतैसा^^अनुभाव |
jayamanījaisābhāva tayataisā^^anubhāva |
| दाविसिदयाघना ऐसीतुझीहिमाव |
dāvisidayāghanā aisītujhīhimāva |
| तुझीहिमाव आरतिसायिबाबा |
tujhīhimāva āratisāyibābā |
| तुमचेनामद्याता हरे संस्क्रुति व्याधा |
tumachenāmadyātā hare saṃskruti vyādhā |
| अगाधतवकरणीमार्गदाविसि अनाधा |
agādhatavakaraṇīmārgadāvisi anādhā |
| दाविसि अनाधा आरतिसायिबाबा |
dāvisi anādhā āratisāyibābā |
| कलियुगि अवतार सगुणपरब्रह्मसचार |
kaliyugi avatāra saguṇaparabrahmasachāra |
| अवतार्णझालासे स्वामिदत्तादिगम्बर |
avatārṇajhālāse svāmidattādigambara |
| दत्तादिगम्बर आरति सायिबाबा |
dattādigambara ārati sāyibābā |
| आठादिवसा गुरुवारी भक्तकरीति वारी |
āṭhādivasā guruvārī bhaktakarīti vārī |
| प्रभुपद पहावया भवभय |
prabhupada pahāvayā bhavabhaya |
| निवारिभयानिवारि आरतिसायिबाबा |
nivāribhayānivāri āratisāyibābā |
| माझा निजद्रव्य ठेव तव चरणरजसेवा |
mājhā nijadravya ṭheva tava charaṇarajasevā |
| मागणे हेचि आतातुह्म देवादिदेवा |
māgaṇe hechi ātātuhma devādidevā |
| देवादिवा आरतिसायिबाबा |
devādivā āratisāyibābā |
| इच्चिता दीन चाताक निर्मल तोय निज सूख |
ichchitā dīna chātāka nirmala toya nija sūkha |
| पाजवेमाधवाय सम्भाल आपुलिभाक |
pājavemādhavāya sambhāḻa āpuḻibhāka |
| आपुलिभाक आरतिसायिबाबा |
āpuḻibhāka āratisāyibābā |
| सौख्य दातारजीवचरण तजताली |
saukhya dātārajīvacharaṇa tajatālī |
| ध्यावादासाविसावा भक्तां विसावा आरतिसायिबाबा |
dhyāvādāsāvisāvā bhaktāṃ visāvā āratisāyibābā |
| जयदेव जयदेव दत्ता अवदूत ओसायि अवदूत |
jayadeva jayadeva dattā avadūta osāyi avadūta |
| जोडुनि करतव चरणीठेवितोमाधा जयदेव जयदेव |
joḍuni karatava charaṇīṭhevitomādhā jayadeva jayadeva |
| अवतरसीतू येता धर्मान् ते ग्लानी |
avatarasītū yetā dharmān te glānī |
| नास्तीकानाहीतू लाविसि निजभजनी |
nāstīkānāhītū lāvisi nijabhajanī |
| दाविसिनानालीला असङ्ख्यरूपानी |
dāvisinānālīlā asaṅkhyarūpānī |
| हरिसी देवान् चेतू सङ्कट दिनरजनी |
harisī devān chetū saṅkaṭa dinarajanī |
| जयदेवजयदेव दत्ता अवधूता ओ सायी अवधूता |
jayadevajayadeva dattā avadhūtā o sāyī avadhūtā |
| जोडुनि करतव चरणीठेवितोमाधा जयदेव जयदेव |
joḍuni karatava charaṇīṭhevitomādhā jayadeva jayadeva |
| यव्वनस्वरूपी एक्यादर्शन त्वादि धले |
