blog

Saraswati Stotram

Devanagari English
   
सरस्वती स्तोत्रम् sarasvatī stotram
   
या कुन्देन्दु तुषारहारधवला या शुभ्रवस्त्रावृता yā kundendu tuśhārahāradhavaḻā yā śubhravastrāvṛtā
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ❘ yā vīṇāvaradaṇḍamaṇḍitakarā yā śvetapadmāsanā ❘
या ब्रह्माच्युत शङ्करप्रभृतिभिर्देवैस्सदा पूजिता yā brahmācyuta śaṅkaraprabhṛtibhirdevaissadā pūjitā
सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ‖ 1 ‖ sā māṃ pātu sarasvatī bhagavatī niśśeśhajāḍyāpahā ‖ 1 ‖
   
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभै रक्षमालान्दधाना dorbhiryuktā caturbhiḥ sphaṭikamaṇinibhai rakśhamālāndadhānā
हस्तेनैकेन पद्मं सितमपिच शुकं पुस्तकं चापरेण ❘ hastenaikena padmaṃ sitamapica śukaṃ pustakaṃ cāpareṇa ❘
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाzसमाना bhāsā kundenduśaṅkhasphaṭikamaṇinibhā bhāsamānāzsamānā
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ‖ 2 ‖ sā me vāgdevateyaṃ nivasatu vadane sarvadā suprasannā ‖ 2 ‖
   
सुरासुरैस्सेवितपादपङ्कजा करे विराजत्कमनीयपुस्तका ❘ surāsuraissevitapādapaṅkajā kare virājatkamanīyapustakā ❘
विरिञ्चिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ‖ 3 ‖ viriñcipatnī kamalāsanasthitā sarasvatī nṛtyatu vāci me sadā ‖ 3 ‖
   
सरस्वती सरसिजकेसरप्रभा तपस्विनी सितकमलासनप्रिया ❘ sarasvatī sarasijakesaraprabhā tapasvinī sitakamalāsanapriyā ❘
घनस्तनी कमलविलोललोचना मनस्विनी भवतु वरप्रसादिनी ‖ 4 ‖ ghanastanī kamalavilolalocanā manasvinī bhavatu varaprasādinī ‖ 4 ‖
   
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ❘ sarasvati namastubhyaṃ varade kāmarūpiṇi ❘
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ‖ 5 ‖ vidyārambhaṃ kariśhyāmi siddhirbhavatu me sadā ‖ 5 ‖
   
सरस्वति नमस्तुभ्यं सर्वदेवि नमो नमः ❘ sarasvati namastubhyaṃ sarvadevi namo namaḥ ❘
शान्तरूपे शशिधरे सर्वयोगे नमो नमः ‖ 6 ‖ śāntarūpe śaśidhare sarvayoge namo namaḥ ‖ 6 ‖
   
नित्यानन्दे निराधारे निष्कलायै नमो नमः ❘ nityānande nirādhāre niśhkaḻāyai namo namaḥ ❘
विद्याधरे विशालाक्षि शुद्धज्ञाने नमो नमः ‖ 7 ‖ vidyādhare viśālākśhi śuddhaGYāne namo namaḥ ‖ 7 ‖
   
शुद्धस्फटिकरूपायै सूक्ष्मरूपे नमो नमः ❘ śuddhasphaṭikarūpāyai sūkśhmarūpe namo namaḥ ❘
शब्दब्रह्मि चतुर्हस्ते सर्वसिद्ध्यै नमो नमः ‖ 8 ‖ śabdabrahmi caturhaste sarvasiddhyai namo namaḥ ‖ 8 ‖
   
मुक्तालङ्कृत सर्वाङ्ग्यै मूलाधारे नमो नमः ❘ muktālaṅkṛta sarvāṅgyai mūlādhāre namo namaḥ ❘
मूलमन्त्रस्वरूपायै मूलशक्त्यै नमो नमः ‖ 9 ‖ mūlamantrasvarūpāyai mūlaśaktyai namo namaḥ ‖ 9 ‖
   
मनोन्मनि महाभोगे वागीश्वरि नमो नमः ❘ manonmani mahābhoge vāgīśvari namo namaḥ ❘
वाग्म्यै वरदहस्तायै वरदायै नमो नमः ‖ 10 ‖ vāgmyai varadahastāyai varadāyai namo namaḥ ‖ 10 ‖
   
