blog

Raghavendra Ashtottara Sata Namavali

Devanagari English
   
राघवेन्द्र अष्टोत्तर शत नामावलि rāghavendra aśhṭottara śata nāmāvaḻi
   
ॐ स्ववाग्दे व तासरि द्ब क्तविमली कर्त्रे नमः oṃ svavāgde va tāsari dba ktavimalī kartre namaḥ
ॐ राघवेन्द्राय नमः oṃ rāghavendrāya namaḥ
ॐ सकल प्रदात्रे नमः oṃ sakala pradātre namaḥ
ॐ भ क्तौघ सम्भे दन द्रुष्टि वज्राय नमः oṃ bha ktaugha sambhe dana druśhṭi vajrāya namaḥ
ॐ क्षमा सुरॆन्द्राय नमः oṃ kśhamā surendrāya namaḥ
ॐ हरि पादकञ्ज निषेव णालब्दि समस्ते सम्पदे नमः oṃ hari pādakañja niśheva ṇālabdi samaste sampade namaḥ
ॐ देव स्वभावाय नमः oṃ deva svabhāvāya namaḥ
ॐ दि विजद्रुमाय नमः oṃ di vijadrumāya namaḥ
ॐ इष्ट प्रदात्रे नमः oṃ iśhṭa pradātre namaḥ
ॐ भव्य स्वरूपाय नमः ‖ 10 ‖ oṃ bhavya svarūpāya namaḥ ‖ 10 ‖
ॐ भ व दुःखतूल सङ्घाग्निचर्याय नमः oṃ bha va duḥkhatūla saṅghāgnicaryāya namaḥ
ॐ सुख धैर्य शालिने नमः oṃ sukha dhairya śāline namaḥ
ॐ समस्त दुष्टग्र हनिग्र हेशाय नमः oṃ samasta duśhṭagra hanigra heśāya namaḥ
ॐ दुरत्य यो पप्ल सिन्धु सेतवे नमः oṃ duratya yo papla sindhu setave namaḥ
ॐ निरस्त दोषाय नमः oṃ nirasta dośhāya namaḥ
ॐ निर वध्यदेहाय नमः oṃ nira vadhyadehāya namaḥ
ॐ प्रत्यर्ध मूकत्वविधान भाषाय नमः oṃ pratyardha mūkatvavidhāna bhāśhāya namaḥ
ॐ विद्वत्सरि ज्ञेय महा विशेषाय नमः oṃ vidvatsari GYeya mahā viśeśhāya namaḥ
ॐ वा ग्वैखरी निर्जित भव्य शे षाय नमः oṃ vā gvaikharī nirjita bhavya śe śhāya namaḥ
ॐ सन्तान सम्पत्सरिशुद्दभक्ती विज्ञान नमः ‖20 ‖ oṃ santāna sampatsariśuddabhaktī viGYāna namaḥ ‖20 ‖
ॐ वाग्दॆ हसुपाटवादि धात्रे नमः oṃ vāgde hasupāṭavādi dhātre namaḥ
ॐ शरिरोत्ध समस्त दोष हन्त्रॆ नमः oṃ śarirotdha samasta dośha hantre namaḥ
ॐ श्री गुरु राघवेन्द्राय नमः oṃ śrī guru rāghavendrāya namaḥ
ॐ तिरस्कृत सुंनदी जलपादो दक महिमावते नमः oṃ tiraskṛta suṃnadī jalapādo daka mahimāvate namaḥ
ॐ दुस्ता पत्रय नाशनाय नमः oṃ dustā patraya nāśanāya namaḥ
ॐ महावन्द्यासुपुत्र दायकाय नमः oṃ mahāvandyāsuputra dāyakāya namaḥ
ॐ व्यङ्गय स्वङ्ग समृद्द दाय नमः oṃ vyaṅgaya svaṅga samṛdda dāya namaḥ
ॐ ग्रहपापा पहयॆ नमः oṃ grahapāpā pahaye namaḥ
ॐ दुरितकानदाव भुत स्वभक्ति दर्श नाय नमः ‖ 30 ‖ oṃ duritakānadāva bhuta svabhakti darśa nāya namaḥ ‖ 30 ‖
ॐ सर्वतन्त्र स्वतन्त्रय नमः oṃ sarvatantra svatantraya namaḥ
ॐ श्रीमध्वमतवर्दनाय नमः oṃ śrīmadhvamatavardanāya namaḥ
ॐ विजयेन्द्र करा ब्जोत्द सुदोन्द्रवर पूत्रकाय नमः oṃ vijayendra karā bjotda sudondravara pūtrakāya namaḥ
ॐ यतिराजये नमः oṃ yatirājaye namaḥ
ॐ गुरुवे नमः oṃ guruve namaḥ
ॐ भया पहाय नमः oṃ bhayā pahāya namaḥ
ॐ ज्ञान भक्ती सुपुत्रायुर्यशः oṃ GYāna bhaktī suputrāyuryaśaḥ
