blog

Nitya Parayana Slokas

Devanagari English
   
नित्य पारायण श्लोकाः nitya pārāyaṇa ślokāḥ
   
**प्रभात श्लोकं **prabhāta ślokaṃ
** कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती ❘ ** karāgre vasate lakśhmīḥ karamadhye sarasvatī ❘
करमूले स्थिता गौरी प्रभाते करदर्शनम् ‖ karamūle sthitā gaurī prabhāte karadarśanam ‖
   
**प्रभात भूमि श्लोकं **prabhāta bhūmi ślokaṃ
** समुद्र वसने देवी पर्वत स्तन मण्डले ❘ ** samudra vasane devī parvata stana maṇḍale ❘
विष्णुपत्नि नमस्तुभ्यं, पादस्पर्शं क्षमस्वमे ‖ viśhṇupatni namastubhyaṃ, pādasparśaṃ kśhamasvame ‖
   
**सूर्योदय श्लोकं **sūryodaya ślokaṃ
** ब्रह्मस्वरूप मुदये मध्याह्नेतु महेश्वरम् ❘ ** brahmasvarūpa mudaye madhyāhnetu maheśvaram ❘
साहं ध्यायेत्सदा विष्णुं त्रिमूर्तिञ्च दिवाकरम् ‖ sāhaṃ dhyāyetsadā viśhṇuṃ trimūrtiñca divākaram ‖
   
**स्नान श्लोकं **snāna ślokaṃ
** गङ्गे च यमुने चैव गोदावरी सरस्वती ** gaṅge cha yamune chaiva godāvarī sarasvatī
नर्मदे सिन्धु कावेरी जलेस्मिन् सन्निधिं कुरु ‖ narmade sindhu kāverī jalesmin sannidhiṃ kuru ‖
   
**भस्म धारण श्लोकं **bhasma dhāraṇa ślokaṃ
** श्रीकरं च पवित्रं च शोक निवारणम् ❘ ** śrīkaraṃ cha pavitraṃ cha śoka nivāraṇam ❘
लोके वशीकरं पुंसां भस्मं त्र्यैलोक्य पावनम् ‖ loke vaśīkaraṃ puṃsāṃ bhasmaṃ tryailokya pāvanam ‖
   
**भोजन पूर्व श्लोकं **bhojana pūrva ślokaṃ
** ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणाहुतम् ❘ ** brahmārpaṇaṃ brahma haviḥ brahmāgnau brahmaṇāhutam ❘
ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्म समाधिनः ‖ brahmaiva tena gantavyaṃ brahma karma samādhinaḥ ‖
   
अहं वैश्वानरो भूत्वा प्राणिनां देह-माश्रितः ❘ ahaṃ vaiśvānaro bhūtvā prāṇināṃ deha-māśritaḥ ❘
प्राणापान समायुक्तः पचाम्यन्नं चतुर्विधम् ‖ prāṇāpāna samāyuktaḥ pachāmyannaṃ chaturvidham ‖
   
त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये ❘ tvadīyaṃ vastu govinda tubhyameva samarpaye ❘
गृहाण सुमुखो भूत्वा प्रसीद परमेश्वर ‖ gṛhāṇa sumukho bhūtvā prasīda parameśvara ‖
   
**भोजनानन्तर श्लोकं **bhojanānantara ślokaṃ
** अगस्त्यं वैनतेयं च शमीं च बडबालनम् ❘ ** agastyaṃ vainateyaṃ cha śamīṃ cha baḍabālanam ❘
आहार परिणामार्थं स्मरामि च वृकोदरम् ‖ āhāra pariṇāmārthaṃ smarāmi cha vṛkodaram ‖
   
**सन्ध्या दीप दर्शन श्लोकं **sandhyā dīpa darśana ślokaṃ
** दीपं ज्योति परब्रह्म दीपं सर्वतमोपहं ❘ ** dīpaṃ jyoti parabrahma dīpaṃ sarvatamopahaṃ ❘
दीपेन साध्यते सर्वं सन्ध्या दीपं नमोऽस्तुते ‖ dīpena sādhyate sarvaṃ sandhyā dīpaṃ namoastute ‖
   
**निद्रा श्लोकं **nidrā ślokaṃ
** रामं स्कन्धं हनुमन्तं वैनतेयं वृकोदरं ❘ ** rāmaṃ skandhaṃ hanumantaṃ vainateyaṃ vṛkodaraṃ ❘
शयने यः स्मरेन्नित्यम् दुस्वप्न-स्तस्यनश्यति ‖ śayane yaḥ smarennityam dusvapna-stasyanaśyati ‖
   
**कार्य प्रारम्भ श्लोकं **kārya prārambha ślokaṃ
** वक्रतुण्ड महाकाय सूर्यकोटि समप्रभः ❘ ** vakratuṇḍa mahākāya sūryakoṭi samaprabhaḥ ❘
निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ‖ nirvighnaṃ kuru me deva sarva kāryeśhu sarvadā ‖
   
