|
|
शनि वज्रपञ्जर कवचम् |
śani vajrapañjara kavacham |
|
|
नीलाम्बरो नीलवपुः किरीटी |
nīlāmbaro nīlavapuḥ kirīṭī |
गृध्रस्थितास्त्रकरो धनुष्मान् ❘ |
gṛdhrasthitāstrakaro dhanuśhmān ❘ |
चतुर्भुजः सूर्यसुतः प्रसन्नः |
caturbhujaḥ sūryasutaḥ prasannaḥ |
सदा ममस्याद्वरदः प्रशान्तः ‖ |
sadā mamasyādvaradaḥ praśāntaḥ ‖ |
|
|
ब्रह्मा उवाच ❘ |
brahmā uvāca ❘ |
|
|
शृणुध्वं ऋषयः सर्वे शनि पीडाहरं महत् ❘ |
śṛṇudhvaṃ ṛśhayaḥ sarve śani pīḍāharaṃ mahat ❘ |
कवचं शनिराजस्य सौरैरिदमनुत्तमं ‖ |
kavacaṃ śanirājasya saurairidamanuttamaṃ ‖ |
|
|
कवचं देवतावासं वज्र पञ्जर संङ्गकम् ❘ |
kavacaṃ devatāvāsaṃ vajra pañjara saṃṅgakam ❘ |
शनैश्चर प्रीतिकरं सर्वसौभाग्यदायकम् ‖ |
śanaiścara prītikaraṃ sarvasaubhāgyadāyakam ‖ |
|
|
अथ श्री शनि वज्र पञ्जर कवचम् ❘ |
atha śrī śani vajra pañjara kavacam ❘ |
|
|
ॐ श्री शनैश्चरः पातु भालं मे सूर्यनन्दनः ❘ |
oṃ śrī śanaiścaraḥ pātu bhālaṃ me sūryanandanaḥ ❘ |
नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः ‖ 1 ‖ |
netre Chāyātmajaḥ pātu pātu karṇau yamānujaḥ ‖ 1 ‖ |
|
|
नासां वैवस्वतः पातु मुखं मे भास्करः सदा ❘ |
nāsāṃ vaivasvataḥ pātu mukhaṃ me bhāskaraḥ sadā ❘ |
स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः ‖ 2 ‖ |
snigdhakaṇṭhaśca me kaṇṭhaṃ bhujau pātu mahābhujaḥ ‖ 2 ‖ |
|
|
स्कन्धौ पातु शनिश्चैव करौ पातु शुभप्रदः ❘ |
skandhau pātu śaniścaiva karau pātu śubhapradaḥ ❘ |
वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा ‖ 3 ‖ |
vakśhaḥ pātu yamabhrātā kukśhiṃ pātvasitastathā ‖ 3 ‖ |
|
|
नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा ❘ |
nābhiṃ grahapatiḥ pātu mandaḥ pātu kaṭiṃ tathā ❘ |
ऊरू ममान्तकः पातु यमो जानुयुगं तथा ‖ 4 ‖ |
ūrū mamāntakaḥ pātu yamo jānuyugaṃ tathā ‖ 4 ‖ |
|
|
पादौ मन्दगतिः पातु सर्वाङ्गं पातु पिप्पलः ❘ |
pādau mandagatiḥ pātu sarvāṅgaṃ pātu pippalaḥ ❘ |
अङ्गोपाङ्गानि सर्वाणि रक्षेन् मे सूर्यनन्दनः ‖ 5 ‖ |
aṅgopāṅgāni sarvāṇi rakśhen me sūryanandanaḥ ‖ 5 ‖ |
|
|
**फलश्रुतिः |
**phalaśrutiḥ |
** |
** |
इत्येतत्कवचम् दिव्यं पठेत्सूर्यसुतस्य यः ❘ |
ityetatkavacam divyaṃ paṭhetsūryasutasya yaḥ ❘ |
न तस्य जायते पीडा प्रीतो भवति सूर्यजः ‖ |
na tasya jāyate pīḍā prīto bhavati sūryajaḥ ‖ |
|
|
व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोपिवा ❘ |
vyayajanmadvitīyastho mṛtyusthānagatopivā ❘ |
कलत्रस्थो गतोवापि सुप्रीतस्तु सदा शनिः ‖ |
kalatrastho gatovāpi suprītastu sadā śaniḥ ‖ |
|
|
अष्टमस्थो सूर्यसुते व्यये जन्मद्वितीयगे ❘ |
aśhṭamastho sūryasute vyaye janmadvitīyage ❘ |
कवचं पठते नित्यं न पीडा जायते क्वचित् ‖ |
kavacaṃ paṭhate nityaṃ na pīḍā jāyate kvacit ‖ |
|
|
इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा ❘ |
ityetatkavacaṃ divyaṃ saureryannirmitaṃ purā ❘ |
द्वादशाष्टमजन्मस्थदोषान्नाशयते सदा ❘ |
dvādaśāśhṭamajanmasthadośhānnāśayate sadā ❘ |
जन्मलग्नस्थितान् दोषान् सर्वान्नाशयते प्रभुः ‖ |
janmalagnasthitān dośhān sarvānnāśayate prabhuḥ ‖ |
|
|
इति श्री ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे शनिवज्रपञ्जर कवचं सम्पूर्णम् ‖ |
iti śrī brahmāṇḍapurāṇe brahmanāradasaṃvāde śanivajrapañjara kavacaṃ sampūrṇam ‖ |
|
|