blog

Rama Raksha Stotram

Devanagari English
   
श्री राम रक्षा स्तोत्रम् śrī rāma rakśhā stotram
   
ॐ अस्य श्री रामरक्षा स्तोत्रमन्त्रस्य oṃ asya śrī rāmarakśhā stotramantrasya
बुधकौशिक ऋषिः budhakauśika ṛśhiḥ
श्री सीताराम चन्द्रोदेवता śrī sītārāma chandrodevatā
अनुष्टुप् छन्दः anuśhṭup Chandaḥ
सीता शक्तिः sītā śaktiḥ
श्रीमद् हनुमान् कीलकम् śrīmad hanumān kīlakam
श्रीरामचन्द्र प्रीत्यर्थे रामरक्षा स्तोत्रजपे विनियोगः ‖ śrīrāmacandra prītyarthe rāmarakśhā stotrajape viniyogaḥ ‖
   
**ध्यानम् **dhyānam
** ध्यायेदाजानुबाहुं धृतशर धनुषं बद्ध पद्मासनस्थं ** dhyāyedājānubāhuṃ dhṛtaśara dhanuśhaṃ baddha padmāsanasthaṃ
पीतं वासोवसानं नवकमल दळस्पर्थि नेत्रं प्रसन्नम् ❘ pītaṃ vāsovasānaṃ navakamala daldasparthi netraṃ prasannam ❘
वामाङ्कारूढ सीतामुख कमलमिलल्लोचनं नीरदाभं vāmāṅkārūḍha sītāmukha kamalamilallochanaṃ nīradābhaṃ
नानालङ्कार दीप्तं दधतमुरु जटामण्डलं रामचन्द्रम् ‖ nānālaṅkāra dīptaṃ dadhatamuru jaṭāmaṇḍalaṃ rāmachandram ‖
   
**स्तोत्रम् **stotram
** चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ❘ ** charitaṃ raghunāthasya śatakoṭi pravistaram ❘
एकैकमक्षरं पुंसां महापातक नाशनम् ‖ 1 ‖ ekaikamakśharaṃ puṃsāṃ mahāpātaka nāśanam ‖ 1 ‖
   
ध्यात्वा नीलोत्पल श्यामं रामं राजीवलोचनम् ❘ dhyātvā nīlotpala śyāmaṃ rāmaṃ rājīvalochanam ❘
जानकी लक्ष्मणोपेतं जटामुकुट मण्डितम् ‖ 2 ‖ jānakī lakśhmaṇopetaṃ jaṭāmukuṭa maṇḍitam ‖ 2 ‖
   
सासितूण धनुर्बाण पाणिं नक्तं चरान्तकम् ❘ sāsitūṇa dhanurbāṇa pāṇiṃ naktaṃ charāntakam ❘
स्वलीलया जगत्त्रातु माविर्भूतमजं विभुम् ‖ 3 ‖ svalīlayā jagattrātu māvirbhūtamajaṃ vibhum ‖ 3 ‖
   
रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् ❘ rāmarakśhāṃ paṭhetprājJṇaḥ pāpaghnīṃ sarvakāmadām ❘
शिरो मे राघवः पातु फालं दशरथात्मजः ‖ 4 ‖ śiro me rāghavaḥ pātu phālaṃ daśarathātmajaḥ ‖ 4 ‖
   
कौसल्येयो दृशौपातु विश्वामित्रप्रियः शृती ❘ kausalyeyo dṛśaupātu viśvāmitrapriyaḥ śṛtī ❘
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ‖ 5 ‖ ghrāṇaṃ pātu makhatrātā mukhaṃ saumitrivatsalaḥ ‖ 5 ‖
   
जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ❘ jihvāṃ vidyānidhiḥ pātu kaṇṭhaṃ bharatavanditaḥ ❘
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ‖ 6 ‖ skandhau divyāyudhaḥ pātu bhujau bhagneśakārmukaḥ ‖ 6 ‖
   
करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ❘ karau sītāpatiḥ pātu hṛdayaṃ jāmadagnyajit ❘
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ‖ 7 ‖ madhyaṃ pātu kharadhvaṃsī nābhiṃ jāmbavadāśrayaḥ ‖ 7 ‖
   
