|
|
नारायण सूक्तम् |
nārāyaṇa sūktam |
|
|
ॐ स ह ना’ववतु ❘ स ह नौ’ भुनक्तु | स ह वी र्यं’ करवावहै | ते ज स्वि ना वधी’तम स्तु मा वि’द्वि षा वहै’’ ‖ ॐ शां तिः शां तिः शान्तिः’ ‖ |
oṃ sa ha nā’vavatu ❘ sa ha nau’ bhunaktu | sa ha vī rya’ṃ karavāvahai | te ja svi nā vadhī’tama stu mā vi’dvi śhā vahai’’ ‖ oṃ śān ti ḥ śān ti ḥ śānti’ḥ ‖ |
|
|
ॐ ‖ स ह स्र शीर्’षं दे वं वि श्वाक्षं’ वि श्वशं’भुवम् ❘ विश्वं’ ना राय’णं दे व म क्षरं’ प र मं पदम् | वि श्व तः पर’मा न्नि त्यं वि श्वं ना’रा य णग्^म् ह’रिम् | विश्व’ मे वेदं पुरु’ ष -स्तद्विश्व-मुप’जीवति | प तिं विश्व’ स्या त्मेश्व’ र गं शाश्व’तग्^म् शि व-मच्युतम् | ना रा य णं म’हा ज्ञे यं वि श्वात्मा’नं प राय’णम् | ना रा य णप’रो ज्यो ति रा त्मा ना’रा य णः प’रः | ना रा य णपरं’ ब्र ह्म तत्त्वं ना’रा य णः प’रः | ना रा य णप’रो ध्या ता ध्या नं ना’रा य णः प’रः | यच्च’ कि ञ्चिज्जग त्स र्वं दृ श्यते’’ श्रू य तेऽपि’ वा ‖ |
oṃ ‖ sa ha sra śīr’śhaṃ de vaṃ vi śvākśha’ṃ vi śvaśa’mbhuvam ❘ viśva’ṃ nā rāya’ṇaṃ de va ma kśhara’ṃ pa ra maṃ padam | vi śva ta ḥ para’mā nni tya ṃ vi śvaṃ nā’rā ya ṇagṃ ha’rim | viśva’ me vedaṃ puru’ śha -stadviśva-mupa’jīvati | pa ti ṃ viśva’ syā tmeśva’ ra gṃ śāśva’tagṃ śi va-machyutam | nā rā ya ṇaṃ ma’hā GYe ya ṃ vi śvātmā’naṃ pa rāya’ṇam | nā rā ya ṇapa’ro jyo ti rā tmā nā’rā ya ṇaḥ pa’raḥ | nā rā ya ṇapara’ṃ bra hma tattvaṃ nā’rā ya ṇaḥ pa’raḥ | nā rā ya ṇapa’ro dhyā tā dhyā naṃ nā’rā ya ṇaḥ pa’raḥ | yaccha’ ki ñchijjaga tsa rva ṃ dṛ śyate’’ śrū ya teapi’ vā ‖ |
|
|
अन्त’ र्ब हिश्च’ त त्स र्वं व्या प्य ना’रा य णः स्थि’तः ❘ अनं त मव्ययं’ क विग्^म् स’ मु द्रेऽन्तं’ वि श्वशं’भुवम् | प द्म को श-प्र’ती का श गं हृ दयं’ चा प्य धोमु’खम् | अधो’ नि ष्ट्या वि’त स्या ं ते ना भ्यामु’प रि तिष्ठ’ति | ज्वा ल मा लाकु’लं भा ती वि श्वस्याय’ त नं म’हत् | सन्तत’ग्^म् शि लाभि’ स्तु लं ब त्याको श सन्नि’भम् | तस्यान्ते’ सु षि रग्^म् सू क्ष्मं तस्मिन्’’ स र्वं प्रति’ष्ठितम् | त स्य मध्ये’ म हान’ग्निर्- वि श्वार्चि’र्- वि