|
|
सरस्वती अष्टोत्तर शत नामावलि |
sarasvatī aśhṭottara śata nāmāvaḻi |
|
|
ॐ श्री सरस्वत्यै नमः |
oṃ śrī sarasvatyai namaḥ |
ॐ महाभद्रायै नमः |
oṃ mahābhadrāyai namaḥ |
ॐ महमायायै नमः |
oṃ mahamāyāyai namaḥ |
ॐ वरप्रदायै नमः |
oṃ varapradāyai namaḥ |
ॐ श्रीप्रदायै नमः |
oṃ śrīpradāyai namaḥ |
ॐ पद्मनिलयायै नमः |
oṃ padmanilayāyai namaḥ |
ॐ पद्माक्ष्यै नमः |
oṃ padmākśhyai namaḥ |
ॐ पद्मवक्त्रायै नमः |
oṃ padmavaktrāyai namaḥ |
ॐ शिवानुजायै नमः |
oṃ śivānujāyai namaḥ |
ॐ पुस्तकभृते नमः |
oṃ pustakabhṛte namaḥ |
ॐ ज्ञानमुद्रायै नमः ‖10 ‖ |
oṃ GYānamudrāyai namaḥ ‖10 ‖ |
ॐ रमायै नमः |
oṃ ramāyai namaḥ |
ॐ परायै नमः |
oṃ parāyai namaḥ |
ॐ कामरूपिण्यै नमः |
oṃ kāmarūpiṇyai namaḥ |
ॐ महा विद्यायै नमः |
oṃ mahā vidyāyai namaḥ |
ॐ महापातक नाशिन्यै नमः |
oṃ mahāpātaka nāśinyai namaḥ |
ॐ महाश्रयायै नमः |
oṃ mahāśrayāyai namaḥ |
ॐ मालिन्यै नमः |
oṃ mālinyai namaḥ |
ॐ महाभोगायै नमः |
oṃ mahābhogāyai namaḥ |
ॐ महाभुजायै नमः |
oṃ mahābhujāyai namaḥ |
ॐ महाभाग्यायै नमः ‖ 20 ‖ |
oṃ mahābhāgyāyai namaḥ ‖ 20 ‖ |
ॐ महोत्साहायै नमः |
oṃ mahotsāhāyai namaḥ |
ॐ दिव्याङ्गायै नमः |
oṃ divyāṅgāyai namaḥ |
ॐ सुरवन्दितायै नमः |
oṃ suravanditāyai namaḥ |
ॐ महाकाल्यै नमः |
oṃ mahākāḻyai namaḥ |
ॐ महाकारायै नमः |
oṃ mahākārāyai namaḥ |
ॐ महापाशायै नमः |
oṃ mahāpāśāyai namaḥ |
ॐ महाङ्कुशायै नमः |
oṃ mahāṅkuśāyai namaḥ |
ॐ पीतायै नमः |
oṃ pītāyai namaḥ |
ॐ विमलायै नमः |
oṃ vimalāyai namaḥ |
ॐ विश्वायै नमः ‖ 30 ‖ |
oṃ viśvāyai namaḥ ‖ 30 ‖ |
ॐ विद्युन्मालायै नमः |
oṃ vidyunmālāyai namaḥ |
ॐ वैष्णव्यै नमः |
oṃ vaiśhṇavyai namaḥ |
ॐ चन्द्रिकायै नमः |
oṃ candrikāyai namaḥ |
ॐ चन्द्रवदनायै नमः |
oṃ candravadanāyai namaḥ |
ॐ चन्द्रलेखाविभूषितायै नमः |
oṃ candralekhāvibhūśhitāyai namaḥ |
ॐ सावित्र्यै नमः |
oṃ sāvitryai namaḥ |
ॐ सुरसायै नमः |
oṃ surasāyai namaḥ |
ॐ देव्यै नमः |
oṃ devyai namaḥ |
ॐ दिव्यालङ्कार भूषितायै नमः |
oṃ divyālaṅkāra bhūśhitāyai namaḥ |
ॐ वाग्देव्यै नमः ‖ 40 ‖ |
oṃ vāgdevyai namaḥ ‖ 40 ‖ |
ॐ वसुधायै नमः |
oṃ vasudhāyai namaḥ |
ॐ तीव्रायै नमः |
oṃ tīvrāyai namaḥ |
ॐ महाभद्रायै नमः |
oṃ mahābhadrāyai namaḥ |
ॐ महाबलायै नमः |
oṃ mahābalāyai namaḥ |
ॐ भोगदायै नमः |
oṃ bhogadāyai namaḥ |
ॐ भारत्यै नमः |
oṃ bhāratyai namaḥ |
ॐ भामायै नमः |
oṃ bhāmāyai namaḥ |
ॐ गोविन्दायै नमः |
oṃ govindāyai namaḥ |
ॐ गोमत्यै नमः |
oṃ gomatyai namaḥ |
ॐ शिवायै नमः ‖ 50 ‖ |
oṃ śivāyai namaḥ ‖ 50 ‖ |
ॐ जटिलायै नमः |
oṃ jaṭilāyai namaḥ |
ॐ विन्ध्यवासिन्यै नमः |
oṃ vindhyavāsinyai namaḥ |
ॐ विन्ध्याचल विराजितायै नमः |
oṃ vindhyācala virājitāyai namaḥ |
ॐ चण्डिकायै नमः |
oṃ caṇḍikāyai namaḥ |
ॐ वैष्णव्यै नमः |
oṃ vaiśhṇavyai namaḥ |
ॐ ब्राह्म्यै नमः |
oṃ brāhmyai namaḥ |
ॐ ब्रह्मज्ञानैकसाधनायै नमः |
oṃ brahmaGYānaikasādhanāyai namaḥ |