yavvanasvarūpī ekyādarśana tvādi dhale |
| संशय निरसुनिया तद्वैताघालविले |
saṃśaya nirasuniyā tadvaitāghālavile |
| गोपिचन्दा मन्दात्वाञ्ची उद्दरिले |
gopichandā mandātvāñchī uddarile |
| जयदेव जयदेव दत्त अवदूत ओ सायी अवदूत |
jayadeva jayadeva datta avadūta o sāyī avadūta |
| जोडुनि करतव चरणी ठेवितोमाधा जयदेव जयदेव |
joḍuni karatava charaṇī ṭhevitomādhā jayadeva jayadeva |
| भेदतत्त्वहिन्दू यवना न् चाकाही |
bhedatattvahindū yavanā n chākāhī |
| दावायासिझूलापुनरपिनरदेही |
dāvāyāsijhūlāpunarapinaradehī |
| पाहसि प्रेमाने न् तू हिन्दुयवनाहि |
pāhasi premāne n tū hinduyavanāhi |
| दाविसि आत्मत्वाने व्यापक् हसायी |
dāvisi ātmatvāne vyāpak hasāyī |
| जयदेवजयदेव दत्ता अवधूता ओ सायी अवधूता |
jayadevajayadeva dattā avadhūtā o sāyī avadhūtā |
| जोडुनि करतव चरणीठेवितोमाधा जयदेव जयदेव |
joḍuni karatava charaṇīṭhevitomādhā jayadeva jayadeva |
| देवसायिनाधा त्वत्पदनत ह्वाने |
devasāyinādhā tvatpadanata hvāne |
| परमायामोहित जनमोचन झुणिह्वाने |
paramāyāmohita janamochana jhuṇihvāne |
| तत्क्रुपया सकलान् चे सङ्कटनिरसावे |
tatkrupayā sakalān che saṅkaṭanirasāve |
| देशिल तरिदेत्वद्रुश क्रुष्णानेगाने |
deśila taridetvadruśa kruśhṇānegāne |
| जयदेव जयदेव दत्ता अवदूता ओ सायि अवदूत |
jayadeva jayadeva dattā avadūtā o sāyi avadūta |
| जोडुनि करतवचरणि ठेवितो माधा जयदेव जयदेव |
joḍuni karatavacharaṇi ṭhevito mādhā jayadeva jayadeva |
| शिरिडि माझे पण्डरिपुरसायिबाबारमावर |
śiriḍi mājhe paṇḍaripurasāyibābāramāvara |
| बाबारमवर - सायिबाबारमवर |
bābāramavara - sāyibābāramavara |
| शुद्दभक्तिचन्द्र भागा - भावपुण्डलीकजागा |
śuddabhaktichandra bhāgā - bhāvapuṇḍalīkajāgā |
| पुण्डलीक जागा - भावपुण्डलीकजागा |
puṇḍalīka jāgā - bhāvapuṇḍalīkajāgā |
| यहोयाहो अवघे जन - करूबाबान्सीवन्दन |
yahoyāho avaghe jana - karūbābānsīvandana |
| सायिसीवन्दन - करूबाबान्सीवन्दन |
sāyisīvandana - karūbābānsīvandana |
| गणूह्मणे बाबासायी - दावपावमाझे आ^^ई |
gaṇūhmaṇe bābāsāyī - dāvapāvamājhe ā^^ī |
| पावमाझे आ^^ई - दावपावमाझे आ^^ई |
pāvamājhe ā^^ī - dāvapāvamājhe ā^^ī |
| घालीन लोटाङ्गण वन्दीन चरण |
ghālīna loṭāṅgaṇa vandīna charaṇa |
| डोल्यानिपाहीनरूपतुझे |
ḍolyānipāhīnarūpatujhe |
| प्रेमे आलिङ्गन आनन्देपूजिन् |
