blog

Nitya Sandhya Vandanam

Devanagari English
   
नित्य सन्ध्या वन्दनम् nitya sandhyā vandanam
   
   
**शरीर शुद्धि **śarīra śuddhi
** अपवित्रः पवित्रो वा सर्वावस्थां’’ गतोऽपिवा ❘ ** apavitraḥ pavitro vā sarvāvasthā’‘ṃ gatoapivā ❘
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तर श्शुचिः ‖ yaḥ smaret puṇḍarīkākśhaṃ sa bāhyābhyantara śśuchiḥ ‖
पुण्डरीकाक्ष ! पुण्डरीकाक्ष ! पुण्डरीकाक्षाय नमः ❘ puṇḍarīkākśha ! puṇḍarīkākśha ! puṇḍarīkākśhāya namaḥ ❘
   
**आचमनः **āchamanaḥ
** ॐ आचम्य ** oṃ āchamya
ॐ केशवाय स्वाहा oṃ keśavāya svāhā
ॐ नारायणाय स्वाहा oṃ nārāyaṇāya svāhā
ॐ माधवाय स्वाहा (इति त्रिराचम्य) oṃ mādhavāya svāhā (iti trirāchamya)
ॐ गोविन्दाय नमः (पाणी मार्जयित्वा) oṃ govindāya namaḥ (pāṇī mārjayitvā)
ॐ विष्णवे नमः oṃ viśhṇave namaḥ
ॐ मधुसूदनाय नमः (ओष्ठौ मार्जयित्वा) oṃ madhusūdanāya namaḥ (ośhṭhau mārjayitvā)
ॐ त्रिविक्रमाय नमः oṃ trivikramāya namaḥ
ॐ वामनाय नमः (शिरसि जलं प्रोक्ष्य) oṃ vāmanāya namaḥ (śirasi jalaṃ prokśhya)
ॐ श्रीधराय नमः oṃ śrīdharāya namaḥ
ॐ हृषीकेशाय नमः (वामहस्तॆ जलं प्रोक्ष्य) oṃ hṛśhīkeśāya namaḥ (vāmahaste jalaṃ prokśhya)
ॐ पद्मनाभाय नमः (पादयोः जलं प्रोक्ष्य) oṃ padmanābhāya namaḥ (pādayoḥ jalaṃ prokśhya)
ॐ दामोदराय नमः (शिरसि जलं प्रोक्ष्य) oṃ dāmodarāya namaḥ (śirasi jalaṃ prokśhya)
ॐ सङ्कर्षणाय नमः (अङ्गुलिभिश्चिबुकं जलं प्रोक्ष्य) oṃ saṅkarśhaṇāya namaḥ (aṅguḻibhiśchibukaṃ jalaṃ prokśhya)
ॐ वासुदेवाय नमः oṃ vāsudevāya namaḥ
ॐ प्रद्युम्नाय नमः (नासिकां स्पृष्ट्वा) oṃ pradyumnāya namaḥ (nāsikāṃ spṛśhṭvā)
ॐ अनिरुद्धाय नमः oṃ aniruddhāya namaḥ
ॐ पुरुषोत्तमाय नमः oṃ puruśhottamāya namaḥ
ॐ अधोक्षजाय नमः oṃ adhokśhajāya namaḥ
ॐ नारसिंहाय नमः (नेत्रे श्रोत्रे च स्पृष्ट्वा) oṃ nārasiṃhāya namaḥ (netre śrotre ca spṛśhṭvā)
ॐ अच्युताय नमः (नाभिं स्पृष्ट्वा) oṃ achyutāya namaḥ (nābhiṃ spṛśhṭvā)
ॐ जनार्धनाय नमः (हृदयं स्पृष्ट्वा) oṃ janārdhanāya namaḥ (hṛdayaṃ spṛśhṭvā)
ॐ उपेन्द्राय नमः (हस्तं शिरसि निक्षिप्य) oṃ upendrāya namaḥ (hastaṃ śirasi nikśhipya)
ॐ हरये नमः oṃ haraye namaḥ
ॐ श्रीकृष्णाय नमः (अंसौ स्पृष्ट्वा) oṃ śrīkṛśhṇāya namaḥ (aṃsau spṛśhṭvā)
ॐ श्रीकृष्ण परब्रह्मणे नमो नमः oṃ śrīkṛśhṇa parabrahmaṇe namo namaḥ
   
(एतान्युच्चार्य उप्यक्त प्रकारं कृते अङ्गानि शुद्धानि भवेयुः) (etānyuccārya upyakta prakāraṃ kṛte aṅgāni śuddhāni bhaveyuḥ)
   
**भूतोच्चाटन **bhūtocchāṭana
** उत्तिष्ठन्तु ❘ भूत पिशाचाः | ये ते भूमिभारकाः | ये तेषामविरोधेन | ब्रह्मकर्म समारभे | ॐ भूर्भुवस्सुवः | ** uttiśhṭhantu ❘ bhūta piśāchāḥ | ye te bhūmibhārakāḥ | ye teśhāmavirodhena | brahmakarma samārabhe | oṃ bhūrbhuvassuvaḥ |
दैवी गायत्री चन्दः प्राणायामे विनियोगः daivī gāyatrī chandaḥ prāṇāyāme viniyogaḥ
   
(प्राणायामं कृत्वा कुम्भके इमं गायत्री मन्त्रमुच्छरेत्) (prāṇāyāmaṃ kṛtvā kumbhake imaṃ gāyatrī mantramucCharet)
   
**प्राणायामः **prāṇāyāmaḥ
** ॐ भूः ❘ ॐ भुवः | ओग्^म् सुवः | ॐ महः | ॐ जनः | ॐ तपः | ओग्^म् त्यम् | ** oṃ bhūḥ ❘ oṃ bhuvaḥ | ogṃ suvaḥ | oṃ mahaḥ | oṃ janaḥ | oṃ tapaḥ | ogṃ sa tyam |
ॐ तथ्स’ वि तुर्वरे’’ ण्यं भर्गो’ दे वस्य’ धीमहि ❘ oṃ tathsa’ vi turvare’’ ṇyaṃ bhargo’ de vasya’ dhīmahi ❘
धि यो यो नः’ प्रचोदया’‘त् ‖ dhi yo yo na’ḥ prachodayā’‘t ‖
ओमा पो ज्यो तीसो ऽमृ तं ब्र ह्म भू-र्भु -स्सु रोम् ‖ (तै। अर। 10-27) omā po jyo ra so ‘mṛ ta ṃ bra hma bhū-rbhu va -ssu va rom ‖ (tai. ara. 10-27)
   