सुग्रीवेशः कटिं पातु सक्थिनी हनुमत्-प्रभुः ❘ sugrīveśaḥ kaṭiṃ pātu sakthinī hanumat-prabhuḥ ❘
ऊरू रघूत्तमः पातु रक्षःकुल विनाशकृत् ‖ 8 ‖ ūrū raghūttamaḥ pātu rakśhaḥkula vināśakṛt ‖ 8 ‖
   
जानुनी सेतुकृत्-पातु जङ्घे दशमुखान्तकः ❘ jānunī setukṛt-pātu jaṅghe daśamukhāntakaḥ ❘
पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ‖ 9 ‖ pādau vibhīśhaṇaśrīdaḥ pātu rāmoakhilaṃ vapuḥ ‖ 9 ‖
   
एतां रामबलोपेतां रक्षां यः सुकृती पठेत् ❘ etāṃ rāmabalopetāṃ rakśhāṃ yaḥ sukṛtī paṭhet ❘
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ‖ 10 ‖ sa chirāyuḥ sukhī putrī vijayī vinayī bhavet ‖ 10 ‖
   
पाताळ-भूतल-व्योम-चारिण-श्चद्म-चारिणः ❘ pātālda-bhūtala-vyoma-chāriṇa-śchadma-chāriṇaḥ ❘
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ‖ 11 ‖ na draśhṭumapi śaktāste rakśhitaṃ rāmanāmabhiḥ ‖ 11 ‖
   
रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् ❘ rāmeti rāmabhadreti rāmachandreti vā smaran ❘
नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ‖ 12 ‖ naro na lipyate pāpairbhuktiṃ muktiṃ cha vindati ‖ 12 ‖
   
जगज्जैत्रैक मन्त्रेण रामनाम्नाभि रक्षितम् ❘ jagajjaitraika mantreṇa rāmanāmnābhi rakśhitam ❘
यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ‖ 13 ‖ yaḥ kaṇṭhe dhārayettasya karasthāḥ sarvasiddhayaḥ ‖ 13 ‖
   
वज्रपञ्जर नामेदं यो रामकवचं स्मरेत् ❘ vajrapañjara nāmedaṃ yo rāmakavachaṃ smaret ❘
अव्याहताज्ञः सर्वत्र लभते जयमङ्गळम् ‖ 14 ‖ avyāhatājJṇaḥ sarvatra labhate jayamaṅgaldam ‖ 14 ‖
   
आदिष्टवान्-यथा स्वप्ने रामरक्षामिमां हरः ❘ ādiśhṭavān-yathā svapne rāmarakśhāmimāṃ haraḥ ❘
तथा लिखितवान्-प्रातः प्रबुद्धौ बुधकौशिकः ‖ 15 ‖ tathā likhitavān-prātaḥ prabuddhau budhakauśikaḥ ‖ 15 ‖
   
आरामः कल्पवृक्षाणां विरामः सकलापदाम् ❘ ārāmaḥ kalpavṛkśhāṇāṃ virāmaḥ sakalāpadām ❘
अभिराम-स्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ‖ 16 ‖ abhirāma-strilokānāṃ rāmaḥ śrīmān sa naḥ prabhuḥ ‖ 16 ‖
   
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ❘ taruṇau rūpasampannau sukumārau mahābalau ❘
पुण्डरीक विशालाक्षौ चीरकृष्णाजिनाम्बरौ ‖ 17 ‖ puṇḍarīka viśālākśhau chīrakṛśhṇājināmbarau ‖ 17 ‖
   
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ❘ phalamūlāśinau dāntau tāpasau brahmachāriṇau ❘
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ‖ 18 ‖ putrau daśarathasyaitau bhrātarau rāmalakśhmaṇau ‖ 18 ‖
   
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् ❘ śaraṇyau sarvasattvānāṃ śreśhṭhau sarvadhanuśhmatām ❘
रक्षःकुल निहन्तारौ त्रायेतां नो रघूत्तमौ ‖ 19 ‖ rakśhaḥkula nihantārau trāyetāṃ no raghūttamau ‖ 19 ‖
   
आत्त सज्य धनुषा विषुस्पृशा वक्षयाशुग निषङ्ग सङ्गिनौ ❘ ātta sajya dhanuśhā viśhuspṛśā vakśhayāśuga niśhaṅga saṅginau ❘
रक्षणाय मम रामलक्षणावग्रतः पथि सदैव गच्छतां ‖ 20 ‖ rakśhaṇāya mama rāmalakśhaṇāvagrataḥ pathi sadaiva gacChatāṃ ‖ 20 ‖
   
