|
|
सरस्वती स्तोत्रम् |
sarasvatī stotram |
|
|
या कुन्देन्दु तुषारहारधवला या शुभ्रवस्त्रावृता |
yā kundendu tuśhārahāradhavaḻā yā śubhravastrāvṛtā |
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ❘ |
yā vīṇāvaradaṇḍamaṇḍitakarā yā śvetapadmāsanā ❘ |
या ब्रह्माच्युत शङ्करप्रभृतिभिर्देवैस्सदा पूजिता |
yā brahmācyuta śaṅkaraprabhṛtibhirdevaissadā pūjitā |
सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ‖ 1 ‖ |
sā māṃ pātu sarasvatī bhagavatī niśśeśhajāḍyāpahā ‖ 1 ‖ |
|
|
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभै रक्षमालान्दधाना |
dorbhiryuktā caturbhiḥ sphaṭikamaṇinibhai rakśhamālāndadhānā |
हस्तेनैकेन पद्मं सितमपिच शुकं पुस्तकं चापरेण ❘ |
hastenaikena padmaṃ sitamapica śukaṃ pustakaṃ cāpareṇa ❘ |
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाzसमाना |
bhāsā kundenduśaṅkhasphaṭikamaṇinibhā bhāsamānāzsamānā |
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ‖ 2 ‖ |
sā me vāgdevateyaṃ nivasatu vadane sarvadā suprasannā ‖ 2 ‖ |
|
|
सुरासुरैस्सेवितपादपङ्कजा करे विराजत्कमनीयपुस्तका ❘ |
surāsuraissevitapādapaṅkajā kare virājatkamanīyapustakā ❘ |
विरिञ्चिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ‖ 3 ‖ |
viriñcipatnī kamalāsanasthitā sarasvatī nṛtyatu vāci me sadā ‖ 3 ‖ |
|
|
सरस्वती सरसिजकेसरप्रभा तपस्विनी सितकमलासनप्रिया ❘ |
sarasvatī sarasijakesaraprabhā tapasvinī sitakamalāsanapriyā ❘ |
घनस्तनी कमलविलोललोचना मनस्विनी भवतु वरप्रसादिनी ‖ 4 ‖ |
ghanastanī kamalavilolalocanā manasvinī bhavatu varaprasādinī ‖ 4 ‖ |
|
|
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ❘ |
sarasvati namastubhyaṃ varade kāmarūpiṇi ❘ |
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ‖ 5 ‖ |
vidyārambhaṃ kariśhyāmi siddhirbhavatu me sadā ‖ 5 ‖ |
|
|
सरस्वति नमस्तुभ्यं सर्वदेवि नमो नमः ❘ |
sarasvati namastubhyaṃ sarvadevi namo namaḥ ❘ |
शान्तरूपे शशिधरे सर्वयोगे नमो नमः ‖ 6 ‖ |
śāntarūpe śaśidhare sarvayoge namo namaḥ ‖ 6 ‖ |
|
|
नित्यानन्दे निराधारे निष्कलायै नमो नमः ❘ |
nityānande nirādhāre niśhkaḻāyai namo namaḥ ❘ |
विद्याधरे विशालाक्षि शुद्धज्ञाने नमो नमः ‖ 7 ‖ |
vidyādhare viśālākśhi śuddhaGYāne namo namaḥ ‖ 7 ‖ |
|
|
शुद्धस्फटिकरूपायै सूक्ष्मरूपे नमो नमः ❘ |
śuddhasphaṭikarūpāyai sūkśhmarūpe namo namaḥ ❘ |
शब्दब्रह्मि चतुर्हस्ते सर्वसिद्ध्यै नमो नमः ‖ 8 ‖ |
śabdabrahmi caturhaste sarvasiddhyai namo namaḥ ‖ 8 ‖ |
|
|
मुक्तालङ्कृत सर्वाङ्ग्यै मूलाधारे नमो नमः ❘ |
muktālaṅkṛta sarvāṅgyai mūlādhāre namo namaḥ ❘ |
मूलमन्त्रस्वरूपायै मूलशक्त्यै नमो नमः ‖ 9 ‖ |
