|
|
पुरुष सूक्तम् |
puruśha sūktam |
|
|
ॐ त च्चं योरावृ’णीमहे ❘ गा तुं य ज्ञाय’ | गा तुं य ज्ञप’तये | दैवी’’ स्व स्तिर’स्तु नः | स्व स्तिर्मानु’षेभ्यः | ऊ र्ध्वं जि’गातु भे ष जं | शं नो’ अस्तु द्वि पदे’’ | शं चतु’ष्पदे | |
oṃ ta ccha ṃ yorāvṛ’ṇīmahe ❘ gā tuṃ ya GYāya’ | gā tuṃ ya GYapa’taye | daivī’’ sva stira’stu naḥ | sva stirmānu’śhebhyaḥ | ū rdhvaṃ ji’gātu bhe śha jaṃ | śaṃ no’ astu dvi pade’’ | śaṃ chatu’śhpade | |
|
|
ॐ शां तिः शां तिः शान्तिः’ _‖ |
oṃ śān ti ḥ śān ti ḥ śānti’ḥ _‖ |
|
|
स_हस्र’शीर्- षा पुरु’षः ❘ स ह स्रा क्षः स हस्र’पात् | |
sa_hasra’śīr- śhā puru’śhaḥ ❘ sa ha srā kśhaḥ sa hasra’pāt | |
स भूमिं’ वि श्वतो’ वृ त्वा ❘ अत्य’तिष्ठद्दशां गु लम् ‖ |
sa bhūmi’ṃ vi śvato’ vṛ tvā ❘ atya’tiśhṭhaddaśāṅ gu lam ‖ |
|
|
पुरु’ष ए वेदग्-म् सर्वम्’’ ❘ य द्भू तं य च्च भव्यम्’’ _| |
puru’śha e vedag-m sarvam’’ ❘ ya dbhū taṃ ya chcha bhavyam’’ _| |
उ_तामृ’ त त्व स्येशा’नः ❘ य दन्ने’ना ति रोह’ति _‖ |
u_tāmṛ’ ta tva syeśā’naḥ ❘ ya danne’nā ti roha’ti _‖ |
|
|
ए_तावा’नस्य म हि मा ❘ अ तो ज्यायाग्’ श्च पूरु’षः | |
e_tāvā’nasya ma hi mā ❘ a to jyāyāg’ ścha pūru’śhaḥ | |
पादो’‘ऽ स्य विश्वा’ भू तानि’ ❘ त्रि पाद’ स्या मृतं’ दि वि _‖ |
pādo’’’ sya viśvā’ bhū tāni’ ❘ tri pāda’ syā mṛta’ṃ di vi _‖ |
|
|
त्रि_पा दू र्ध्व उ दै त्पुरु’षः ❘ पादो’‘ऽ स्ये हाऽऽभ’ वा त्पुनः’ | |
tri_pā dū rdhva u dai tpuru’śhaḥ ❘ pādo’’’ sye hā’‘bha’ vā tpuna’ḥ | |
त तो वि ष्व ङ्व्य’क्रामत् ❘ सा श ना न श ने अ भि ‖ |
ta to vi śhva ṅvya’krāmat ❘ sā śa nā na śa ne a bhi ‖ |
|
|
तस्मा’’ द्वि राड’जायत ❘ वि रा जो अ धि पूरु’षः | |
tasmā’’ dvi rāḍa’jāyata ❘ vi rā jo a dhi pūru’śhaḥ | |
स जा तो अत्य’रिच्यत ❘ प श्चाद्-भू मि मथो’ पु रः ‖ |
sa jā to atya’richyata ❘ pa śchād-bhū mi matho’ pu raḥ ‖ |
|
|
यत्पुरु’षेण ह विषा’’ ❘ दे वा य ज्ञमत’न्वत _| |
yatpuru’śheṇa ha viśhā’’ ❘ de vā ya GYamata’nvata _| |