**सङ्कल्पः **saṅkalpaḥ
** ममोपात्त, दुरित क्षयद्वारा, श्री परमेश्वर मुद्दिस्य, श्री परमेश्वर प्रीत्यर्थं, शुभे, शोभने, अभ्युदय मुहूर्ते, श्री महाविष्णो राज्ञया, प्रवर्त मानस्य, अद्य ब्रह्मणः, द्वितीय परार्थे, श्वेतवराह कल्पे, वैवश्वत मन्वन्तरे, कलियुगे, प्रथम पादे, (भारत देशः - जम्बू द्वीपे, भरत वर्षे, भरत खण्डे, मेरोः दक्षिण/उत्तर दिग्भागे; अमेरिका - क्रौञ्च द्वीपे, रमणक वर्षे, ऐन्द्रिक खण्डे, सप्त समुद्रान्तरे, कपिलारण्ये), शोभन गृहे, समस्त देवता ब्राह्मण, हरिहर गुरुचरण सन्निथौ, अस्मिन्, वर्तमान, व्यावहारिक, चान्द्रमान, ॥। संवत्सरे, ॥। अयने, ॥। ऋते, ॥। मासे, ॥। पक्षे, ॥। तिथौ, ॥। वासरे, ॥। शुभ नक्षत्र, शुभ योग, शुभ करण, एवङ्गुण, विशेषण, विशिष्ठायां, शुभ तिथौ, श्रीमान्, ॥। गोत्रः, ॥। नामधेयः, ॥। गोत्रस्य, ॥। नामधेयोहंः प्रातः/मध्याह्निक/सायं सन्ध्याम् उपासिष्ये ‖ ** mamopātta, durita kśhayadvārā, śrī parameśvara muddisya, śrī parameśvara prītyarthaṃ, śubhe, śobhane, abhyudaya muhūrte, śrī mahāviśhṇo rāGYayā, pravarta mānasya, adya brahmaṇaḥ, dvitīya parārthe, śvetavarāha kalpe, vaivaśvata manvantare, kaliyuge, prathama pāde, (bhārata deśaḥ - jambū dvīpe, bharata varśhe, bharata khaṇḍe, meroḥ dakśhiṇa/uttara digbhāge; amerikā - krauñcha dvīpe, ramaṇaka varśhe, aindrika khaṇḍe, sapta samudrāntare, kapilāraṇye), śobhana gṛhe, samasta devatā brāhmaṇa, harihara gurucharaṇa sannithau, asmin, vartamāna, vyāvahārika, chāndramāna, … saṃvatsare, … ayane, … ṛte, … māse, … pakśhe, … tithau, … vāsare, … śubha nakśhatra, śubha yoga, śubha karaṇa, evaṅguṇa, viśeśhaṇa, viśiśhṭhāyāṃ, śubha tithau, śrīmān, … gotraḥ, … nāmadheyaḥ, … gotrasya, … nāmadheyohaṃḥ prātaḥ/madhyāhnika/sāyaṃ sandhyām upāsiśhye ‖
   
**मार्जनः **mārjanaḥ
** ॐ आ पो हिष्ठा म’ यो भुवः’ ❘ ता न’ र्जे द’धातन | हेरणा’ चक्ष’से | यो वः’ शि वत’ मो रसः’ | तस्य’ भाजय तेनः तीरि’व मा तरः’ | त स्मा अर’ङ्ग माम वः | य स्य क्षया’ जिन्व’थ | आपो’ नय’था च नः | (तै। अर। 4-42) ** oṃ ā po hiśhṭhā ma’ yo bhuva’ḥ ❘ tā na’ ū rje da’dhātana | ma heraṇā’ ya chakśha’se | yo va’ḥ śi vata’ mo rasa’ḥ | tasya’ bhājaya te ha na ḥ | u śa tīri’va tara’ḥ | ta smā ara’ṅga māma vaḥ | ya sya kśhayā’ ya jinva’tha | āpo’ ja naya’thā cha naḥ | (tai. ara. 4-42)
   
(इति शिरसि मार्जयेत्) (iti śirasi mārjayet)
   
(हस्तेन जलं गृहीत्वा) (hastena jalaṃ gṛhītvā)
   
**प्रातः काल मन्त्राचमनः **prātaḥ kāla mantrāchamanaḥ
** सूर्य श्च, मामन्यु श्च, मन्युपतय श्च, मन्यु’कृ ते भ्यः ❘ पापेभ्यो’ र क्ष न्ताम् | यद्रात्र्या पाप’ म का र्षं | मनसा वाचा’ स्ताभ्यां | पद्भ्या मुदरे’ण शि श्ञ्चा | रा त्रि स्तद’व लु म्पतु | यत्किञ्च’ दु रि तं मयि’ | इदमहं मा ममृ’त यो नौ | सूर्ये ज्योतिषि जुहो’मि स्वा हा’’ ‖ (तै। अर। 10। 24) ** sūrya ścha, māmanyu ścha, manyupataya ścha, manyu’kṛ te bhyaḥ ❘ pāpebhyo’ ra kśha ntām | yadrātryā pāpa’ ma rśhaṃ | manasā vāchā’ ha stābhyāṃ | padbhyā mudare’ṇa śi śñchā | rā tri stada’va lu mpatu | yatkiñcha’ du ri taṃ mayi’ | idamahaṃ mā mamṛ’ta yo nau | sūrye jyotiśhi juho’mi svā hā’’ ‖ (tai. ara. 10. 24)
   
**मध्याह्न काल मन्त्राचमनः **madhyāhna kāla mantrāchamanaḥ
** आपः’ पुनन्तु पृ थि वीं पृ’ थि वी पू ता पु’ना तु मां ❘ पुन्तु ब्रह्म’ स्प ति र्ब्रह्मा’ पू ता पु’ना तु मां | यदुच्छि’ ष्ट मभो’’ ज्यं यद्वा’ दु श्चरि’ तं मम’ | सर्वं’ पुन न्तु मा मापो’ऽ ता ञ्च’ प्र ति ग्र ग्ग् स्वाहा’’ ‖ (तै। अर। परिशिष्टः 10। 30) ** āpa’ḥ punantu pṛ thi vīṃ pṛ’ thi tā pu’nā tu māṃ ❘ pu na ntu brahma’ ṇa spa ti rbrahmā’ tā pu’nā tu māṃ | yaducChi’ śhṭa mabho’’ jya ṃ yadvā’ du śchari’ ta ṃ mama’ | sarva’ṃ puna ntu mā māpo’’ sa tā ñcha’ pra ti gra ha gg svāhā’’ ‖ (tai. ara. pariśiśhṭaḥ 10. 30)
   
**सायङ्काल मन्त्राचमनः **sāyaṅkāla mantrāchamanaḥ
** अग्नि श्च मा मन्यु श्च मन्युपतय श्च मन्यु’कृतेभ्यः ❘ पापेभ्यो’ र क्ष न्तां | यदह्ना पाप’ म का र्षं | मनसा वाचा’ ह स्ता भ्यां | पद्भ्या मुदरे’ण शि श्ञ्चा | अह स्तद’व लु म्पतु | य त्किञ्च’ दु रि तं मयि’ | इद महं मा ममृ’त यो नौ | सत्ये ज्योतिषि जुहोमि स्वा हा ‖ (तै। अर। 10। 24) ** agni ścha mā manyu ścha manyupataya ścha manyu’kṛtebhyaḥ ❘ pāpebhyo’ ra kśha ntāṃ | yadahnā pāpa’ ma rśhaṃ | manasā vāchā’ ha stā bhyāṃ | padbhyā mudare’ṇa śi śñchā | aha stada’va lu mpatu | ya tkiñcha’ du ri taṃ mayi’ | ida mahaṃ mā mamṛ’ta yo nau | satye jyotiśhi juhomi svā hā ‖ (tai. ara. 10. 24)
   
(इति मन्त्रेण जलं पिबेत्) (iti mantreṇa jalaṃ pibet)
   
आचम्य (ॐ केशवाय स्वाहा, ॥। श्री कृष्ण परब्रह्मणे नमो नमः) āchamya (oṃ keśavāya svāhā, … śrī kṛśhṇa parabrahmaṇe namo namaḥ)
   
**द्वितीय मार्ज _नः **dvitīya mārja _naḥ
** द_ धि क्रावण्णो’ अकारिषं ❘ जि ष्णो रश्व’स्य वा जि’नः _| ** da_ dhi krāvaṇṇo’ akāriśhaṃ ❘ ji śhṇo raśva’sya ji’naḥ _|
सु_रभि नो मुखा’क त्प्र आयूगं’षि तारिषत् ‖ su_rabhi no mukhā’ka ra tpra ṇa āyūg’ṃśhi tāriśhat ‖
   
