blog

Sarvadeva Kruta Sri Lakshmi Stotram

Devanagari English
   
सर्वदेव कृत श्री लक्ष्मी स्तोत्रम् sarvadeva kṛta śrī lakśhmī stotram
   
क्षमस्व भगवत्यम्ब क्षमा शीले परात्परे❘ kśhamasva bhagavatyamba kśhamā śīle parātpare❘
शुद्ध सत्व स्वरूपेच कोपादि परि वर्जिते‖ śuddha satva svarūpeca kopādi pari varjite‖
   
उपमे सर्व साध्वीनां देवीनां देव पूजिते❘ upame sarva sādhvīnāṃ devīnāṃ deva pūjite❘
त्वया विना जगत्सर्वं मृत तुल्यञ्च निष्फलम्❘ tvayā vinā jagatsarvaṃ mṛta tulyañca niśhphalam❘
   
सर्व सम्पत्स्वरूपात्वं सर्वेषां सर्व रूपिणी❘ sarva sampatsvarūpātvaṃ sarveśhāṃ sarva rūpiṇī❘
रासेश्वर्यधि देवीत्वं त्वत्कलाः सर्वयोषितः‖ rāseśvaryadhi devītvaṃ tvatkalāḥ sarvayośhitaḥ‖
   
कैलासे पार्वती त्वञ्च क्षीरोधे सिन्धु कन्यका❘ kailāse pārvatī tvañca kśhīrodhe sindhu kanyakā❘
स्वर्गेच स्वर्ग लक्ष्मी स्त्वं मर्त्य लक्ष्मीश्च भूतले‖ svargeca svarga lakśhmī stvaṃ martya lakśhmīśca bhūtale‖
   
वैकुण्ठेच महालक्ष्मीः देवदेवी सरस्वती❘ vaikuṇṭheca mahālakśhmīḥ devadevī sarasvatī❘
गङ्गाच तुलसीत्वञ्च सावित्री ब्रह्म लोकतः‖ gaṅgāca tulasītvañca sāvitrī brahma lokataḥ‖
   
कृष्ण प्राणाधि देवीत्वं गोलोके राधिका स्वयम्❘ kṛśhṇa prāṇādhi devītvaṃ goloke rādhikā svayam❘
रासे रासेश्वरी त्वञ्च बृन्दा बृन्दावने वने‖ rāse rāseśvarī tvañca bṛndā bṛndāvane vane‖
   
कृष्ण प्रिया त्वं भाण्डीरे चन्द्रा चन्दन कानने❘ kṛśhṇa priyā tvaṃ bhāṇḍīre candrā candana kānane❘
विरजा चम्पक वने शत शृङ्गेच सुन्दरी❘ virajā campaka vane śata śṛṅgeca sundarī❘
   
पद्मावती पद्म वने मालती मालती वने❘ padmāvatī padma vane mālatī mālatī vane❘
कुन्द दन्ती कुन्दवने सुशीला केतकी वने‖ kunda dantī kundavane suśīlā ketakī vane‖
   
कदम्ब माला त्वं देवी कदम्ब कानने2पिच❘ kadamba mālā tvaṃ devī kadamba kānane2pica❘
राजलक्ष्मीः राज गेहे गृहलक्ष्मी र्गृहे गृहे‖ rājalakśhmīḥ rāja gehe gṛhalakśhmī rgṛhe gṛhe‖
   
इत्युक्त्वा देवतास्सर्वाः मुनयो मनवस्तथा❘ ityuktvā devatāssarvāḥ munayo manavastathā❘
रूरूदुर्न म्रवदनाः शुष्क कण्ठोष्ठ तालुकाः‖ rūrūdurna mravadanāḥ śuśhka kaṇṭhośhṭha tālukāḥ‖
   
इति लक्ष्मी स्तवं पुण्यं सर्वदेवैः कृतं शुभम्❘ iti lakśhmī stavaṃ puṇyaṃ sarvadevaiḥ kṛtaṃ śubham❘
यः पठेत्प्रातरुत्थाय सवैसर्वं लभेद्ध्रुवम्‖ yaḥ paṭhetprātarutthāya savaisarvaṃ labheddhruvam‖
   
अभार्यो लभते भार्यां विनीतां सुसुतां सतीम्❘ abhāryo labhate bhāryāṃ vinītāṃ susutāṃ satīm❘
सुशीलां सुन्दरीं रम्यामति सुप्रियवादिनीम्‖ suśīlāṃ sundarīṃ ramyāmati supriyavādinīm‖
   
पुत्र पौत्र वतीं शुद्धां कुलजां कोमलां वराम्❘ putra pautra vatīṃ śuddhāṃ kulajāṃ komalāṃ varām❘
अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम्‖ aputro labhate putraṃ vaiśhṇavaṃ cirajīvinam‖
   
परमैश्वर्य युक्तञ्च विद्यावन्तं यशस्विनम्❘ paramaiśvarya yuktañca vidyāvantaṃ yaśasvinam❘
भ्रष्टराज्यो लभेद्राज्यं भ्रष्ट श्रीर्लभेते श्रियम्‖ bhraśhṭarājyo labhedrājyaṃ bhraśhṭa śrīrlabhete śriyam‖
   
हत बन्धुर्लभेद्बन्धुं धन भ्रष्टो धनं लभेत्‖ hata bandhurlabhedbandhuṃ dhana bhraśhṭo dhanaṃ labhet‖
कीर्ति हीनो लभेत्कीर्तिं प्रतिष्ठाञ्च लभेद्ध्रुवम्‖ kīrti hīno labhetkīrtiṃ pratiśhṭhāñca labheddhruvam‖
   
सर्व मङ्गलदं स्तोत्रं शोक सन्ताप नाशनम्❘ sarva maṅgaḻadaṃ stotraṃ śoka santāpa nāśanam❘
हर्षानन्दकरं शाश्वद्धर्म मोक्ष सुहृत्पदम्‖ harśhānandakaraṃ śāśvaddharma mokśha suhṛtpadam‖
   
‖ इति सर्व देव कृत लक्ष्मी स्तोत्रं सम्पूर्णं ‖ ‖ iti sarva deva kṛta lakśhmī stotraṃ sampūrṇaṃ ‖