|
|
रामायण जय मन्त्रम् |
rāmāyaṇa jaya mantram |
|
|
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः |
jayatyatibalo rāmo lakśhmaṇaścha mahābalaḥ |
राजा जयति सुग्रीवो राघवेणाभिपालितः ❘ |
rājā jayati sugrīvo rāghaveṇābhipālitaḥ ❘ |
दासोहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः |
dāsohaṃ kosalendrasya rāmasyākliśhṭakarmaṇaḥ |
हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ‖ |
hanumān śatrusainyānāṃ nihantā mārutātmajaḥ ‖ |
|
|
न रावण सहस्रं मे युद्धे प्रतिबलं भवेत् |
na rāvaṇa sahasraṃ me yuddhe pratibalaṃ bhavet |
शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ❘ |
śilābhistu praharataḥ pādapaiścha sahasraśaḥ ❘ |
अर्धयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीं |
ardhayitvā purīṃ laṅkāmabhivādya cha maithilīṃ |
समृद्धार्धो गमिष्यामि मिषतां सर्वरक्षसाम् ‖ |
samṛddhārdho gamiśhyāmi miśhatāṃ sarvarakśhasām ‖ |
|
|