preme āliṅgana ānandepūjin |
| भावे ओवालिन ह्मणेनामा |
bhāve ovāḻina hmaṇenāmā |
| त्वमेव माता च पिता त्वमेव |
tvameva mātā cha pitā tvameva |
| त्वमेवबन्दुश्च सखात्वमेव |
tvamevabanduścha sakhātvameva |
| त्वमेव विद्या द्रविणं त्वमेव |
tvameva vidyā draviṇaṃ tvameva |
| त्वमेव सर्वं ममदेवदेव |
tvameva sarvaṃ mamadevadeva |
| कायेन वाचा मनचेन्द्रियेर्वा |
kāyena vāchā manachendriyervā |
| बुद्द्यात्मनावा प्रक्रुति स्वभावात् |
buddyātmanāvā prakruti svabhāvāt |
| करोमि यद्यत्सकलं परस्मै |
karomi yadyatsakalaṃ parasmai |
| नारायणा येति समर्पयामी |
nārāyaṇā yeti samarpayāmī |
| अच्युतङ्केशवं रामनारायणं |
achyutaṅkeśavaṃ rāmanārāyaṇaṃ |
| क्रुष्णदामोदरं वासुदेवं हरिं |
kruśhṇadāmodaraṃ vāsudevaṃ hariṃ |
| श्रीधरं माधवं गोपिकावल्लभं |
śrīdharaṃ mādhavaṃ gopikāvallabhaṃ |
| जानकीनायकं रामचन्द्रं भजे |
jānakīnāyakaṃ rāmachandraṃ bhaje |
| हरेराम हरेराम रामराम हरे हरे |
harerāma harerāma rāmarāma hare hare |
| हरेक्रुष्ण हरेक्रुष्ण क्रुष्ण क्रुष्ण हरे हरे‖श्री गुरुदेवदत्त |
harekruśhṇa harekruśhṇa kruśhṇa kruśhṇa hare hare‖śrī gurudevadatta |
| हरि: ॐ यज्गेन यज्ग मयजन्त देवास्तानिधर्माणि |
hari: oṃ yajgena yajga mayajanta devāstānidharmāṇi |
| प्रधमान्यासन् तेहनाकं महिमान्: सचन्त |
pradhamānyāsan tehanākaṃ mahimān: sachanta |
| यत्र पूर्वेसाद्यास्सन्तिदेवा |
yatra pūrvesādyāssantidevā |
| ॐ राजाधिराजाय पसह्यसाहिने |
oṃ rājādhirājāya pasahyasāhine |
| नमोवयं वै श्रवणाय कुर्महे |
namovayaṃ vai śravaṇāya kurmahe |
| समेकामान् कामकामाय मह्यं |
samekāmān kāmakāmāya mahyaṃ |
| कामेश्वरो वैश्रवणो ददातु |
kāmeśvaro vaiśravaṇo dadātu |
| कुबेराय वैश्रवणाया महाराजायनम: |
kuberāya vaiśravaṇāyā mahārājāyanama: |
| ॐ स्वस्ती साम्राज्यं भोज्यं |
oṃ svastī sāmrājyaṃ bhojyaṃ |
| स्वाराज्यं वैराज्यं पारमेष्ट्यंराज्यं |
svārājyaṃ vairājyaṃ pārameśhṭyaṃrājyaṃ |
| महाराज्य माधिपत्यमयं समन्तपर्या |
mahārājya mādhipatyamayaṃ samantaparyā |
| ईश्या स्सार्वभौम स्सार्वा युषान् |
īśyā ssārvabhauma ssārvā yuśhān |
| तादापदार्दात् प्रुधिव्यैसमुद्र पर्यान्ताया |
tādāpadārdāt prudhivyaisamudra paryāntāyā |
| एकराल्लिति तदप्येष श्लोकोबिगीतो मरुत: |
ekarālliti tadapyeśha ślokobigīto maruta: |
