|
|
नव दुर्गा स्तोत्रम् |
nava durgā stotram |
|
|
|
|
**गणेशः |
**gaṇeśaḥ |
** हरिद्राभञ्चतुर्वादु हारिद्रवसनंविभुम् ❘ |
** haridrābhañcaturvādu hāridravasanaṃvibhum ❘ |
पाशाङ्कुशधरं दैवंमोदकन्दन्तमेव च ‖ |
pāśāṅkuśadharaṃ daivaṃmodakandantameva ca ‖ |
|
|
**देवी शैलपुत्री |
**devī śailaputrī |
** वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखरां❘ |
** vande vāñChitalābhāya candrārdhakṛtaśekharāṃ❘ |
वृषारूढां शूलधरां शैलपुत्री यशस्विनीं ‖ |
vṛśhārūḍhāṃ śūladharāṃ śailaputrī yaśasvinīṃ ‖ |
|
|
**देवी ब्रह्मचारिणी |
**devī brahmacāriṇī |
** दधाना करपद्माभ्यामक्षमाला कमण्डलू ❘ |
** dadhānā karapadmābhyāmakśhamālā kamaṇḍalū ❘ |
देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ‖ |
devī prasīdatu mayi brahmacāriṇyanuttamā ‖ |
|
|
**देवी चन्द्रघण्टेति |
**devī candraghaṇṭeti |
** पिण्डजप्रवरारूढा चन्दकोपास्त्रकैर्युता ❘ |
** piṇḍajapravarārūḍhā candakopāstrakairyutā ❘ |
प्रसादं तनुते मह्यं चन्द्रघण्टेति विश्रुता ‖ |
prasādaṃ tanute mahyaṃ candraghaṇṭeti viśrutā ‖ |
|
|
**देवी कूष्माण्डा |
**devī kūśhmāṇḍā |
** सुरासम्पूर्णकलशं रुधिराप्लुतमेव च ❘ |
** surāsampūrṇakalaśaṃ rudhirāplutameva ca ❘ |
दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे ‖ |
dadhānā hastapadmābhyāṃ kūśhmāṇḍā śubhadāstu me ‖ |
|
|
**देवीस्कन्दमाता |
**devīskandamātā |
** सिंहासनगता नित्यं पद्माश्रितकरद्वया ❘ |
** siṃhāsanagatā nityaṃ padmāśritakaradvayā ❘ |
शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ‖ |
śubhadāstu sadā devī skandamātā yaśasvinī ‖ |
|
|
**देवीकात्यायणी |
**devīkātyāyaṇī |
** चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना ❘ |
** candrahāsojjvalakarā śārdūlavaravāhanā ❘ |
कात्यायनी शुभं दद्यादेवी दानवघातिनी ‖ |
kātyāyanī śubhaṃ dadyādevī dānavaghātinī ‖ |
|
|
**देवीकालरात्रि |
**devīkālarātri |
** एकवेणी जपाकर्णपूर नग्ना खरास्थिता ❘ |
** ekaveṇī japākarṇapūra nagnā kharāsthitā ❘ |
लम्बोष्ठी कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी ‖ वामपादोल्लसल्लोहलताकण्टकभूषणा ❘ |
lambośhṭhī karṇikākarṇī tailābhyaktaśarīriṇī ‖ vāmapādollasallohalatākaṇṭakabhūśhaṇā ❘ |
वर्धनमूर्ध्वजा कृष्णा कालरात्रिर्भयङ्करी ‖ |
vardhanamūrdhvajā kṛśhṇā kālarātrirbhayaṅkarī ‖ |
|
|
**देवीमहागौरी |
**devīmahāgaurī |
** श्वेते वृषे समारूढा श्वेताम्बरधरा शुचिः ❘ |
** śvete vṛśhe samārūḍhā śvetāmbaradharā śuciḥ ❘ |
महागौरी शुभं दद्यान्महादेवप्रमोददा ‖ |
mahāgaurī śubhaṃ dadyānmahādevapramodadā ‖ |
|
|
**देवीसिद्धिदात्रि |
**devīsiddhidātri |
** सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि ❘ |
** siddhagandharvayakśhādyairasurairamarairapi ❘ |
सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी ‖ |
sevyamānā sadā bhūyāt siddhidā siddhidāyinī ‖ |
|
|