(सूर्यपक्षे लोकयात्रा निर्वाहक इत्यर्थः) (sūryapakśhe lokayātrā nirvāhaka ityarthaḥ)
   
ॐ आ पो हिष्ठा म’ यो भुवः’ ❘ ता न’ र्जे द’धातन | हेरणा’ चक्ष’से | यो वः’ शि वत’ मो रसः’ | तस्य’ भाजय तेनः तीरि’व मा तरः’ | त स्मा अर’ङ्ग माम वः | य स्य क्षया’ जिन्व’थ | आपो’ नय’था च नः ‖ (तै। अर। 4। 42) oṃ ā po hiśhṭhā ma’ yo bhuva’ḥ ❘ tā na’ ū rje da’dhātana | ma heraṇā’ ya chakśha’se | yo va’ḥ śi vata’ mo rasa’ḥ | tasya’ bhājaya te ha na ḥ | u śa tīri’va tara’ḥ | ta smā ara’ṅga māma vaḥ | ya sya kśhayā’ ya jinva’tha | āpo’ ja naya’thā cha naḥ ‖ (tai. ara. 4. 42)
   
**पुनः मार्जनः **punaḥ mārjanaḥ
** हिर’ण्यव र्णा श्शुच’यः पा काः या सु’ जा तः श्य पो या स्विन्द्रः’ ❘ ग्निं या गर्भ’न्-द धि रे विरू’ पा स्ता श्शग्ग् स्यो ना भ’वन्तु | या सा गं रा जा वरु’ णो या ति मध्ये’ सत्या नृ ते अ’ श्यं जना’नां | धु श्चु श्शुच’ यो याः पा’ का स्ता श्शग्ग् स्यो ना भ’वन्तु | यासां’’ दे वा दि वि कृ ण्वन्ति’ क्षं या न्तरि’क्षे ब हु था भव’न्ति | याः पृ’ थि वीं पय’ सो न्दन्ति’ श्शु क्रास्ता शग्ग् स्यो ना भ’वन्तु | याः शि वेन’ मा चक्षु’षा पश्यताप श्शि वया’ नु वोप’स्पृश त्वच’ म्मे | सर्वागं’ ग्नीग्^म् र’ प्सु षदो’ हु वे वोयिर्चो मो जो निध’त्त ‖ (तै। सं। 5। 6। 1) ** hira’ṇyava rṇā śśucha’yaḥ pā va kāḥ yā su’ taḥ ka śya po yā svindra’ḥ ❘ a gniṃ yā garbha’n-da dhi re virū’ stā na ā pa śśagg syo nā bha’vantu | yā g ṃ rā varu’ ṇoti madhye’ satyā nṛ te a’ va pa śya ṃ janā’nāṃ | ma dhu śchu ta śśucha’ yo yāḥ pā’ va kā stā na ā pa śśagg syo nā bha’vantu | yāsā’‘ṃ dedi vi kṛ ṇvanti’ bha kśhaṃ yā a ntari’kśhe ba hu thā bhava’nti | yāḥ pṛ’ thi vīṃ paya’ so ndanti’ śśu krāstā na ā pa śagg syo nā bha’vantu | yāḥ śi vena’ chakśhu’śhā paśyatāpa śśi vayā’ ta nu vopa’spṛśa ta tvacha’ mme | sarvāg’ṃ a gnīgṃ ra’ psu śhado’ hu ve vo ma yi va rcho ba la mo jo nidha’tta ‖ (tai. saṃ. 5. 6. 1)
(मार्जनं कुर्यात्) (mārjanaṃ kuryāt)
   
**अघमर्षण मन्त्रः पापविमोचनं **aghamarśhaṇa mantraḥ pāpavimochanaṃ
** **
(हस्तेन जलमादाय निश्श्वस्य वामतो निक्षितपे _त्) (hastena jalamādāya niśśvasya vāmato nikśhitape _t)
द्रु_ दा दि’व मुञ्चतु ❘ द्रु दा दि वे न्मु’मु चा नः _| dru_ pa dā di’va muñchatu ❘ dru padi ve nmu’mu chā naḥ _|
स्वि_न्न स्स्ना त्वी मला’ दिवः ❘ पू तं पवित्रे’ णे वाज्यं’’ आप’ श्शुन्द न्तु मैन’सः ‖ (तै। ब्रा। 266) svi_nna ssnā tvī malā’ divaḥ ❘ taṃ pavitre’ ṇe vājya’‘ṃ āpa’ śśunda ntu maina’saḥ ‖ (tai. brā. 266)
   
आचम्य (ॐ केशवाय स्वाहा, ॥। श्री कृष्ण परब्रह्मणे नमो नमः) āchamya (oṃ keśavāya svāhā, … śrī kṛśhṇa parabrahmaṇe namo namaḥ)
प्राणायामम्य prāṇāyāmamya
   
**लघुसङ्कल्पः **laghusaṅkalpaḥ
** पूर्वोक्त एवङ्गुण विशेषण विशिष्ठायां शुभतिथौ ममोपात्त दुरित क्षयद्वारा श्री परमेश्वर मुद्दिस्य श्री परमेश्वर प्रीत्यर्थं प्रातस्सन्ध्याङ्ग यथा कालोचित अर्घ्यप्रदानं करिष्ये ‖ ** pūrvokta evaṅguṇa viśeśhaṇa viśiśhṭhāyāṃ śubhatithau mamopātta durita kśhayadvārā śrī parameśvara muddisya śrī parameśvara prītyarthaṃ prātassandhyāṅga yathā kālochita arghyapradānaṃ kariśhye ‖
   
**प्रातः कालार्घ्य मन्त्रं **prātaḥ kālārghya mantraṃ
** ॐ भूर्भु स्सुवः’ ‖ तथ्स’ वि तुर्वरे’’ ण्यं भर्गो’ दे वस्य’ धीमहि ❘ धि यो यो नः’ प्रचोदया’‘त् ‖ 3 ‖ ** oṃ bhūrbhu va ssuva’ḥ ‖ tathsa’ vi turvare’’ ṇya ṃ bhargo’ de vasya’ dhīmahi ❘ dhi yo yo na’ḥ prachodayā’‘t ‖ 3 ‖
   
**मध्याह्नार्घ्य मन्त्रं **madhyāhnārghya mantraṃ
** ॐ गं सश्शु’ चि ष द्वसु’रन्तरि क्ष स द्दोता’ वे दि षदति’थि र्दुरो सत् ❘ नृ ष द्व’ स दृ’ स द्व्यो’ ब्जा गो जा ऋ’ जा अ’ द्रि जा तम्- बृ हत् ‖ (तै। अर। 10। 4) ** oṃ ha g ṃ saśśu’ chi śha dvasu’rantari kśha sa ddotā’ ve di śhadati’thi rduro ṇa sat ❘ nṛ śha dva’ ra sa dṛ’ ta sa dvyo’ ma sa da bjā go jā ṛ’ ta jā a’ dri tam- bṛ hat ‖ (tai. ara. 10. 4)
   
