|
|
राघवेन्द्र अष्टोत्तर शत नामावलि |
rāghavendra aśhṭottara śata nāmāvaḻi |
|
|
ॐ स्ववाग्दे व तासरि द्ब क्तविमली कर्त्रे नमः |
oṃ svavāgde va tāsari dba ktavimalī kartre namaḥ |
ॐ राघवेन्द्राय नमः |
oṃ rāghavendrāya namaḥ |
ॐ सकल प्रदात्रे नमः |
oṃ sakala pradātre namaḥ |
ॐ भ क्तौघ सम्भे दन द्रुष्टि वज्राय नमः |
oṃ bha ktaugha sambhe dana druśhṭi vajrāya namaḥ |
ॐ क्षमा सुरॆन्द्राय नमः |
oṃ kśhamā surendrāya namaḥ |
ॐ हरि पादकञ्ज निषेव णालब्दि समस्ते सम्पदे नमः |
oṃ hari pādakañja niśheva ṇālabdi samaste sampade namaḥ |
ॐ देव स्वभावाय नमः |
oṃ deva svabhāvāya namaḥ |
ॐ दि विजद्रुमाय नमः |
oṃ di vijadrumāya namaḥ |
ॐ इष्ट प्रदात्रे नमः |
oṃ iśhṭa pradātre namaḥ |
ॐ भव्य स्वरूपाय नमः ‖ 10 ‖ |
oṃ bhavya svarūpāya namaḥ ‖ 10 ‖ |
ॐ भ व दुःखतूल सङ्घाग्निचर्याय नमः |
oṃ bha va duḥkhatūla saṅghāgnicaryāya namaḥ |
ॐ सुख धैर्य शालिने नमः |
oṃ sukha dhairya śāline namaḥ |
ॐ समस्त दुष्टग्र हनिग्र हेशाय नमः |
oṃ samasta duśhṭagra hanigra heśāya namaḥ |
ॐ दुरत्य यो पप्ल सिन्धु सेतवे नमः |
oṃ duratya yo papla sindhu setave namaḥ |
ॐ निरस्त दोषाय नमः |
oṃ nirasta dośhāya namaḥ |
ॐ निर वध्यदेहाय नमः |
oṃ nira vadhyadehāya namaḥ |
ॐ प्रत्यर्ध मूकत्वविधान भाषाय नमः |
oṃ pratyardha mūkatvavidhāna bhāśhāya namaḥ |
ॐ विद्वत्सरि ज्ञेय महा विशेषाय नमः |
oṃ vidvatsari GYeya mahā viśeśhāya namaḥ |
ॐ वा ग्वैखरी निर्जित भव्य शे षाय नमः |
oṃ vā gvaikharī nirjita bhavya śe śhāya namaḥ |
ॐ सन्तान सम्पत्सरिशुद्दभक्ती विज्ञान नमः ‖20 ‖ |
oṃ santāna sampatsariśuddabhaktī viGYāna namaḥ ‖20 ‖ |
ॐ वाग्दॆ हसुपाटवादि धात्रे नमः |
oṃ vāgde hasupāṭavādi dhātre namaḥ |
ॐ शरिरोत्ध समस्त दोष हन्त्रॆ नमः |
oṃ śarirotdha samasta dośha hantre namaḥ |
ॐ श्री गुरु राघवेन्द्राय नमः |
oṃ śrī guru rāghavendrāya namaḥ |
ॐ तिरस्कृत सुंनदी जलपादो दक महिमावते नमः |
oṃ tiraskṛta suṃnadī jalapādo daka mahimāvate namaḥ |
ॐ दुस्ता पत्रय नाशनाय नमः |
oṃ dustā patraya nāśanāya namaḥ |
ॐ महावन्द्यासुपुत्र दायकाय नमः |
oṃ mahāvandyāsuputra dāyakāya namaḥ |
ॐ व्यङ्गय स्वङ्ग समृद्द दाय नमः |
