blog

Shiridi Sai Baba Afternoon Aarati - Madhyahna Aarati

Devanagari English
   
षिरिडि सायि बाबा मध्याह्नकाल आरति - मध्याह्न आरति śhiriḍi sāyi bābā madhyāhnakāla ārati - madhyāhna ārati
   
श्री सच्चिदानन्द समर्ध सद्गुरु सायिनाध महराज् की जै। śrī sachchidānanda samardha sadguru sāyinādha maharāj kī jai.
   
घे^^उनि पञ्चाकरती करूबाबान्सी आरती ghe^^uni pañchākaratī karūbābānsī āratī
सायीसी आरती करूबाबान्सी आरती sāyīsī āratī karūbābānsī āratī
उठा उठा हो बान् धव ओवालु हरमाधव uṭhā uṭhā ho bān dhava ovāḻu haramādhava
सायीरामाधव ओवालु हरमाधव sāyīrāmādhava ovāḻu haramādhava
करूनियास्धिरमन पाहुगम्भीरहेध्याना karūniyāsdhiramana pāhugambhīrahedhyānā
सायीचे हेध्याना पाहुगम्भीर हेध्याना sāyīche hedhyānā pāhugambhīra hedhyānā
क्रुष्ण नाधा दत्तसायि जडोचित्ततुझे पायी kruśhṇa nādhā dattasāyi jaḍochittatujhe pāyī
चित्त(दत्त) बाबासायी जडोचित्ततुझे पायी chitta(datta) bābāsāyī jaḍochittatujhe pāyī
आरति सायिबाबा सौख्यादातारजीवा ārati sāyibābā saukhyādātārajīvā
चरणारजतालि ध्यावादासाविसाव charaṇārajatāli dhyāvādāsāvisāva
भक्तांविसाव आरतिसायिबाबा bhaktāṃvisāva āratisāyibābā
जालुनिय आनङ्गस्वस्वरूपिरहॆदङ्ग jāḻuniya ānaṅgasvasvarūpirahedaṅga
मुमुक्ष जनदावि निजडोला श्रीरङ्ग mumukśha janadāvi nijaḍoḻā śrīraṅga
डोला श्रीरङ्ग आरतिसायिबाबा ḍoḻā śrīraṅga āratisāyibābā
जयमनीजैसाभाव तयतैसा^^अनुभाव jayamanījaisābhāva tayataisā^^anubhāva
दाविसिदयाघना ऐसीतुझीहिमाव dāvisidayāghanā aisītujhīhimāva
तुझीहिमाव आरतिसायिबाबा tujhīhimāva āratisāyibābā
तुमचेनामद्याता हरे संस्क्रुति व्याधा tumachenāmadyātā hare saṃskruti vyādhā
अगाधतवकरणीमार्गदाविसि अनाधा agādhatavakaraṇīmārgadāvisi anādhā
दाविसि अनाधा आरतिसायिबाबा dāvisi anādhā āratisāyibābā
कलियुगि अवतार सगुणपरब्रह्मसचार kaliyugi avatāra saguṇaparabrahmasachāra
अवतार्णझालासे स्वामिदत्तादिगम्बर avatārṇajhālāse svāmidattādigambara
दत्तादिगम्बर आरति सायिबाबा dattādigambara ārati sāyibābā
आठादिवसा गुरुवारी भक्तकरीति वारी āṭhādivasā guruvārī bhaktakarīti vārī
प्रभुपद पहावया भवभय prabhupada pahāvayā bhavabhaya
निवारिभयानिवारि आरतिसायिबाबा nivāribhayānivāri āratisāyibābā
माझा निजद्रव्य ठेव तव चरणरजसेवा mājhā nijadravya ṭheva tava charaṇarajasevā
