|
|
रुद्राष्टकम् |
rudrāśhṭakam |
|
|
नमामीश मीशान निर्वाणरूपं विभुं व्यापकं ब्रह्मवेद स्वरूपं ❘ |
namāmīśa mīśāna nirvāṇarūpaṃ vibhuṃ vyāpakaṃ brahmaveda svarūpaṃ ❘ |
निजं निर्गुणं निर्विकल्पं निरीहं चदाकाश माकाशवासं भजेहं ‖ |
nijaṃ nirguṇaṃ nirvikalpaṃ nirīhaṃ chadākāśa mākāśavāsaṃ bhajehaṃ ‖ |
|
|
निराकार मोङ्कार मूलं तुरीयं गिरिज्ञान गोतीत मीशं गिरीशं ❘ |
nirākāra moṅkāra mūlaṃ turīyaṃ giriGYāna gotīta mīśaṃ girīśaṃ ❘ |
करालं महाकालकालं कृपालं गुणागार संसारसारं नतो हं ‖ |
karāḻaṃ mahākālakālaṃ kṛpālaṃ guṇāgāra saṃsārasāraṃ nato haṃ ‖ |
|
|
तुषाराद्रि सङ्काश गौरं गम्भीरं मनोभूतकोटि प्रभा श्रीशरीरं ❘ |
tuśhārādri saṅkāśa gauraṃ gambhīraṃ manobhūtakoṭi prabhā śrīśarīraṃ ❘ |
स्फुरन्मौलिकल्लोलिनी चारुगाङ्गं लस्त्फालबालेन्दु भूषं महेशं ‖ |
sphuranmauḻikallolinī chārugāṅgaṃ lastphālabālendu bhūśhaṃ maheśaṃ ‖ |
|
|
चलत्कुण्डलं भ्रू सुनेत्रं विशालं प्रसन्नाननं नीलकण्ठं दयालुं ❘ |
chalatkuṇḍalaṃ bhrū sunetraṃ viśālaṃ prasannānanaṃ nīlakaṇṭhaṃ dayāḻuṃ ❘ |
मृगाधीश चर्माम्बरं मुण्डमालं प्रियं शङ्करं सर्वनाथं भजामि ‖ |
mṛgādhīśa charmāmbaraṃ muṇḍamālaṃ priyaṃ śaṅkaraṃ sarvanāthaṃ bhajāmi ‖ |
|
|
प्रचण्डं प्रकृष्टं प्रगल्भं परेशं अखण्डं अजं भानुकोटि प्रकाशं ❘ |
prachaṇḍaṃ prakṛśhṭaṃ pragalbhaṃ pareśaṃ akhaṇḍaṃ ajaṃ bhānukoṭi prakāśaṃ ❘ |
त्रयी शूल निर्मूलनं शूलपाणिं भजेहं भवानीपतिं भावगम्यं ‖ |
trayī śūla nirmūlanaṃ śūlapāṇiṃ bhajehaṃ bhavānīpatiṃ bhāvagamyaṃ ‖ |
|
|
कलातीत कल्याण कल्पान्तरी सदा सज्जनानन्ददाता पुरारी ❘ |
kaḻātīta kaḻyāṇa kalpāntarī sadā sajjanānandadātā purārī ❘ |
चिदानन्द सन्दोह मोहापकारी प्रसीद प्रसीद प्रभो मन्मधारी ‖ |
chidānanda sandoha mohāpakārī prasīda prasīda prabho manmadhārī ‖ |
|
|
न यावद् उमानाथ पादारविन्दं भजन्तीह लोके परे वा नाराणां ❘ |
na yāvad umānātha pādāravindaṃ bhajantīha loke pare vā nārāṇāṃ ❘ |
न तावत्सुखं शान्ति सन्तापनाशं प्रसीद प्रभो सर्वभूताधिवास ‖ |
na tāvatsukhaṃ śānti santāpanāśaṃ prasīda prabho sarvabhūtādhivāsa ‖ |
|
|
नजानामि योगं जपं नैव पूजां नतो हं सदा सर्वदा देव तुभ्यं ❘ |
najānāmi yogaṃ japaṃ naiva pūjāṃ nato haṃ sadā sarvadā deva tubhyaṃ ❘ |
जराजन्म दुःखौघतातप्यमानं प्रभोपाहि अपन्नमीश प्रसीद! ‖ |
jarājanma duḥkhaughatātapyamānaṃ prabhopāhi apannamīśa prasīda! ‖ |
|
|