|
|
श्री राम रक्षा स्तोत्रम् |
śrī rāma rakśhā stotram |
|
|
ॐ अस्य श्री रामरक्षा स्तोत्रमन्त्रस्य |
oṃ asya śrī rāmarakśhā stotramantrasya |
बुधकौशिक ऋषिः |
budhakauśika ṛśhiḥ |
श्री सीताराम चन्द्रोदेवता |
śrī sītārāma chandrodevatā |
अनुष्टुप् छन्दः |
anuśhṭup Chandaḥ |
सीता शक्तिः |
sītā śaktiḥ |
श्रीमद् हनुमान् कीलकम् |
śrīmad hanumān kīlakam |
श्रीरामचन्द्र प्रीत्यर्थे रामरक्षा स्तोत्रजपे विनियोगः ‖ |
śrīrāmacandra prītyarthe rāmarakśhā stotrajape viniyogaḥ ‖ |
|
|
**ध्यानम् |
**dhyānam |
** ध्यायेदाजानुबाहुं धृतशर धनुषं बद्ध पद्मासनस्थं |
** dhyāyedājānubāhuṃ dhṛtaśara dhanuśhaṃ baddha padmāsanasthaṃ |
पीतं वासोवसानं नवकमल दळस्पर्थि नेत्रं प्रसन्नम् ❘ |
pītaṃ vāsovasānaṃ navakamala daldasparthi netraṃ prasannam ❘ |
वामाङ्कारूढ सीतामुख कमलमिलल्लोचनं नीरदाभं |
vāmāṅkārūḍha sītāmukha kamalamilallochanaṃ nīradābhaṃ |
नानालङ्कार दीप्तं दधतमुरु जटामण्डलं रामचन्द्रम् ‖ |
nānālaṅkāra dīptaṃ dadhatamuru jaṭāmaṇḍalaṃ rāmachandram ‖ |
|
|
**स्तोत्रम् |
**stotram |
** चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ❘ |
** charitaṃ raghunāthasya śatakoṭi pravistaram ❘ |
एकैकमक्षरं पुंसां महापातक नाशनम् ‖ 1 ‖ |
ekaikamakśharaṃ puṃsāṃ mahāpātaka nāśanam ‖ 1 ‖ |
|
|
ध्यात्वा नीलोत्पल श्यामं रामं राजीवलोचनम् ❘ |
dhyātvā nīlotpala śyāmaṃ rāmaṃ rājīvalochanam ❘ |
जानकी लक्ष्मणोपेतं जटामुकुट मण्डितम् ‖ 2 ‖ |
jānakī lakśhmaṇopetaṃ jaṭāmukuṭa maṇḍitam ‖ 2 ‖ |
|
|
सासितूण धनुर्बाण पाणिं नक्तं चरान्तकम् ❘ |
sāsitūṇa dhanurbāṇa pāṇiṃ naktaṃ charāntakam ❘ |
स्वलीलया जगत्त्रातु माविर्भूतमजं विभुम् ‖ 3 ‖ |
svalīlayā jagattrātu māvirbhūtamajaṃ vibhum ‖ 3 ‖ |
|
|
रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् ❘ |
rāmarakśhāṃ paṭhetprājJṇaḥ pāpaghnīṃ sarvakāmadām ❘ |
शिरो मे राघवः पातु फालं दशरथात्मजः ‖ 4 ‖ |
śiro me rāghavaḥ pātu phālaṃ daśarathātmajaḥ ‖ 4 ‖ |
|
|
कौसल्येयो दृशौपातु विश्वामित्रप्रियः शृती ❘ |
kausalyeyo dṛśaupātu viśvāmitrapriyaḥ śṛtī ❘ |
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ‖ 5 ‖ |
ghrāṇaṃ pātu makhatrātā mukhaṃ saumitrivatsalaḥ ‖ 5 ‖ |
|
|
जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ❘ |
jihvāṃ vidyānidhiḥ pātu kaṇṭhaṃ bharatavanditaḥ ❘ |
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ‖ 6 ‖ |
skandhau divyāyudhaḥ pātu bhujau bhagneśakārmukaḥ ‖ 6 ‖ |
|
|
करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ❘ |
karau sītāpatiḥ pātu hṛdayaṃ jāmadagnyajit ❘ |
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ‖ 7 ‖ |
madhyaṃ pātu kharadhvaṃsī nābhiṃ jāmbavadāśrayaḥ ‖ 7 ‖ |
|
|
सुग्रीवेशः कटिं पातु सक्थिनी हनुमत्-प्रभुः ❘ |
