blog

Purusha Suktam

Devanagari English
   
पुरुष सूक्तम् puruśha sūktam
   
ॐ त च्चं योरावृ’णीमहे ❘ गा तुं ज्ञाय’ | गा तुं ज्ञप’तये | दैवी’’ स्व स्तिर’स्तु नः | स्व स्तिर्मानु’षेभ्यः | र्ध्वं जि’गातु भे जं | शं नो’ अस्तु द्वि पदे’’ | शं चतु’ष्पदे | oṃ ta ccha ṃ yorāvṛ’ṇīmahe ❘ tuṃ ya GYāya’ | tuṃ ya GYapa’taye | daivī’’ sva stira’stu naḥ | sva stirmānu’śhebhyaḥ | ū rdhvaṃ ji’gātu bhe śha jaṃ | śaṃ no’ astu dvi pade’’ | śaṃ chatu’śhpade |
   
ॐ शां तिः शां तिः शान्तिः’ _‖ oṃ śān ti ḥ śān ti ḥ śānti’ḥ _‖
   
स_हस्र’शीर्- षा पुरु’षः ❘ स्रा क्षः हस्र’पात् | sa_hasra’śīr- śhā puru’śhaḥ ❘ sa ha srā kśhaḥ sa hasra’pāt |
स भूमिं’ वि श्वतो’ वृ त्वा ❘ अत्य’तिष्ठद्दशां गु लम् ‖ sa bhūmi’ṃ vi śvato’ vṛ tvā ❘ atya’tiśhṭhaddaśāṅ gu lam ‖
   
पुरु’ष वेदग्-म् सर्वम्’’ ❘ य द्भू तं य च्च भव्यम्’’ _| puru’śha e vedag-m sarvam’’ ❘ ya dbhū taṃ ya chcha bhavyam’’ _|
उ_तामृ’ त्व स्येशा’नः ❘ दन्ने’ना ति रोह’ति _‖ u_tāmṛ’ ta tva syeśā’naḥ ❘ ya danne’nā ti roha’ti _‖
   
ए_तावा’नस्य म हि मा ❘ अ तो ज्यायाग्’ श्च पूरु’षः | e_tāvā’nasya ma hi mā ❘ a to jyāyāg’ ścha pūru’śhaḥ |
पादो’‘ऽ स्य विश्वा’ भू तानि’ ❘ त्रि पाद’ स्या मृतं’ दि वि _‖ pādo’’’ sya viśvā’ bhū tāni’ ❘ tri pāda’ syā mṛta’ṃ di vi _‖
   
त्रि_पा दू र्ध्व उ दै त्पुरु’षः ❘ पादो’‘ऽ स्ये हाऽऽभ’ वा त्पुनः’ | tri_pā rdhva u dai tpuru’śhaḥ ❘ pādo’’’ sye hā’‘bha’ tpuna’ḥ |
तो वि ष्व ङ्व्य’क्रामत् ❘ सा ना ने भि ‖ ta to vi śhva ṅvya’krāmat ❘ śa na śa ne a bhi ‖
   
तस्मा’’ द्वि राड’जायत ❘ वि रा जोधि पूरु’षः | tasmā’’ dvi rāḍa’jāyata ❘ vijo a dhi pūru’śhaḥ |
जा तो अत्य’रिच्यत ❘ श्चाद्-भू मि मथो’ पु रः ‖ sa to atya’richyata ❘ pa śchād-bhū mi matho’ pu raḥ ‖
   
यत्पुरु’षेण विषा’’ ❘ दे वा ज्ञमत’न्वत _| yatpuru’śheṇa ha viśhā’’ ❘ deya GYamata’nvata _|
व_ न्तो अ’स्या सी दाज्यम्’’ ❘ ग्री ष्म ध्म श्शध्ध विः _‖ va_ sa nto a’syā dājyam’’ ❘ grī śhma i dhma śśa ra dhdha viḥ _‖
   
स_प्तास्या’सन्-प रि धयः’ ❘ त्रिः प्त मिधः’ कृ ताः _| sa_ptāsyā’san-pa ri dhaya’ḥ ❘ triḥ sa pta sa midha’ḥ kṛ tāḥ _|
दे_वा य द्य ज्ञं त’ न्वा नाः ❘ अब’ ध्न न्-पुरु’षं शुं ‖ de_vā ya dya GYaṃ ta’ nvā nāḥ ❘ aba’ dhna n-puru’śhaṃ pa śuṃ ‖
   
तं ज्ञं र् हि षि प्रौक्षन्’ ❘ पुरु’षं जा तम’ ग्र तः | taṃ ya GYaṃ ba r hi śhi praukśhan’ ❘ puru’śhaṃ tama’ gra taḥ |
तेन’ दे वा अय’जन्त ❘ सा ध्या ऋष’य श्च ये ‖ tena’ de vā aya’janta ❘ dhyā ṛśha’ya ścha ye ‖
   
