|
|
सायि बाबा अष्टोत्तर शत नामावलि |
sāyi bābā aśhṭottara śata nāmāvaḻi |
|
|
ॐ सायिनाथाय नमः |
oṃ sāyināthāya namaḥ |
ॐ लक्ष्मी नारायणाय नमः |
oṃ lakśhmī nārāyaṇāya namaḥ |
ॐ श्री रामकृष्ण मारुत्यादि रूपाय नमः |
oṃ śrī rāmakṛśhṇa mārutyādi rūpāya namaḥ |
ॐ शेषशायिने नमः |
oṃ śeśhaśāyine namaḥ |
ॐ गोदावरीतट शिरडी वासिने नमः |
oṃ godāvarītaṭa śiraḍī vāsine namaḥ |
ॐ भक्त हृदालयाय नमः |
oṃ bhakta hṛdālayāya namaḥ |
ॐ सर्वहृद्वासिने नमः |
oṃ sarvahṛdvāsine namaḥ |
ॐ भूतावासाय नमः |
oṃ bhūtāvāsāya namaḥ |
ॐ भूत भविष्यद्भाववर्जताय नमः |
oṃ bhūta bhaviśhyadbhāvavarjatāya namaḥ |
ॐ कालाती ताय नमः ‖ 10 ‖ |
oṃ kālātī tāya namaḥ ‖ 10 ‖ |
ॐ कालाय नमः |
oṃ kālāya namaḥ |
ॐ कालकालाय नमः |
oṃ kālakālāya namaḥ |
ॐ काल दर्पदमनाय नमः |
oṃ kāla darpadamanāya namaḥ |
ॐ मृत्युञ्जयाय नमः |
oṃ mṛtyuñjayāya namaḥ |
ॐ अमर्त्याय नमः |
oṃ amartyāya namaḥ |
ॐ मर्त्याभय प्रदाय नमः |
oṃ martyābhaya pradāya namaḥ |
ॐ जीवाधाराय नमः |
oṃ jīvādhārāya namaḥ |
ॐ सर्वाधाराय नमः |
oṃ sarvādhārāya namaḥ |
ॐ भक्ता वन समर्थाय नमः |
oṃ bhaktā vana samarthāya namaḥ |
ॐ भक्तावन प्रतिज्ञाय नमः ‖ 20 ‖ |
oṃ bhaktāvana pratiGYāya namaḥ ‖ 20 ‖ |
ॐ अन्नवस्त्रदाय नमः |
oṃ annavastradāya namaḥ |
ॐ आरोग्यक्षेमदाय नमः |
oṃ ārogyakśhemadāya namaḥ |
ॐ धन माङ्गल्यदाय नमः |
oṃ dhana māṅgalyadāya namaḥ |
ॐ बुद्धी सिद्धी दाय नमः |
oṃ buddhī siddhī dāya namaḥ |
ॐ पुत्र मित्र कलत्र बन्धुदाय नमः |
oṃ putra mitra kaḻatra bandhudāya namaḥ |
ॐ योगक्षेम मवहाय नमः |
oṃ yogakśhema mavahāya namaḥ |
ॐ आपद्भान्धवाय नमः |
oṃ āpadbhāndhavāya namaḥ |
ॐ मार्ग बन्धवे नमः |
oṃ mārga bandhave namaḥ |
ॐ भुक्ति मुक्ति सर्वापवर्गदाय नमः |
oṃ bhukti mukti sarvāpavargadāya namaḥ |
ॐ प्रियाय नमः ‖ 30 ‖ |
oṃ priyāya namaḥ ‖ 30 ‖ |
ॐ प्रीतिवर्द नाय नमः |
oṃ prītivarda nāya namaḥ |
ॐ अन्तर्यानाय नमः |
oṃ antaryānāya namaḥ |
ॐ सच्चिदात्मने नमः |
oṃ saccidātmane namaḥ |
ॐ आनन्द दाय नमः |
oṃ ānanda dāya namaḥ |
ॐ आनन्ददाय नमः |
oṃ ānandadāya namaḥ |
ॐ परमेश्वराय नमः |
oṃ parameśvarāya namaḥ |
ॐ ज्ञान स्वरूपिणे नमः |
oṃ GYāna svarūpiṇe namaḥ |
