|
|
राहु कवचम् |
rāhu kavacham |
|
|
**ध्यानम् |
**dhyānam |
** प्रणमामि सदा राहुं शूर्पाकारं किरीटिनम् ❘ |
** praṇamāmi sadā rāhuṃ śūrpākāraṃ kirīṭinam ❘ |
सैंहिकेयं करालास्यं लोकानामभयप्रदम् ‖ 1‖ |
saiṃhikeyaṃ karālāsyaṃ lokānāmabhayapradam ‖ 1‖ |
|
|
❘ अथ राहु कवचम् | |
❘ atha rāhu kavacam | |
|
|
नीलाम्बरः शिरः पातु ललाटं लोकवन्दितः ❘ |
nīlāmbaraḥ śiraḥ pātu lalāṭaṃ lokavanditaḥ ❘ |
चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरिरवान् ‖ 2‖ |
cakśhuśhī pātu me rāhuḥ śrotre tvardhaśariravān ‖ 2‖ |
|
|
नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम ❘ |
nāsikāṃ me dhūmravarṇaḥ śūlapāṇirmukhaṃ mama ❘ |
जिह्वां मे सिंहिकासूनुः कण्ठं मे कठिनाङ्घ्रिकः ‖ 3‖ |
jihvāṃ me siṃhikāsūnuḥ kaṇṭhaṃ me kaṭhināṅghrikaḥ ‖ 3‖ |
|
|
भुजङ्गेशो भुजौ पातु नीलमाल्याम्बरः करौ ❘ |
bhujaṅgeśo bhujau pātu nīlamālyāmbaraḥ karau ❘ |
पातु वक्षःस्थलं मन्त्री पातु कुक्षिं विधुन्तुदः ‖ 4‖ |
pātu vakśhaḥsthalaṃ mantrī pātu kukśhiṃ vidhuntudaḥ ‖ 4‖ |
|
|
कटिं मे विकटः पातु ऊरू मे सुरपूजितः ❘ |
kaṭiṃ me vikaṭaḥ pātu ūrū me surapūjitaḥ ❘ |
स्वर्भानुर्जानुनी पातु जङ्घे मे पातु जाड्यहा ‖ 5‖ |
svarbhānurjānunī pātu jaṅghe me pātu jāḍyahā ‖ 5‖ |
|
|
गुल्फौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः ❘ |
gulphau grahapatiḥ pātu pādau me bhīśhaṇākṛtiḥ ❘ |
सर्वाण्यङ्गानि मे पातु नीलचन्दनभूषणः ‖ 6‖ |
sarvāṇyaṅgāni me pātu nīlacandanabhūśhaṇaḥ ‖ 6‖ |
|
|
**फलश्रुतिः |
**phalaśrutiḥ |
** राहोरिदं कवचमृद्धिदवस्तुदं यो |
** rāhoridaṃ kavacamṛddhidavastudaṃ yo |
भक्त्या पठत्यनुदिनं नियतः शुचिः सन् ❘ |
bhaktyā paṭhatyanudinaṃ niyataḥ śuciḥ san ❘ |
प्राप्नोति कीर्तिमतुलां श्रियमृद्धि- |
prāpnoti kīrtimatulāṃ śriyamṛddhi- |
मायुरारोग्यमात्मविजयं च हि तत्प्रसादात् ‖ 7‖ |
māyurārogyamātmavijayaṃ ca hi tatprasādāt ‖ 7‖ |
|
|
‖ इति श्रीमहाभारते धृतराष्ट्रसञ्जयसंवादे द्रोणपर्वणि राहुकवचं सम्पूर्णम् ‖ |
‖ iti śrīmahābhārate dhṛtarāśhṭrasañjayasaṃvāde droṇaparvaṇi rāhukavacaṃ sampūrṇam ‖ |
|
|