blog

Nirvaana Shatkam

Devanagari English
   
निर्वाण षट्कम् nirvāṇa śhaṭkam
   
शिवोहं शिवोहं, शिवोहं शिवोहं, शिवोहं शिवोहं śivohaṃ śivohaṃ, śivohaṃ śivohaṃ, śivohaṃ śivohaṃ
   
मनो बुध्यहङ्कार चित्तानि नाहं mano budhyahaṅkāra cittāni nāhaṃ
न च श्रोत्र जिह्वा न च घ्राणनेत्रं ❘ na ca śrotra jihvā na ca ghrāṇanetraṃ ❘
न च व्योम भूमिर्-न तेजो न वायुः na ca vyoma bhūmir-na tejo na vāyuḥ
चिदानन्द रूपः शिवोहं शिवोहं ‖ 1 ‖ cidānanda rūpaḥ śivohaṃ śivohaṃ ‖ 1 ‖
   
अहं प्राण संज्ञो न वैपञ्च वायुः ahaṃ prāṇa saṃGYo na vaipañca vāyuḥ
न वा सप्तधातुर्-न वा पञ्च कोशाः ❘ na vā saptadhātur-na vā pañca kośāḥ ❘
नवाक्पाणि पादौ न चोपस्थ पायू navākpāṇi pādau na copastha pāyū
चिदानन्द रूपः शिवोहं शिवोहं ‖ 2 ‖ cidānanda rūpaḥ śivohaṃ śivohaṃ ‖ 2 ‖
   
न मे द्वेषरागौ न मे लोभमोहो na me dveśharāgau na me lobhamoho
मदो नैव मे नैव मात्सर्यभावः ❘ mado naiva me naiva mātsaryabhāvaḥ ❘
न धर्मो न चार्धो न कामो न मोक्षः na dharmo na cārdho na kāmo na mokśhaḥ
चिदानन्द रूपः शिवोहं शिवोहं ‖ 3 ‖ cidānanda rūpaḥ śivohaṃ śivohaṃ ‖ 3 ‖
   
न पुण्यं न पापं न सौख्यं न दुःखं na puṇyaṃ na pāpaṃ na saukhyaṃ na duḥkhaṃ
न मन्त्रो न तीर्धं न वेदा न यज्ञः ❘ na mantro na tīrdhaṃ na vedā na yaGYaḥ ❘
अहं भोजनं नैव भोज्यं न भोक्ता ahaṃ bhojanaṃ naiva bhojyaṃ na bhoktā
चिदानन्द रूपः शिवोहं शिवोहं ‖ 4 ‖ cidānanda rūpaḥ śivohaṃ śivohaṃ ‖ 4 ‖
   
अहं निर्विकल्पो निराकार रूपो ahaṃ nirvikalpo nirākāra rūpo
विभूत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् ❘ vibhūtvācca sarvatra sarvendriyāṇām ❘
न वा बन्धनं नैव मुक्ति न बन्धः ❘ na vā bandhanaṃ naiva mukti na bandhaḥ ❘
चिदानन्द रूपः शिवोहं शिवोहं ‖ 5 ‖ cidānanda rūpaḥ śivohaṃ śivohaṃ ‖ 5 ‖
   
न मृत्युर्-न शङ्का न मे जाति भेदः na mṛtyur-na śaṅkā na me jāti bhedaḥ
पिता नैव मे नैव माता न जन्म ❘ pitā naiva me naiva mātā na janma ❘
न बन्धुर्-न मित्रं गुरुर्नैव शिष्यः na bandhur-na mitraṃ gururnaiva śiśhyaḥ
चिदानन्द रूपः शिवोहं शिवोहं ‖ 6 ‖ cidānanda rūpaḥ śivohaṃ śivohaṃ ‖ 6 ‖
   
शिवोहं शिवोहं, शिवोहं शिवोहं, शिवोहं शिवोहं śivohaṃ śivohaṃ, śivohaṃ śivohaṃ, śivohaṃ śivohaṃ