blog

Sai Baba Ashtottara Sata Namavali

Devanagari English
   
सायि बाबा अष्टोत्तर शत नामावलि sāyi bābā aśhṭottara śata nāmāvaḻi
   
ॐ सायिनाथाय नमः oṃ sāyināthāya namaḥ
ॐ लक्ष्मी नारायणाय नमः oṃ lakśhmī nārāyaṇāya namaḥ
ॐ श्री रामकृष्ण मारुत्यादि रूपाय नमः oṃ śrī rāmakṛśhṇa mārutyādi rūpāya namaḥ
ॐ शेषशायिने नमः oṃ śeśhaśāyine namaḥ
ॐ गोदावरीतट शिरडी वासिने नमः oṃ godāvarītaṭa śiraḍī vāsine namaḥ
ॐ भक्त हृदालयाय नमः oṃ bhakta hṛdālayāya namaḥ
ॐ सर्वहृद्वासिने नमः oṃ sarvahṛdvāsine namaḥ
ॐ भूतावासाय नमः oṃ bhūtāvāsāya namaḥ
ॐ भूत भविष्यद्भाववर्जताय नमः oṃ bhūta bhaviśhyadbhāvavarjatāya namaḥ
ॐ कालाती ताय नमः ‖ 10 ‖ oṃ kālātī tāya namaḥ ‖ 10 ‖
ॐ कालाय नमः oṃ kālāya namaḥ
ॐ कालकालाय नमः oṃ kālakālāya namaḥ
ॐ काल दर्पदमनाय नमः oṃ kāla darpadamanāya namaḥ
ॐ मृत्युञ्जयाय नमः oṃ mṛtyuñjayāya namaḥ
ॐ अमर्त्याय नमः oṃ amartyāya namaḥ
ॐ मर्त्याभय प्रदाय नमः oṃ martyābhaya pradāya namaḥ
ॐ जीवाधाराय नमः oṃ jīvādhārāya namaḥ
ॐ सर्वाधाराय नमः oṃ sarvādhārāya namaḥ
ॐ भक्ता वन समर्थाय नमः oṃ bhaktā vana samarthāya namaḥ
ॐ भक्तावन प्रतिज्ञाय नमः ‖ 20 ‖ oṃ bhaktāvana pratiGYāya namaḥ ‖ 20 ‖
ॐ अन्नवस्त्रदाय नमः oṃ annavastradāya namaḥ
ॐ आरोग्यक्षेमदाय नमः oṃ ārogyakśhemadāya namaḥ
ॐ धन माङ्गल्यदाय नमः oṃ dhana māṅgalyadāya namaḥ
ॐ बुद्धी सिद्धी दाय नमः oṃ buddhī siddhī dāya namaḥ
ॐ पुत्र मित्र कलत्र बन्धुदाय नमः oṃ putra mitra kaḻatra bandhudāya namaḥ
ॐ योगक्षेम मवहाय नमः oṃ yogakśhema mavahāya namaḥ
ॐ आपद्भान्धवाय नमः oṃ āpadbhāndhavāya namaḥ
ॐ मार्ग बन्धवे नमः oṃ mārga bandhave namaḥ
ॐ भुक्ति मुक्ति सर्वापवर्गदाय नमः oṃ bhukti mukti sarvāpavargadāya namaḥ
ॐ प्रियाय नमः ‖ 30 ‖ oṃ priyāya namaḥ ‖ 30 ‖
ॐ प्रीतिवर्द नाय नमः oṃ prītivarda nāya namaḥ
ॐ अन्तर्यानाय नमः oṃ antaryānāya namaḥ
ॐ सच्चिदात्मने नमः oṃ saccidātmane namaḥ
ॐ आनन्द दाय नमः oṃ ānanda dāya namaḥ
ॐ आनन्ददाय नमः oṃ ānandadāya namaḥ
ॐ परमेश्वराय नमः oṃ parameśvarāya namaḥ