तस्मा’’ द्य ज्ञाथ्स’ र्व हुतः’ ❘ सम्भृ’तं पृष दा ज्यं _| tasmā’’ dya GYāthsa’ rva huta’ḥ ❘ sambhṛ’taṃ pṛśha jyaṃ _|
प_शूग्-स्ताग्-श्च’क्रे वा व्यान्’ ❘ ण्यान्- ग्रा म्या श्च ये ‖ pa_śūg-stāg-ścha’kre vā ya vyān’ ❘ ā ra ṇyān- grā myā ścha ye ‖
   
तस्मा’’ द्य ज्ञाथ्स’ र्व हुतः’ ❘ ऋ चः सामा’नि जज्ञिरे | tasmā’’ dya GYāthsa’ rva huta’ḥ ❘ ṛ cha ḥ sāmā’ni jaGYire |
छन्दागं’सि जज्ञि रे तस्मा’‘त् ❘ य जु स्तस्मा’दजायत ‖ Chandāg’ṃsi jaGYi re tasmā’‘t ❘ ya ju stasmā’dajāyata ‖
   
स्मा दश्वा’ अजायन्त ❘ ये के चो’ याद’तः | ta smā daśvā’ ajāyanta ❘ ye ke cho’ bha yāda’taḥ |
गावो’ ह जज्ञि रे तस्मा’‘त् ❘ तस्मा’’ ज्जा ता अ’ जा वयः’ ‖ gāvo’ ha jaGYi re tasmā’‘t ❘ tasmā’’ jjā tā a’ vaya’ḥ ‖
   
यत्पुरु’ षं व्य’दधुः ❘ ति था व्य’कल्पयन् | yatpuru’ śha ṃ vya’dadhuḥ ❘ ka ti thā vya’kalpayan |
मु खं किम’ स्य कौ बा हू ❘ का वू रू पादा’वुच्येते _‖ mu kha ṃ kima’ sya kau hū ❘ kā rū pādā’vuchyete _‖
   
ब्रा_ ह्म णो’‘ऽ स्य मुख’मासीत् ❘ बा हू रा’ न्यः’ कृ तः _| brā_ hma ṇo’’’ sya mukha’māsīt ❘ hū rā’ ja nya’ḥ kṛ taḥ _|
ऊ_रू तद’ स्य यद्वैश्यः’ ❘ द्भ्याग्^म् शू द्रो अ’जायतः _‖ ū_rū tada’ sya yadvaiśya’ḥ ❘ pa dbhyāgṃ śū dro a’jāyataḥ _‖
   
च_न्द्र मा मन’सो जा तः ❘ च क्षोः सूर्यो’ अजायत | cha_ndra mana’so taḥ ❘ cha kśho ḥ sūryo’ ajāyata |
मु खा दिन्द्र’ श्चा ग्निश्च’ ❘ प्रा णा द्वा युर’जायत ‖ mu khā dindra’ śchā gniścha’ ❘ prā ṇā dvā yura’jāyata ‖
   
नाभ्या’ आसी न्तरि’क्षम् ❘ शी र्ष्णो द्यौः सम’वर्तत _| nābhyā’ āsī da ntari’kśham ❘ śī rśhṇo dyauḥ sama’vartata _|
प_द्भ्यां भू मि र्दि शः श्रोत्रा’‘त् ❘ तथा’ लो काग्-म् अ’कल्पयन् ‖ pa_dbhyāṃ bhū mi rdi śa ḥ śrotrā’‘t ❘ tathā’ lo kāg-m a’kalpayan ‖
   
वे दामे तं पुरु’षं हान्तम्’’ ❘ दि त्यव’ र्णं तम’ स्तु पा रे | ve ha me taṃ puru’śhaṃ ma hāntam’’ ❘ ā di tyava’ rṇa ṃ tama’ sa stu re |
सर्वा’णि रू पाणि’ वि चि त्य धीरः’ ❘ नामा’नि कृ त्वाऽ भि न् , यदाऽऽस्ते’’ _‖ sarvā’ṇi pāṇi’ vi chi tya dhīra’ḥ ❘ nāmā’ni kṛ tvā’ bhi va da n , yadā’‘ste’’ _‖
   
धा_ता पुस्ता द्यमु’दा हार’ ❘ क्रः प्र वि द्वान्- प्र दि श्चत’स्रः | dhā_tā pu ra stā dyamu’dā ja hāra’ ❘ śa kraḥ pra vi dvān- pra di śa śchata’sraḥ |
मे वं वि द्वा मृत’ ह भ’वति ❘ नान्यः प न्था अय’नाय विद्यते _‖ ta me vaṃ vi dvā na mṛta’ i ha bha’vati ❘ nānyaḥ pa nthā aya’nāya vidyate _‖
   
