blog

Rudra Ashtakam

Devanagari English
   
रुद्राष्टकम् rudrāśhṭakam
   
नमामीश मीशान निर्वाणरूपं विभुं व्यापकं ब्रह्मवेद स्वरूपं ❘ namāmīśa mīśāna nirvāṇarūpaṃ vibhuṃ vyāpakaṃ brahmaveda svarūpaṃ ❘
निजं निर्गुणं निर्विकल्पं निरीहं चदाकाश माकाशवासं भजेहं ‖ nijaṃ nirguṇaṃ nirvikalpaṃ nirīhaṃ chadākāśa mākāśavāsaṃ bhajehaṃ ‖
   
निराकार मोङ्कार मूलं तुरीयं गिरिज्ञान गोतीत मीशं गिरीशं ❘ nirākāra moṅkāra mūlaṃ turīyaṃ giriGYāna gotīta mīśaṃ girīśaṃ ❘
करालं महाकालकालं कृपालं गुणागार संसारसारं नतो हं ‖ karāḻaṃ mahākālakālaṃ kṛpālaṃ guṇāgāra saṃsārasāraṃ nato haṃ ‖
   
तुषाराद्रि सङ्काश गौरं गम्भीरं मनोभूतकोटि प्रभा श्रीशरीरं ❘ tuśhārādri saṅkāśa gauraṃ gambhīraṃ manobhūtakoṭi prabhā śrīśarīraṃ ❘
स्फुरन्मौलिकल्लोलिनी चारुगाङ्गं लस्त्फालबालेन्दु भूषं महेशं ‖ sphuranmauḻikallolinī chārugāṅgaṃ lastphālabālendu bhūśhaṃ maheśaṃ ‖
   
चलत्कुण्डलं भ्रू सुनेत्रं विशालं प्रसन्नाननं नीलकण्ठं दयालुं ❘ chalatkuṇḍalaṃ bhrū sunetraṃ viśālaṃ prasannānanaṃ nīlakaṇṭhaṃ dayāḻuṃ ❘
मृगाधीश चर्माम्बरं मुण्डमालं प्रियं शङ्करं सर्वनाथं भजामि ‖ mṛgādhīśa charmāmbaraṃ muṇḍamālaṃ priyaṃ śaṅkaraṃ sarvanāthaṃ bhajāmi ‖
   
प्रचण्डं प्रकृष्टं प्रगल्भं परेशं अखण्डं अजं भानुकोटि प्रकाशं ❘ prachaṇḍaṃ prakṛśhṭaṃ pragalbhaṃ pareśaṃ akhaṇḍaṃ ajaṃ bhānukoṭi prakāśaṃ ❘
त्रयी शूल निर्मूलनं शूलपाणिं भजेहं भवानीपतिं भावगम्यं ‖ trayī śūla nirmūlanaṃ śūlapāṇiṃ bhajehaṃ bhavānīpatiṃ bhāvagamyaṃ ‖
   
कलातीत कल्याण कल्पान्तरी सदा सज्जनानन्ददाता पुरारी ❘ kaḻātīta kaḻyāṇa kalpāntarī sadā sajjanānandadātā purārī ❘
चिदानन्द सन्दोह मोहापकारी प्रसीद प्रसीद प्रभो मन्मधारी ‖ chidānanda sandoha mohāpakārī prasīda prasīda prabho manmadhārī ‖
   
न यावद् उमानाथ पादारविन्दं भजन्तीह लोके परे वा नाराणां ❘ na yāvad umānātha pādāravindaṃ bhajantīha loke pare vā nārāṇāṃ ❘
न तावत्सुखं शान्ति सन्तापनाशं प्रसीद प्रभो सर्वभूताधिवास ‖ na tāvatsukhaṃ śānti santāpanāśaṃ prasīda prabho sarvabhūtādhivāsa ‖
   
नजानामि योगं जपं नैव पूजां नतो हं सदा सर्वदा देव तुभ्यं ❘ najānāmi yogaṃ japaṃ naiva pūjāṃ nato haṃ sadā sarvadā deva tubhyaṃ ❘
जराजन्म दुःखौघतातप्यमानं प्रभोपाहि अपन्नमीश प्रसीद! ‖ jarājanma duḥkhaughatātapyamānaṃ prabhopāhi apannamīśa prasīda! ‖