mūlamantrasvarūpāyai mūlaśaktyai namo namaḥ ‖ 9 ‖ |
|
|
मनोन्मनि महाभोगे वागीश्वरि नमो नमः ❘ |
manonmani mahābhoge vāgīśvari namo namaḥ ❘ |
वाग्म्यै वरदहस्तायै वरदायै नमो नमः ‖ 10 ‖ |
vāgmyai varadahastāyai varadāyai namo namaḥ ‖ 10 ‖ |
|
|
वेदायै वेदरूपायै वेदान्तायै नमो नमः ❘ |
vedāyai vedarūpāyai vedāntāyai namo namaḥ ❘ |
गुणदोषविवर्जिन्यै गुणदीप्त्यै नमो नमः ‖ 11 ‖ |
guṇadośhavivarjinyai guṇadīptyai namo namaḥ ‖ 11 ‖ |
|
|
सर्वज्ञाने सदानन्दे सर्वरूपे नमो नमः ❘ |
sarvaGYāne sadānande sarvarūpe namo namaḥ ❘ |
सम्पन्नायै कुमार्यै च सर्वज्ञे ते नमो नमः ‖ 12 ‖ |
sampannāyai kumāryai ca sarvaGYe te namo namaḥ ‖ 12 ‖ |
|
|
योगानार्य उमादेव्यै योगानन्दे नमो नमः ❘ |
yogānārya umādevyai yogānande namo namaḥ ❘ |
दिव्यज्ञान त्रिनेत्रायै दिव्यमूर्त्यै नमो नमः ‖ 13 ‖ |
divyaGYāna trinetrāyai divyamūrtyai namo namaḥ ‖ 13 ‖ |
|
|
अर्धचन्द्रजटाधारि चन्द्रबिम्बे नमो नमः ❘ |
ardhacandrajaṭādhāri candrabimbe namo namaḥ ❘ |
चन्द्रादित्यजटाधारि चन्द्रबिम्बे नमो नमः ‖ 14 ‖ |
candrādityajaṭādhāri candrabimbe namo namaḥ ‖ 14 ‖ |
|
|
अणुरूपे महारूपे विश्वरूपे नमो नमः ❘ |
aṇurūpe mahārūpe viśvarūpe namo namaḥ ❘ |
अणिमाद्यष्टसिद्धायै आनन्दायै नमो नमः ‖ 15 ‖ |
aṇimādyaśhṭasiddhāyai ānandāyai namo namaḥ ‖ 15 ‖ |
|
|
ज्ञान विज्ञान रूपायै ज्ञानमूर्ते नमो नमः ❘ |
GYāna viGYāna rūpāyai GYānamūrte namo namaḥ ❘ |
नानाशास्त्र स्वरूपायै नानारूपे नमो नमः ‖ 16 ‖ |
nānāśāstra svarūpāyai nānārūpe namo namaḥ ‖ 16 ‖ |
|
|
पद्मजा पद्मवंशा च पद्मरूपे नमो नमः ❘ |
padmajā padmavaṃśā ca padmarūpe namo namaḥ ❘ |
परमेष्ठ्यै परामूर्त्यै नमस्ते पापनाशिनी ‖ 17 ‖ |
parameśhṭhyai parāmūrtyai namaste pāpanāśinī ‖ 17 ‖ |
|
|
महादेव्यै महाकाल्यै महालक्ष्म्यै नमो नमः ❘ |
mahādevyai mahākāḻyai mahālakśhmyai namo namaḥ ❘ |
ब्रह्मविष्णुशिवायै च ब्रह्मनार्यै नमो नमः ‖ 18 ‖ |
brahmaviśhṇuśivāyai ca brahmanāryai namo namaḥ ‖ 18 ‖ |
|
|
कमलाकरपुष्पा च कामरूपे नमो नमः ❘ |
kamalākarapuśhpā ca kāmarūpe namo namaḥ ❘ |
कपालिकर्मदीप्तायै कर्मदायै नमो नमः ‖ 19 ‖ |
kapālikarmadīptāyai karmadāyai namo namaḥ ‖ 19 ‖ |
|
|
सायं प्रातः पठेन्नित्यं षण्मासात्सिद्धिरुच्यते ❘ |
sāyaṃ prātaḥ paṭhennityaṃ śhaṇmāsātsiddhirucyate ❘ |
चोरव्याघ्रभयं नास्ति पठतां शृण्वतामपि ‖ 20 ‖ |
coravyāghrabhayaṃ nāsti paṭhatāṃ śṛṇvatāmapi ‖ 20 ‖ |
|
|
इत्थं सरस्वती स्तोत्रमगस्त्यमुनि वाचकम् ❘ |
itthaṃ sarasvatī stotramagastyamuni vācakam ❘ |
सर्वसिद्धिकरं नॄणां सर्वपापप्रणाशनम् ‖ 21 ‖ |
sarvasiddhikaraṃ nRRīṇāṃ sarvapāpapraṇāśanam ‖ 21 ‖ |
|
|
|
|