मागणे हेचि आतातुह्म देवादिदेवा māgaṇe hechi ātātuhma devādidevā
देवादिवा आरतिसायिबाबा devādivā āratisāyibābā
इच्चिता दीन चाताक निर्मल तोय निज सूख ichchitā dīna chātāka nirmala toya nija sūkha
पाजवेमाधवाय सम्भाल आपुलिभाक pājavemādhavāya sambhāḻa āpuḻibhāka
आपुलिभाक आरतिसायिबाबा āpuḻibhāka āratisāyibābā
सौख्य दातारजीवचरण तजताली saukhya dātārajīvacharaṇa tajatālī
ध्यावादासाविसावा भक्तां विसावा आरतिसायिबाबा dhyāvādāsāvisāvā bhaktāṃ visāvā āratisāyibābā
जयदेव जयदेव दत्ता अवदूत ओसायि अवदूत jayadeva jayadeva dattā avadūta osāyi avadūta
जोडुनि करतव चरणीठेवितोमाधा जयदेव जयदेव joḍuni karatava charaṇīṭhevitomādhā jayadeva jayadeva
अवतरसीतू येता धर्मान् ते ग्लानी avatarasītū yetā dharmān te glānī
नास्तीकानाहीतू लाविसि निजभजनी nāstīkānāhītū lāvisi nijabhajanī
दाविसिनानालीला असङ्ख्यरूपानी dāvisinānālīlā asaṅkhyarūpānī
हरिसी देवान् चेतू सङ्कट दिनरजनी harisī devān chetū saṅkaṭa dinarajanī
जयदेवजयदेव दत्ता अवधूता ओ सायी अवधूता jayadevajayadeva dattā avadhūtā o sāyī avadhūtā
जोडुनि करतव चरणीठेवितोमाधा जयदेव जयदेव joḍuni karatava charaṇīṭhevitomādhā jayadeva jayadeva
यव्वनस्वरूपी एक्यादर्शन त्वादि धले yavvanasvarūpī ekyādarśana tvādi dhale
संशय निरसुनिया तद्वैताघालविले saṃśaya nirasuniyā tadvaitāghālavile
गोपिचन्दा मन्दात्वाञ्ची उद्दरिले gopichandā mandātvāñchī uddarile
जयदेव जयदेव दत्त अवदूत ओ सायी अवदूत jayadeva jayadeva datta avadūta o sāyī avadūta
जोडुनि करतव चरणी ठेवितोमाधा जयदेव जयदेव joḍuni karatava charaṇī ṭhevitomādhā jayadeva jayadeva
भेदतत्त्वहिन्दू यवना न् चाकाही bhedatattvahindū yavanā n chākāhī
दावायासिझूलापुनरपिनरदेही dāvāyāsijhūlāpunarapinaradehī
पाहसि प्रेमाने न् तू हिन्दुयवनाहि pāhasi premāne n tū hinduyavanāhi
दाविसि आत्मत्वाने व्यापक् हसायी dāvisi ātmatvāne vyāpak hasāyī
जयदेवजयदेव दत्ता अवधूता ओ सायी अवधूता jayadevajayadeva dattā avadhūtā o sāyī avadhūtā
जोडुनि करतव चरणीठेवितोमाधा जयदेव जयदेव joḍuni karatava charaṇīṭhevitomādhā jayadeva jayadeva
देवसायिनाधा त्वत्पदनत ह्वाने devasāyinādhā tvatpadanata hvāne
परमायामोहित जनमोचन झुणिह्वाने paramāyāmohita janamochana jhuṇihvāne
तत्क्रुपया सकलान् चे सङ्कटनिरसावे tatkrupayā sakalān che saṅkaṭanirasāve
देशिल तरिदेत्वद्रुश क्रुष्णानेगाने deśila taridetvadruśa kruśhṇānegāne