| परिवेष्टोरो मरुत्त स्यावसन् ग्रुहे |
pariveśhṭoro marutta syāvasan gruhe |
| आविक्षितस्यकाम प्रेर् विश्वेदेवासभासद इति |
āvikśhitasyakāma prer viśvedevāsabhāsada iti |
| श्री नारायणवासुदेव सच्चिदानन्द सद्गुरु सायिनाध् महाराज् कि जै |
śrī nārāyaṇavāsudeva sachchidānanda sadguru sāyinādh mahārāj ki jai |
| अनन्ता तुलाते कसेरे स्तवावे |
anantā tulāte kasere stavāve |
| अनन्तातुलाते कसेरे नमावे |
anantātulāte kasere namāve |
| अनन्ता मुखाचा शिणे शेष गाता |
anantā mukhāchā śiṇe śeśha gātā |
| नमस्कार साष्टाङ्ग श्री सायिनाध |
namaskāra sāśhṭāṅga śrī sāyinādha |
| स्मरावे मनीत्वत्पदा नित्यभावे |
smarāve manītvatpadā nityabhāve |
| उरावे तरीभक्ति साठी स्वभावे |
urāve tarībhakti sāṭhī svabhāve |
| तरावेजगा तारुनी मायताता |
tarāvejagā tārunī māyatātā |
| नमस्कार साष्टाङ्ग श्रीसायिनाधा |
namaskāra sāśhṭāṅga śrīsāyinādhā |
| वसेजो सदा दावया सन्तलीला |
vasejo sadā dāvayā santalīlā |
| दिसे आज्ग्य लोकापरी जोजनाला |
dise ājgya lokāparī jojanālā |
| परी अन्तरीज्ग्यान कैवल्य दाता |
parī antarījgyāna kaivalya dātā |
| नमस्कार साष्टाङ्ग श्रीसायिनाधा |
namaskāra sāśhṭāṅga śrīsāyinādhā |
| भरालाधला जन्महा मानवाचा |
bharālādhalā janmahā mānavāchā |
| नरासार्धका साधनीभूतसाचा |
narāsārdhakā sādhanībhūtasāchā |
| धरूसायी प्रेमा गलाया^^अहन्ता |
dharūsāyī premā gaḻāyā^^ahantā |
| नमस्कार साष्टाङ्ग श्री सायिनाधा |
namaskāra sāśhṭāṅga śrī sāyinādhā |
| धरावे करीसान अल्पज्ग्यबाला |
dharāve karīsāna alpajgyabālā |
| करावे अह्माधन्य चुम्भोनिगाला |
karāve ahmādhanya chumbhonigālā |
| मुखीघाल प्रेमेखराग्रास अता |
mukhīghāla premekharāgrāsa atā |
| नमस्कार साष्टाङ्ग श्री सायिनाधा |
namaskāra sāśhṭāṅga śrī sāyinādhā |
| सुरादीक ज्याञ्च्या पदा वन्दिताती |
surādīka jyāñchyā padā vanditātī |
| सुकादीक जाते समानत्वदेती |
sukādīka jāte samānatvadetī |
| प्रयागादितीर्धे पदी नम्रहोता |
prayāgāditīrdhe padī namrahotā |
| नमस्कार साष्टाङ्ग श्री सायिनाधा |
namaskāra sāśhṭāṅga śrī sāyinādhā |
| तुझ्या ज्यापदा पाहता गोपबाली |
tujhyā jyāpadā pāhatā gopabālī |
| सदारङ्गली चित्स्वरूपी मिलाली |
sadāraṅgalī chitsvarūpī miḻālī |
| करीरासक्रीडा सवे क्रुष्णनाधा |
karīrāsakrīḍā save kruśhṇanādhā |
| तुलामागतो मागणे एकद्यावे |