sugrīveśaḥ kaṭiṃ pātu sakthinī hanumat-prabhuḥ ❘ |
ऊरू रघूत्तमः पातु रक्षःकुल विनाशकृत् ‖ 8 ‖ |
ūrū raghūttamaḥ pātu rakśhaḥkula vināśakṛt ‖ 8 ‖ |
|
|
जानुनी सेतुकृत्-पातु जङ्घे दशमुखान्तकः ❘ |
jānunī setukṛt-pātu jaṅghe daśamukhāntakaḥ ❘ |
पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ‖ 9 ‖ |
pādau vibhīśhaṇaśrīdaḥ pātu rāmoakhilaṃ vapuḥ ‖ 9 ‖ |
|
|
एतां रामबलोपेतां रक्षां यः सुकृती पठेत् ❘ |
etāṃ rāmabalopetāṃ rakśhāṃ yaḥ sukṛtī paṭhet ❘ |
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ‖ 10 ‖ |
sa chirāyuḥ sukhī putrī vijayī vinayī bhavet ‖ 10 ‖ |
|
|
पाताळ-भूतल-व्योम-चारिण-श्चद्म-चारिणः ❘ |
pātālda-bhūtala-vyoma-chāriṇa-śchadma-chāriṇaḥ ❘ |
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ‖ 11 ‖ |
na draśhṭumapi śaktāste rakśhitaṃ rāmanāmabhiḥ ‖ 11 ‖ |
|
|
रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् ❘ |
rāmeti rāmabhadreti rāmachandreti vā smaran ❘ |
नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ‖ 12 ‖ |
naro na lipyate pāpairbhuktiṃ muktiṃ cha vindati ‖ 12 ‖ |
|
|
जगज्जैत्रैक मन्त्रेण रामनाम्नाभि रक्षितम् ❘ |
jagajjaitraika mantreṇa rāmanāmnābhi rakśhitam ❘ |
यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ‖ 13 ‖ |
yaḥ kaṇṭhe dhārayettasya karasthāḥ sarvasiddhayaḥ ‖ 13 ‖ |
|
|
वज्रपञ्जर नामेदं यो रामकवचं स्मरेत् ❘ |
vajrapañjara nāmedaṃ yo rāmakavachaṃ smaret ❘ |
अव्याहताज्ञः सर्वत्र लभते जयमङ्गळम् ‖ 14 ‖ |
avyāhatājJṇaḥ sarvatra labhate jayamaṅgaldam ‖ 14 ‖ |
|
|
आदिष्टवान्-यथा स्वप्ने रामरक्षामिमां हरः ❘ |
ādiśhṭavān-yathā svapne rāmarakśhāmimāṃ haraḥ ❘ |
तथा लिखितवान्-प्रातः प्रबुद्धौ बुधकौशिकः ‖ 15 ‖ |
tathā likhitavān-prātaḥ prabuddhau budhakauśikaḥ ‖ 15 ‖ |
|
|
आरामः कल्पवृक्षाणां विरामः सकलापदाम् ❘ |
ārāmaḥ kalpavṛkśhāṇāṃ virāmaḥ sakalāpadām ❘ |
अभिराम-स्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ‖ 16 ‖ |
abhirāma-strilokānāṃ rāmaḥ śrīmān sa naḥ prabhuḥ ‖ 16 ‖ |
|
|
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ❘ |
taruṇau rūpasampannau sukumārau mahābalau ❘ |
पुण्डरीक विशालाक्षौ चीरकृष्णाजिनाम्बरौ ‖ 17 ‖ |
puṇḍarīka viśālākśhau chīrakṛśhṇājināmbarau ‖ 17 ‖ |
|
|
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ❘ |
phalamūlāśinau dāntau tāpasau brahmachāriṇau ❘ |
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ‖ 18 ‖ |
putrau daśarathasyaitau bhrātarau rāmalakśhmaṇau ‖ 18 ‖ |
|
|
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् ❘ |
śaraṇyau sarvasattvānāṃ śreśhṭhau sarvadhanuśhmatām ❘ |
रक्षःकुल निहन्तारौ त्रायेतां नो रघूत्तमौ ‖ 19 ‖ |
rakśhaḥkula nihantārau trāyetāṃ no raghūttamau ‖ 19 ‖ |
|
