blog

Shani Vajrapanjara Kavacham

Devanagari English
   
शनि वज्रपञ्जर कवचम् śani vajrapañjara kavacham
   
नीलाम्बरो नीलवपुः किरीटी nīlāmbaro nīlavapuḥ kirīṭī
गृध्रस्थितास्त्रकरो धनुष्मान् ❘ gṛdhrasthitāstrakaro dhanuśhmān ❘
चतुर्भुजः सूर्यसुतः प्रसन्नः caturbhujaḥ sūryasutaḥ prasannaḥ
सदा ममस्याद्वरदः प्रशान्तः ‖ sadā mamasyādvaradaḥ praśāntaḥ ‖
   
ब्रह्मा उवाच ❘ brahmā uvāca ❘
   
शृणुध्वं ऋषयः सर्वे शनि पीडाहरं महत् ❘ śṛṇudhvaṃ ṛśhayaḥ sarve śani pīḍāharaṃ mahat ❘
कवचं शनिराजस्य सौरैरिदमनुत्तमं ‖ kavacaṃ śanirājasya saurairidamanuttamaṃ ‖
   
कवचं देवतावासं वज्र पञ्जर संङ्गकम् ❘ kavacaṃ devatāvāsaṃ vajra pañjara saṃṅgakam ❘
शनैश्चर प्रीतिकरं सर्वसौभाग्यदायकम् ‖ śanaiścara prītikaraṃ sarvasaubhāgyadāyakam ‖
   
अथ श्री शनि वज्र पञ्जर कवचम् ❘ atha śrī śani vajra pañjara kavacam ❘
   
ॐ श्री शनैश्चरः पातु भालं मे सूर्यनन्दनः ❘ oṃ śrī śanaiścaraḥ pātu bhālaṃ me sūryanandanaḥ ❘
नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः ‖ 1 ‖ netre Chāyātmajaḥ pātu pātu karṇau yamānujaḥ ‖ 1 ‖
   
नासां वैवस्वतः पातु मुखं मे भास्करः सदा ❘ nāsāṃ vaivasvataḥ pātu mukhaṃ me bhāskaraḥ sadā ❘
स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः ‖ 2 ‖ snigdhakaṇṭhaśca me kaṇṭhaṃ bhujau pātu mahābhujaḥ ‖ 2 ‖
   
स्कन्धौ पातु शनिश्चैव करौ पातु शुभप्रदः ❘ skandhau pātu śaniścaiva karau pātu śubhapradaḥ ❘
वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा ‖ 3 ‖ vakśhaḥ pātu yamabhrātā kukśhiṃ pātvasitastathā ‖ 3 ‖
   
नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा ❘ nābhiṃ grahapatiḥ pātu mandaḥ pātu kaṭiṃ tathā ❘
ऊरू ममान्तकः पातु यमो जानुयुगं तथा ‖ 4 ‖ ūrū mamāntakaḥ pātu yamo jānuyugaṃ tathā ‖ 4 ‖
   
पादौ मन्दगतिः पातु सर्वाङ्गं पातु पिप्पलः ❘ pādau mandagatiḥ pātu sarvāṅgaṃ pātu pippalaḥ ❘
अङ्गोपाङ्गानि सर्वाणि रक्षेन् मे सूर्यनन्दनः ‖ 5 ‖ aṅgopāṅgāni sarvāṇi rakśhen me sūryanandanaḥ ‖ 5 ‖
   
**फलश्रुतिः **phalaśrutiḥ
** **
इत्येतत्कवचम् दिव्यं पठेत्सूर्यसुतस्य यः ❘ ityetatkavacam divyaṃ paṭhetsūryasutasya yaḥ ❘
न तस्य जायते पीडा प्रीतो भवति सूर्यजः ‖ na tasya jāyate pīḍā prīto bhavati sūryajaḥ ‖
   
व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोपिवा ❘ vyayajanmadvitīyastho mṛtyusthānagatopivā ❘
कलत्रस्थो गतोवापि सुप्रीतस्तु सदा शनिः ‖ kalatrastho gatovāpi suprītastu sadā śaniḥ ‖
   
अष्टमस्थो सूर्यसुते व्यये जन्मद्वितीयगे ❘ aśhṭamastho sūryasute vyaye janmadvitīyage ❘
कवचं पठते नित्यं न पीडा जायते क्वचित् ‖ kavacaṃ paṭhate nityaṃ na pīḍā jāyate kvacit ‖
   
इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा ❘ ityetatkavacaṃ divyaṃ saureryannirmitaṃ purā ❘
द्वादशाष्टमजन्मस्थदोषान्नाशयते सदा ❘ dvādaśāśhṭamajanmasthadośhānnāśayate sadā ❘
जन्मलग्नस्थितान् दोषान् सर्वान्नाशयते प्रभुः ‖ janmalagnasthitān dośhān sarvānnāśayate prabhuḥ ‖
   
इति श्री ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे शनिवज्रपञ्जर कवचं सम्पूर्णम् ‖ iti śrī brahmāṇḍapurāṇe brahmanāradasaṃvāde śanivajrapañjara kavacaṃ sampūrṇam ‖