|
|
सर्वदेव कृत श्री लक्ष्मी स्तोत्रम् |
sarvadeva kṛta śrī lakśhmī stotram |
|
|
क्षमस्व भगवत्यम्ब क्षमा शीले परात्परे❘ |
kśhamasva bhagavatyamba kśhamā śīle parātpare❘ |
शुद्ध सत्व स्वरूपेच कोपादि परि वर्जिते‖ |
śuddha satva svarūpeca kopādi pari varjite‖ |
|
|
उपमे सर्व साध्वीनां देवीनां देव पूजिते❘ |
upame sarva sādhvīnāṃ devīnāṃ deva pūjite❘ |
त्वया विना जगत्सर्वं मृत तुल्यञ्च निष्फलम्❘ |
tvayā vinā jagatsarvaṃ mṛta tulyañca niśhphalam❘ |
|
|
सर्व सम्पत्स्वरूपात्वं सर्वेषां सर्व रूपिणी❘ |
sarva sampatsvarūpātvaṃ sarveśhāṃ sarva rūpiṇī❘ |
रासेश्वर्यधि देवीत्वं त्वत्कलाः सर्वयोषितः‖ |
rāseśvaryadhi devītvaṃ tvatkalāḥ sarvayośhitaḥ‖ |
|
|
कैलासे पार्वती त्वञ्च क्षीरोधे सिन्धु कन्यका❘ |
kailāse pārvatī tvañca kśhīrodhe sindhu kanyakā❘ |
स्वर्गेच स्वर्ग लक्ष्मी स्त्वं मर्त्य लक्ष्मीश्च भूतले‖ |
svargeca svarga lakśhmī stvaṃ martya lakśhmīśca bhūtale‖ |
|
|
वैकुण्ठेच महालक्ष्मीः देवदेवी सरस्वती❘ |
vaikuṇṭheca mahālakśhmīḥ devadevī sarasvatī❘ |
गङ्गाच तुलसीत्वञ्च सावित्री ब्रह्म लोकतः‖ |
gaṅgāca tulasītvañca sāvitrī brahma lokataḥ‖ |
|
|
कृष्ण प्राणाधि देवीत्वं गोलोके राधिका स्वयम्❘ |
kṛśhṇa prāṇādhi devītvaṃ goloke rādhikā svayam❘ |
रासे रासेश्वरी त्वञ्च बृन्दा बृन्दावने वने‖ |
rāse rāseśvarī tvañca bṛndā bṛndāvane vane‖ |
|
|
कृष्ण प्रिया त्वं भाण्डीरे चन्द्रा चन्दन कानने❘ |
kṛśhṇa priyā tvaṃ bhāṇḍīre candrā candana kānane❘ |
विरजा चम्पक वने शत शृङ्गेच सुन्दरी❘ |
virajā campaka vane śata śṛṅgeca sundarī❘ |
|
|
पद्मावती पद्म वने मालती मालती वने❘ |
padmāvatī padma vane mālatī mālatī vane❘ |
कुन्द दन्ती कुन्दवने सुशीला केतकी वने‖ |
kunda dantī kundavane suśīlā ketakī vane‖ |
|
|
कदम्ब माला त्वं देवी कदम्ब कानने2पिच❘ |
kadamba mālā tvaṃ devī kadamba kānane2pica❘ |
राजलक्ष्मीः राज गेहे गृहलक्ष्मी र्गृहे गृहे‖ |
rājalakśhmīḥ rāja gehe gṛhalakśhmī rgṛhe gṛhe‖ |
|
|
इत्युक्त्वा देवतास्सर्वाः मुनयो मनवस्तथा❘ |
ityuktvā devatāssarvāḥ munayo manavastathā❘ |
रूरूदुर्न म्रवदनाः शुष्क कण्ठोष्ठ तालुकाः‖ |
rūrūdurna mravadanāḥ śuśhka kaṇṭhośhṭha tālukāḥ‖ |
|
|
इति लक्ष्मी स्तवं पुण्यं सर्वदेवैः कृतं शुभम्❘ |
iti lakśhmī stavaṃ puṇyaṃ sarvadevaiḥ kṛtaṃ śubham❘ |
यः पठेत्प्रातरुत्थाय सवैसर्वं लभेद्ध्रुवम्‖ |
yaḥ paṭhetprātarutthāya savaisarvaṃ labheddhruvam‖ |
|
|
अभार्यो लभते भार्यां विनीतां सुसुतां सतीम्❘ |
abhāryo labhate bhāryāṃ vinītāṃ susutāṃ satīm❘ |
सुशीलां सुन्दरीं रम्यामति सुप्रियवादिनीम्‖ |
suśīlāṃ sundarīṃ ramyāmati supriyavādinīm‖ |
|
|
पुत्र पौत्र वतीं शुद्धां कुलजां कोमलां वराम्❘ |
putra pautra vatīṃ śuddhāṃ kulajāṃ komalāṃ varām❘ |
अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम्‖ |
aputro labhate putraṃ vaiśhṇavaṃ cirajīvinam‖ |
|
|
परमैश्वर्य युक्तञ्च विद्यावन्तं यशस्विनम्❘ |
paramaiśvarya yuktañca vidyāvantaṃ yaśasvinam❘ |
भ्रष्टराज्यो लभेद्राज्यं भ्रष्ट श्रीर्लभेते श्रियम्‖ |
bhraśhṭarājyo labhedrājyaṃ bhraśhṭa śrīrlabhete śriyam‖ |
|
|
हत बन्धुर्लभेद्बन्धुं धन भ्रष्टो धनं लभेत्‖ |
hata bandhurlabhedbandhuṃ dhana bhraśhṭo dhanaṃ labhet‖ |
कीर्ति हीनो लभेत्कीर्तिं प्रतिष्ठाञ्च लभेद्ध्रुवम्‖ |
kīrti hīno labhetkīrtiṃ pratiśhṭhāñca labheddhruvam‖ |
|
|
सर्व मङ्गलदं स्तोत्रं शोक सन्ताप नाशनम्❘ |
sarva maṅgaḻadaṃ stotraṃ śoka santāpa nāśanam❘ |
हर्षानन्दकरं शाश्वद्धर्म मोक्ष सुहृत्पदम्‖ |
harśhānandakaraṃ śāśvaddharma mokśha suhṛtpadam‖ |
|
|
‖ इति सर्व देव कृत लक्ष्मी स्तोत्रं सम्पूर्णं ‖ |
‖ iti sarva deva kṛta lakśhmī stotraṃ sampūrṇaṃ ‖ |
|
|