**गायत्रि मन्त्रं **gāyatri mantraṃ
** ॐ भूर्भु स्सु वः ❘ तथ्स’ वि तुर्वरे’’ ण्यं ** oṃ bhūrbhu va ssu va ḥ ❘ tathsa’ vi turvare’’ ṇyaṃ
भर्गो’ दे वस्य’ धीमहि ❘ धि यो यो नः’ प्रचोदया’‘त् ‖ bhargo’ de vasya’ dhīmahi ❘ dhi yo yo na’ḥ prachodayā’‘t ‖
   
**हनुम स्तोत्रं **hanuma stotraṃ
** मनोजवं मारुत तुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्टं ❘ ** manojavaṃ māruta tulyavegaṃ jitendriyaṃ buddhimatāṃ variśhṭaṃ ❘
वातात्मजं वानरयूध मुख्यं श्रीरामदूतं शिरसा नमामि ‖ vātātmajaṃ vānarayūdha mukhyaṃ śrīrāmadūtaṃ śirasā namāmi ‖
   
बुद्धिर्बलं यशॊधैर्यं निर्भयत्व-मरोगता ❘ buddhirbalaṃ yaśodhairyaṃ nirbhayatva-marogatā ❘
अजाड्यं वाक्पटुत्वं च हनुमत्-स्मरणाद्-भवेत् ‖ ajāḍyaṃ vākpaṭutvaṃ cha hanumat-smaraṇād-bhavet ‖
   
**श्रीराम स्तोत्रं **śrīrāma stotraṃ
** श्री राम राम रामेती रमे रामे मनोरमे ** śrī rāma rāma rāmetī rame rāme manorame
सहस्रनाम तत्तुल्यं राम नाम वरानने sahasranāma tattulyaṃ rāma nāma varānane
   
**गणेश स्तोत्रं **gaṇeśa stotraṃ
** शुक्लां बरधरं विष्णुं शशिवर्णम् चतुर्भुजं ❘ ** śuklāṃ baradharaṃ viśhṇuṃ śaśivarṇam chaturbhujaṃ ❘
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशान्तये ‖ prasannavadanaṃ dhyāyet sarva vighnopaśāntaye ‖
अगजानन पद्मार्कं गजानन महर्निशम् ❘ agajānana padmārkaṃ gajānana maharniśam ❘
अनेकदन्तं भक्ताना-मेकदन्त-मुपास्महे ‖ anekadantaṃ bhaktānā-mekadanta-mupāsmahe ‖
   
**शिव स्तोत्रं **śiva stotraṃ
** त्र्यं’बकं यजामहे सु न्धिं पु’ ष्टि वर्ध’नं ❘ _ ** trya’mbakaṃ yajāmahe su ga ndhiṃ pu’ śhṭi vardha’naṃ ❘ _
उ_ र्वा रु कमि’ बन्ध’नान्-मृत्यो’र्-मुक्षी माऽमृता’‘त् ‖ u_ rvā ru kami’ va bandha’nān-mṛtyo’r-mukśhī ya mā’mṛtā’‘t ‖
   
**गुरु श्लोकं **guru ślokaṃ
** गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ❘ ** gururbrahmā gururviśhṇuḥ gururdevo maheśvaraḥ ❘
गुरुः साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ‖ guruḥ sākśhāt parabrahmā tasmai śrī gurave namaḥ ‖
   
**सरस्वती श्लोकं **sarasvatī ślokaṃ
** सरस्वती नमस्तुभ्यं वरदे कामरूपिणी ❘ ** sarasvatī namastubhyaṃ varade kāmarūpiṇī ❘
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ‖ vidyārambhaṃ kariśhyāmi siddhirbhavatu me sadā ‖
   
या कुन्देन्दु तुषार हार धवला, या शुभ्र वस्त्रावृता ❘ yā kundendu tuśhāra hāra dhavaḻā, yā śubhra vastrāvṛtā ❘
या वीणा वरदण्ड मण्डित करा, या श्वेत पद्मासना ❘ yā vīṇā varadaṇḍa maṇḍita karā, yā śveta padmāsanā ❘
या ब्रह्माच्युत शङ्कर प्रभृतिभिर्-देवैः सदा पूजिता ❘ yā brahmāchyuta śaṅkara prabhṛtibhir-devaiḥ sadā pūjitā ❘
सा माम् पातु सरस्वती भगवती निश्शेषजाड्यापहा ❘ sā mām pātu sarasvatī bhagavatī niśśeśhajāḍyāpahā ❘
   
**लक्ष्मी श्लोकं **lakśhmī ślokaṃ
** लक्ष्मीं क्षीरसमुद्र राज तनयां श्रीरङ्ग धामेश्वरीं ❘ ** lakśhmīṃ kśhīrasamudra rāja tanayāṃ śrīraṅga dhāmeśvarīṃ ❘
दासीभूत समस्त देव वनितां लोकैक दीपाङ्कुराम् ❘ dāsībhūta samasta deva vanitāṃ lokaika dīpāṅkurām ❘
श्रीमन्मन्ध कटाक्ष लब्ध विभव ब्रह्मेन्द्र गङ्गाधरां ❘ śrīmanmandha kaṭākśha labdha vibhava brahmendra gaṅgādharāṃ ❘
त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ‖ tvāṃ trailokyakuṭumbinīṃ sarasijāṃ vande mukundapriyām ‖
   