ॐ सौदामिन्यै नमः |
oṃ saudāminyai namaḥ |
ॐ सुधामूर्तये नमः |
oṃ sudhāmūrtaye namaḥ |
ॐ सुभद्रायै नमः ‖ 60 ‖ |
oṃ subhadrāyai namaḥ ‖ 60 ‖ |
ॐ सुरपूजितायै नमः |
oṃ surapūjitāyai namaḥ |
ॐ सुवासिन्यै नमः |
oṃ suvāsinyai namaḥ |
ॐ सुनासायै नमः |
oṃ sunāsāyai namaḥ |
ॐ विनिद्रायै नमः |
oṃ vinidrāyai namaḥ |
ॐ पद्मलोचनायै नमः |
oṃ padmalocanāyai namaḥ |
ॐ विद्यारूपायै नमः |
oṃ vidyārūpāyai namaḥ |
ॐ विशालाक्ष्यै नमः |
oṃ viśālākśhyai namaḥ |
ॐ ब्रह्माजायायै नमः |
oṃ brahmājāyāyai namaḥ |
ॐ महाफलायै नमः |
oṃ mahāphalāyai namaḥ |
ॐ त्रयीमूर्तये नमः ‖ 70 ‖ |
oṃ trayīmūrtaye namaḥ ‖ 70 ‖ |
ॐ त्रिकालज्ञायै नमः |
oṃ trikālaGYāyai namaḥ |
ॐ त्रिगुणायै नमः |
oṃ triguṇāyai namaḥ |
ॐ शास्त्ररूपिण्यै नमः |
oṃ śāstrarūpiṇyai namaḥ |
ॐ शुम्भासुर प्रमथिन्यै नमः |
oṃ śumbhāsura pramathinyai namaḥ |
ॐ शुभदायै नमः |
oṃ śubhadāyai namaḥ |
ॐ सर्वात्मिकायै नमः |
oṃ sarvātmikāyai namaḥ |
ॐ रक्त बीजनिहन्त्र्यै नमः |
oṃ rakta bījanihantryai namaḥ |
ॐ चामुण्डायै नमः |
oṃ cāmuṇḍāyai namaḥ |
ॐ अम्बिकायै नमः |
oṃ ambikāyai namaḥ |
ॐ मुण्डकाय प्रहरणायै नमः ‖ 80 ‖ |
oṃ muṇḍakāya praharaṇāyai namaḥ ‖ 80 ‖ |
ॐ धूम्रलोचनमर्दिन्यै नमः |
oṃ dhūmralocanamardinyai namaḥ |
ॐ सर्वदेवस्तुतायै नमः |
oṃ sarvadevastutāyai namaḥ |
ॐ सौम्यायै नमः |
oṃ saumyāyai namaḥ |
ॐ सुरासुर नमस्कृतायै नमः |
oṃ surāsura namaskṛtāyai namaḥ |
ॐ कालरात्र्यै नमः |
oṃ kāḻarātryai namaḥ |
ॐ कलाधरायै नमः |
oṃ kaḻādharāyai namaḥ |
ॐ रूपसौभाग्यदायिन्यै नमः |
oṃ rūpasaubhāgyadāyinyai namaḥ |
ॐ वाग्देव्यै नमः |
oṃ vāgdevyai namaḥ |
ॐ वरारोहायै नमः |
oṃ varārohāyai namaḥ |
ॐ वाराह्यै नमः ‖ 90 ‖ |
oṃ vārāhyai namaḥ ‖ 90 ‖ |
ॐ वारिजासनायै नमः |
oṃ vārijāsanāyai namaḥ |
ॐ चित्राम्बरायै नमः |
oṃ citrāmbarāyai namaḥ |
ॐ चित्रगन्धायै नमः |
oṃ citragandhāyai namaḥ |
ॐ चित्रमाल्य विभूषितायै नमः |
oṃ citramālya vibhūśhitāyai namaḥ |
ॐ कान्तायै नमः |
oṃ kāntāyai namaḥ |
ॐ कामप्रदायै नमः |
oṃ kāmapradāyai namaḥ |
ॐ वन्द्यायै नमः |
oṃ vandyāyai namaḥ |
ॐ विद्याधर सुपूजितायै नमः |
oṃ vidyādhara supūjitāyai namaḥ |
ॐ श्वेताननायै नमः |
oṃ śvetānanāyai namaḥ |
ॐ नीलभुजायै नमः ‖ 100 ‖ |
oṃ nīlabhujāyai namaḥ ‖ 100 ‖ |
ॐ चतुर्वर्ग फलप्रदायै नमः |
oṃ caturvarga phalapradāyai namaḥ |
ॐ चतुरानन साम्राज्यै नमः |
oṃ caturānana sāmrājyai namaḥ |
ॐ रक्त मध्यायै नमः |
oṃ rakta madhyāyai namaḥ |
ॐ निरञ्जनायै नमः |
oṃ nirañjanāyai namaḥ |
ॐ हंसासनायै नमः |
oṃ haṃsāsanāyai namaḥ |
ॐ नीलञ्जङ्घायै नमः |
oṃ nīlañjaṅghāyai namaḥ |
ॐ श्री प्रदायै नमः |
oṃ śrī pradāyai namaḥ |
ॐ ब्रह्मविष्णु शिवात्मिकायै नमः ‖ 108 ‖ |
oṃ brahmaviśhṇu śivātmikāyai namaḥ ‖ 108 ‖ |
|
|
इत्स् श्री सरस्वत्यष्टोत्तर शतनामावलीस्समप्ता ‖ |
its śrī sarasvatyaśhṭottara śatanāmāvaḻīssamaptā ‖ |
|
|