**सायं कालार्घ्य मन्त्रं **sāyaṃ kālārghya mantraṃ
** ॐ भूर्भु स्सुवः’ ‖ तथ्स’ वि तुर्वरे’’ ण्यं भर्गो’ दे वस्य’ धीमहि ❘ धि यो यो नः’ प्रचोदया’‘त् ‖ ॐ भूः | ॐ भुवः | ओग्^म् सुवः | ॐ महः | ॐ जनः | ॐ तपः | ओग्^म् त्यम् | ॐ तथ्स’ वि तुर्वरे’’ ण्यं भर्गो’ दे वस्य’ धीमहि | धि यो यो नः’ प्रचोदया’‘त् ‖ ओमा पो ज्यो तीसो ऽमृ तं ब्र ह्म भू-र्भु -स्सु रोम् ‖ ** oṃ bhūrbhu va ssuva’ḥ ‖ tathsa’ vi turvare’’ ṇya ṃ bhargo’ de vasya’ dhīmahi ❘ dhi yo yo na’ḥ prachodayā’‘t ‖ oṃ bhūḥ | oṃ bhuvaḥ | ogṃ suvaḥ | oṃ mahaḥ | oṃ janaḥ | oṃ tapaḥ | ogṃ sa tyam | oṃ tathsa’ vi turvare’’ ṇyaṃ bhargo’ de vasya’ dhīmahi | dhi yo yo na’ḥ prachodayā’‘t ‖ omā po jyo ra so ‘mṛ ta ṃ bra hma bhū-rbhu va -ssu va rom ‖
   
(इत्यञ्जलित्रयं विसृजेत्) (ityañjalitrayaṃ visṛjet)
   
कालातिक्रमण प्रायश्चित्तं kālātikramaṇa prāyaśchittaṃ
आचम्य॥। āchamya…
पूर्वोक्त एवङ्गुण विशेषण विशिष्ठायां शुभतिथौ ममोपात्त दुरित क्षयद्वारा श्री परमेश्वर मुद्दिस्य श्री परमेश्वर प्रीत्यर्थं कालातिक्रम दोषपरिहारार्थं चतुर्था अर्घ्यप्रदानं करिष्ये ‖ pūrvokta evaṅguṇa viśeśhaṇa viśiśhṭhāyāṃ śubhatithau mamopātta durita kśhayadvārā śrī parameśvara muddisya śrī parameśvara prītyarthaṃ kālātikrama dośhaparihārārthaṃ chaturthā arghyapradānaṃ kariśhye ‖
   
ॐ भूर्भु स्सुवः’ ‖ तथ्स’ वि तुर्वरे’’ ण्यं भर्गो’ दे वस्य’ धीमहि ❘ धि यो यो नः’ प्रचोदया’‘त् ‖ ॐ भूः | ॐ भुवः | ओग्^म् सुवः | ॐ महः | ॐ जनः | ॐ तपः | ओग्^म् त्यम् | ॐ तथ्स’ वि तुर्वरे’’ ण्यं भर्गो’ दे वस्य’ धीमहि | धि यो यो नः’ प्रचोदया’‘त् ‖ ओमा पो ज्यो तीसो ऽमृ तं ब्र ह्म भू-र्भु -स्सु रोम् ‖ oṃ bhūrbhu va ssuva’ḥ ‖ tathsa’ vi turvare’’ ṇya ṃ bhargo’ de vasya’ dhīmahi ❘ dhi yo yo na’ḥ prachodayā’‘t ‖ oṃ bhūḥ | oṃ bhuvaḥ | ogṃ suvaḥ | oṃ mahaḥ | oṃ janaḥ | oṃ tapaḥ | ogṃ sa tyam | oṃ tathsa’ vi turvare’’ ṇyaṃ bhargo’ de vasya’ dhīmahi | dhi yo yo na’ḥ prachodayā’‘t ‖ omā po jyo ra so ‘mṛ ta ṃ bra hma bhū-rbhu va -ssu va rom ‖
(इति जलं विसृजेत्) (iti jalaṃ visṛjet)
   
**सजल प्रदक्षिणं **sajala pradakśhiṇaṃ
** ॐ द्यन्त’म स्तं यन्त’ मा दि त्य म’भि थ्यान्कु र्वन्-ब्रा’’ ह्म णो वि द्वान् त्स कल’म्- द्रम’श्नु ते असावा’ दि त्यो ब्र ह्मे ति ‖ ब्र ह्मै व सन्-ब्र ह्मा प्ये ति वं वेद ‖ असावादित्यो ब्रह्म ‖ (तै। अर। 2। 2) ** oṃ u dyanta’ma sta ṃ yanta’ mā di tya ma’bhi thyā ya nku rvan-brā’’ hma ṇo vi dvān tsa kala’m- bha drama’śnu te asāvā’ di tyo bra hme ti ‖ bra hmai va san-bra hmā pye ti ya e vaṃ veda ‖ asāvādityo brahma ‖ (tai. ara. 2. 2)
   
(एवं अर्घ्यत्रयं दद्यात् कालातिक्रमणे पूर्ववत्) (evaṃ arghyatrayaṃ dadyāt kālātikramaṇe pūrvavat)
(पश्चात् हस्तेन जलमादाय प्रदक्षिणं कुर्यात्) (paśchāt hastena jalamādāya pradakśhiṇaṃ kuryāt)
(द्विराचम्य प्राणायाम त्रयं कृत्वा) (dvirāchamya prāṇāyāma trayaṃ kṛtvā)
   
आचम्य (ॐ केशवाय स्वाहा, ॥। श्री कृष्ण परब्रह्मणे नमो नमः) āchamya (oṃ keśavāya svāhā, … śrī kṛśhṇa parabrahmaṇe namo namaḥ)
   
**सन्ध्याङ्ग तर्पणं **sandhyāṅga tarpaṇaṃ
** **प्रातःकाल तर्पणं ** **prātaḥkāla tarpaṇaṃ
** सन्ध्यां तर्पयामि, गायत्रीं तर्पयामि, ब्राह्मीं तर्पयामि, निमृजीं तर्पयामि ‖ ** sandhyāṃ tarpayāmi, gāyatrīṃ tarpayāmi, brāhmīṃ tarpayāmi, nimṛjīṃ tarpayāmi ‖
   
**मध्याह्न तर्पणं **madhyāhna tarpaṇaṃ
** सन्ध्यां तर्पयामि, सावित्रीं तर्पयामि, रौद्रीं तर्पयामि, निमृजीं तर्पयामि ‖ ** sandhyāṃ tarpayāmi, sāvitrīṃ tarpayāmi, raudrīṃ tarpayāmi, nimṛjīṃ tarpayāmi ‖
   
**सायङ्काल तर्पणं **sāyaṅkāla tarpaṇaṃ
** सन्ध्यां तर्पयामि, सरस्वतीं तर्पयामि, वैष्णवीं तर्पयामि, निमृजीं तर्पयामि ‖ ** sandhyāṃ tarpayāmi, sarasvatīṃ tarpayāmi, vaiśhṇavīṃ tarpayāmi, nimṛjīṃ tarpayāmi ‖
   
(पुनराचमनं कुर्यात्) (punarāchamanaṃ kuryāt)
   
**गायत्री अवाहन **gāyatrī avāhana
** ओमित्येकाक्ष’रं ब्र ह्म ❘ अग्निर्देवता ब्रह्म’ इ त्या र्षम् | गायत्रं छन्दं परमात्मं’ स रू पम् | सायुज्यं वि’नि यो म् ‖ (तै। अर। 10। 33) ** omityekākśha’raṃ bra hma ❘ agnirdevatā brahma’ i tyā rśham | gāyatraṃ Chandaṃ paramātma’ṃ sa pam | sāyujyaṃ vi’ni yo ga m ‖ (tai. ara. 10. 33)
   
आया’ तु वर’दा दे वी क्षरं’ ब्र ह्म सं मि तम् ❘ गा त्रीं’’ छन्द’सां मा तेदं ब्र’ह्म जु षस्व’ मे | यदह्ना’‘त्-कुरु’ते पा पं तदह्ना’‘त्-प्र ति मुच्य’ते | यद्रात्रिया’‘त्-कुरु’ते पा पं तद्रात्रिया’‘त्-प्र ति मुच्य’ते | सर्व’ र्णे म’हा दे वि न्ध्यावि’द्ये रस्व’ति ‖ āyā’ tu vara’dā de a kśhara’ṃ bra hma saṃ mi tam ❘ ya trī’‘ṃ Chanda’sāṃ tedaṃ bra’hma ju śhasva’ me | yadahnā’‘t-kuru’te pa ṃ tadahnā’‘t-pra ti muchya’te | yadrātriyā’‘t-kuru’te pa ṃ tadrātriyā’‘t-pra ti muchya’te | sarva’ va rṇe ma’hā de vi sa ndhyāvi’dye sa rasva’ti ‖
   