tulāmāgato māgaṇe ekadyāve |
| कराजोडितो दीन अत्यन्त भावे |
karājoḍito dīna atyanta bhāve |
| भवीमोहनीराज हातारि आता |
bhavīmohanīrāja hātāri ātā |
| नमस्कार साष्टाङ्ग श्री सायिनाधा |
namaskāra sāśhṭāṅga śrī sāyinādhā |
| ऐसा ये^^ईबा! सायि दिगम्बरा |
aisā ye^^ībā! sāyi digambarā |
| अक्षयरूप अवतारा ❘ सर्वहिव्यापक तू |
akśhayarūpa avatārā ❘ sarvahivyāpaka tū |
| श्रुतुसारा अनसूयात्रिकुमारा(बाबाये) महाराजे ईबा |
śrutusārā anasūyātrikumārā(bābāye) mahārāje ībā |
| काशीस्नान जप प्रतिदिवसी कॊलापुरभिक्षेसी |
kāśīsnāna japa pratidivasī koḻāpurabhikśhesī |
| निर्मलनदि तुङ्गा जलप्रासी निद्रामाहुरदेशी ईसा ये यीबा |
nirmalanadi tuṅgā jalaprāsī nidrāmāhuradeśī īsā ye yībā |
| झेलीलोम्बतसे वामकरी त्रिशूल ढमरूधारि |
jheḻīlombatase vāmakarī triśūla ḍhamarūdhāri |
| भक्तावरदसदा सुखकारीदेशील मुक्तीचारी ईसा ये यीबा |
bhaktāvaradasadā sukhakārīdeśīla muktīchārī īsā ye yībā |
| पायिपादुका जपमाला कमण्डलूम्रुगचाला |
pāyipādukā japamālā kamaṇḍalūmrugachālā |
| धारणकरिशीबा नागजटामुकुट शोभतोमाधा ईसा ये यीबा |
dhāraṇakariśībā nāgajaṭāmukuṭa śobhatomādhā īsā ye yībā |
| तत्पर तुझ्याया जेध्यानी अक्षयत्वाञ्चेसदवी |
tatpara tujhyāyā jedhyānī akśhayatvāñchesadavī |
| लक्ष्मीवासकरी दिनरजनी रक्षसिसङ्कट वारुनि ईसा ये यीबा |
lakśhmīvāsakarī dinarajanī rakśhasisaṅkaṭa vāruni īsā ye yībā |
| यापरिध्यान तुझे गुरुराया द्रुश्य करीनयनाया पूर्णानन्द सुखेहीकाया |
yāparidhyāna tujhe gururāyā druśya karīnayanāyā pūrṇānanda sukhehīkāyā |
| लाविसिहरि गुणगाया ईसा ये यीबा |
lāvisihari guṇagāyā īsā ye yībā |
| सायि दिगम्बर अक्षय रूप अवतारा |
sāyi digambara akśhaya rūpa avatārā |
| सर्वहिव्यापक तू श्रुतिसारा अनसूयात्रिकुमारा(बाबाये) महाराजे ईबा |
sarvahivyāpaka tū śrutisārā anasūyātrikumārā(bābāye) mahārāje ībā |
| सदासत्स्वरूपं चिदानन्दकन्दं |
sadāsatsvarūpaṃ chidānandakandaṃ |
| स्वभक्तेच्चया मानुषं दर्शयन्तं |
svabhaktechchayā mānuśhaṃ darśayantaṃ |
| नमामीश्वरं सद्गुरुं सायिनाधं |
namāmīśvaraṃ sadguruṃ sāyinādhaṃ |
| भवध्वान्त विध्वंस मार्ताण्डमीड्यं |
bhavadhvānta vidhvaṃsa mārtāṇḍamīḍyaṃ |
| मनोवागतीतं मुनिर् ध्यान गम्यं |
manovāgatītaṃ munir dhyāna gamyaṃ |
| जगद्व्यापकं निर्मलं निर्गुणन्त्वां |