**वेङ्कटेश्वर श्लोकं **veṅkaṭeśvara ślokaṃ
** श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ❘ ** śriyaḥ kāntāya kaḻyāṇanidhaye nidhayearthinām ❘
श्री वेङ्कट निवासाय श्रीनिवासाय मङ्गलम् ‖ śrī veṅkaṭa nivāsāya śrīnivāsāya maṅgaḻam ‖
   
**देवी श्लोकं **devī ślokaṃ
** सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके ❘ ** sarva maṅgala māṅgalye śive sarvārtha sādhike ❘
शरण्ये त्र्यम्बके देवि नारायणि नमोस्तुते ‖ śaraṇye tryambake devi nārāyaṇi namostute ‖
   
**दक्षिणामूर्ति श्लोकं **dakśhiṇāmūrti ślokaṃ
** गुरवे सर्वलोकानां भिषजे भवरोगिणां ❘ ** gurave sarvalokānāṃ bhiśhaje bhavarogiṇāṃ ❘
निधये सर्वविद्यानां दक्षिणामूर्तये नमः ‖ nidhaye sarvavidyānāṃ dakśhiṇāmūrtaye namaḥ ‖
   
**अपराध क्षमापण स्तोत्रं **aparādha kśhamāpaṇa stotraṃ
** अपराध सहस्राणि, क्रियन्तेऽहर्निशं मया ❘ ** aparādha sahasrāṇi, kriyanteaharniśaṃ mayā ❘
दासोऽय मिति मां मत्वा, क्षमस्व परमेश्वर ‖ dāsoaya miti māṃ matvā, kśhamasva parameśvara ‖
   
करचरण कृतं वा कर्म वाक्कायजं वा karacharaṇa kṛtaṃ vā karma vākkāyajaṃ vā
श्रवण नयनजं वा मानसं वापराधम् ❘ śravaṇa nayanajaṃ vā mānasaṃ vāparādham ❘
विहित मविहितं वा सर्वमेतत् क्षमस्व vihita mavihitaṃ vā sarvametat kśhamasva
शिव शिव करुणाब्धे श्री महादेव शम्भो ‖ śiva śiva karuṇābdhe śrī mahādeva śambho ‖
   
कायेन वाचा मनसेन्द्रियैर्वा kāyena vāchā manasendriyairvā
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ❘ buddhyātmanā vā prakṛteḥ svabhāvāt ❘
करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ‖ karomi yadyatsakalaṃ parasmai nārāyaṇāyeti samarpayāmi ‖
   
**बौद्ध प्रार्थन **bauddha prārthana
** बुद्धं शरणं गच्छामि ** buddhaṃ śaraṇaṃ gacChāmi
धर्मं शरणं गच्छामि dharmaṃ śaraṇaṃ gacChāmi
सङ्घं शरणं गच्छामि saṅghaṃ śaraṇaṃ gacChāmi
   
**शान्ति मन्त्रं **śānti mantraṃ
** असतोमा सद्गमया ❘ ** asatomā sadgamayā ❘
तमसोमा ज्योतिर्गमया ❘ tamasomā jyotirgamayā ❘
मृत्योर्मा अमृतङ्गमया ❘ mṛtyormā amṛtaṅgamayā ❘
ॐ शान्तिः शान्तिः शान्तिः oṃ śāntiḥ śāntiḥ śāntiḥ
   
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ❘ sarve bhavantu sukhinaḥ sarve santu nirāmayāḥ ❘
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःख भाग्भवेत् ‖ sarve bhadrāṇi paśyantu mā kaśchidduḥkha bhāgbhavet ‖
   
ह ना’ववतु ❘ नौ’ भुनक्तु | वी र्यं’ करवावहै | _ oṃ sa ha nā’vavatu ❘ sa nau’ bhunaktu | sa ha rya’ṃ karavāvahai | _
ते_ स्वि ना वधी’तम स्तु मा वि’द्वि षा वहै’’ ‖ te_ ja svi vadhī’tama stu mā vi’dvi śhā vahai’’ ‖
ॐ शां तिः शां तिः शान्तिः’ ‖ oṃ śān ti ḥ śān ti ḥ śānti’ḥ ‖
   
**विशेष मन्त्राः **viśeśha mantrāḥ
** पञ्चाक्षरि - ॐ नमश्शिवाय ** pañchākśhari - oṃ namaśśivāya
अष्टाक्षरि - ओम् नमो नारायणाय aśhṭākśhari - om namo nārāyaṇāya
द्वादशाक्षरि - ॐ नमो भगवते वासुदेवाय dvādaśākśhari - oṃ namo bhagavate vāsudevāya