blog

Nava Durga Stotram

Devanagari English
   
नव दुर्गा स्तोत्रम् nava durgā stotram
   
   
**गणेशः **gaṇeśaḥ
** हरिद्राभञ्चतुर्वादु हारिद्रवसनंविभुम् ❘ ** haridrābhañcaturvādu hāridravasanaṃvibhum ❘
पाशाङ्कुशधरं दैवंमोदकन्दन्तमेव च ‖ pāśāṅkuśadharaṃ daivaṃmodakandantameva ca ‖
   
**देवी शैलपुत्री **devī śailaputrī
** वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखरां❘ ** vande vāñChitalābhāya candrārdhakṛtaśekharāṃ❘
वृषारूढां शूलधरां शैलपुत्री यशस्विनीं ‖ vṛśhārūḍhāṃ śūladharāṃ śailaputrī yaśasvinīṃ ‖
   
**देवी ब्रह्मचारिणी **devī brahmacāriṇī
** दधाना करपद्माभ्यामक्षमाला कमण्डलू ❘ ** dadhānā karapadmābhyāmakśhamālā kamaṇḍalū ❘
देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ‖ devī prasīdatu mayi brahmacāriṇyanuttamā ‖
   
**देवी चन्द्रघण्टेति **devī candraghaṇṭeti
** पिण्डजप्रवरारूढा चन्दकोपास्त्रकैर्युता ❘ ** piṇḍajapravarārūḍhā candakopāstrakairyutā ❘
प्रसादं तनुते मह्यं चन्द्रघण्टेति विश्रुता ‖ prasādaṃ tanute mahyaṃ candraghaṇṭeti viśrutā ‖
   
**देवी कूष्माण्डा **devī kūśhmāṇḍā
** सुरासम्पूर्णकलशं रुधिराप्लुतमेव च ❘ ** surāsampūrṇakalaśaṃ rudhirāplutameva ca ❘
दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे ‖ dadhānā hastapadmābhyāṃ kūśhmāṇḍā śubhadāstu me ‖
   
**देवीस्कन्दमाता **devīskandamātā
** सिंहासनगता नित्यं पद्माश्रितकरद्वया ❘ ** siṃhāsanagatā nityaṃ padmāśritakaradvayā ❘
शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ‖ śubhadāstu sadā devī skandamātā yaśasvinī ‖
   
**देवीकात्यायणी **devīkātyāyaṇī
** चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना ❘ ** candrahāsojjvalakarā śārdūlavaravāhanā ❘
कात्यायनी शुभं दद्यादेवी दानवघातिनी ‖ kātyāyanī śubhaṃ dadyādevī dānavaghātinī ‖
   
**देवीकालरात्रि **devīkālarātri
** एकवेणी जपाकर्णपूर नग्ना खरास्थिता ❘ ** ekaveṇī japākarṇapūra nagnā kharāsthitā ❘
लम्बोष्ठी कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी ‖ वामपादोल्लसल्लोहलताकण्टकभूषणा ❘ lambośhṭhī karṇikākarṇī tailābhyaktaśarīriṇī ‖ vāmapādollasallohalatākaṇṭakabhūśhaṇā ❘
वर्धनमूर्ध्वजा कृष्णा कालरात्रिर्भयङ्करी ‖ vardhanamūrdhvajā kṛśhṇā kālarātrirbhayaṅkarī ‖
   
**देवीमहागौरी **devīmahāgaurī
** श्वेते वृषे समारूढा श्वेताम्बरधरा शुचिः ❘ ** śvete vṛśhe samārūḍhā śvetāmbaradharā śuciḥ ❘
महागौरी शुभं दद्यान्महादेवप्रमोददा ‖ mahāgaurī śubhaṃ dadyānmahādevapramodadā ‖
   
**देवीसिद्धिदात्रि **devīsiddhidātri
** सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि ❘ ** siddhagandharvayakśhādyairasurairamarairapi ❘
सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी ‖ sevyamānā sadā bhūyāt siddhidā siddhidāyinī ‖