jagadvyāpakaṃ nirmalaṃ nirguṇantvāṃ |
| नमामीश्वरं सद्गुरुं सायिनाधं |
namāmīśvaraṃ sadguruṃ sāyinādhaṃ |
| भवाम्भोदि मग्नार्धि तानां जनानां |
bhavāmbhodi magnārdhi tānāṃ janānāṃ |
| स्वपादाश्रितानां स्वभक्ति प्रियाणां |
svapādāśritānāṃ svabhakti priyāṇāṃ |
| समुद्दारणार्धं कलौ सम्भवन्तं |
samuddāraṇārdhaṃ kalau sambhavantaṃ |
| नमामीश्वरं सद्गुरुं सायिनाधं |
namāmīśvaraṃ sadguruṃ sāyinādhaṃ |
| सदानिम्बव्रुक्षाधिकं साधयन्तं |
sadānimbavrukśhādhikaṃ sādhayantaṃ |
| नमामीश्वरं सद्गुरुं सायिनाधं |
namāmīśvaraṃ sadguruṃ sāyinādhaṃ |
| सदाकल्पव्रुक्षस्य तस्याधिमूले |
sadākalpavrukśhasya tasyādhimūle |
| भवद्भावबुद्द्या सपर्यादिसेवां |
bhavadbhāvabuddyā saparyādisevāṃ |
| न्रुणाङ्कुर्वताम्भुक्ति-मुक्ति प्रदन्तं |
nruṇāṅkurvatāmbhukti-mukti pradantaṃ |
| नमामीश्वरं सद्गुरुं सायिनाधं |
namāmīśvaraṃ sadguruṃ sāyinādhaṃ |
| अनेका श्रुता तर्क्यलीला विलासै: |
anekā śrutā tarkyalīlā vilāsai: |
| समा विष्क्रुतेशान भास्वत्र्पभावं |
samā viśhkruteśāna bhāsvatrpabhāvaṃ |
| अहम्भावहीनं प्रसन्नात्मभावं |
ahambhāvahīnaṃ prasannātmabhāvaṃ |
| नमामीश्वरं सद्गुरुं सायिनाधं |
namāmīśvaraṃ sadguruṃ sāyinādhaṃ |
| सतांविश्रमाराममेवाभिरामं |
satāṃviśramārāmamevābhirāmaṃ |
| सदासज्जनै संस्तुतं सन्नमद्भि: |
sadāsajjanai saṃstutaṃ sannamadbhi: |
| जनामोददं भक्त भद्र प्रदन्तं |
janāmodadaṃ bhakta bhadra pradantaṃ |
| नमामीश्वरं सद्गुरुं सायिनाधं |
namāmīśvaraṃ sadguruṃ sāyinādhaṃ |
| अजन्माद्यमेकं परम्ब्रह्म साक्षात् |
ajanmādyamekaṃ parambrahma sākśhāt |
| स्वयं सम्भवं राममेवानतीर्णं |
svayaṃ sambhavaṃ rāmamevānatīrṇaṃ |
| भवद्दर्शनात्सम्पुनीत: प्रभोहं |
bhavaddarśanātsampunīta: prabhohaṃ |
| नमामीश्वरं सद्गुरुं सायिनाधं |
namāmīśvaraṃ sadguruṃ sāyinādhaṃ |
| श्रीसायिश क्रुपानिदे - खिलन्रुणां सर्वार्धसिद्दिप्रद |
śrīsāyiśa krupānide - khilanruṇāṃ sarvārdhasiddiprada |
| युष्मत्पादरज:प्रभावमतुलं धातापिवक्ता^^अक्षम: |
yuśhmatpādaraja:prabhāvamatulaṃ dhātāpivaktā^^akśhama: |
| सद्भक्त्याश्शरणं क्रुताञ्जलिपुट: सम्प्राप्तितो - स्मिन् प्रभो |
sadbhaktyāśśaraṇaṃ krutāñjalipuṭa: samprāptito - smin prabho |
| श्रीमत्सायिपरेश पाद कमलानाच्चरण्यंमम |
śrīmatsāyipareśa pāda kamalānāchcharaṇyaṃmama |