ॐ जगतः पित्रे नमः ‖ 40 ‖ |
oṃ jagataḥ pitre namaḥ ‖ 40 ‖ |
ॐ भक्ता नां मातृ दातृ पितामहाय नमः |
oṃ bhaktā nāṃ mātṛ dātṛ pitāmahāya namaḥ |
ॐ भक्ता भयप्रदाय नमः |
oṃ bhaktā bhayapradāya namaḥ |
ॐ भक्त पराधी नाय नमः |
oṃ bhakta parādhī nāya namaḥ |
ॐ भक्तानुग्र हकातराय नमः |
oṃ bhaktānugra hakātarāya namaḥ |
ॐ शरणागत वत्सलाय नमः |
oṃ śaraṇāgata vatsalāya namaḥ |
ॐ भक्ति शक्ति प्रदाय नमः |
oṃ bhakti śakti pradāya namaḥ |
ॐ ज्ञान वैराग्यदाय नमः |
oṃ GYāna vairāgyadāya namaḥ |
ॐ प्रेमप्रदाय नमः |
oṃ premapradāya namaḥ |
ॐ संशय हृदय दौर्भल्य पापकर्मवासनाक्षयक राय नमः |
oṃ saṃśaya hṛdaya daurbhalya pāpakarmavāsanākśhayaka rāya namaḥ |
ॐ हृदय ग्रन्धभेद काय नमः ‖ 50 ‖ |
oṃ hṛdaya grandhabheda kāya namaḥ ‖ 50 ‖ |
ॐ कर्म ध्वंसिने नमः |
oṃ karma dhvaṃsine namaḥ |
ॐ शुद्धसत्व स्धिताय नमः |
oṃ śuddhasatva sdhitāya namaḥ |
ॐ गुणाती तगुणात्मने नमः |
oṃ guṇātī taguṇātmane namaḥ |
ॐ अनन्त कल्याणगुणाय नमः |
oṃ ananta kaḻyāṇaguṇāya namaḥ |
ॐ अमित पराक्र माय नमः |
oṃ amita parākra māya namaḥ |
ॐ जयिने नमः |
oṃ jayine namaḥ |
ॐ जयिने नमः |
oṃ jayine namaḥ |
ॐ दुर्दर्षा क्षोभ्याय नमः |
oṃ durdarśhā kśhobhyāya namaḥ |
ॐ अपराजिताय नमः |
oṃ aparājitāya namaḥ |
ॐ त्रिलोकेसु अविघातगतये नमः |
oṃ trilokesu avighātagataye namaḥ |
ॐ अशक्यर हिताय नमः ‖ 60 ‖ |
oṃ aśakyara hitāya namaḥ ‖ 60 ‖ |
ॐ सर्वशक्ति मूर्त यै नमः |
oṃ sarvaśakti mūrta yai namaḥ |
ॐ सुरूपसुन्दराय नमः |
oṃ surūpasundarāya namaḥ |
ॐ सुलोचनाय नमः |
oṃ sulocanāya namaḥ |
ॐ महारूप विश्वमूर्तये नमः |
oṃ mahārūpa viśvamūrtaye namaḥ |
ॐ अरूपव्यक्ताय नमः |
oṃ arūpavyaktāya namaḥ |
ॐ चिन्त्याय नमः |
oṃ cintyāya namaḥ |
ॐ सूक्ष्माय नमः |
oṃ sūkśhmāya namaḥ |
ॐ सर्वान्त र्यामिने नमः |
oṃ sarvānta ryāmine namaḥ |
ॐ मनो वागतीताय नमः |
oṃ mano vāgatītāya namaḥ |
ॐ प्रेम मूर्तये नमः ‖ 70 ‖ |
oṃ prema mūrtaye namaḥ ‖ 70 ‖ |
ॐ सुलभ दुर्ल भाय नमः |
oṃ sulabha durla bhāya namaḥ |
ॐ असहाय सहायाय नमः |
oṃ asahāya sahāyāya namaḥ |
ॐ अनाध नाधये नमः |
oṃ anādha nādhaye namaḥ |
ॐ सर्वभार भ्रते नमः |
oṃ sarvabhāra bhrate namaḥ |
ॐ अकर्माने ककर्मानु कर्मिणे नमः |