श्री पुण्यवर्द नाय नमः śrī puṇyavarda nāya namaḥ
ॐ प्रतिवादि भयस्वन्त भेद चिह्नार्ध राय नमः oṃ prativādi bhayasvanta bheda cihnārdha rāya namaḥ
ॐ सर्व विद्याप्रवीणाय नमः oṃ sarva vidyāpravīṇāya namaḥ
ॐ अपरोक्षि कृत श्रीशाय नमः ‖ 40 ‖ oṃ aparokśhi kṛta śrīśāya namaḥ ‖ 40 ‖
ॐ अपेक्षित प्रदात्रे नमः oṃ apekśhita pradātre namaḥ
ॐ दायादाक्षिण्य वैराग्य वाक्पाटव मुखाङ्कि ताय नमः oṃ dāyādākśhiṇya vairāgya vākpāṭava mukhāṅki tāya namaḥ
ॐ शापानुग्र हशाक्तय नमः oṃ śāpānugra haśāktaya namaḥ
ॐ अज्ञान विस्मृति ब्रान्ति नमः oṃ aGYāna vismṛti brānti namaḥ
ॐ संशयापस्मृति क्ष यदोष नाशकाय नमः oṃ saṃśayāpasmṛti kśha yadośha nāśakāya namaḥ
ॐ अष्टाक्षर जपेस्टार्द प्रदात्रे नमः oṃ aśhṭākśhara japesṭārda pradātre namaḥ
ॐ अध्यात्मय समुद्भवकायज दोष हन्त्रे नमः oṃ adhyātmaya samudbhavakāyaja dośha hantre namaḥ
ॐ सर्व पुण्यर्ध प्रदात्रे नमः oṃ sarva puṇyardha pradātre namaḥ
ॐ कालत्र यप्रार्ध नाकर्त्यहिकामुष्मक सर्वस्टा प्रदात्रे नमः oṃ kālatra yaprārdha nākartyahikāmuśhmaka sarvasṭā pradātre namaḥ
ॐ अगम्य महिम्नेनमः ‖ 50 ‖ oṃ agamya mahimnenamaḥ ‖ 50 ‖
ॐ महयशशे नमः oṃ mahayaśaśe namaḥ
ॐ मद्वमत दुग्दाब्दि चन्द्राय नमः oṃ madvamata dugdābdi candrāya namaḥ
ॐ अनघाय नमः oṃ anaghāya namaḥ
ॐ यधाशक्ति प्रदक्षिण कृत सर्वयात्र फलदात्रे नमः oṃ yadhāśakti pradakśhiṇa kṛta sarvayātra phaladātre namaḥ
ॐ शिरोधारण सर्वतीर्ध स्नान फतदातृ समव बन्दावन गत जालय नमः oṃ śirodhāraṇa sarvatīrdha snāna phatadātṛ samava bandāvana gata jālaya namaḥ
ॐ नमः करण सर्वभिस्टा धार्ते नमः oṃ namaḥ karaṇa sarvabhisṭā dhārte namaḥ
ॐ सङ्कीर्तन वेदाद्यर्द ज्ञान दात्रे नमः oṃ saṅkīrtana vedādyarda GYāna dātre namaḥ
ॐ संसार मग्नजनोद्दार कर्त्रे नमः oṃ saṃsāra magnajanoddāra kartre namaḥ
ॐ कुस्टदि रोग निवर्त काय नमः oṃ kusṭadi roga nivarta kāya namaḥ
ॐ अन्ध दिव्य दृष्टि धात्रे नमः ‖ 60 ‖ oṃ andha divya dṛśhṭi dhātre namaḥ ‖ 60 ‖
ॐ एड मूकवाक्सतुत्व प्रदात्रे नमः oṃ eḍa mūkavāksatutva pradātre namaḥ
ॐ पूर्णा यु:प्रदात्रे नमः oṃ pūrṇā yu:pradātre namaḥ
ॐ पूर्ण सम्प त्स्र दात्रे नमः oṃ pūrṇa sampa tsra dātre namaḥ
ॐ कुक्षि गत सर्वदोषम्नानमः oṃ kukśhi gata sarvadośhamnānamaḥ
ॐ पङ्गु खञ्ज समीचानाव यव नमः oṃ paṅgu khañja samīcānāva yava namaḥ
ॐ भुत प्रेत पिशाचादि पिडाघ्नेनमः oṃ bhuta preta piśācādi piḍāghnenamaḥ
ॐ दीप संयोजनज्ञान पुत्रा दात्रे नमः oṃ dīpa saṃyojanaGYāna putrā dātre namaḥ
ॐ भव्य ज्ञान भक्त्यदि वर्दनाय नमः oṃ bhavya GYāna bhaktyadi vardanāya namaḥ
ॐ सर्वाभिष्ट प्रदाय नमः oṃ sarvābhiśhṭa pradāya namaḥ
ॐ राजचोर महा व्या घ्र सर्पन क्रादि पिडनघ्नेनमः ‖ 70 ‖ oṃ rājacora mahā vyā ghra sarpana krādi piḍanaghnenamaḥ ‖ 70 ‖