जयदेव जयदेव दत्ता अवदूता ओ सायि अवदूत jayadeva jayadeva dattā avadūtā o sāyi avadūta
जोडुनि करतवचरणि ठेवितो माधा जयदेव जयदेव joḍuni karatavacharaṇi ṭhevito mādhā jayadeva jayadeva
शिरिडि माझे पण्डरिपुरसायिबाबारमावर śiriḍi mājhe paṇḍaripurasāyibābāramāvara
बाबारमवर - सायिबाबारमवर bābāramavara - sāyibābāramavara
शुद्दभक्तिचन्द्र भागा - भावपुण्डलीकजागा śuddabhaktichandra bhāgā - bhāvapuṇḍalīkajāgā
पुण्डलीक जागा - भावपुण्डलीकजागा puṇḍalīka jāgā - bhāvapuṇḍalīkajāgā
यहोयाहो अवघे जन - करूबाबान्सीवन्दन yahoyāho avaghe jana - karūbābānsīvandana
सायिसीवन्दन - करूबाबान्सीवन्दन sāyisīvandana - karūbābānsīvandana
गणूह्मणे बाबासायी - दावपावमाझे आ^^ई gaṇūhmaṇe bābāsāyī - dāvapāvamājhe ā^^ī
पावमाझे आ^^ई - दावपावमाझे आ^^ई pāvamājhe ā^^ī - dāvapāvamājhe ā^^ī
घालीन लोटाङ्गण वन्दीन चरण ghālīna loṭāṅgaṇa vandīna charaṇa
डोल्यानिपाहीनरूपतुझे ḍolyānipāhīnarūpatujhe
प्रेमे आलिङ्गन आनन्देपूजिन् preme āliṅgana ānandepūjin
भावे ओवालिन ह्मणेनामा bhāve ovāḻina hmaṇenāmā
त्वमेव माता च पिता त्वमेव tvameva mātā cha pitā tvameva
त्वमेवबन्दुश्च सखात्वमेव tvamevabanduścha sakhātvameva
त्वमेव विद्या द्रविणं त्वमेव tvameva vidyā draviṇaṃ tvameva
त्वमेव सर्वं ममदेवदेव tvameva sarvaṃ mamadevadeva
कायेन वाचा मनचेन्द्रियेर्वा kāyena vāchā manachendriyervā
बुद्द्यात्मनावा प्रक्रुति स्वभावात् buddyātmanāvā prakruti svabhāvāt
करोमि यद्यत्सकलं परस्मै karomi yadyatsakalaṃ parasmai
नारायणा येति समर्पयामी nārāyaṇā yeti samarpayāmī
अच्युतङ्केशवं रामनारायणं achyutaṅkeśavaṃ rāmanārāyaṇaṃ
क्रुष्णदामोदरं वासुदेवं हरिं kruśhṇadāmodaraṃ vāsudevaṃ hariṃ
श्रीधरं माधवं गोपिकावल्लभं śrīdharaṃ mādhavaṃ gopikāvallabhaṃ
जानकीनायकं रामचन्द्रं भजे jānakīnāyakaṃ rāmachandraṃ bhaje
हरेराम हरेराम रामराम हरे हरे harerāma harerāma rāmarāma hare hare
हरेक्रुष्ण हरेक्रुष्ण क्रुष्ण क्रुष्ण हरे हरे‖श्री गुरुदेवदत्त harekruśhṇa harekruśhṇa kruśhṇa kruśhṇa hare hare‖śrī gurudevadatta
हरि: ॐ यज्गेन यज्ग मयजन्त देवास्तानिधर्माणि hari: oṃ yajgena yajga mayajanta devāstānidharmāṇi
प्रधमान्यासन् तेहनाकं महिमान्: सचन्त pradhamānyāsan tehanākaṃ mahimān: sachanta
यत्र पूर्वेसाद्यास्सन्तिदेवा yatra pūrvesādyāssantidevā
