blog

Saraswati Ashtottara Sata Namavali

Devanagari English
   
सरस्वती अष्टोत्तर शत नामावलि sarasvatī aśhṭottara śata nāmāvaḻi
   
ॐ श्री सरस्वत्यै नमः oṃ śrī sarasvatyai namaḥ
ॐ महाभद्रायै नमः oṃ mahābhadrāyai namaḥ
ॐ महमायायै नमः oṃ mahamāyāyai namaḥ
ॐ वरप्रदायै नमः oṃ varapradāyai namaḥ
ॐ श्रीप्रदायै नमः oṃ śrīpradāyai namaḥ
ॐ पद्मनिलयायै नमः oṃ padmanilayāyai namaḥ
ॐ पद्माक्ष्यै नमः oṃ padmākśhyai namaḥ
ॐ पद्मवक्त्रायै नमः oṃ padmavaktrāyai namaḥ
ॐ शिवानुजायै नमः oṃ śivānujāyai namaḥ
ॐ पुस्तकभृते नमः oṃ pustakabhṛte namaḥ
ॐ ज्ञानमुद्रायै नमः ‖10 ‖ oṃ GYānamudrāyai namaḥ ‖10 ‖
ॐ रमायै नमः oṃ ramāyai namaḥ
ॐ परायै नमः oṃ parāyai namaḥ
ॐ कामरूपिण्यै नमः oṃ kāmarūpiṇyai namaḥ
ॐ महा विद्यायै नमः oṃ mahā vidyāyai namaḥ
ॐ महापातक नाशिन्यै नमः oṃ mahāpātaka nāśinyai namaḥ
ॐ महाश्रयायै नमः oṃ mahāśrayāyai namaḥ
ॐ मालिन्यै नमः oṃ mālinyai namaḥ
ॐ महाभोगायै नमः oṃ mahābhogāyai namaḥ
ॐ महाभुजायै नमः oṃ mahābhujāyai namaḥ
ॐ महाभाग्यायै नमः ‖ 20 ‖ oṃ mahābhāgyāyai namaḥ ‖ 20 ‖
ॐ महोत्साहायै नमः oṃ mahotsāhāyai namaḥ
ॐ दिव्याङ्गायै नमः oṃ divyāṅgāyai namaḥ
ॐ सुरवन्दितायै नमः oṃ suravanditāyai namaḥ
ॐ महाकाल्यै नमः oṃ mahākāḻyai namaḥ
ॐ महाकारायै नमः oṃ mahākārāyai namaḥ
ॐ महापाशायै नमः oṃ mahāpāśāyai namaḥ
ॐ महाङ्कुशायै नमः oṃ mahāṅkuśāyai namaḥ
ॐ पीतायै नमः oṃ pītāyai namaḥ
ॐ विमलायै नमः oṃ vimalāyai namaḥ
ॐ विश्वायै नमः ‖ 30 ‖ oṃ viśvāyai namaḥ ‖ 30 ‖
ॐ विद्युन्मालायै नमः oṃ vidyunmālāyai namaḥ
ॐ वैष्णव्यै नमः oṃ vaiśhṇavyai namaḥ
ॐ चन्द्रिकायै नमः oṃ candrikāyai namaḥ
ॐ चन्द्रवदनायै नमः oṃ candravadanāyai namaḥ
ॐ चन्द्रलेखाविभूषितायै नमः oṃ candralekhāvibhūśhitāyai namaḥ
ॐ सावित्र्यै नमः oṃ sāvitryai namaḥ
ॐ सुरसायै नमः oṃ surasāyai namaḥ
ॐ देव्यै नमः oṃ devyai namaḥ
ॐ दिव्यालङ्कार भूषितायै नमः oṃ divyālaṅkāra bhūśhitāyai namaḥ
ॐ वाग्देव्यै नमः ‖ 40 ‖ oṃ vāgdevyai namaḥ ‖ 40 ‖
ॐ वसुधायै नमः oṃ vasudhāyai namaḥ
ॐ तीव्रायै नमः oṃ tīvrāyai namaḥ
ॐ महाभद्रायै नमः oṃ mahābhadrāyai namaḥ
ॐ महाबलायै नमः oṃ mahābalāyai namaḥ
ॐ भोगदायै नमः oṃ bhogadāyai namaḥ
ॐ भारत्यै नमः oṃ bhāratyai namaḥ
ॐ भामायै नमः oṃ bhāmāyai namaḥ
ॐ गोविन्दायै नमः oṃ govindāyai namaḥ
ॐ गोमत्यै नमः oṃ gomatyai namaḥ
ॐ शिवायै नमः ‖ 50 ‖ oṃ śivāyai namaḥ ‖ 50 ‖
ॐ जटिलायै नमः oṃ jaṭilāyai namaḥ
ॐ विन्ध्यवासिन्यै नमः oṃ vindhyavāsinyai namaḥ
ॐ विन्ध्याचल विराजितायै नमः oṃ vindhyācala virājitāyai namaḥ
ॐ चण्डिकायै नमः oṃ caṇḍikāyai namaḥ
ॐ वैष्णव्यै नमः oṃ vaiśhṇavyai namaḥ
ॐ ब्राह्म्यै नमः oṃ brāhmyai namaḥ
