blog

Panchamruta Snanam

Devanagari English
   
पञ्चामृत स्नानाभिषेकम् pañchāmṛta snānābhiśhekam
   
**क्षीराभिषेकं **kśhīrābhiśhekaṃ
** आप्या’य स्व समे’तु ते वि श्वत’स्सो वृष्णि’यं ❘ भ वा वाज’स्य सं धे ‖ क्षीरेण स्नपयामि ‖ ** āpyā’ya sva same’tu te vi śvata’sso ma vṛśhṇi’yaṃ ❘ bha vāja’sya saṅ ga dhe ‖ kśhīreṇa snapayāmi ‖
   
**दध्याभिषेकं _ **dadhyābhiśhekaṃ _
**द_ धि क्रावण्णो’ कारि षं जि ष्णोरश्व’स्य वा जिनः’ ❘ सु भि नो मुखा’क त्प्र आयूगं’षितारिषत् ‖ दध्ना स्नपयामि ‖ **da_ dhi krāvaṇṇo’ a kāri śhaji śhṇoraśva’sya jina’ḥ ❘ su ra bhi no mukhā’ka ra tpra ṇa āyūg’ṃśhitāriśhat ‖ dadhnā snapayāmi ‖
   
**आज्याभिषेकं _ **ājyābhiśhekaṃ _
**शु_ क्रम’ सि ज्योति’र सि तेजो’ऽसि दे वोवस्स’वि तो त्पु’ ना त्वच्छि’द्रेण वित्रे’ सो स्सूर्य’स्य श्मिभिः’ ‖ आज्येन स्नपयामि ‖ **śu_ krama’ si jyoti’ra si tejo’‘si de vovassa’vi to tpu’ tvacChi’dreṇa pa vitre’ ṇa va so ssūrya’sya ra śmibhi’ḥ ‖ ājyena snapayāmi ‖
   
**मधु अभिषेकं **madhu abhiśhekaṃ
** म धु वाता’ ऋतायते म धु क्षरं ति सिन्ध’वः ❘ माध्वी’‘र्न स्स न्त्वोष’धीः | म धु नक्त’ मु तोष सि मधु’ त्पार्थि’ गं रजः’ | म धु द्यौर’स्तु नः पि ता | मधु’मा न्नो स्प ति र्मधु’माग्^म् अ स्तु सूर्यः’ | मा ध्वी र्गावो’ भवन्तु नः ‖ मधुना स्नपयामि ‖ ** ma dhu vātā’ ṛtāyate ma dhu kśharan ti sindha’vaḥ ❘ mādhvī’‘rna ssa ntvośha’dhīḥ | ma dhu nakta’ mu tośha si madhu’ ma tpārthi’ va g ṃ raja’ḥ | ma dhu dyaura’stu naḥ pi tā | madhu’mā nno va na spa ti rmadhu’māgṃ a stu sūrya’ḥ | mā dhvī rgāvo’ bhavantu naḥ ‖ madhunā snapayāmi ‖
   
**शर्कराभिषेकं _ **śarkarābhiśhekaṃ _
**स्वा_ दुः प’वस्व दि व्या जन्म’ने स्वा दुरिन्द्रा’‘य सु हवी’’ तु नाम्ने’’ ❘ स्वा दु र्मि त्रा वरु’णाय वा यवे बृ स्पत’ ये मधु’ मा ग्^म् अदा’‘भ्यः ‖ शर्करया स्नपयामि ‖ **svā_ duḥ pa’vasva di vyā ya janma’ne svā durindrā’‘ya su havī’’ tu nāmne’’ ❘ svā du rmi trā ya varu’ṇāya yave bṛ ha spata’ ye madhu’ gṃ adā’‘bhyaḥ ‖ śarkarayā snapayāmi ‖
   
याः लिनीर्या अ’ ला अ’ पु ष्पायाश्च’ पु ष्पिणी’‘ः ❘ बृ स्पति’ प्रसू ता स्तानो मुञ्चस्त्वग्^म् ह’सः ‖ फलोदकेन स्नपयामि ‖ yāḥ pha linīryā a’ pha lā a’ pu śhpāyāścha’ pu śhpiṇī’‘ḥ ❘ bṛ ha spati’ prasū stāno muñchastvagṃ ha’saḥ ‖ phalodakena snapayāmi ‖
   
**शुद्धोदक अभिषेकं **śuddhodaka abhiśhekaṃ
** ॐ आ पो हिष्ठा म’ यो भुवः’ ❘ ता न’ र्जे द’धातन | हेरणा’ चक्ष’से | यो वः’ शि वत’ मो रसः’ | तस्य’ भाजय तेनः तीरि’व मा तरः’ | त स्मा अर’ङ्ग माम वः | य स्य क्षया’ जि’न्वथ | आपो’ नय’था च नः ‖ इति पञ्चामृतेन स्नापयित्वा ‖ ** oṃ ā po hiśhṭhā ma’ yo bhuva’ḥ ❘ tā na’ ū rje da’dhātana | ma heraṇā’ ya chakśha’se | yo va’ḥ śi vata’ mo rasa’ḥ | tasya’ bhājaya te ha na ḥ | u śha tīri’va tara’ḥ | ta smā ara’ṅga māma vaḥ | ya sya kśhayā’ ya ji’nvatha | āpo’ ja naya’thā cha naḥ ‖ iti pañchāmṛtena snāpayitvā ‖