ॐ राजाधिराजाय पसह्यसाहिने oṃ rājādhirājāya pasahyasāhine
नमोवयं वै श्रवणाय कुर्महे namovayaṃ vai śravaṇāya kurmahe
समेकामान् कामकामाय मह्यं samekāmān kāmakāmāya mahyaṃ
कामेश्वरो वैश्रवणो ददातु kāmeśvaro vaiśravaṇo dadātu
कुबेराय वैश्रवणाया महाराजायनम: kuberāya vaiśravaṇāyā mahārājāyanama:
ॐ स्वस्ती साम्राज्यं भोज्यं oṃ svastī sāmrājyaṃ bhojyaṃ
स्वाराज्यं वैराज्यं पारमेष्ट्यंराज्यं svārājyaṃ vairājyaṃ pārameśhṭyaṃrājyaṃ
महाराज्य माधिपत्यमयं समन्तपर्या mahārājya mādhipatyamayaṃ samantaparyā
ईश्या स्सार्वभौम स्सार्वा युषान् īśyā ssārvabhauma ssārvā yuśhān
तादापदार्दात् प्रुधिव्यैसमुद्र पर्यान्ताया tādāpadārdāt prudhivyaisamudra paryāntāyā
एकराल्लिति तदप्येष श्लोकोबिगीतो मरुत: ekarālliti tadapyeśha ślokobigīto maruta:
परिवेष्टोरो मरुत्त स्यावसन् ग्रुहे pariveśhṭoro marutta syāvasan gruhe
आविक्षितस्यकाम प्रेर् विश्वेदेवासभासद इति āvikśhitasyakāma prer viśvedevāsabhāsada iti
श्री नारायणवासुदेव सच्चिदानन्द सद्गुरु सायिनाध् महाराज् कि जै śrī nārāyaṇavāsudeva sachchidānanda sadguru sāyinādh mahārāj ki jai
अनन्ता तुलाते कसेरे स्तवावे anantā tulāte kasere stavāve
अनन्तातुलाते कसेरे नमावे anantātulāte kasere namāve
अनन्ता मुखाचा शिणे शेष गाता anantā mukhāchā śiṇe śeśha gātā
नमस्कार साष्टाङ्ग श्री सायिनाध namaskāra sāśhṭāṅga śrī sāyinādha
स्मरावे मनीत्वत्पदा नित्यभावे smarāve manītvatpadā nityabhāve
उरावे तरीभक्ति साठी स्वभावे urāve tarībhakti sāṭhī svabhāve
तरावेजगा तारुनी मायताता tarāvejagā tārunī māyatātā
नमस्कार साष्टाङ्ग श्रीसायिनाधा namaskāra sāśhṭāṅga śrīsāyinādhā
वसेजो सदा दावया सन्तलीला vasejo sadā dāvayā santalīlā
दिसे आज्ग्य लोकापरी जोजनाला dise ājgya lokāparī jojanālā
परी अन्तरीज्ग्यान कैवल्य दाता parī antarījgyāna kaivalya dātā
नमस्कार साष्टाङ्ग श्रीसायिनाधा namaskāra sāśhṭāṅga śrīsāyinādhā
भरालाधला जन्महा मानवाचा bharālādhalā janmahā mānavāchā
नरासार्धका साधनीभूतसाचा narāsārdhakā sādhanībhūtasāchā
धरूसायी प्रेमा गलाया^^अहन्ता dharūsāyī premā gaḻāyā^^ahantā
नमस्कार साष्टाङ्ग श्री सायिनाधा namaskāra sāśhṭāṅga śrī sāyinādhā
धरावे करीसान अल्पज्ग्यबाला dharāve karīsāna alpajgyabālā
करावे अह्माधन्य चुम्भोनिगाला karāve ahmādhanya chumbhonigālā
मुखीघाल प्रेमेखराग्रास अता mukhīghāla premekharāgrāsa atā