ओजो’ऽ सि सहो’ऽ सि बल’म सि भ्राजो’ऽसि दे वा नां धा नामा’ सि विश्व’मसि वि श्वा यु -स्सर्व’मसि र्वायु-रभिभूरों ❘ गायत्री-मावा’ह या मि सावित्री-मावा’ह या मि सरस्वती-मावा’ह या मि छन्दर्षी-नावा’ह या मि श्रिय-मावाह’ या मि गायत्रिया गायत्री च्छन्दो विश्वामित्रऋषि स्सविता देवताऽग्निर्-मुखं ब्रह्मा शिरो विष्णुर्-हृदयग्^म् रुद्र-श्शिखा पृथिवी योनिः प्राणापान व्यानोदान समाना सप्राणा श्वेतवर्णा साङ्ख्यायन सगोत्रा गायत्री चतुर्विग्^म् शत्यक्षरा त्रिपदा’ षट्- कु क्षिः पञ्च-शीर्षोपनयने वि’नि यो गः | ॐ भूः | ॐ भुवः | ओग्^म् सुवः | ॐ महः | ॐ जनः | ॐ तपः | ओग्^म् त्यम् | ॐ तथ्स’ वि तुर्वरे’’ ण्यं भर्गो’ दे वस्य’ धीमहि | धि यो यो नः’ प्रचोदया’‘त् ‖ ओमा पो ज्यो तीसो ऽमृ तं ब्र ह्म भू-र्भु -स्सु रोम् ‖ (महानारायण उपनिषत्) ojo’’ si saho’’ si bala’ma si bhrājo’‘si de ṃ dhā ma nāmā’ si viśva’masi vi śvā yu -ssarva’masi sa rvāyu-rabhibhūroṃ ❘ gāyatrī-māvā’ha mi sāvitrī-māvā’ha mi sarasvatī-māvā’ha mi Chandarśhī-nāvā’ha mi śriya-māvāha’ mi gāyatriyā gāyatrī cChando viśvāmitraṛśhi ssavitā devatā’gnir-mukhaṃ brahmā śiro viśhṇur-hṛdayagṃ rudra-śśikhā pṛthivī yoniḥ prāṇāpāna vyānodāna samānā saprāṇā śvetavarṇā sāṅkhyāyana sagotrā gāyatrī chaturvigṃ śatyakśharā tripadā’ śhaṭ- ku kśhi ḥ pañcha-śīrśhopanayane vi’ni yo ga ḥ | oṃ bhūḥ | oṃ bhuvaḥ | ogṃ suvaḥ | oṃ mahaḥ | oṃ janaḥ | oṃ tapaḥ | ogṃ sa tyam | oṃ tathsa’ vi turvare’’ ṇyaṃ bhargo’ de vasya’ dhīmahi | dhi yo yo na’ḥ prachodayā’‘t ‖ omā po jyo ra so ‘mṛ ta ṃ bra hma bhū-rbhu va -ssu va rom ‖ (mahānārāyaṇa upaniśhat)
   
आचम्य (ॐ केशवाय स्वाहा, ॥। श्री कृष्ण परब्रह्मणे नमो नमः) āchamya (oṃ keśavāya svāhā, … śrī kṛśhṇa parabrahmaṇe namo namaḥ)
   
**जपसङ्कल्पः **japasaṅkalpaḥ
** पूर्वोक्त एवङ्गुण विशेषण विशिष्ठायां शुभतिथौ ममोपात्त दुरित क्षयद्वारा श्री परमेश्वर मुद्दिस्य श्री परमेश्वर प्रीत्यर्थं सन्ध्याङ्ग यथाशक्ति गायत्री महामन्त्र जपं करिष्ये ‖ ** pūrvokta evaṅguṇa viśeśhaṇa viśiśhṭhāyāṃ śubhatithau mamopātta durita kśhayadvārā śrī parameśvara muddisya śrī parameśvara prītyarthaṃ sandhyāṅga yathāśakti gāyatrī mahāmantra japaṃ kariśhye ‖
   
**करन्यासः **karanyāsaḥ
** ॐ तथ्स’ वि तुः ब्रह्मात्मने अङ्गुष्टाभ्यां नमः ❘ ** oṃ tathsa’ vi tuḥ brahmātmane aṅguśhṭābhyāṃ namaḥ ❘
वरे’’ ण्यं विष्णवात्मने तर्जनीभ्यां नमः ❘ vare’’ ṇyaṃ viśhṇavātmane tarjanībhyāṃ namaḥ ❘
भर्गो’ दे वस्य’ रुद्रात्मने मध्यमाभ्यां नमः ❘ bhargo’ de vasya’ rudrātmane madhyamābhyāṃ namaḥ ❘
धीमहि सत्यात्मने अनामिकाभ्यां नमः ❘ dhīmahi satyātmane anāmikābhyāṃ namaḥ ❘
धि यो यो नः’ ज्ञानात्मने कनिष्टिकाभ्यां नमः ❘ dhi yo yo na’ḥ GYānātmane kaniśhṭikābhyāṃ namaḥ ❘
प्रचोदया’‘त् सर्वात्मने करतल करपृष्टाभ्यां नमः ❘ prachodayā’‘t sarvātmane karatala karapṛśhṭābhyāṃ namaḥ ❘
   
**अङ्गन्यासः **aṅganyāsaḥ
** ॐ तथ्स’ वि तुः ब्रह्मात्मने हृदयाय नमः ❘ ** oṃ tathsa’ vi tuḥ brahmātmane hṛdayāya namaḥ ❘
वरे’’ ण्यं विष्णवात्मने शिरसे स्वाहा ❘ vare’’ ṇyaṃ viśhṇavātmane śirase svāhā ❘
भर्गो’ दे वस्य’ रुद्रात्मने शिखायै वषट् ❘ bhargo’ de vasya’ rudrātmane śikhāyai vaśhaṭ ❘
धीमहि सत्यात्मने कवचाय हुं ❘ dhīmahi satyātmane kavachāya huṃ ❘
धि यो यो नः’ ज्ञानात्मने नेत्रत्रयाय वौषट् ❘ dhi yo yo na’ḥ GYānātmane netratrayāya vauśhaṭ ❘
प्रचोदया’‘त् सर्वात्मने अस्त्रायफट् ❘ prachodayā’‘t sarvātmane astrāyaphaṭ ❘
ॐ भूर्भु स्सु रोमिति दिग्भन्धः ❘ oṃ bhūrbhu va ssu va romiti digbhandhaḥ ❘
   
**ध्यानम् **dhyānam
** मुक्ताविद्रुम हेमनील धवलच्चायैर्-मुखै स्त्रीक्षणैः ❘ ** muktāvidruma hemanīla dhavaḻacchāyair-mukhai strīkśhaṇaiḥ ❘
युक्तामिन्दुनि बद्ध रत्न मकुटां तत्वार्थ वर्णात्मिकां ❘ yuktāminduni baddha ratna makuṭāṃ tatvārtha varṇātmikāṃ ❘
गायत्रीं वरदाभयाङ्कुश कशाश्शुभ्रङ्कपालङ्गदां ❘ gāyatrīṃ varadābhayāṅkuśa kaśāśśubhraṅkapālaṅgadāṃ ❘
शङ्खञ्चक्र मधारविन्द युगलं हस्तैर्वहन्तीं भजे ‖ śaṅkhañchakra madhāravinda yugaḻaṃ hastairvahantīṃ bhaje ‖
   