ॐ ब्रह्मज्ञानैकसाधनायै नमः oṃ brahmaGYānaikasādhanāyai namaḥ
ॐ सौदामिन्यै नमः oṃ saudāminyai namaḥ
ॐ सुधामूर्तये नमः oṃ sudhāmūrtaye namaḥ
ॐ सुभद्रायै नमः ‖ 60 ‖ oṃ subhadrāyai namaḥ ‖ 60 ‖
ॐ सुरपूजितायै नमः oṃ surapūjitāyai namaḥ
ॐ सुवासिन्यै नमः oṃ suvāsinyai namaḥ
ॐ सुनासायै नमः oṃ sunāsāyai namaḥ
ॐ विनिद्रायै नमः oṃ vinidrāyai namaḥ
ॐ पद्मलोचनायै नमः oṃ padmalocanāyai namaḥ
ॐ विद्यारूपायै नमः oṃ vidyārūpāyai namaḥ
ॐ विशालाक्ष्यै नमः oṃ viśālākśhyai namaḥ
ॐ ब्रह्माजायायै नमः oṃ brahmājāyāyai namaḥ
ॐ महाफलायै नमः oṃ mahāphalāyai namaḥ
ॐ त्रयीमूर्तये नमः ‖ 70 ‖ oṃ trayīmūrtaye namaḥ ‖ 70 ‖
ॐ त्रिकालज्ञायै नमः oṃ trikālaGYāyai namaḥ
ॐ त्रिगुणायै नमः oṃ triguṇāyai namaḥ
ॐ शास्त्ररूपिण्यै नमः oṃ śāstrarūpiṇyai namaḥ
ॐ शुम्भासुर प्रमथिन्यै नमः oṃ śumbhāsura pramathinyai namaḥ
ॐ शुभदायै नमः oṃ śubhadāyai namaḥ
ॐ सर्वात्मिकायै नमः oṃ sarvātmikāyai namaḥ
ॐ रक्त बीजनिहन्त्र्यै नमः oṃ rakta bījanihantryai namaḥ
ॐ चामुण्डायै नमः oṃ cāmuṇḍāyai namaḥ
ॐ अम्बिकायै नमः oṃ ambikāyai namaḥ
ॐ मुण्डकाय प्रहरणायै नमः ‖ 80 ‖ oṃ muṇḍakāya praharaṇāyai namaḥ ‖ 80 ‖
ॐ धूम्रलोचनमर्दिन्यै नमः oṃ dhūmralocanamardinyai namaḥ
ॐ सर्वदेवस्तुतायै नमः oṃ sarvadevastutāyai namaḥ
ॐ सौम्यायै नमः oṃ saumyāyai namaḥ
ॐ सुरासुर नमस्कृतायै नमः oṃ surāsura namaskṛtāyai namaḥ
ॐ कालरात्र्यै नमः oṃ kāḻarātryai namaḥ
ॐ कलाधरायै नमः oṃ kaḻādharāyai namaḥ
ॐ रूपसौभाग्यदायिन्यै नमः oṃ rūpasaubhāgyadāyinyai namaḥ
ॐ वाग्देव्यै नमः oṃ vāgdevyai namaḥ
ॐ वरारोहायै नमः oṃ varārohāyai namaḥ
ॐ वाराह्यै नमः ‖ 90 ‖ oṃ vārāhyai namaḥ ‖ 90 ‖
ॐ वारिजासनायै नमः oṃ vārijāsanāyai namaḥ
ॐ चित्राम्बरायै नमः oṃ citrāmbarāyai namaḥ
ॐ चित्रगन्धायै नमः oṃ citragandhāyai namaḥ
ॐ चित्रमाल्य विभूषितायै नमः oṃ citramālya vibhūśhitāyai namaḥ
ॐ कान्तायै नमः oṃ kāntāyai namaḥ
ॐ कामप्रदायै नमः oṃ kāmapradāyai namaḥ
ॐ वन्द्यायै नमः oṃ vandyāyai namaḥ
ॐ विद्याधर सुपूजितायै नमः oṃ vidyādhara supūjitāyai namaḥ
ॐ श्वेताननायै नमः oṃ śvetānanāyai namaḥ
ॐ नीलभुजायै नमः ‖ 100 ‖ oṃ nīlabhujāyai namaḥ ‖ 100 ‖
ॐ चतुर्वर्ग फलप्रदायै नमः oṃ caturvarga phalapradāyai namaḥ
ॐ चतुरानन साम्राज्यै नमः oṃ caturānana sāmrājyai namaḥ
ॐ रक्त मध्यायै नमः oṃ rakta madhyāyai namaḥ
ॐ निरञ्जनायै नमः oṃ nirañjanāyai namaḥ
ॐ हंसासनायै नमः oṃ haṃsāsanāyai namaḥ
ॐ नीलञ्जङ्घायै नमः oṃ nīlañjaṅghāyai namaḥ
ॐ श्री प्रदायै नमः oṃ śrī pradāyai namaḥ
ॐ ब्रह्मविष्णु शिवात्मिकायै नमः ‖ 108 ‖ oṃ brahmaviśhṇu śivātmikāyai namaḥ ‖ 108 ‖
   
इत्स् श्री सरस्वत्यष्टोत्तर शतनामावलीस्समप्ता ‖ its śrī sarasvatyaśhṭottara śatanāmāvaḻīssamaptā ‖