वेदायै वेदरूपायै वेदान्तायै नमो नमः ❘ vedāyai vedarūpāyai vedāntāyai namo namaḥ ❘
गुणदोषविवर्जिन्यै गुणदीप्त्यै नमो नमः ‖ 11 ‖ guṇadośhavivarjinyai guṇadīptyai namo namaḥ ‖ 11 ‖
   
सर्वज्ञाने सदानन्दे सर्वरूपे नमो नमः ❘ sarvaGYāne sadānande sarvarūpe namo namaḥ ❘
सम्पन्नायै कुमार्यै च सर्वज्ञे ते नमो नमः ‖ 12 ‖ sampannāyai kumāryai ca sarvaGYe te namo namaḥ ‖ 12 ‖
   
योगानार्य उमादेव्यै योगानन्दे नमो नमः ❘ yogānārya umādevyai yogānande namo namaḥ ❘
दिव्यज्ञान त्रिनेत्रायै दिव्यमूर्त्यै नमो नमः ‖ 13 ‖ divyaGYāna trinetrāyai divyamūrtyai namo namaḥ ‖ 13 ‖
   
अर्धचन्द्रजटाधारि चन्द्रबिम्बे नमो नमः ❘ ardhacandrajaṭādhāri candrabimbe namo namaḥ ❘
चन्द्रादित्यजटाधारि चन्द्रबिम्बे नमो नमः ‖ 14 ‖ candrādityajaṭādhāri candrabimbe namo namaḥ ‖ 14 ‖
   
अणुरूपे महारूपे विश्वरूपे नमो नमः ❘ aṇurūpe mahārūpe viśvarūpe namo namaḥ ❘
अणिमाद्यष्टसिद्धायै आनन्दायै नमो नमः ‖ 15 ‖ aṇimādyaśhṭasiddhāyai ānandāyai namo namaḥ ‖ 15 ‖
   
ज्ञान विज्ञान रूपायै ज्ञानमूर्ते नमो नमः ❘ GYāna viGYāna rūpāyai GYānamūrte namo namaḥ ❘
नानाशास्त्र स्वरूपायै नानारूपे नमो नमः ‖ 16 ‖ nānāśāstra svarūpāyai nānārūpe namo namaḥ ‖ 16 ‖
   
पद्मजा पद्मवंशा च पद्मरूपे नमो नमः ❘ padmajā padmavaṃśā ca padmarūpe namo namaḥ ❘
परमेष्ठ्यै परामूर्त्यै नमस्ते पापनाशिनी ‖ 17 ‖ parameśhṭhyai parāmūrtyai namaste pāpanāśinī ‖ 17 ‖
   
महादेव्यै महाकाल्यै महालक्ष्म्यै नमो नमः ❘ mahādevyai mahākāḻyai mahālakśhmyai namo namaḥ ❘
ब्रह्मविष्णुशिवायै च ब्रह्मनार्यै नमो नमः ‖ 18 ‖ brahmaviśhṇuśivāyai ca brahmanāryai namo namaḥ ‖ 18 ‖
   
कमलाकरपुष्पा च कामरूपे नमो नमः ❘ kamalākarapuśhpā ca kāmarūpe namo namaḥ ❘
कपालिकर्मदीप्तायै कर्मदायै नमो नमः ‖ 19 ‖ kapālikarmadīptāyai karmadāyai namo namaḥ ‖ 19 ‖
   
सायं प्रातः पठेन्नित्यं षण्मासात्सिद्धिरुच्यते ❘ sāyaṃ prātaḥ paṭhennityaṃ śhaṇmāsātsiddhirucyate ❘
चोरव्याघ्रभयं नास्ति पठतां शृण्वतामपि ‖ 20 ‖ coravyāghrabhayaṃ nāsti paṭhatāṃ śṛṇvatāmapi ‖ 20 ‖
   
इत्थं सरस्वती स्तोत्रमगस्त्यमुनि वाचकम् ❘ itthaṃ sarasvatī stotramagastyamuni vācakam ❘
सर्वसिद्धिकरं नॄणां सर्वपापप्रणाशनम् ‖ 21 ‖ sarvasiddhikaraṃ nRRīṇāṃ sarvapāpapraṇāśanam ‖ 21 ‖