oṃ vyaṅgaya svaṅga samṛdda dāya namaḥ |
ॐ ग्रहपापा पहयॆ नमः |
oṃ grahapāpā pahaye namaḥ |
ॐ दुरितकानदाव भुत स्वभक्ति दर्श नाय नमः ‖ 30 ‖ |
oṃ duritakānadāva bhuta svabhakti darśa nāya namaḥ ‖ 30 ‖ |
ॐ सर्वतन्त्र स्वतन्त्रय नमः |
oṃ sarvatantra svatantraya namaḥ |
ॐ श्रीमध्वमतवर्दनाय नमः |
oṃ śrīmadhvamatavardanāya namaḥ |
ॐ विजयेन्द्र करा ब्जोत्द सुदोन्द्रवर पूत्रकाय नमः |
oṃ vijayendra karā bjotda sudondravara pūtrakāya namaḥ |
ॐ यतिराजये नमः |
oṃ yatirājaye namaḥ |
ॐ गुरुवे नमः |
oṃ guruve namaḥ |
ॐ भया पहाय नमः |
oṃ bhayā pahāya namaḥ |
ॐ ज्ञान भक्ती सुपुत्रायुर्यशः |
oṃ GYāna bhaktī suputrāyuryaśaḥ |
श्री पुण्यवर्द नाय नमः |
śrī puṇyavarda nāya namaḥ |
ॐ प्रतिवादि भयस्वन्त भेद चिह्नार्ध राय नमः |
oṃ prativādi bhayasvanta bheda cihnārdha rāya namaḥ |
ॐ सर्व विद्याप्रवीणाय नमः |
oṃ sarva vidyāpravīṇāya namaḥ |
ॐ अपरोक्षि कृत श्रीशाय नमः ‖ 40 ‖ |
oṃ aparokśhi kṛta śrīśāya namaḥ ‖ 40 ‖ |
ॐ अपेक्षित प्रदात्रे नमः |
oṃ apekśhita pradātre namaḥ |
ॐ दायादाक्षिण्य वैराग्य वाक्पाटव मुखाङ्कि ताय नमः |
oṃ dāyādākśhiṇya vairāgya vākpāṭava mukhāṅki tāya namaḥ |
ॐ शापानुग्र हशाक्तय नमः |
oṃ śāpānugra haśāktaya namaḥ |
ॐ अज्ञान विस्मृति ब्रान्ति नमः |
oṃ aGYāna vismṛti brānti namaḥ |
ॐ संशयापस्मृति क्ष यदोष नाशकाय नमः |
oṃ saṃśayāpasmṛti kśha yadośha nāśakāya namaḥ |
ॐ अष्टाक्षर जपेस्टार्द प्रदात्रे नमः |
oṃ aśhṭākśhara japesṭārda pradātre namaḥ |
ॐ अध्यात्मय समुद्भवकायज दोष हन्त्रे नमः |
oṃ adhyātmaya samudbhavakāyaja dośha hantre namaḥ |
ॐ सर्व पुण्यर्ध प्रदात्रे नमः |
oṃ sarva puṇyardha pradātre namaḥ |
ॐ कालत्र यप्रार्ध नाकर्त्यहिकामुष्मक सर्वस्टा प्रदात्रे नमः |
oṃ kālatra yaprārdha nākartyahikāmuśhmaka sarvasṭā pradātre namaḥ |
ॐ अगम्य महिम्नेनमः ‖ 50 ‖ |
oṃ agamya mahimnenamaḥ ‖ 50 ‖ |
ॐ महयशशे नमः |
oṃ mahayaśaśe namaḥ |
ॐ मद्वमत दुग्दाब्दि चन्द्राय नमः |
oṃ madvamata dugdābdi candrāya namaḥ |
ॐ अनघाय नमः |
oṃ anaghāya namaḥ |
ॐ यधाशक्ति प्रदक्षिण कृत सर्वयात्र फलदात्रे नमः |
oṃ yadhāśakti pradakśhiṇa kṛta sarvayātra phaladātre namaḥ |