**चतुर्विंशति मुद्रा प्रदर्शनं **chaturviṃśati mudrā pradarśanaṃ
** सुमुखं सम्पुटिञ्चैव विततं विस्तृतं तथा ❘ ** sumukhaṃ sampuṭiñchaiva vitataṃ vistṛtaṃ tathā ❘
द्विमुखं त्रिमुखञ्चैव चतुः पञ्च मुखं तथा ❘ dvimukhaṃ trimukhañchaiva chatuḥ pañcha mukhaṃ tathā ❘
षण्मुखोऽथो मुखं चैव व्यापकाञ्जलिकं तथा ❘ śhaṇmukhoatho mukhaṃ chaiva vyāpakāñjalikaṃ tathā ❘
शकटं यमपाशं च ग्रथितं सम्मुखोन्मुखं ❘ śakaṭaṃ yamapāśaṃ cha grathitaṃ sammukhonmukhaṃ ❘
प्रलम्बं मुष्टिकं चैव मत्स्यः कूर्मो वराहकं ❘ pralambaṃ muśhṭikaṃ chaiva matsyaḥ kūrmo varāhakaṃ ❘
सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा ❘ siṃhākrāntaṃ mahākrāntaṃ mudgaraṃ pallavaṃ tathā ❘
   
चतुर्विंशति मुद्रा वै गायत्र्यां सुप्रतिष्ठिताः ❘ chaturviṃśati mudrā vai gāyatryāṃ supratiśhṭhitāḥ ❘
इतिमुद्रा न जानाति गायत्री निष्फला भवेत् ‖ itimudrā na jānāti gāyatrī niśhphalā bhavet ‖
   
यो देव स्सविताऽस्माकं धियो धर्मादिगोचराः ❘ yo deva ssavitā’smākaṃ dhiyo dharmādigocharāḥ ❘
प्रेरयेत्तस्य यद्भर्गस्त द्वरेण्य मुपास्महे ‖ prerayettasya yadbhargasta dvareṇya mupāsmahe ‖
   
**गायत्री मन्त्रं **gāyatrī mantraṃ
** **ॐ भूर्भु स्सुवः’ ‖ तथ्स’ वि तुर्वरे’’ ण्यं भर्गो’ दे वस्य’ धीमहि ❘ ** **oṃ bhūrbhu va ssuva’ḥ ‖ tathsa’ vi turvare’’ ṇyaṃ bhargo’ de vasya’ dhīmahi ❘
**धि यो यो नः’ प्रचोदया’‘त् ‖ **dhi yo yo na’ḥ prachodayā’‘t ‖
** **
**अष्टमुद्रा प्रदर्शनं **aśhṭamudrā pradarśanaṃ
** सुरभिर्-ज्ञान चक्रे च योनिः कूर्मोऽथ पङ्कजं ❘ ** surabhir-GYāna chakre cha yoniḥ kūrmoatha paṅkajaṃ ❘
लिङ्गं निर्याण मुद्रा चेत्यष्ट मुद्राः प्रकीर्तिताः ‖ liṅgaṃ niryāṇa mudrā chetyaśhṭa mudrāḥ prakīrtitāḥ ‖
ॐ तत्सद्-ब्रह्मार्पणमस्तु ❘ oṃ tatsad-brahmārpaṇamastu ❘
   
आचम्य (ॐ केशवाय स्वाहा, ॥। श्री कृष्ण परब्रह्मणे नमो नमः) āchamya (oṃ keśavāya svāhā, … śrī kṛśhṇa parabrahmaṇe namo namaḥ)
   
द्विः परिमुज्य ❘ dviḥ parimujya ❘
सकृदुप स्पृश्य ❘ sakṛdupa spṛśya ❘
यत्सव्यं पाणिं ❘ yatsavyaṃ pāṇiṃ ❘
पादं ❘ pādaṃ ❘
प्रोक्षति शिरः ❘ prokśhati śiraḥ ❘
चक्षुषी ❘ chakśhuśhī ❘
नासिके ❘ nāsike ❘
श्रोत्रे ❘ śrotre ❘
हृदयमालभ्य ❘ hṛdayamālabhya ❘
   
**प्रातःकाल सूर्योपस्थानं **prātaḥkāla sūryopasthānaṃ
** ॐ मि त्रस्य’ र्ष णी धृ श्रवो’ दे वस्य’ सा सिं ❘ त्यं चि त्रश्र’ वस्तमं | मि त्रो जनान्’ यातयति प्र जा नन्- मि त्रो दा’धार पृ थि वी मु तद्यां | मि त्रः कृ ष्टी रनि’मि षा ऽभि च’ष्टे त्याय’ व्यं घृ तव’द्विधेम | प्रसमि’ त्त्र मर्त्यो’ अ स्तु प्रय’ स्वा न्यस्त’ आदि त्य शिक्ष’ति व्र तेन’ | न ह’न्य ते न जी’य ते त्वो तो नै मगंहो’ अ श्नो त्यन्ति’ तोदू रात् ‖ (तै। सं। 3।4।11) ** oṃ mi trasya’ cha rśha ṇī dhṛ ta śravo’ de vasya’ sā na siṃ ❘ sa tyaṃ chi traśra’ vastamaṃ | mi tro janān’ yātayati pra nan- mi tro dā’dhāra pṛ thimu tadyāṃ | mi traḥ kṛ śhṭī rani’mi śhā ‘bhi cha’śhṭe sa tyāya’ ha vyaṃ ghṛ tava’dvidhema | prasami’ ttra martyo’ a stu praya’ svā nyasta’ ādi tya śikśha’ti vra tena’ | na ha’nya te na jī’ya te tvo to nai na magṃho’ a śno tyanti’ to na rāt ‖ (tai. saṃ. 3.4.11)
   
**मध्याह्न सूर्योपस्थानं **madhyāhna sūryopasthānaṃ
** ॐ आ त्ये रज’ सा वर्त’मानो नि वे श’य न्न मृ तं मर्त्य’ञ्च ❘ हि रण्यये’न स वि ता र थे नाऽ दे वो या’ ति भुव’ना नि पश्यन्’ ‖ ** oṃ ā sa tye na raja’ varta’māno ni ve śa’ya nna mṛ ta ṃ martya’ñcha ❘ hi raṇyaye’na sa vi tā ra the nā’ de vo yā’ ti bhuva’nā ni paśyan’ ‖
   
द्व य न्तम’ स्प रि पश्य’ न्तो ज्यो ति रुत्त’रं ❘ दे वन्-दे’ त्रा सू र्य मग’न्म ज्योति’ रु त्त मं ‖ u dva ya ntama’ sa spa ri paśya’ nto jyo ti rutta’raṃ ❘ de van-de’ va trā sū rya maga’nma jyoti’ ru tta maṃ ‖
   
दु त्यं जा तवे’दसं दे वं व’हन्ति के तवः’ ❘ दृ शे विश्वा’ सूर्य’‘म् ‖ चि त्रं दे वा ना मुद’ गा दनी’ कं चक्षु’र्- मि त्र स्य वरु’ण स्या ग्नेः | अ प्रा द्यावा’ पृ थि वी अ न्त रि’ क्ष ग्^म् सूर्य’ त्मा जग’त स्त स्थुष’श्च ‖ u du tyaṃ tave’dasaṃ de vaṃ va’hanti ke tava’ḥ ❘ dṛ śe viśvā’ ya sūrya’‘m ‖ chi traṃ de muda’ danī’ ka ṃ chakśhu’r- mi tra sya varu’ṇa syā gneḥ | a prā dyāvā’ pṛ thi vī a nta ri’ kśha gṃ sūrya’ ā tmā jaga’ta sta sthuśha’ścha ‖
   