नमस्कार साष्टाङ्ग श्री सायिनाधा namaskāra sāśhṭāṅga śrī sāyinādhā
सुरादीक ज्याञ्च्या पदा वन्दिताती surādīka jyāñchyā padā vanditātī
सुकादीक जाते समानत्वदेती sukādīka jāte samānatvadetī
प्रयागादितीर्धे पदी नम्रहोता prayāgāditīrdhe padī namrahotā
नमस्कार साष्टाङ्ग श्री सायिनाधा namaskāra sāśhṭāṅga śrī sāyinādhā
तुझ्या ज्यापदा पाहता गोपबाली tujhyā jyāpadā pāhatā gopabālī
सदारङ्गली चित्स्वरूपी मिलाली sadāraṅgalī chitsvarūpī miḻālī
करीरासक्रीडा सवे क्रुष्णनाधा karīrāsakrīḍā save kruśhṇanādhā
तुलामागतो मागणे एकद्यावे tulāmāgato māgaṇe ekadyāve
कराजोडितो दीन अत्यन्त भावे karājoḍito dīna atyanta bhāve
भवीमोहनीराज हातारि आता bhavīmohanīrāja hātāri ātā
नमस्कार साष्टाङ्ग श्री सायिनाधा namaskāra sāśhṭāṅga śrī sāyinādhā
ऐसा ये^^ईबा! सायि दिगम्बरा aisā ye^^ībā! sāyi digambarā
अक्षयरूप अवतारा ❘ सर्वहिव्यापक तू akśhayarūpa avatārā ❘ sarvahivyāpaka tū
श्रुतुसारा अनसूयात्रिकुमारा(बाबाये) महाराजे ईबा śrutusārā anasūyātrikumārā(bābāye) mahārāje ībā
काशीस्नान जप प्रतिदिवसी कॊलापुरभिक्षेसी kāśīsnāna japa pratidivasī koḻāpurabhikśhesī
निर्मलनदि तुङ्गा जलप्रासी निद्रामाहुरदेशी ईसा ये यीबा nirmalanadi tuṅgā jalaprāsī nidrāmāhuradeśī īsā ye yībā
झेलीलोम्बतसे वामकरी त्रिशूल ढमरूधारि jheḻīlombatase vāmakarī triśūla ḍhamarūdhāri
भक्तावरदसदा सुखकारीदेशील मुक्तीचारी ईसा ये यीबा bhaktāvaradasadā sukhakārīdeśīla muktīchārī īsā ye yībā
पायिपादुका जपमाला कमण्डलूम्रुगचाला pāyipādukā japamālā kamaṇḍalūmrugachālā
धारणकरिशीबा नागजटामुकुट शोभतोमाधा ईसा ये यीबा dhāraṇakariśībā nāgajaṭāmukuṭa śobhatomādhā īsā ye yībā
तत्पर तुझ्याया जेध्यानी अक्षयत्वाञ्चेसदवी tatpara tujhyāyā jedhyānī akśhayatvāñchesadavī
लक्ष्मीवासकरी दिनरजनी रक्षसिसङ्कट वारुनि ईसा ये यीबा lakśhmīvāsakarī dinarajanī rakśhasisaṅkaṭa vāruni īsā ye yībā
यापरिध्यान तुझे गुरुराया द्रुश्य करीनयनाया पूर्णानन्द सुखेहीकाया yāparidhyāna tujhe gururāyā druśya karīnayanāyā pūrṇānanda sukhehīkāyā
लाविसिहरि गुणगाया ईसा ये यीबा lāvisihari guṇagāyā īsā ye yībā
सायि दिगम्बर अक्षय रूप अवतारा sāyi digambara akśhaya rūpa avatārā
सर्वहिव्यापक तू श्रुतिसारा अनसूयात्रिकुमारा(बाबाये) महाराजे ईबा sarvahivyāpaka tū śrutisārā anasūyātrikumārā(bābāye) mahārāje ībā