व_ स न्तो अ’स्या सी दाज्यम्’’ ❘ ग्री ष्म इ ध्म श्श र ध्ध विः _‖ |
va_ sa nto a’syā sī dājyam’’ ❘ grī śhma i dhma śśa ra dhdha viḥ _‖ |
|
|
स_प्तास्या’सन्-प रि धयः’ ❘ त्रिः स प्त स मिधः’ कृ ताः _| |
sa_ptāsyā’san-pa ri dhaya’ḥ ❘ triḥ sa pta sa midha’ḥ kṛ tāḥ _| |
दे_वा य द्य ज्ञं त’ न्वा नाः ❘ अब’ ध्न न्-पुरु’षं प शुं ‖ |
de_vā ya dya GYaṃ ta’ nvā nāḥ ❘ aba’ dhna n-puru’śhaṃ pa śuṃ ‖ |
|
|
तं य ज्ञं ब र् हि षि प्रौक्षन्’ ❘ पुरु’षं जा तम’ ग्र तः | |
taṃ ya GYaṃ ba r hi śhi praukśhan’ ❘ puru’śhaṃ jā tama’ gra taḥ | |
तेन’ दे वा अय’जन्त ❘ सा ध्या ऋष’य श्च ये ‖ |
tena’ de vā aya’janta ❘ sā dhyā ṛśha’ya ścha ye ‖ |
|
|
तस्मा’’ द्य ज्ञाथ्स’ र्व हुतः’ ❘ सम्भृ’तं पृष दा ज्यं _| |
tasmā’’ dya GYāthsa’ rva huta’ḥ ❘ sambhṛ’taṃ pṛśha dā jyaṃ _| |
प_शूग्-स्ताग्-श्च’क्रे वा य व्यान्’ ❘ आ र ण्यान्- ग्रा म्या श्च ये ‖ |
pa_śūg-stāg-ścha’kre vā ya vyān’ ❘ ā ra ṇyān- grā myā ścha ye ‖ |
|
|
तस्मा’’ द्य ज्ञाथ्स’ र्व हुतः’ ❘ ऋ चः सामा’नि जज्ञिरे | |
tasmā’’ dya GYāthsa’ rva huta’ḥ ❘ ṛ cha ḥ sāmā’ni jaGYire | |
छन्दागं’सि जज्ञि रे तस्मा’‘त् ❘ य जु स्तस्मा’दजायत ‖ |
Chandāg’ṃsi jaGYi re tasmā’‘t ❘ ya ju stasmā’dajāyata ‖ |
|
|
त स्मा दश्वा’ अजायन्त ❘ ये के चो’ भ याद’तः | |
ta smā daśvā’ ajāyanta ❘ ye ke cho’ bha yāda’taḥ | |
गावो’ ह जज्ञि रे तस्मा’‘त् ❘ तस्मा’’ ज्जा ता अ’ जा वयः’ ‖ |
gāvo’ ha jaGYi re tasmā’‘t ❘ tasmā’’ jjā tā a’ jā vaya’ḥ ‖ |
|
|
यत्पुरु’ षं व्य’दधुः ❘ क ति था व्य’कल्पयन् | |
yatpuru’ śha ṃ vya’dadhuḥ ❘ ka ti thā vya’kalpayan | |
मु खं किम’ स्य कौ बा हू ❘ का वू रू पादा’वुच्येते _‖ |
mu kha ṃ kima’ sya kau bā hū ❘ kā vū rū pādā’vuchyete _‖ |
|
|
ब्रा_ ह्म णो’‘ऽ स्य मुख’मासीत् ❘ बा हू रा’ ज न्यः’ कृ तः _| |
brā_ hma ṇo’’’ sya mukha’māsīt ❘ bā hū rā’ ja nya’ḥ kṛ taḥ _| |
ऊ_रू तद’ स्य यद्वैश्यः’ ❘ प द्भ्याग्^म् शू द्रो अ’जायतः _‖ |
ū_rū tada’ sya yadvaiśya’ḥ ❘ pa dbhyāgṃ śū dro a’jāyataḥ _‖ |
|
|