सन्नद्धः कवची खड्गी चापबाणधरो युवा ❘ sannaddhaḥ kavachī khaḍgī chāpabāṇadharo yuvā ❘
गच्छन् मनोरथान्नश्च (मनोरथोऽस्माकं) रामः पातु स लक्ष्मणः ‖ 21 ‖ gacChan manorathānnaścha (manorathoasmākaṃ) rāmaḥ pātu sa lakśhmaṇaḥ ‖ 21 ‖
   
रामो दाशरथि श्शूरो लक्ष्मणानुचरो बली ❘ rāmo dāśarathi śśūro lakśhmaṇānucharo balī ❘
काकुत्सः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ‖ 22 ‖ kākutsaḥ puruśhaḥ pūrṇaḥ kausalyeyo raghūttamaḥ ‖ 22 ‖
   
वेदान्तवेद्यो यज्ञेशः पुराण पुरुषोत्तमः ❘ vedāntavedyo yajJṇeśaḥ purāṇa puruśhottamaḥ ❘
जानकीवल्लभः श्रीमानप्रमेय पराक्रमः ‖ 23 ‖ jānakīvallabhaḥ śrīmānaprameya parākramaḥ ‖ 23 ‖
   
इत्येतानि जपेन्नित्यं मद्भक्तः श्रद्धयान्वितः ❘ ityetāni japennityaṃ madbhaktaḥ śraddhayānvitaḥ ❘
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ‖ 24 ‖ aśvamedhādhikaṃ puṇyaṃ samprāpnoti na saṃśayaḥ ‖ 24 ‖
   
रामं दूर्वादळ श्यामं पद्माक्षं पीतवाससम् ❘ rāmaṃ dūrvādalda śyāmaṃ padmākśhaṃ pītavāsasam ❘
स्तुवन्ति नाभि-र्दिव्यै-र्नते संसारिणो नराः ‖ 25 ‖ stuvanti nābhi-rdivyai-rnate saṃsāriṇo narāḥ ‖ 25 ‖
   
रामं लक्ष्मण पूर्वजं रघुवरं सीतापतिं सुन्दरम् rāmaṃ lakśhmaṇa pūrvajaṃ raghuvaraṃ sītāpatiṃ sundaram
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् ❘ kākutsthaṃ karuṇārṇavaṃ guṇanidhiṃ viprapriyaṃ dhārmikam ❘
राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिम् rājendraṃ satyasandhaṃ daśarathatanayaṃ śyāmalaṃ śāntamūrtim
वन्दे लोकाभिरामं रघुकुल तिलकं राघवं रावणारिम् ‖ 26 ‖ vande lokābhirāmaṃ raghukula tilakaṃ rāghavaṃ rāvaṇārim ‖ 26 ‖
   
रामाय रामभद्राय रामचन्द्राय वेधसे ❘ rāmāya rāmabhadrāya rāmachandrāya vedhase ❘
रघुनाथाय नाथाय सीतायाः पतये नमः ‖ 27 ‖ raghunāthāya nāthāya sītāyāḥ pataye namaḥ ‖ 27 ‖
   
श्रीराम राम रघुनन्दन राम राम śrīrāma rāma raghunandana rāma rāma
श्रीराम राम भरताग्रज राम राम ❘ śrīrāma rāma bharatāgraja rāma rāma ❘
श्रीराम राम रणकर्कश राम राम śrīrāma rāma raṇakarkaśa rāma rāma
श्रीराम राम शरणं भव राम राम ‖ 28 ‖ śrīrāma rāma śaraṇaṃ bhava rāma rāma ‖ 28 ‖
   
श्रीराम चन्द्र चरणौ मनसा स्मरामि śrīrāma chandra charaṇau manasā smarāmi
श्रीराम चन्द्र चरणौ वचसा गृह्णामि ❘ śrīrāma chandra charaṇau vachasā gṛhṇāmi ❘
श्रीराम चन्द्र चरणौ शिरसा नमामि śrīrāma chandra charaṇau śirasā namāmi
श्रीराम चन्द्र चरणौ शरणं प्रपद्ये ‖ 29 ‖ śrīrāma chandra charaṇau śaraṇaṃ prapadye ‖ 29 ‖
   