oṃ akarmāne kakarmānu karmiṇe namaḥ |
ॐ पुण्य श्रवण कीर्त नाय नमः |
oṃ puṇya śravaṇa kīrta nāya namaḥ |
ॐ तीर्धाय नमः |
oṃ tīrdhāya namaḥ |
ॐ वासुदेवाय नमः |
oṃ vāsudevāya namaḥ |
ॐ सताङ्ग तये नमः |
oṃ satāṅga taye namaḥ |
ॐ सत्परायणाय नमः ‖ 80 ‖ |
oṃ satparāyaṇāya namaḥ ‖ 80 ‖ |
ॐ लोकनाधाय नमः |
oṃ lokanādhāya namaḥ |
ॐ पाव नान घाय नमः |
oṃ pāva nāna ghāya namaḥ |
ॐ अमृतांशुवे नमः |
oṃ amṛtāṃśuve namaḥ |
ॐ भास्कर प्रभाय नमः |
oṃ bhāskara prabhāya namaḥ |
ॐ ब्रह्मचर्यतश्चर्यादि सुव्रताय नमः |
oṃ brahmacaryataścaryādi suvratāya namaḥ |
ॐ सत्यधर्मपरायणाय नमः |
oṃ satyadharmaparāyaṇāya namaḥ |
ॐ सिद्देश्वराय नमः |
oṃ siddeśvarāya namaḥ |
ॐ सिद्द सङ्कल्पाय नमः |
oṃ sidda saṅkalpāya namaḥ |
ॐ योगेश्वराय नमः |
oṃ yogeśvarāya namaḥ |
ॐ भगवते नमः ‖ 90 ‖ |
oṃ bhagavate namaḥ ‖ 90 ‖ |
ॐ भक्तावश्याय नमः |
oṃ bhaktāvaśyāya namaḥ |
ॐ सत्पुरुषाय नमः |
oṃ satpuruśhāya namaḥ |
ॐ पुरुषोत्तमाय नमः |
oṃ puruśhottamāya namaḥ |
ॐ सत्यतत्त्वबोध काय नमः |
oṃ satyatattvabodha kāya namaḥ |
ॐ कामादिष डैवर ध्वंसिने नमः |
oṃ kāmādiśha ḍaivara dhvaṃsine namaḥ |
ॐ अभे दानन्दानुभव प्रदाय नमः |
oṃ abhe dānandānubhava pradāya namaḥ |
ॐ सर्वमत सम्मताय नमः |
oṃ sarvamata sammatāya namaḥ |
ॐ श्रीदक्षिणामूर्तये नमः |
oṃ śrīdakśhiṇāmūrtaye namaḥ |
ॐ श्री वेङ्कटेश्वर मणाय नमः |
oṃ śrī veṅkaṭeśvara maṇāya namaḥ |
ॐ अद्भुतानन्द चर्याय नमः ‖ 100 ‖ |
oṃ adbhutānanda caryāya namaḥ ‖ 100 ‖ |
ॐ प्रपन्नार्ति हरय नमः |
oṃ prapannārti haraya namaḥ |
ॐ संसार सर्व दु:खक्षयकार काय नमः |
oṃ saṃsāra sarva du:khakśhayakāra kāya namaḥ |
ॐ सर्व वित्सर्वतोमुखाय नमः |
oṃ sarva vitsarvatomukhāya namaḥ |
ॐ सर्वान्तर्भ हिस्थितय नमः |
oṃ sarvāntarbha histhitaya namaḥ |
ॐ सर्वमङ्गल कराय नमः |
oṃ sarvamaṅgaḻa karāya namaḥ |
ॐ सर्वाभीष्ट प्रदाय नमः |
oṃ sarvābhīśhṭa pradāya namaḥ |
ॐ समर सन्मार्ग स्थापनाय नमः |
oṃ samara sanmārga sthāpanāya namaḥ |
ॐ सच्चिदानन्द स्वरूपाय नमः |
oṃ saccidānanda svarūpāya namaḥ |
ॐ श्री समर्थ सद्गुरु सायिनाथाय नमः ‖ 108 ‖ |
oṃ śrī samartha sadguru sāyināthāya namaḥ ‖ 108 ‖ |
|
|