blog

Rahu Kavacham

Devanagari English
   
राहु कवचम् rāhu kavacham
   
**ध्यानम् **dhyānam
** प्रणमामि सदा राहुं शूर्पाकारं किरीटिनम् ❘ ** praṇamāmi sadā rāhuṃ śūrpākāraṃ kirīṭinam ❘
सैंहिकेयं करालास्यं लोकानामभयप्रदम् ‖ 1‖ saiṃhikeyaṃ karālāsyaṃ lokānāmabhayapradam ‖ 1‖
   
❘ अथ राहु कवचम् | ❘ atha rāhu kavacam |
   
नीलाम्बरः शिरः पातु ललाटं लोकवन्दितः ❘ nīlāmbaraḥ śiraḥ pātu lalāṭaṃ lokavanditaḥ ❘
चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरिरवान् ‖ 2‖ cakśhuśhī pātu me rāhuḥ śrotre tvardhaśariravān ‖ 2‖
   
नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम ❘ nāsikāṃ me dhūmravarṇaḥ śūlapāṇirmukhaṃ mama ❘
जिह्वां मे सिंहिकासूनुः कण्ठं मे कठिनाङ्घ्रिकः ‖ 3‖ jihvāṃ me siṃhikāsūnuḥ kaṇṭhaṃ me kaṭhināṅghrikaḥ ‖ 3‖
   
भुजङ्गेशो भुजौ पातु नीलमाल्याम्बरः करौ ❘ bhujaṅgeśo bhujau pātu nīlamālyāmbaraḥ karau ❘
पातु वक्षःस्थलं मन्त्री पातु कुक्षिं विधुन्तुदः ‖ 4‖ pātu vakśhaḥsthalaṃ mantrī pātu kukśhiṃ vidhuntudaḥ ‖ 4‖
   
कटिं मे विकटः पातु ऊरू मे सुरपूजितः ❘ kaṭiṃ me vikaṭaḥ pātu ūrū me surapūjitaḥ ❘
स्वर्भानुर्जानुनी पातु जङ्घे मे पातु जाड्यहा ‖ 5‖ svarbhānurjānunī pātu jaṅghe me pātu jāḍyahā ‖ 5‖
   
गुल्फौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः ❘ gulphau grahapatiḥ pātu pādau me bhīśhaṇākṛtiḥ ❘
सर्वाण्यङ्गानि मे पातु नीलचन्दनभूषणः ‖ 6‖ sarvāṇyaṅgāni me pātu nīlacandanabhūśhaṇaḥ ‖ 6‖
   
**फलश्रुतिः **phalaśrutiḥ
** राहोरिदं कवचमृद्धिदवस्तुदं यो ** rāhoridaṃ kavacamṛddhidavastudaṃ yo
भक्त्या पठत्यनुदिनं नियतः शुचिः सन् ❘ bhaktyā paṭhatyanudinaṃ niyataḥ śuciḥ san ❘
प्राप्नोति कीर्तिमतुलां श्रियमृद्धि- prāpnoti kīrtimatulāṃ śriyamṛddhi-
मायुरारोग्यमात्मविजयं च हि तत्प्रसादात् ‖ 7‖ māyurārogyamātmavijayaṃ ca hi tatprasādāt ‖ 7‖
   
‖ इति श्रीमहाभारते धृतराष्ट्रसञ्जयसंवादे द्रोणपर्वणि राहुकवचं सम्पूर्णम् ‖ ‖ iti śrīmahābhārate dhṛtarāśhṭrasañjayasaṃvāde droṇaparvaṇi rāhukavacaṃ sampūrṇam ‖