ॐ शिरोधारण सर्वतीर्ध स्नान फतदातृ समव बन्दावन गत जालय नमः |
oṃ śirodhāraṇa sarvatīrdha snāna phatadātṛ samava bandāvana gata jālaya namaḥ |
ॐ नमः करण सर्वभिस्टा धार्ते नमः |
oṃ namaḥ karaṇa sarvabhisṭā dhārte namaḥ |
ॐ सङ्कीर्तन वेदाद्यर्द ज्ञान दात्रे नमः |
oṃ saṅkīrtana vedādyarda GYāna dātre namaḥ |
ॐ संसार मग्नजनोद्दार कर्त्रे नमः |
oṃ saṃsāra magnajanoddāra kartre namaḥ |
ॐ कुस्टदि रोग निवर्त काय नमः |
oṃ kusṭadi roga nivarta kāya namaḥ |
ॐ अन्ध दिव्य दृष्टि धात्रे नमः ‖ 60 ‖ |
oṃ andha divya dṛśhṭi dhātre namaḥ ‖ 60 ‖ |
ॐ एड मूकवाक्सतुत्व प्रदात्रे नमः |
oṃ eḍa mūkavāksatutva pradātre namaḥ |
ॐ पूर्णा यु:प्रदात्रे नमः |
oṃ pūrṇā yu:pradātre namaḥ |
ॐ पूर्ण सम्प त्स्र दात्रे नमः |
oṃ pūrṇa sampa tsra dātre namaḥ |
ॐ कुक्षि गत सर्वदोषम्नानमः |
oṃ kukśhi gata sarvadośhamnānamaḥ |
ॐ पङ्गु खञ्ज समीचानाव यव नमः |
oṃ paṅgu khañja samīcānāva yava namaḥ |
ॐ भुत प्रेत पिशाचादि पिडाघ्नेनमः |
oṃ bhuta preta piśācādi piḍāghnenamaḥ |
ॐ दीप संयोजनज्ञान पुत्रा दात्रे नमः |
oṃ dīpa saṃyojanaGYāna putrā dātre namaḥ |
ॐ भव्य ज्ञान भक्त्यदि वर्दनाय नमः |
oṃ bhavya GYāna bhaktyadi vardanāya namaḥ |
ॐ सर्वाभिष्ट प्रदाय नमः |
oṃ sarvābhiśhṭa pradāya namaḥ |
ॐ राजचोर महा व्या घ्र सर्पन क्रादि पिडनघ्नेनमः ‖ 70 ‖ |
oṃ rājacora mahā vyā ghra sarpana krādi piḍanaghnenamaḥ ‖ 70 ‖ |
ॐ स्वस्तोत्र परनेस्टार्ध समृद्ध दय नमः |
oṃ svastotra paranesṭārdha samṛddha daya namaḥ |
ॐ उद्य त्प्रुद्योन धर्मकूर्मासन स्दाय नमः |
oṃ udya tprudyona dharmakūrmāsana sdāya namaḥ |
ॐ खद्य खद्यो तन द्योत प्रतापाय नमः |
oṃ khadya khadyo tana dyota pratāpāya namaḥ |
ॐ श्रीराममानसाय नमः |
oṃ śrīrāmamānasāya namaḥ |
ॐ दृत काषायव सनाय नमः |
oṃ dṛta kāśhāyava sanāya namaḥ |
ॐ तुलसिहार वक्ष नमः |
oṃ tulasihāra vakśha namaḥ |
ॐ दोर्दण्ड विलसद्दण्ड कमण्डलु विराजिताय नमः |
oṃ dordaṇḍa vilasaddaṇḍa kamaṇḍalu virājitāya namaḥ |
ॐ अभय ज्ञान समुद्राक्ष मालाशीलक राम्बुजाय नमः |
oṃ abhaya GYāna samudrākśha mālāśīlaka rāmbujāya namaḥ |
ॐ योगेन्द्र वन्द्य पादाब्जाय नमः |
