blog

Ramayana Jaya Mantram

Devanagari English
   
रामायण जय मन्त्रम् rāmāyaṇa jaya mantram
   
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः jayatyatibalo rāmo lakśhmaṇaścha mahābalaḥ
राजा जयति सुग्रीवो राघवेणाभिपालितः ❘ rājā jayati sugrīvo rāghaveṇābhipālitaḥ ❘
दासोहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः dāsohaṃ kosalendrasya rāmasyākliśhṭakarmaṇaḥ
हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ‖ hanumān śatrusainyānāṃ nihantā mārutātmajaḥ ‖
   
न रावण सहस्रं मे युद्धे प्रतिबलं भवेत् na rāvaṇa sahasraṃ me yuddhe pratibalaṃ bhavet
शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ❘ śilābhistu praharataḥ pādapaiścha sahasraśaḥ ❘
अर्धयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीं ardhayitvā purīṃ laṅkāmabhivādya cha maithilīṃ
समृद्धार्धो गमिष्यामि मिषतां सर्वरक्षसाम् ‖ samṛddhārdho gamiśhyāmi miśhatāṃ sarvarakśhasām ‖