तच्चक्षु’र्- दे वहि’तं पु रस्ता’’ च्चु क्र मु च्चर’त् ❘ पश्ये’म रद’ श्श तं जीवे’म रद’ श्श तं नन्दा’म रद’ श्श तं मोदा’म रद’ श्श तं भवा’म रद’ श्श तग्^म् शृ णवा’म रद’ श्श तं पब्र’वाम रद’ श्श तमजी’तास्याम रद’ श्श तं जो क्च सूर्यं’ दृ षे ‖ य उद’गान्म तोऽर्णवा’’ द्वि भ्राज’मान स्स रिस्यध्या थ्समा’ वृ भो लो’हि ता क्षसूर्यो’ वि श्चिन्मन’सा पुनातु ‖ tacchakśhu’r- de vahi’taṃ pu rastā’’ cchu kra mu cchara’t ❘ paśye’ma śa rada’ śśa taṃ jīve’ma śa rada’ śśa taṃ nandā’ma śa rada’ śśa taṃ modā’ma śa rada’ śśa taṃ bhavā’ma śa rada’ śśa tagṃ śṛ ṇavā’ma śa rada’ śśa taṃ pabra’vāma śa rada’ śśa tamajī’tāsyāma śa rada’ śśa taṃ jo kcha sūrya’ṃ dṛ śhe ‖ ya uda’gānma ha toarṇavā’’ dvi bhrāja’māna ssa ri ra sya ma dhyā thsamā’ vṛ śha bho lo’hi kśhasūryo’ vi pa śchinmana’sā punātu ‖
   
**सायङ्काल सूर्योपस्थानं **sāyaṅkāla sūryopasthānaṃ
** ॐ मम्मे’ वरुण शृ धी हव’ द्या च’ मृडय ❘ त्वा म’ स्यु राच’के ‖ तत्वा’ या मि ब्रह्म’ णा वन्द’मा स्त दाशा’’ स्ते यज’मानो विर्भिः’ | अहे’डमानो वरु णेबो ध्युरु’ गं समा’ युः प्रमो’षीः ‖ ** oṃ i mamme’ varuṇa śṛ dhī hava’ ma dyā cha’ mṛḍaya ❘ tvā ma’ va syu rācha’ke ‖ tatvā’ yā mi brahma’ ṇā vanda’mā na sta dāśā’’ ste yaja’māno ha virbhi’ḥ | ahe’ḍamāno varu ṇe ha bo dhyuru’ śa g ṃ samā’ na ā yu ḥ pramo’śhīḥ ‖
   
यच्चिद्धिते विशोयथा प्रदेव वरुणव्रतं ❘ मिनीमसिद्य विद्यवि | यत्किञ्चेदं वरुणदैव्ये जनेऽभिद्रोह म्मनुष्याश्चरामसि | अचित्ते यत्तव धर्मायुयोपि ममान स्तस्मा देनसो देवरीरिषः | कितवासो यद्रिरिपुर्नदीवि यद्वाघा सत्यमुतयन्न विद्म | सर्वाताविष्य शिधिरेवदेवा थातेस्याम वरुण प्रियासः ‖ (तै। सं। 1।1।1) yacchiddhite viśoyathā pradeva varuṇavrataṃ ❘ minīmasidya vidyavi | yatkiñcedaṃ varuṇadaivye janeabhidroha mmanuśhyāścharāmasi | achitte yattava dharmāyuyopi mamāna stasmā denaso devarīriśhaḥ | kitavāso yadriripurnadīvi yadvāghā satyamutayanna vidma | sarvātāviśhya śidhirevadevā thātesyāma varuṇa priyāsaḥ ‖ (tai. saṃ. 1.1.1)
   
**दिग्देवता नमस्कारः **digdevatā namaskāraḥ
** (एतैर्नमस्कारं कुर्यात्) ** (etairnamaskāraṃ kuryāt)
ॐ न मः प्राच्यै’ दि शे याश्च’ दे वता’ स्यां प्रति’वस न्त्ये ताभ्य’ श्च नमः’ ❘ oṃ na ma ḥ prāchyai’ di śe yāścha’ de vatā’ e ta syā ṃ prati’vasa ntye tābhya’ ścha nama’ḥ ❘
ॐ नमः दक्षिणायै दि शे याश्च’ दे वता’ स्यां प्रति’वस न्त्ये ताभ्य’ श्च नमः’ ❘ oṃ namaḥ dakśhiṇāyai di śe yāścha’ de vatā’ e ta syā ṃ prati’vasa ntye tābhya’ ścha nama’ḥ ❘
ॐ नमः प्रती’‘च्यै दि शे याश्च’ दे वता’ स्यां प्रति’वस न्त्ये ताभ्य’ श्च नमः’ ❘ oṃ namaḥ pratī’‘chyai di śe yāścha’ de vatā’ e ta syā ṃ prati’vasa ntye tābhya’ ścha nama’ḥ ❘
ॐ नमः उदी’‘च्यै दि शे याश्च’ दे वता’ स्यां प्रति’वस न्त्ये ताभ्य’ श्च नमः’ ❘ oṃ namaḥ udī’‘chyai di śe yāścha’ de vatā’ e ta syā ṃ prati’vasa ntye tābhya’ ścha nama’ḥ ❘
ॐ नमः र्ध्वायै’ दि शे याश्च’ दे वता’ स्यां प्रति’वस न्त्ये ताभ्य’ श्च नमः’ ❘ oṃ namaḥ ū rdhvāyai’ di śe yāścha’ de vatā’ e ta syā ṃ prati’vasa ntye tābhya’ ścha nama’ḥ ❘
ॐ नमोऽध’रायै दि शे याश्च’ दे वता’ स्यां प्रति’वस न्त्ये ताभ्य’ श्च नमः’ ❘ oṃ namoadha’rāyai di śe yāścha’ de vatā’ e ta syā ṃ prati’vasa ntye tābhya’ ścha nama’ḥ ❘
ॐ नमोऽवा न्त रायै’ दि शे याश्च’ दे वता’ स्यां प्रति’वस न्त्ये ताभ्य’ श्च नमः’ ❘ oṃ namoavā nta rāyai’ di śe yāścha’ de vatā’ e ta syā ṃ prati’vasa ntye tābhya’ ścha nama’ḥ ❘
   
**मुनि नमस्कारः **muni namaskāraḥ
** नमो गङ्गा यमुनयोर्-मध्ये ये’ व न्ति ते मे प्रसन्नात्मान श्चिरञ्जीवितं व’र्ध न्ति नमो गङ्गा यमुनयोर्-मुनि’भ्य श्च नमो नमो गङ्गा यमुनयोर्-मुनि’भ्य श्च न’मः ‖ ** namo gaṅgā yamunayor-madhye ye’ va sa nti te me prasannātmāna śchirañjīvitaṃ va’rdha ya nti namo gaṅgā yamunayor-muni’bhya ścha namo namo gaṅgā yamunayor-muni’bhya ścha na’maḥ ‖
   