|
आत्त सज्य धनुषा विषुस्पृशा वक्षयाशुग निषङ्ग सङ्गिनौ ❘ |
ātta sajya dhanuśhā viśhuspṛśā vakśhayāśuga niśhaṅga saṅginau ❘ |
रक्षणाय मम रामलक्षणावग्रतः पथि सदैव गच्छतां ‖ 20 ‖ |
rakśhaṇāya mama rāmalakśhaṇāvagrataḥ pathi sadaiva gacChatāṃ ‖ 20 ‖ |
|
|
सन्नद्धः कवची खड्गी चापबाणधरो युवा ❘ |
sannaddhaḥ kavachī khaḍgī chāpabāṇadharo yuvā ❘ |
गच्छन् मनोरथान्नश्च (मनोरथोऽस्माकं) रामः पातु स लक्ष्मणः ‖ 21 ‖ |
gacChan manorathānnaścha (manorathoasmākaṃ) rāmaḥ pātu sa lakśhmaṇaḥ ‖ 21 ‖ |
|
|
रामो दाशरथि श्शूरो लक्ष्मणानुचरो बली ❘ |
rāmo dāśarathi śśūro lakśhmaṇānucharo balī ❘ |
काकुत्सः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ‖ 22 ‖ |
kākutsaḥ puruśhaḥ pūrṇaḥ kausalyeyo raghūttamaḥ ‖ 22 ‖ |
|
|
वेदान्तवेद्यो यज्ञेशः पुराण पुरुषोत्तमः ❘ |
vedāntavedyo yajJṇeśaḥ purāṇa puruśhottamaḥ ❘ |
जानकीवल्लभः श्रीमानप्रमेय पराक्रमः ‖ 23 ‖ |
jānakīvallabhaḥ śrīmānaprameya parākramaḥ ‖ 23 ‖ |
|
|
इत्येतानि जपेन्नित्यं मद्भक्तः श्रद्धयान्वितः ❘ |
ityetāni japennityaṃ madbhaktaḥ śraddhayānvitaḥ ❘ |
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ‖ 24 ‖ |
aśvamedhādhikaṃ puṇyaṃ samprāpnoti na saṃśayaḥ ‖ 24 ‖ |
|
|
रामं दूर्वादळ श्यामं पद्माक्षं पीतवाससम् ❘ |
rāmaṃ dūrvādalda śyāmaṃ padmākśhaṃ pītavāsasam ❘ |
स्तुवन्ति नाभि-र्दिव्यै-र्नते संसारिणो नराः ‖ 25 ‖ |
stuvanti nābhi-rdivyai-rnate saṃsāriṇo narāḥ ‖ 25 ‖ |
|
|
रामं लक्ष्मण पूर्वजं रघुवरं सीतापतिं सुन्दरम् |
rāmaṃ lakśhmaṇa pūrvajaṃ raghuvaraṃ sītāpatiṃ sundaram |
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् ❘ |
kākutsthaṃ karuṇārṇavaṃ guṇanidhiṃ viprapriyaṃ dhārmikam ❘ |
राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिम् |
rājendraṃ satyasandhaṃ daśarathatanayaṃ śyāmalaṃ śāntamūrtim |
वन्दे लोकाभिरामं रघुकुल तिलकं राघवं रावणारिम् ‖ 26 ‖ |
vande lokābhirāmaṃ raghukula tilakaṃ rāghavaṃ rāvaṇārim ‖ 26 ‖ |
|
|
रामाय रामभद्राय रामचन्द्राय वेधसे ❘ |
rāmāya rāmabhadrāya rāmachandrāya vedhase ❘ |
रघुनाथाय नाथाय सीतायाः पतये नमः ‖ 27 ‖ |
raghunāthāya nāthāya sītāyāḥ pataye namaḥ ‖ 27 ‖ |
|
|
श्रीराम राम रघुनन्दन राम राम |
śrīrāma rāma raghunandana rāma rāma |
श्रीराम राम भरताग्रज राम राम ❘ |
śrīrāma rāma bharatāgraja rāma rāma ❘ |
श्रीराम राम रणकर्कश राम राम |
śrīrāma rāma raṇakarkaśa rāma rāma |
श्रीराम राम शरणं भव राम राम ‖ 28 ‖ |
śrīrāma rāma śaraṇaṃ bhava rāma rāma ‖ 28 ‖ |
|
|
श्रीराम चन्द्र चरणौ मनसा स्मरामि |
śrīrāma chandra charaṇau manasā smarāmi |
श्रीराम चन्द्र चरणौ वचसा गृह्णामि ❘ |
śrīrāma chandra charaṇau vachasā gṛhṇāmi ❘ |
श्रीराम चन्द्र चरणौ शिरसा नमामि |
śrīrāma chandra charaṇau śirasā namāmi |