| सायिरूप धरराघोत्तमं |
sāyirūpa dhararāghottamaṃ |
| भक्तकाम विबुध द्रुमम्प्रभुं |
bhaktakāma vibudha drumamprabhuṃ |
| माययोपहत चित्त शुद्दये |
māyayopahata chitta śuddaye |
| चिन्तयाम्यहे म्महर्निशं मुदा |
chintayāmyahe mmaharniśaṃ mudā |
| शरत्सुधांशु प्रतिमम्प्रकाशं |
śaratsudhāṃśu pratimamprakāśaṃ |
| क्रुपातपप्रतंवसायिनाध |
krupātapaprataṃvasāyinādha |
| त्वदीयपादाब्ज समाश्रितानां |
tvadīyapādābja samāśritānāṃ |
| स्वच्चाययाताप मपाकरोतु |
svachchāyayātāpa mapākarotu |
| उपासनादैवत सायिनाध |
upāsanādaivata sāyinādha |
| स्मवैर्म योपासनि नास्तुवन्तं |
smavairma yopāsani nāstuvantaṃ |
| रमेन्मनोमे तवपादयुग्मे |
ramenmanome tavapādayugme |
| भ्रुङ्गो यदाब्जे मकरन्दलुब्ध: |
bhruṅgo yadābje makarandalubdha: |
| अनेकजन्मार्जितपाप सङ्क्षयो |
anekajanmārjitapāpa saṅkśhayo |
| भवेद्भवत्पाद सरोज दर्शनात् |
bhavedbhavatpāda saroja darśanāt |
| क्षमस्व सर्वानपराध पुञ्जकान् |
kśhamasva sarvānaparādha puñjakān |
| प्रसीद सायिश सद्गुरोदयानिधे |
prasīda sāyiśa sadgurodayānidhe |
| श्रीसायिनाध चरणाम्रुतपूर्णचित्ता |
śrīsāyinādha charaṇāmrutapūrṇachittā |
| तत्पाद सेवनरता स्सत तञ्च भक्त्या |
tatpāda sevanaratā ssata tañcha bhaktyā |
| संसार जन्यदुरितौघ विनिर्ग तास्ते |
saṃsāra janyaduritaugha vinirga tāste |
| कैवल्य धाम परमं समवाप्नुवन्ति |
kaivalya dhāma paramaṃ samavāpnuvanti |
| स्तोत्रमे तत्पठेद्भक्त्या योन्नरस्तन्मनासदा |
stotrame tatpaṭhedbhaktyā yonnarastanmanāsadā |
| सद्गुरो: सायिनाधस्यक्रुपापात्रं भवेद्भवं |
sadguro: sāyinādhasyakrupāpātraṃ bhavedbhavaṃ |
| करचरणक्रुतं वाक्कायजङ्कर्मजंवा |
karacharaṇakrutaṃ vākkāyajaṅkarmajaṃvā |
| श्रवणनयनजंवामानसंवा - पराधं |
śravaṇanayanajaṃvāmānasaṃvā - parādhaṃ |
| विदितमविदितं वासर्वेमेतत्क्षमस्व |
viditamaviditaṃ vāsarvemetatkśhamasva |
| जयजयकरुणाद्भे श्री प्रभोसायिनाध |
jayajayakaruṇādbhe śrī prabhosāyinādha |
| श्री सच्चिदानन्द सद्गुरु सायिनाध् महराज् कि जै |
śrī sachchidānanda sadguru sāyinādh maharāj ki jai |
| राजाधिराज योगिराज परब्रह्म श्रीसायिनाधामहराज् |
rājādhirāja yogirāja parabrahma śrīsāyinādhāmaharāj |
| |
|
| श्री सच्चिदानन्द सद्गुरु सायिनाध् महराज् कि जै |
śrī sachchidānanda sadguru sāyinādh maharāj ki jai |
| |
|