ॐ ज्ञान स्वरूपिणे नमः oṃ GYāna svarūpiṇe namaḥ
ॐ जगतः पित्रे नमः ‖ 40 ‖ oṃ jagataḥ pitre namaḥ ‖ 40 ‖
ॐ भक्ता नां मातृ दातृ पितामहाय नमः oṃ bhaktā nāṃ mātṛ dātṛ pitāmahāya namaḥ
ॐ भक्ता भयप्रदाय नमः oṃ bhaktā bhayapradāya namaḥ
ॐ भक्त पराधी नाय नमः oṃ bhakta parādhī nāya namaḥ
ॐ भक्तानुग्र हकातराय नमः oṃ bhaktānugra hakātarāya namaḥ
ॐ शरणागत वत्सलाय नमः oṃ śaraṇāgata vatsalāya namaḥ
ॐ भक्ति शक्ति प्रदाय नमः oṃ bhakti śakti pradāya namaḥ
ॐ ज्ञान वैराग्यदाय नमः oṃ GYāna vairāgyadāya namaḥ
ॐ प्रेमप्रदाय नमः oṃ premapradāya namaḥ
ॐ संशय हृदय दौर्भल्य पापकर्मवासनाक्षयक राय नमः oṃ saṃśaya hṛdaya daurbhalya pāpakarmavāsanākśhayaka rāya namaḥ
ॐ हृदय ग्रन्धभेद काय नमः ‖ 50 ‖ oṃ hṛdaya grandhabheda kāya namaḥ ‖ 50 ‖
ॐ कर्म ध्वंसिने नमः oṃ karma dhvaṃsine namaḥ
ॐ शुद्धसत्व स्धिताय नमः oṃ śuddhasatva sdhitāya namaḥ
ॐ गुणाती तगुणात्मने नमः oṃ guṇātī taguṇātmane namaḥ
ॐ अनन्त कल्याणगुणाय नमः oṃ ananta kaḻyāṇaguṇāya namaḥ
ॐ अमित पराक्र माय नमः oṃ amita parākra māya namaḥ
ॐ जयिने नमः oṃ jayine namaḥ
ॐ जयिने नमः oṃ jayine namaḥ
ॐ दुर्दर्षा क्षोभ्याय नमः oṃ durdarśhā kśhobhyāya namaḥ
ॐ अपराजिताय नमः oṃ aparājitāya namaḥ
ॐ त्रिलोकेसु अविघातगतये नमः oṃ trilokesu avighātagataye namaḥ
ॐ अशक्यर हिताय नमः ‖ 60 ‖ oṃ aśakyara hitāya namaḥ ‖ 60 ‖
ॐ सर्वशक्ति मूर्त यै नमः oṃ sarvaśakti mūrta yai namaḥ
ॐ सुरूपसुन्दराय नमः oṃ surūpasundarāya namaḥ
ॐ सुलोचनाय नमः oṃ sulocanāya namaḥ
ॐ महारूप विश्वमूर्तये नमः oṃ mahārūpa viśvamūrtaye namaḥ
ॐ अरूपव्यक्ताय नमः oṃ arūpavyaktāya namaḥ
ॐ चिन्त्याय नमः oṃ cintyāya namaḥ
ॐ सूक्ष्माय नमः oṃ sūkśhmāya namaḥ
ॐ सर्वान्त र्यामिने नमः oṃ sarvānta ryāmine namaḥ
ॐ मनो वागतीताय नमः oṃ mano vāgatītāya namaḥ
ॐ प्रेम मूर्तये नमः ‖ 70 ‖ oṃ prema mūrtaye namaḥ ‖ 70 ‖
ॐ सुलभ दुर्ल भाय नमः oṃ sulabha durla bhāya namaḥ
ॐ असहाय सहायाय नमः oṃ asahāya sahāyāya namaḥ
ॐ अनाध नाधये नमः oṃ anādha nādhaye namaḥ
ॐ सर्वभार भ्रते नमः oṃ sarvabhāra bhrate namaḥ