च_न्द्र मा मन’सो जा तः ❘ च क्षोः सूर्यो’ अजायत | |
cha_ndra mā mana’so jā taḥ ❘ cha kśho ḥ sūryo’ ajāyata | |
मु खा दिन्द्र’ श्चा ग्निश्च’ ❘ प्रा णा द्वा युर’जायत ‖ |
mu khā dindra’ śchā gniścha’ ❘ prā ṇā dvā yura’jāyata ‖ |
|
|
नाभ्या’ आसी द न्तरि’क्षम् ❘ शी र्ष्णो द्यौः सम’वर्तत _| |
nābhyā’ āsī da ntari’kśham ❘ śī rśhṇo dyauḥ sama’vartata _| |
प_द्भ्यां भू मि र्दि शः श्रोत्रा’‘त् ❘ तथा’ लो काग्-म् अ’कल्पयन् ‖ |
pa_dbhyāṃ bhū mi rdi śa ḥ śrotrā’‘t ❘ tathā’ lo kāg-m a’kalpayan ‖ |
|
|
वे दा ह मे तं पुरु’षं म हान्तम्’’ ❘ आ दि त्यव’ र्णं तम’ स स्तु पा रे | |
ve dā ha me taṃ puru’śhaṃ ma hāntam’’ ❘ ā di tyava’ rṇa ṃ tama’ sa stu pā re | |
सर्वा’णि रू पाणि’ वि चि त्य धीरः’ ❘ नामा’नि कृ त्वाऽ भि व द न् , यदाऽऽस्ते’’ _‖ |
sarvā’ṇi rū pāṇi’ vi chi tya dhīra’ḥ ❘ nāmā’ni kṛ tvā’ bhi va da n , yadā’‘ste’’ _‖ |
|
|
धा_ता पु र स्ता द्यमु’दा ज हार’ ❘ श क्रः प्र वि द्वान्- प्र दि श श्चत’स्रः | |
dhā_tā pu ra stā dyamu’dā ja hāra’ ❘ śa kraḥ pra vi dvān- pra di śa śchata’sraḥ | |
त मे वं वि द्वा न मृत’ इ ह भ’वति ❘ नान्यः प न्था अय’नाय विद्यते _‖ |
ta me vaṃ vi dvā na mṛta’ i ha bha’vati ❘ nānyaḥ pa nthā aya’nāya vidyate _‖ |
|
|
य_ज्ञेन’ य ज्ञम’यजन्त दे वाः ❘ ता नि धर्मा’णि प्र थ मान्या’सन् | |
ya_GYena’ ya GYama’yajanta de vāḥ ❘ tā ni dharmā’ṇi pra tha mānyā’san | |
ते ह नाकं’ म हि मानः’ सचन्ते ❘ य त्र पूर्वे’ सा ध्यास्सन्ति’ दे वाः _‖ |
te ha nāka’ṃ ma hi māna’ḥ sachante ❘ ya tra pūrve’ sā dhyāssanti’ de vāḥ _‖ |
|
|
अ_द्भ्यः सम्भू’तः पृ थि व्यै रसा’‘च्च ❘ वि श्वक’र्म णः सम’व र्त ताधि’ | |
a_dbhyaḥ sambhū’taḥ pṛ thi vyai rasā’‘chcha ❘ vi śvaka’rma ṇa ḥ sama’va rta tādhi’ | |
त स्य त्वष्टा’ वि दध’ द्रू पमे’ति ❘ तत्पुरु’ष स्य वि श्व माजा’ न मग्रे’’ ‖ |
ta sya tvaśhṭā’ vi dadha’ drū pame’ti ❘ tatpuru’śha sya vi śva mājā’ na magre’’ ‖ |
|
|
वे दा ह मे तं पुरु’षं म हान्तम्’’ ❘ आ दि त्यव’ र्णं तम’ सः पर’स्तात् | |
