blog

Nava Graha Stotram

Devanagari English
   
नवग्रह स्तोत्रम् navagraha stotram
   
**नवग्रह ध्यान श्लोकम् **navagraha dhyāna ślokam
** आदित्याय च सोमाय मङ्गळाय बुधाय च ❘ ** ādityāya ca somāya maṅgaldāya budhāya ca ❘
गुरु शुक्र शनिभ्यश्च राहवे केतवे नमः ‖ guru śukra śanibhyaśca rāhave ketave namaḥ ‖
   
**रविः **raviḥ
** जपाकुसुम सङ्काशं काश्यपेयं महाद्युतिम् ❘ ** japākusuma saṅkāśaṃ kāśyapeyaṃ mahādyutim ❘
तमोऽरिं सर्व पापघ्नं प्रणतोस्मि दिवाकरम् ‖ tamoariṃ sarva pāpaghnaṃ praṇatosmi divākaram ‖
   
**चन्द्रः **candraḥ
** दथिशङ्ख तुषाराभं क्षीरार्णव समुद्भवम् (क्षीरोदार्णव सम्भवम्) ❘ ** dathiśaṅkha tuśhārābhaṃ kśhīrārṇava samudbhavam (kśhīrodārṇava sambhavam) ❘
नमामि शशिनं सोमं शम्भो-र्मकुट भूषणम् ‖ namāmi śaśinaṃ somaṃ śambho-rmakuṭa bhūśhaṇam ‖
   
**कुजः **kujaḥ
** धरणी गर्भ सम्भूतं विद्युत्कान्ति समप्रभम् ❘ ** dharaṇī garbha sambhūtaṃ vidyutkānti samaprabham ❘
कुमारं शक्तिहस्तं तं मङ्गळं प्रणमाम्यहम् ‖ kumāraṃ śaktihastaṃ taṃ maṅgaldaṃ praṇamāmyaham ‖
   
**बुधः **budhaḥ
** प्रियङ्गु कलिकाश्यामं रूपेणा प्रतिमं बुधम् ❘ ** priyaṅgu kalikāśyāmaṃ rūpeṇā pratimaṃ budham ❘
सौम्यं सौम्य (सत्व) गुणोपेतं तं बुधं प्रणमाम्यहम् ‖ saumyaṃ saumya (satva) guṇopetaṃ taṃ budhaṃ praṇamāmyaham ‖
   
**गुरुः **guruḥ
** देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम् ❘ ** devānāṃ ca ṛśhīṇāṃ ca guruṃ kāñcanasannibham ❘
बुद्धिमन्तं त्रिलोकेशं तं नमामि बृहस्पतिम् ‖ buddhimantaṃ trilokeśaṃ taṃ namāmi bṛhaspatim ‖
   
**शुक्रः **śukraḥ
** हिमकुन्द मृणाळाभं दैत्यानं परमं गुरुम् ❘ ** himakunda mṛṇāldābhaṃ daityānaṃ paramaṃ gurum ❘
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् ‖ sarvaśāstra pravaktāraṃ bhārgavaṃ praṇamāmyaham ‖
   
**शनिः **śaniḥ
** नीलाञ्जन समाभासं रविपुत्रं यमाग्रजम् ❘ ** nīlāñjana samābhāsaṃ raviputraṃ yamāgrajam ❘
छाया मार्ताण्ड सम्भूतं तं नमामि शनैश्चरम् ‖ Chāyā mārtāṇḍa sambhūtaṃ taṃ namāmi śanaiścaram ‖
   
**राहुः **rāhuḥ
** अर्धकायं महावीरं चन्द्रादित्य विमर्धनम् ❘ ** ardhakāyaṃ mahāvīraṃ candrāditya vimardhanam ❘
सिंहिका गर्भ सम्भूतं तं राहुं प्रणमाम्यहम् ‖ siṃhikā garbha sambhūtaṃ taṃ rāhuṃ praṇamāmyaham ‖
   
**केतुः **ketuḥ
** फलाश पुष्प सङ्काशं तारकाग्रहमस्तकम् ❘ ** phalāśa puśhpa saṅkāśaṃ tārakāgrahamastakam ❘
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ‖ raudraṃ raudrātmakaṃ ghoraṃ taṃ ketuṃ praṇamāmyaham ‖
   
**फलश्रुतिः **phalaśrutiḥ
** इति व्यास मुखोद्गीतं यः पठेत्सु समाहितः ❘ ** iti vyāsa mukhodgītaṃ yaḥ paṭhetsu samāhitaḥ ❘
दिवा वा यदि वा रात्रौ विघ्नशान्ति-र्भविष्यति ‖ divā vā yadi vā rātrau vighnaśānti-rbhaviśhyati ‖
   
नरनारी-नृपाणां च भवे-द्दुःस्वप्न-नाशनम् ❘ naranārī-nṛpāṇāṃ ca bhave-dduḥsvapna-nāśanam ❘
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टि वर्धनम् ‖ aiśvaryamatulaṃ teśhāmārogyaṃ puśhṭi vardhanam ‖
   
ग्रहनक्षत्रजाः पीडास्तस्कराग्नि समुद्भवाः ❘ grahanakśhatrajāḥ pīḍāstaskarāgni samudbhavāḥ ❘
तास्सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः ‖ tāssarvāḥ praśamaṃ yānti vyāso brūte na saṃśayaḥ ‖
   
इति व्यास विरचितं नवग्रह स्तोत्रं सम्पूर्णम् ❘ iti vyāsa virachitaṃ navagraha stotraṃ sampūrṇam ❘