ॐ स्वस्तोत्र परनेस्टार्ध समृद्ध दय नमः oṃ svastotra paranesṭārdha samṛddha daya namaḥ
ॐ उद्य त्प्रुद्योन धर्मकूर्मासन स्दाय नमः oṃ udya tprudyona dharmakūrmāsana sdāya namaḥ
ॐ खद्य खद्यो तन द्योत प्रतापाय नमः oṃ khadya khadyo tana dyota pratāpāya namaḥ
ॐ श्रीराममानसाय नमः oṃ śrīrāmamānasāya namaḥ
ॐ दृत काषायव सनाय नमः oṃ dṛta kāśhāyava sanāya namaḥ
ॐ तुलसिहार वक्ष नमः oṃ tulasihāra vakśha namaḥ
ॐ दोर्दण्ड विलसद्दण्ड कमण्डलु विराजिताय नमः oṃ dordaṇḍa vilasaddaṇḍa kamaṇḍalu virājitāya namaḥ
ॐ अभय ज्ञान समुद्राक्ष मालाशीलक राम्बुजाय नमः oṃ abhaya GYāna samudrākśha mālāśīlaka rāmbujāya namaḥ
ॐ योगेन्द्र वन्द्य पादाब्जाय नमः oṃ yogendra vandya pādābjāya namaḥ
ॐ पापाद्रि पाटन वज्राय नमः ‖ 80 ‖ oṃ pāpādri pāṭana vajrāya namaḥ ‖ 80 ‖
ॐ क्षमा सुर गणाधी शाय नमः oṃ kśhamā sura gaṇādhī śāya namaḥ
ॐ हरि सेवलब्दि सर्व सम्पदे नमः oṃ hari sevalabdi sarva sampade namaḥ
ॐ तत्व प्रदर्शकाय नमः oṃ tatva pradarśakāya namaḥ
ॐ भव्यकृते नमः oṃ bhavyakṛte namaḥ
ॐ बहुवादि विजयिने नमः oṃ bahuvādi vijayine namaḥ
ॐ पुण्यवर्दन पादाब्जाभि षेक जल सञ्चायाय नमः oṃ puṇyavardana pādābjābhi śheka jala sañcāyāya namaḥ
ॐ द्युनदी तुल्यसद्गुणाय नमः oṃ dyunadī tulyasadguṇāya namaḥ
ॐ भक्ताघविद्वंसकर निजमूरि प्रदर्शकाय नमः ‖ 90 ‖ oṃ bhaktāghavidvaṃsakara nijamūri pradarśakāya namaḥ ‖ 90 ‖
ॐ जगद्गुर वे नमः कृपानिध ये नमः oṃ jagadgura ve namaḥ kṛpānidha ye namaḥ
ॐ सर्वशास्त्र विशारदाय नमः oṃ sarvaśāstra viśāradāya namaḥ
ॐ निखिलेन्द्रि यदोष घ्ने नमः oṃ nikhilendri yadośha ghne namaḥ
ॐ अष्टाक्षर मनूदि ताय नमः oṃ aśhṭākśhara manūdi tāya namaḥ
ॐ सर्वसौख्यकृते नमः oṃ sarvasaukhyakṛte namaḥ
ॐ मृत पोत प्राणादात्रे नमः oṃ mṛta pota prāṇādātre namaḥ
ॐ वेदि स्धपुरुषोज्जी विने नमः oṃ vedi sdhapuruśhojjī vine namaḥ
ॐ वह्निस्त मालिकोद्द र्त्रे नमः oṃ vahnista mālikodda rtre namaḥ
ॐ समग्र टीक व्याख्यात्रे नमः oṃ samagra ṭīka vyākhyātre namaḥ
ॐ भाट्ट सङ्ग्र हकृते नमः ‖ 100 ‖ oṃ bhāṭṭa saṅgra hakṛte namaḥ ‖ 100 ‖
ॐ सुधापर मिलोद्द र्त्रे नमः oṃ sudhāpara miḻodda rtre namaḥ
ॐ अपस्मारा पह र्त्रे नमः oṃ apasmārā paha rtre namaḥ
ॐ उपनिष त्खण्डार्ध कृते नमः oṃ upaniśha tkhaṇḍārdha kṛte namaḥ
ॐ ऋ ग्व्यख्यान कृदाचार्याय नमः oṃ ṛ gvyakhyāna kṛdācāryāya namaḥ
ॐ मन्त्रालय निवसिने नमः oṃ mantrālaya nivasine namaḥ
ॐ न्याय मुक्ता वलीक र्त्रे नमः oṃ nyāya muktā valīka rtre namaḥ
ॐ चन्द्रि काव्याख्याक र्त्रे नमः oṃ candri kāvyākhyāka rtre namaḥ
ॐ सुन्तन्त्र दीपिका र्त्रे नमः oṃ suntantra dīpikā rtre namaḥ
ॐ गीतार्द सङ्ग्रहकृते नमः ‖ 108 ‖ oṃ gītārda saṅgrahakṛte namaḥ ‖ 108 ‖