य_ज्ञेन’ ज्ञम’यजन्त दे वाः ❘ ता नि धर्मा’णि प्र मान्या’सन् | ya_GYena’ ya GYama’yajanta de vāḥ ❘ tā ni dharmā’ṇi pra tha mānyā’san |
ते नाकं’ म हि मानः’ सचन्ते ❘ य त्र पूर्वे’ सा ध्यास्सन्ति’ दे वाः _‖ te ha nāka’ṃ ma hi māna’ḥ sachante ❘ ya tra pūrve’ dhyāssanti’ de vāḥ _‖
   
अ_द्भ्यः सम्भू’तः पृ थि व्यै रसा’‘च्च ❘ वि श्वक’र्म णः सम’व र्त ताधि’ | a_dbhyaḥ sambhū’taḥ pṛ thi vyai rasā’‘chcha ❘ vi śvaka’rma ṇa ḥ sama’va rta tādhi’ |
स्य त्वष्टा’ वि दध’ द्रू पमे’ति ❘ तत्पुरु’ष स्य वि श्व माजा’ मग्रे’’ ‖ ta sya tvaśhṭā’ vi dadha’ drū pame’ti ❘ tatpuru’śha sya vi śva mājā’ na magre’’ ‖
   
वे दामे तं पुरु’षं हान्तम्’’ ❘ दि त्यव’ र्णं तम’ सः पर’स्तात् | ve ha me taṃ puru’śhaṃ ma hāntam’’ ❘ ā di tyava’ rṇa ṃ tama’ sa ḥ para’stāt |
मे वं वि द्वा मृत’ ह भ’वति ❘ नान्यः पन्था’ वि द्य तेऽय’नाय _‖ ta me vaṃ vi dvā na mṛta’ i ha bha’vati ❘ nānyaḥ panthā’ vi dya teaya’nāya _‖
   
प्र_जाप’तिश्चर ति गर्भे’ न्तः ❘ जाय’मानो ब हु धा विजा’यते | pra_jāpa’tiśchara ti garbhe’ a ntaḥ ❘ a jāya’māno ba hu dhā vijā’yate |
स्य धी राः परि’जान न्ति योनिम्’’ ❘ मरी’चीनां दमि’च्छन्ति वे धसः’ ‖ ta sya dhī ḥ pari’jāna nti yonim’’ ❘ marī’chīnāṃ pa dami’cChanti ve dhasa’ḥ ‖
   
यो दे वे भ्य आत’पति ❘ यो दे वानां’’ पु रोहि’तः | yo de ve bhya āta’pati ❘ yo de vānā’‘ṃ pu rohi’taḥ |
पू र्वो यो दे वेभ्यो’ जा तः ❘ नमो’ रु चा ब्राह्म’ये ‖ rvo yo de vebhyo’ taḥ ❘ namo’ ru chā ya brāhma’ye ‖
   
रुचं’ ब्रा ह्मं नय’न्तः ❘ दे वा अ ग्रे तद’ब्रुवन् | rucha’ṃ brā hmaṃ ja naya’ntaḥ ❘ de vā a gre tada’bruvan |
स्त्वै वं ब्रा’’ ह्म णो वि द्यात् ❘ तस्य’ दे वा अ न् वशे’’ ‖ ya stvai vaṃ brā’’ hma ṇo vi dyāt ❘ tasya’ de vā a sa n vaśe’’ ‖
   
ह्रीश्च’ ते क्ष्मी श्च पत्न्यौ’’ ❘ हो रा त्रे पा र्श्वे | hrīścha’ te la kśhmī ścha patnyau’’ ❘ a ho tre rśve |
नक्ष’त्राणि रू पम् ❘ श्वि नौ व्यात्तम्’’ _| nakśha’trāṇi pam ❘ a śvi nau vyāttam’’ _|
इ_ष्टं म’निषाण ❘ मुं म’निषाण | सर्वं’ मनिषाण ‖ i_śhṭaṃ ma’niśhāṇa ❘ a muṃ ma’niśhāṇa | sarva’ṃ maniśhāṇa ‖
   
च्चं योरावृ’णीमहे ❘ गा तुं ज्ञाय’ | गा तुं ज्ञप’तये | दैवी’’ स्व स्तिर’स्तु नः | स्व स्तिर्मानु’षेभ्यः | र्ध्वं जि’गातु भे जं | शं नो’ अस्तु द्वि पदे’’ | शं चतु’ष्पदे | ta ccha ṃ yorāvṛ’ṇīmahe ❘ tuṃ ya GYāya’ | tuṃ ya GYapa’taye | daivī’’ sva stira’stu naḥ | sva stirmānu’śhebhyaḥ | ū rdhvaṃ ji’gātu bhe śha jaṃ | śaṃ no’ astu dvi pade’’ | śaṃ chatu’śhpade |
   
ॐ शां तिः शां तिः शान्तिः’ ‖ oṃ śān ti ḥ śān ti ḥ śānti’ḥ ‖