माता रामो मत्-पिता रामचन्द्रः mātā rāmo mat-pitā rāmachandraḥ
स्वामी रामो मत्-सखा रामचन्द्रः ❘ svāmī rāmo mat-sakhā rāmachandraḥ ❘
सर्वस्वं मे रामचन्द्रो दयाळुः sarvasvaṃ me rāmachandro dayālduḥ
नान्यं जाने नैव न जाने ‖ 30 ‖ nānyaṃ jāne naiva na jāne ‖ 30 ‖
   
दक्षिणे लक्ष्मणो यस्य वामे च (तु) जनकात्मजा ❘ dakśhiṇe lakśhmaṇo yasya vāme cha (tu) janakātmajā ❘
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ‖ 31 ‖ purato mārutiryasya taṃ vande raghunandanam ‖ 31 ‖
   
लोकाभिरामं रणरङ्गधीरं lokābhirāmaṃ raṇaraṅgadhīraṃ
राजीवनेत्रं रघुवंशनाथम् ❘ rājīvanetraṃ raghuvaṃśanātham ❘
कारुण्यरूपं करुणाकरं तं kāruṇyarūpaṃ karuṇākaraṃ taṃ
श्रीरामचन्द्रं शरण्यं प्रपद्ये ‖ 32 ‖ śrīrāmachandraṃ śaraṇyaṃ prapadye ‖ 32 ‖
   
मनोजवं मारुत तुल्य वेगं manojavaṃ māruta tulya vegaṃ
जितेन्द्रियं बुद्धिमतां वरिष्टम् ❘ jitendriyaṃ buddhimatāṃ variśhṭam ❘
वातात्मजं वानरयूथ मुख्यं vātātmajaṃ vānarayūtha mukhyaṃ
श्रीरामदूतं शरणं प्रपद्ये ‖ 33 ‖ śrīrāmadūtaṃ śaraṇaṃ prapadye ‖ 33 ‖
   
कूजन्तं रामरामेति मधुरं मधुराक्षरम् ❘ kūjantaṃ rāmarāmeti madhuraṃ madhurākśharam ❘
आरुह्यकविता शाखां वन्दे वाल्मीकि कोकिलम् ‖ 34 ‖ āruhyakavitā śākhāṃ vande vālmīki kokilam ‖ 34 ‖
   
आपदामपहर्तारं दातारं सर्वसम्पदाम् ❘ āpadāmapahartāraṃ dātāraṃ sarvasampadām ❘
लोकाभिरामं श्रीरामं भूयोभूयो नमाम्यहं ‖ 35 ‖ lokābhirāmaṃ śrīrāmaṃ bhūyobhūyo namāmyahaṃ ‖ 35 ‖
   
भर्जनं भवबीजानामर्जनं सुखसम्पदाम् ❘ bharjanaṃ bhavabījānāmarjanaṃ sukhasampadām ❘
तर्जनं यमदूतानां राम रामेति गर्जनम् ‖ 36 ‖ tarjanaṃ yamadūtānāṃ rāma rāmeti garjanam ‖ 36 ‖
   
रामो राजमणिः सदा विजयते रामं रमेशं भजे rāmo rājamaṇiḥ sadā vijayate rāmaṃ rameśaṃ bhaje
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ❘ rāmeṇābhihatā niśācharachamū rāmāya tasmai namaḥ ❘
रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहं rāmānnāsti parāyaṇaṃ parataraṃ rāmasya dāsosmyahaṃ
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ‖ 37 ‖ rāme chittalayaḥ sadā bhavatu me bho rāma māmuddhara ‖ 37 ‖
   
श्रीराम राम रामेति रमे रामे मनोरमे ❘ śrīrāma rāma rāmeti rame rāme manorame ❘
सहस्रनाम तत्तुल्यं राम नाम वरानने ‖ 38 ‖ sahasranāma tattulyaṃ rāma nāma varānane ‖ 38 ‖
   
इति श्रीबुधकौशिकमुनि विरचितं श्रीराम रक्षास्तोत्रं सम्पूर्णं ❘ iti śrībudhakauśikamuni virachitaṃ śrīrāma rakśhāstotraṃ sampūrṇaṃ ❘
   
श्रीराम जयराम जयजयराम ❘ śrīrāma jayarāma jayajayarāma ❘