ve dā ha me taṃ puru’śhaṃ ma hāntam’’ ❘ ā di tyava’ rṇa ṃ tama’ sa ḥ para’stāt | |
त मे वं वि द्वा न मृत’ इ ह भ’वति ❘ नान्यः पन्था’ वि द्य तेऽय’नाय _‖ |
ta me vaṃ vi dvā na mṛta’ i ha bha’vati ❘ nānyaḥ panthā’ vi dya teaya’nāya _‖ |
|
|
प्र_जाप’तिश्चर ति गर्भे’ अ न्तः ❘ अ जाय’मानो ब हु धा विजा’यते | |
pra_jāpa’tiśchara ti garbhe’ a ntaḥ ❘ a jāya’māno ba hu dhā vijā’yate | |
त स्य धी राः परि’जान न्ति योनिम्’’ ❘ मरी’चीनां प दमि’च्छन्ति वे धसः’ ‖ |
ta sya dhī rā ḥ pari’jāna nti yonim’’ ❘ marī’chīnāṃ pa dami’cChanti ve dhasa’ḥ ‖ |
|
|
यो दे वे भ्य आत’पति ❘ यो दे वानां’’ पु रोहि’तः | |
yo de ve bhya āta’pati ❘ yo de vānā’‘ṃ pu rohi’taḥ | |
पू र्वो यो दे वेभ्यो’ जा तः ❘ नमो’ रु चा य ब्राह्म’ये ‖ |
pū rvo yo de vebhyo’ jā taḥ ❘ namo’ ru chā ya brāhma’ye ‖ |
|
|
रुचं’ ब्रा ह्मं ज नय’न्तः ❘ दे वा अ ग्रे तद’ब्रुवन् | |
rucha’ṃ brā hmaṃ ja naya’ntaḥ ❘ de vā a gre tada’bruvan | |
य स्त्वै वं ब्रा’’ ह्म णो वि द्यात् ❘ तस्य’ दे वा अ स न् वशे’’ ‖ |
ya stvai vaṃ brā’’ hma ṇo vi dyāt ❘ tasya’ de vā a sa n vaśe’’ ‖ |
|
|
ह्रीश्च’ ते ल क्ष्मी श्च पत्न्यौ’’ ❘ अ हो रा त्रे पा र्श्वे | |
hrīścha’ te la kśhmī ścha patnyau’’ ❘ a ho rā tre pā rśve | |
नक्ष’त्राणि रू पम् ❘ अ श्वि नौ व्यात्तम्’’ _| |
nakśha’trāṇi rū pam ❘ a śvi nau vyāttam’’ _| |
इ_ष्टं म’निषाण ❘ अ मुं म’निषाण | सर्वं’ मनिषाण ‖ |
i_śhṭaṃ ma’niśhāṇa ❘ a muṃ ma’niśhāṇa | sarva’ṃ maniśhāṇa ‖ |
|
|
त च्चं योरावृ’णीमहे ❘ गा तुं य ज्ञाय’ | गा तुं य ज्ञप’तये | दैवी’’ स्व स्तिर’स्तु नः | स्व स्तिर्मानु’षेभ्यः | ऊ र्ध्वं जि’गातु भे ष जं | शं नो’ अस्तु द्वि पदे’’ | शं चतु’ष्पदे | |
ta ccha ṃ yorāvṛ’ṇīmahe ❘ gā tuṃ ya GYāya’ | gā tuṃ ya GYapa’taye | daivī’’ sva stira’stu naḥ | sva stirmānu’śhebhyaḥ | ū rdhvaṃ ji’gātu bhe śha jaṃ | śaṃ no’ astu dvi pade’’ | śaṃ chatu’śhpade | |
|
|
ॐ शां तिः शां तिः शान्तिः’ ‖ |
oṃ śān ti ḥ śān ti ḥ śānti’ḥ ‖ |
|
|