**सन्ध्यादेवता नमस्कारः **sandhyādevatā namaskāraḥ
** सन्ध्या’ यै नमः’ ❘ सावि’ त्र्यै नमः’ | गाय’ त्र्यै नमः’ | सर’स्व त्यै नमः’ | सर्वा’भ्यो दे वता’ भ्यो नमः’ | दे वे भ्यो नमः’ | ऋषि’ भ्यो नमः’ | मुनि’ भ्यो नमः’ | गुरु’ भ्यो नमः’ | पितृ’ भ्यो नमः’ | कामोऽकार्षी’’ र्न मो नमः | मन्यु रकार्षी’’ र्न मो नमः | पृथिव्याप स्ते जो वायु’रा का शात् नमः ‖ (तै। अर। 2।18।52) ** sandhyā’ yai nama’ḥ ❘ sāvi’ tryai nama’ḥ | gāya’ tryai nama’ḥ | sara’sva tyai nama’ḥ | sarvā’bhyo de vatā’ bhyo nama’ḥ | de ve bhyo nama’ḥ | ṛśhi’ bhyo nama’ḥ | muni’ bhyo nama’ḥ | guru’ bhyo nama’ḥ | pitṛ’ bhyo nama’ḥ | kāmoakārśhī’’ rna mo namaḥ | manyu rakārśhī’’ rna mo namaḥ | pṛthivyāpa ste jo vāyu’rā śāt namaḥ ‖ (tai. ara. 2.18.52)
   
ॐ नमो भगवते वासु’दे वा य ❘ या ग्^म् सदा’ सर्वभू ता नि राणि’ स्था राणि’ च | सा यं प्रा त र्न’म स्य न्ति सा मा सन्ध्या’ऽभिरक्षतु ‖ oṃ namo bhagavate vāsu’de ya ❘ gṃ sadā’ sarvabhū ni cha rāṇi’ sthā va rāṇi’ cha | yaprā ta rna’ma sya nti sandhyā’‘bhirakśhatu ‖
   
शिवाय विष्णुरूपाय शिवरूपाय विष्णवे ❘ śivāya viśhṇurūpāya śivarūpāya viśhṇave ❘
शिवस्य हृदयं विष्णुर्विष्णोश्च हृदयं शिवः ‖ śivasya hṛdayaṃ viśhṇurviśhṇoścha hṛdayaṃ śivaḥ ‖
यथा शिवमयो विष्णुरेवं विष्णुमयः शिवः ❘ yathā śivamayo viśhṇurevaṃ viśhṇumayaḥ śivaḥ ❘
यथाऽन्तरं न पश्यामि तथा मे स्वस्तिरायुषि ‖ yathā’ntaraṃ na paśyāmi tathā me svastirāyuśhi ‖
नमो ब्रह्मण्य देवाय गो ब्राह्मण हिताय च ❘ namo brahmaṇya devāya go brāhmaṇa hitāya cha ❘
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ‖ jagaddhitāya kṛśhṇāya govindāya namo namaḥ ‖
   
**गायत्री उद्वासन (प्रस्थानं _) **gāyatrī udvāsana (prasthānaṃ _)
** उ_त्तमे’ शिख’रे जा ते भू म्यां प’र्व मूर्थ’नि ❘ ब्रा ह्मणे’‘भ्योऽभ्य’नु ज्ञा ता च्चदे’वि थासु’खम् | स्तुतो मया वरदा वे’द मा ता प्रचोदयन्ती पवने’’ द्वि जा ता | आयुः पृथिव्यां द्रविणं ब्र’ह्म र्च सं मह्यं दत्वा प्रजातुं ब्र’ह्म लो कम् ‖ (महानारायण उपनिषत्) ** u_ttame’ śikha’re te bhū myāṃ pa’rva ta mūrtha’ni ❘ brā hmaṇe’‘bhyoabhya’nu GYā ga cchade’vi ya thāsu’kham | stuto mayā varadā ve’da prachodayantī pavane’’ dvi tā | āyuḥ pṛthivyāṃ draviṇaṃ bra’hma va rcha sa ṃ mahyaṃ datvā prajātuṃ bra’hma lo kam ‖ (mahānārāyaṇa upaniśhat)
   
**भगवन्नमस्कारः **bhagavannamaskāraḥ
** नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्र पादाक्षि शिरोरु बाहवे ❘ ** namoastvanantāya sahasramūrtaye sahasra pādākśhi śiroru bāhave ❘
सहस्र नाम्ने पुरुषाय शाश्वते सहस्रकोटी युग धारिणे नमः ‖ sahasra nāmne puruśhāya śāśvate sahasrakoṭī yuga dhāriṇe namaḥ ‖
   
**भूम्याकाशाभि वन्दनं _ **bhūmyākāśābhi vandanaṃ _
**इ_ दं द्या’वा पृ थि वी त्यम’ स्तु ❘ पि र्-मातर्य दि होप’ बृ वेवां’’ _| **i_ daṃ dyā’vā pṛ thisa tyama’ stu ❘ pi ta r-mātarya di hopa’ bṛ vevā’‘ṃ _|
भू_तं दे वाना’ मवमे अवो’भिः ❘ विद्या मे षं वृ जिनं’ जी रदा’नुम् ‖ bhū_taṃ de vānā’ mavame avo’bhiḥ ❘ vidyā me śhaṃ vṛ jina’ṃ radā’num ‖
   
आकाशात्-पतितं तोयं यथा गच्छति सागरं ❘ ākāśāt-patitaṃ toyaṃ yathā gacChati sāgaraṃ ❘
सर्वदेव नमस्कारः केशवं प्रतिगच्छति ‖ sarvadeva namaskāraḥ keśavaṃ pratigacChati ‖
श्री केशवं प्रतिगच्छत्योन्नम इति ❘ śrī keśavaṃ pratigacChatyonnama iti ❘
   
सर्ववेदेषु यत्पुण्यं ❘ सर्वतीर्थेषु यत्फलं | sarvavedeśhu yatpuṇyaṃ ❘ sarvatīrtheśhu yatphalaṃ |
तत्फलं पुरुष आप्नोति स्तुत्वादेवं जनार्धनम् ‖ tatphalaṃ puruśha āpnoti stutvādevaṃ janārdhanam ‖
स्तुत्वादेवं जनार्धन ॐ नम इति ‖ stutvādevaṃ janārdhana oṃ nama iti ‖
वासनाद्-वासुदेवस्य वासितं ते जयत्रयं ❘ vāsanād-vāsudevasya vāsitaṃ te jayatrayaṃ ❘
सर्वभूत निवासोऽसि श्रीवासुदेव नमोऽस्तुते ‖ sarvabhūta nivāsoasi śrīvāsudeva namoastute ‖
श्री वासुदेव नमोऽस्तुते ॐ नम इति ❘ śrī vāsudeva namoastute oṃ nama iti ❘
   
**अभिवादः (प्रवर) **abhivādaḥ (pravara)
** चतुस्सागर पर्यन्तं गो ब्राह्मणेभ्यः शुभं भवतु ❘ ॥। प्रवरान्वित ॥। गोत्रः ॥। सूत्रः ॥। शाखाध्यायी ॥। अहं भो अभिवादये ‖ ** chatussāgara paryantaṃ go brāhmaṇebhyaḥ śubhaṃ bhavatu ❘ … pravarānvita … gotraḥ … sūtraḥ … śākhādhyāyī … ahaṃ bho abhivādaye ‖
   
**ईश्वरार्पणं **īśvarārpaṇaṃ
** कायेन वाचा मनसेन्द्रियैर्वा ❘ बुद्ध्याऽऽत्मना वा प्रकृते स्स्वभावात् | ** kāyena vāchā manasendriyairvā ❘ buddhyā’‘tmanā vā prakṛte ssvabhāvāt |
करोमि यद्यत्-सकलं परस्मै श्रीमन्नारायणायेति समर्पयामि ‖ karomi yadyat-sakalaṃ parasmai śrīmannārāyaṇāyeti samarpayāmi ‖
हरिः ॐ तत्सत् ❘ तत्सर्वं श्री परमेश्वरार्पणमस्तु | hariḥ oṃ tatsat ❘ tatsarvaṃ śrī parameśvarārpaṇamastu |