ॐ अकर्माने ककर्मानु कर्मिणे नमः oṃ akarmāne kakarmānu karmiṇe namaḥ
ॐ पुण्य श्रवण कीर्त नाय नमः oṃ puṇya śravaṇa kīrta nāya namaḥ
ॐ तीर्धाय नमः oṃ tīrdhāya namaḥ
ॐ वासुदेवाय नमः oṃ vāsudevāya namaḥ
ॐ सताङ्ग तये नमः oṃ satāṅga taye namaḥ
ॐ सत्परायणाय नमः ‖ 80 ‖ oṃ satparāyaṇāya namaḥ ‖ 80 ‖
ॐ लोकनाधाय नमः oṃ lokanādhāya namaḥ
ॐ पाव नान घाय नमः oṃ pāva nāna ghāya namaḥ
ॐ अमृतांशुवे नमः oṃ amṛtāṃśuve namaḥ
ॐ भास्कर प्रभाय नमः oṃ bhāskara prabhāya namaḥ
ॐ ब्रह्मचर्यतश्चर्यादि सुव्रताय नमः oṃ brahmacaryataścaryādi suvratāya namaḥ
ॐ सत्यधर्मपरायणाय नमः oṃ satyadharmaparāyaṇāya namaḥ
ॐ सिद्देश्वराय नमः oṃ siddeśvarāya namaḥ
ॐ सिद्द सङ्कल्पाय नमः oṃ sidda saṅkalpāya namaḥ
ॐ योगेश्वराय नमः oṃ yogeśvarāya namaḥ
ॐ भगवते नमः ‖ 90 ‖ oṃ bhagavate namaḥ ‖ 90 ‖
ॐ भक्तावश्याय नमः oṃ bhaktāvaśyāya namaḥ
ॐ सत्पुरुषाय नमः oṃ satpuruśhāya namaḥ
ॐ पुरुषोत्तमाय नमः oṃ puruśhottamāya namaḥ
ॐ सत्यतत्त्वबोध काय नमः oṃ satyatattvabodha kāya namaḥ
ॐ कामादिष डैवर ध्वंसिने नमः oṃ kāmādiśha ḍaivara dhvaṃsine namaḥ
ॐ अभे दानन्दानुभव प्रदाय नमः oṃ abhe dānandānubhava pradāya namaḥ
ॐ सर्वमत सम्मताय नमः oṃ sarvamata sammatāya namaḥ
ॐ श्रीदक्षिणामूर्तये नमः oṃ śrīdakśhiṇāmūrtaye namaḥ
ॐ श्री वेङ्कटेश्वर मणाय नमः oṃ śrī veṅkaṭeśvara maṇāya namaḥ
ॐ अद्भुतानन्द चर्याय नमः ‖ 100 ‖ oṃ adbhutānanda caryāya namaḥ ‖ 100 ‖
ॐ प्रपन्नार्ति हरय नमः oṃ prapannārti haraya namaḥ
ॐ संसार सर्व दु:खक्षयकार काय नमः oṃ saṃsāra sarva du:khakśhayakāra kāya namaḥ
ॐ सर्व वित्सर्वतोमुखाय नमः oṃ sarva vitsarvatomukhāya namaḥ
ॐ सर्वान्तर्भ हिस्थितय नमः oṃ sarvāntarbha histhitaya namaḥ
ॐ सर्वमङ्गल कराय नमः oṃ sarvamaṅgaḻa karāya namaḥ
ॐ सर्वाभीष्ट प्रदाय नमः oṃ sarvābhīśhṭa pradāya namaḥ
ॐ समर सन्मार्ग स्थापनाय नमः oṃ samara sanmārga sthāpanāya namaḥ
ॐ सच्चिदानन्द स्वरूपाय नमः oṃ saccidānanda svarūpāya namaḥ
ॐ श्री समर्थ सद्गुरु सायिनाथाय नमः ‖ 108 ‖ oṃ śrī samartha sadguru sāyināthāya namaḥ ‖ 108 ‖