oṃ yogendra vandya pādābjāya namaḥ |
ॐ पापाद्रि पाटन वज्राय नमः ‖ 80 ‖ |
oṃ pāpādri pāṭana vajrāya namaḥ ‖ 80 ‖ |
ॐ क्षमा सुर गणाधी शाय नमः |
oṃ kśhamā sura gaṇādhī śāya namaḥ |
ॐ हरि सेवलब्दि सर्व सम्पदे नमः |
oṃ hari sevalabdi sarva sampade namaḥ |
ॐ तत्व प्रदर्शकाय नमः |
oṃ tatva pradarśakāya namaḥ |
ॐ भव्यकृते नमः |
oṃ bhavyakṛte namaḥ |
ॐ बहुवादि विजयिने नमः |
oṃ bahuvādi vijayine namaḥ |
ॐ पुण्यवर्दन पादाब्जाभि षेक जल सञ्चायाय नमः |
oṃ puṇyavardana pādābjābhi śheka jala sañcāyāya namaḥ |
ॐ द्युनदी तुल्यसद्गुणाय नमः |
oṃ dyunadī tulyasadguṇāya namaḥ |
ॐ भक्ताघविद्वंसकर निजमूरि प्रदर्शकाय नमः ‖ 90 ‖ |
oṃ bhaktāghavidvaṃsakara nijamūri pradarśakāya namaḥ ‖ 90 ‖ |
ॐ जगद्गुर वे नमः कृपानिध ये नमः |
oṃ jagadgura ve namaḥ kṛpānidha ye namaḥ |
ॐ सर्वशास्त्र विशारदाय नमः |
oṃ sarvaśāstra viśāradāya namaḥ |
ॐ निखिलेन्द्रि यदोष घ्ने नमः |
oṃ nikhilendri yadośha ghne namaḥ |
ॐ अष्टाक्षर मनूदि ताय नमः |
oṃ aśhṭākśhara manūdi tāya namaḥ |
ॐ सर्वसौख्यकृते नमः |
oṃ sarvasaukhyakṛte namaḥ |
ॐ मृत पोत प्राणादात्रे नमः |
oṃ mṛta pota prāṇādātre namaḥ |
ॐ वेदि स्धपुरुषोज्जी विने नमः |
oṃ vedi sdhapuruśhojjī vine namaḥ |
ॐ वह्निस्त मालिकोद्द र्त्रे नमः |
oṃ vahnista mālikodda rtre namaḥ |
ॐ समग्र टीक व्याख्यात्रे नमः |
oṃ samagra ṭīka vyākhyātre namaḥ |
ॐ भाट्ट सङ्ग्र हकृते नमः ‖ 100 ‖ |
oṃ bhāṭṭa saṅgra hakṛte namaḥ ‖ 100 ‖ |
ॐ सुधापर मिलोद्द र्त्रे नमः |
oṃ sudhāpara miḻodda rtre namaḥ |
ॐ अपस्मारा पह र्त्रे नमः |
oṃ apasmārā paha rtre namaḥ |
ॐ उपनिष त्खण्डार्ध कृते नमः |
oṃ upaniśha tkhaṇḍārdha kṛte namaḥ |
ॐ ऋ ग्व्यख्यान कृदाचार्याय नमः |
oṃ ṛ gvyakhyāna kṛdācāryāya namaḥ |
ॐ मन्त्रालय निवसिने नमः |
oṃ mantrālaya nivasine namaḥ |
ॐ न्याय मुक्ता वलीक र्त्रे नमः |
oṃ nyāya muktā valīka rtre namaḥ |
ॐ चन्द्रि काव्याख्याक र्त्रे नमः |
oṃ candri kāvyākhyāka rtre namaḥ |
ॐ सुन्तन्त्र दीपिका र्त्रे नमः |
oṃ suntantra dīpikā rtre namaḥ |
ॐ गीतार्द सङ्ग्रहकृते नमः ‖ 108 ‖ |
oṃ gītārda saṅgrahakṛte namaḥ ‖ 108 ‖ |
|
|
|
|