श्वतो’मुखः | सोऽग्र’ भु ग्विभ’जं ति ष्ठ -न्नाहा’रम ज रः क विः | ति र्य गू र्ध्वम’ध श्शा यी र श्मय’स्त स्य सन्त’ता | स ं ता पय’ति स्वं दे हमापा’दत ल मस्त’कः | त स्य म ध्ये वह्नि’शिखा अ णीयो’‘र्ध्वा व्य वस्थि’तः | नी लतो’-यद’म ध्य स्था द्- वि ध्युल्ले’खे व भास्व’रा | नी वा र शूक’व त्त न्वी पी ता भा’‘स्व त्य णूप’मा | तस्या’‘ः शि खा या म’ध्ये प रमा’‘त्मा व्य वस्थि’तः | स ब्र ह्म स शि वः स ह रिः सें द्रः सोऽक्ष’रः प र मः स्व राट् ‖ |
anta’ rba hiścha’ ta tsa rva ṃ vyā pya nā’rā ya ṇaḥ sthi’taḥ ❘ anan ta mavyaya’ṃ ka vigṃ sa’ mu dreanta’ṃ vi śvaśa’mbhuvam | pa dma ko śa-pra’tī kā śa g ṃ hṛ daya’ṃ chā pya dhomu’kham | adho’ ni śhṭyā vi’ta syā n te nā bhyāmu’pa ri tiśhṭha’ti | jvā la mā lāku’laṃ bhā tī vi śvasyāya’ ta naṃ ma’hat | santata’gṃ śi lābhi’ stu lam ba tyāko śa sanni’bham | tasyānte’ su śhi ragṃ sū kśhmaṃ tasmin’’ sa rvaṃ prati’śhṭhitam | ta sya madhye’ ma hāna’gnir- vi śvārchi’r- vi śvato’mukhaḥ | soagra’ bhu gvibha’jan ti śhṭha -nnāhā’rama ja raḥ ka viḥ | ti rya gū rdhvama’dha śśā yī ra śmaya’sta sya santa’tā | sa n tā paya’ti svaṃ de hamāpā’data la masta’kaḥ | ta sya ma dhye vahni’śikhā a ṇīyo’‘rdhvā vya vasthi’taḥ | nī lato’-yada’ma dhya sthā d- vi dhyulle’khe va bhāsva’rā | nī vā ra śūka’va tta nvī pī tā bhā’‘sva tya ṇūpa’mā | tasyā’‘ḥ śi khā yā ma’dhye pa ramā’‘tmā vya vasthi’taḥ | sa bra hma sa śi va ḥ sa ha ri ḥ sen dra ḥ soakśha’raḥ pa ra maḥ sva rāṭ ‖ |
|
|
ऋतग्^म् स त्यं प’रं ब्र ह्म पु रुषं’ कृ ष्ण पिङ्ग’लम् ❘ ऊ र्ध्वरे’तं वि’रूपा’ क्षं वि श्वरू’पा य वै न मो नमः’ ‖ |
ṛtagṃ sa tyaṃ pa’raṃ bra hma pu ruśha’ṃ kṛ śhṇa piṅga’lam ❘ ū rdhvare’taṃ vi’rūpā’ kśha ṃ vi śvarū’pā ya vai na mo nama’ḥ ‖ |
|
|
ॐ ना रा य णाय’ वि द्महे’ वासु दे वाय’ धीमहि ❘ तन्नो’ विष्णुः प्र चो दया’‘त् ‖ |
oṃ nā rā ya ṇāya’ vi dmahe’ vāsu de vāya’ dhīmahi ❘ tanno’ viśhṇuḥ pra cho dayā’‘t ‖ |
|
|
ॐ शां तिः शां तिः शान्तिः’ ‖ |
oṃ śān ti ḥ śān ti ḥ śānti’ḥ ‖ |
|
|