सदासत्स्वरूपं चिदानन्दकन्दं sadāsatsvarūpaṃ chidānandakandaṃ
स्वभक्तेच्चया मानुषं दर्शयन्तं svabhaktechchayā mānuśhaṃ darśayantaṃ
नमामीश्वरं सद्गुरुं सायिनाधं namāmīśvaraṃ sadguruṃ sāyinādhaṃ
भवध्वान्त विध्वंस मार्ताण्डमीड्यं bhavadhvānta vidhvaṃsa mārtāṇḍamīḍyaṃ
मनोवागतीतं मुनिर् ध्यान गम्यं manovāgatītaṃ munir dhyāna gamyaṃ
जगद्व्यापकं निर्मलं निर्गुणन्त्वां jagadvyāpakaṃ nirmalaṃ nirguṇantvāṃ
नमामीश्वरं सद्गुरुं सायिनाधं namāmīśvaraṃ sadguruṃ sāyinādhaṃ
भवाम्भोदि मग्नार्धि तानां जनानां bhavāmbhodi magnārdhi tānāṃ janānāṃ
स्वपादाश्रितानां स्वभक्ति प्रियाणां svapādāśritānāṃ svabhakti priyāṇāṃ
समुद्दारणार्धं कलौ सम्भवन्तं samuddāraṇārdhaṃ kalau sambhavantaṃ
नमामीश्वरं सद्गुरुं सायिनाधं namāmīśvaraṃ sadguruṃ sāyinādhaṃ
सदानिम्बव्रुक्षाधिकं साधयन्तं sadānimbavrukśhādhikaṃ sādhayantaṃ
नमामीश्वरं सद्गुरुं सायिनाधं namāmīśvaraṃ sadguruṃ sāyinādhaṃ
सदाकल्पव्रुक्षस्य तस्याधिमूले sadākalpavrukśhasya tasyādhimūle
भवद्भावबुद्द्या सपर्यादिसेवां bhavadbhāvabuddyā saparyādisevāṃ
न्रुणाङ्कुर्वताम्भुक्ति-मुक्ति प्रदन्तं nruṇāṅkurvatāmbhukti-mukti pradantaṃ
नमामीश्वरं सद्गुरुं सायिनाधं namāmīśvaraṃ sadguruṃ sāyinādhaṃ
अनेका श्रुता तर्क्यलीला विलासै: anekā śrutā tarkyalīlā vilāsai:
समा विष्क्रुतेशान भास्वत्र्पभावं samā viśhkruteśāna bhāsvatrpabhāvaṃ
अहम्भावहीनं प्रसन्नात्मभावं ahambhāvahīnaṃ prasannātmabhāvaṃ
नमामीश्वरं सद्गुरुं सायिनाधं namāmīśvaraṃ sadguruṃ sāyinādhaṃ
सतांविश्रमाराममेवाभिरामं satāṃviśramārāmamevābhirāmaṃ
सदासज्जनै संस्तुतं सन्नमद्भि: sadāsajjanai saṃstutaṃ sannamadbhi:
जनामोददं भक्त भद्र प्रदन्तं janāmodadaṃ bhakta bhadra pradantaṃ
नमामीश्वरं सद्गुरुं सायिनाधं namāmīśvaraṃ sadguruṃ sāyinādhaṃ
अजन्माद्यमेकं परम्ब्रह्म साक्षात् ajanmādyamekaṃ parambrahma sākśhāt
स्वयं सम्भवं राममेवानतीर्णं svayaṃ sambhavaṃ rāmamevānatīrṇaṃ
भवद्दर्शनात्सम्पुनीत: प्रभोहं bhavaddarśanātsampunīta: prabhohaṃ
नमामीश्वरं सद्गुरुं सायिनाधं namāmīśvaraṃ sadguruṃ sāyinādhaṃ
श्रीसायिश क्रुपानिदे - खिलन्रुणां सर्वार्धसिद्दिप्रद śrīsāyiśa krupānide - khilanruṇāṃ sarvārdhasiddiprada
युष्मत्पादरज:प्रभावमतुलं धातापिवक्ता^^अक्षम: yuśhmatpādaraja:prabhāvamatulaṃ dhātāpivaktā^^akśhama:
सद्भक्त्याश्शरणं क्रुताञ्जलिपुट: सम्प्राप्तितो - स्मिन् प्रभो sadbhaktyāśśaraṇaṃ krutāñjalipuṭa: samprāptito - smin prabho
श्रीमत्सायिपरेश पाद कमलानाच्चरण्यंमम śrīmatsāyipareśa pāda kamalānāchcharaṇyaṃmama
सायिरूप धरराघोत्तमं sāyirūpa dhararāghottamaṃ
भक्तकाम विबुध द्रुमम्प्रभुं bhaktakāma vibudha drumamprabhuṃ
माययोपहत चित्त शुद्दये māyayopahata chitta śuddaye
चिन्तयाम्यहे म्महर्निशं मुदा chintayāmyahe mmaharniśaṃ mudā
शरत्सुधांशु प्रतिमम्प्रकाशं śaratsudhāṃśu pratimamprakāśaṃ
क्रुपातपप्रतंवसायिनाध krupātapaprataṃvasāyinādha
त्वदीयपादाब्ज समाश्रितानां tvadīyapādābja samāśritānāṃ
स्वच्चाययाताप मपाकरोतु svachchāyayātāpa mapākarotu
उपासनादैवत सायिनाध upāsanādaivata sāyinādha
स्मवैर्म योपासनि नास्तुवन्तं smavairma yopāsani nāstuvantaṃ
रमेन्मनोमे तवपादयुग्मे ramenmanome tavapādayugme
भ्रुङ्गो यदाब्जे मकरन्दलुब्ध: bhruṅgo yadābje makarandalubdha:
अनेकजन्मार्जितपाप सङ्क्षयो anekajanmārjitapāpa saṅkśhayo
भवेद्भवत्पाद सरोज दर्शनात् bhavedbhavatpāda saroja darśanāt
क्षमस्व सर्वानपराध पुञ्जकान् kśhamasva sarvānaparādha puñjakān
प्रसीद सायिश सद्गुरोदयानिधे prasīda sāyiśa sadgurodayānidhe
श्रीसायिनाध चरणाम्रुतपूर्णचित्ता śrīsāyinādha charaṇāmrutapūrṇachittā
तत्पाद सेवनरता स्सत तञ्च भक्त्या tatpāda sevanaratā ssata tañcha bhaktyā
संसार जन्यदुरितौघ विनिर्ग तास्ते saṃsāra janyaduritaugha vinirga tāste
कैवल्य धाम परमं समवाप्नुवन्ति kaivalya dhāma paramaṃ samavāpnuvanti
स्तोत्रमे तत्पठेद्भक्त्या योन्नरस्तन्मनासदा stotrame tatpaṭhedbhaktyā yonnarastanmanāsadā
सद्गुरो: सायिनाधस्यक्रुपापात्रं भवेद्भवं sadguro: sāyinādhasyakrupāpātraṃ bhavedbhavaṃ
करचरणक्रुतं वाक्कायजङ्कर्मजंवा karacharaṇakrutaṃ vākkāyajaṅkarmajaṃvā
श्रवणनयनजंवामानसंवा - पराधं śravaṇanayanajaṃvāmānasaṃvā - parādhaṃ
विदितमविदितं वासर्वेमेतत्क्षमस्व viditamaviditaṃ vāsarvemetatkśhamasva
जयजयकरुणाद्भे श्री प्रभोसायिनाध jayajayakaruṇādbhe śrī prabhosāyinādha
श्री सच्चिदानन्द सद्गुरु सायिनाध् महराज् कि जै śrī sachchidānanda sadguru sāyinādh maharāj ki jai
राजाधिराज योगिराज परब्रह्म श्रीसायिनाधामहराज् rājādhirāja yogirāja parabrahma śrīsāyinādhāmaharāj
   
श्री सच्चिदानन्द सद्गुरु सायिनाध् महराज् कि जै śrī sachchidānanda sadguru sāyinādh maharāj ki jai