श्रीराम चन्द्र चरणौ शरणं प्रपद्ये ‖ 29 ‖ |
śrīrāma chandra charaṇau śaraṇaṃ prapadye ‖ 29 ‖ |
|
|
माता रामो मत्-पिता रामचन्द्रः |
mātā rāmo mat-pitā rāmachandraḥ |
स्वामी रामो मत्-सखा रामचन्द्रः ❘ |
svāmī rāmo mat-sakhā rāmachandraḥ ❘ |
सर्वस्वं मे रामचन्द्रो दयाळुः |
sarvasvaṃ me rāmachandro dayālduḥ |
नान्यं जाने नैव न जाने ‖ 30 ‖ |
nānyaṃ jāne naiva na jāne ‖ 30 ‖ |
|
|
दक्षिणे लक्ष्मणो यस्य वामे च (तु) जनकात्मजा ❘ |
dakśhiṇe lakśhmaṇo yasya vāme cha (tu) janakātmajā ❘ |
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ‖ 31 ‖ |
purato mārutiryasya taṃ vande raghunandanam ‖ 31 ‖ |
|
|
लोकाभिरामं रणरङ्गधीरं |
lokābhirāmaṃ raṇaraṅgadhīraṃ |
राजीवनेत्रं रघुवंशनाथम् ❘ |
rājīvanetraṃ raghuvaṃśanātham ❘ |
कारुण्यरूपं करुणाकरं तं |
kāruṇyarūpaṃ karuṇākaraṃ taṃ |
श्रीरामचन्द्रं शरण्यं प्रपद्ये ‖ 32 ‖ |
śrīrāmachandraṃ śaraṇyaṃ prapadye ‖ 32 ‖ |
|
|
मनोजवं मारुत तुल्य वेगं |
manojavaṃ māruta tulya vegaṃ |
जितेन्द्रियं बुद्धिमतां वरिष्टम् ❘ |
jitendriyaṃ buddhimatāṃ variśhṭam ❘ |
वातात्मजं वानरयूथ मुख्यं |
vātātmajaṃ vānarayūtha mukhyaṃ |
श्रीरामदूतं शरणं प्रपद्ये ‖ 33 ‖ |
śrīrāmadūtaṃ śaraṇaṃ prapadye ‖ 33 ‖ |
|
|
कूजन्तं रामरामेति मधुरं मधुराक्षरम् ❘ |
kūjantaṃ rāmarāmeti madhuraṃ madhurākśharam ❘ |
आरुह्यकविता शाखां वन्दे वाल्मीकि कोकिलम् ‖ 34 ‖ |
āruhyakavitā śākhāṃ vande vālmīki kokilam ‖ 34 ‖ |
|
|
आपदामपहर्तारं दातारं सर्वसम्पदाम् ❘ |
āpadāmapahartāraṃ dātāraṃ sarvasampadām ❘ |
लोकाभिरामं श्रीरामं भूयोभूयो नमाम्यहं ‖ 35 ‖ |
lokābhirāmaṃ śrīrāmaṃ bhūyobhūyo namāmyahaṃ ‖ 35 ‖ |
|
|
भर्जनं भवबीजानामर्जनं सुखसम्पदाम् ❘ |
bharjanaṃ bhavabījānāmarjanaṃ sukhasampadām ❘ |
तर्जनं यमदूतानां राम रामेति गर्जनम् ‖ 36 ‖ |
tarjanaṃ yamadūtānāṃ rāma rāmeti garjanam ‖ 36 ‖ |
|
|
रामो राजमणिः सदा विजयते रामं रमेशं भजे |
rāmo rājamaṇiḥ sadā vijayate rāmaṃ rameśaṃ bhaje |
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ❘ |
rāmeṇābhihatā niśācharachamū rāmāya tasmai namaḥ ❘ |
रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहं |
rāmānnāsti parāyaṇaṃ parataraṃ rāmasya dāsosmyahaṃ |
रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ‖ 37 ‖ |
rāme chittalayaḥ sadā bhavatu me bho rāma māmuddhara ‖ 37 ‖ |
|
|
श्रीराम राम रामेति रमे रामे मनोरमे ❘ |
śrīrāma rāma rāmeti rame rāme manorame ❘ |
सहस्रनाम तत्तुल्यं राम नाम वरानने ‖ 38 ‖ |
sahasranāma tattulyaṃ rāma nāma varānane ‖ 38 ‖ |
|
|
इति श्रीबुधकौशिकमुनि विरचितं श्रीराम रक्षास्तोत्रं सम्पूर्णं ❘ |
iti śrībudhakauśikamuni virachitaṃ śrīrāma rakśhāstotraṃ sampūrṇaṃ ❘ |
|
|
श्रीराम जयराम जयजयराम ❘ |
śrīrāma jayarāma jayajayarāma ❘ |
|
|