blog

Narayana Suktam

Devanagari English
   
नारायण सूक्तम् nārāyaṇa sūktam
   
ह ना’ववतु ❘ ह नौ’ भुनक्तु | वी र्यं’ करवावहै | ते स्वि ना वधी’तम स्तु मा वि’द्वि षा वहै’’ ‖ ॐ शां तिः शां तिः शान्तिः’ ‖ oṃ sa ha nā’vavatu ❘ sa ha nau’ bhunaktu | sa ha rya’ṃ karavāvahai | te ja svi vadhī’tama stu mā vi’dvi śhā vahai’’ ‖ oṃ śān ti ḥ śān ti ḥ śānti’ḥ ‖
   
ॐ ‖ स्र शीर्’षं दे वं वि श्वाक्षं’ वि श्वशं’भुवम् ❘ विश्वं’ ना राय’णं दे क्षरं’ प मं पदम् | वि श्व तः पर’मा न्नि त्यं वि श्वं ना’रा णग्^म् ह’रिम् | विश्व’ मे वेदं पुरु’ -स्तद्विश्व-मुप’जीवति | प तिं विश्व’ स्या त्मेश्व’ गं शाश्व’तग्^म् शि व-मच्युतम् | ना रा णं म’हा ज्ञे यं वि श्वात्मा’नं राय’णम् | ना रा णप’रो ज्यो ति रा त्मा ना’रा णः प’रः | ना रा णपरं’ ब्र ह्म तत्त्वं ना’रा णः प’रः | ना रा णप’रो ध्या ता ध्या नं ना’रा णः प’रः | यच्च’ कि ञ्चिज्जग त्स र्वं दृ श्यते’’ श्रू तेऽपि’ वा ‖ oṃ ‖ sa ha sra śīr’śhaṃ de vaṃ vi śvākśha’ṃ vi śvaśa’mbhuvam ❘ viśva’ṃ rāya’ṇaṃ de va ma kśhara’ṃ pa ra maṃ padam | vi śva ta ḥ para’mā nni tyavi śvaṃ nā’rā ya ṇagṃ ha’rim | viśva’ me vedaṃ puru’ śha -stadviśva-mupa’jīvati | pa ti ṃ viśva’ syā tmeśva’ ra gṃ śāśva’tagṃ śi va-machyutam | ya ṇaṃ ma’hā GYe yavi śvātmā’naṃ pa rāya’ṇam | ya ṇapa’ro jyo ti tmā nā’rā ya ṇaḥ pa’raḥ | ya ṇapara’ṃ bra hma tattvaṃ nā’rā ya ṇaḥ pa’raḥ | ya ṇapa’ro dhyā dhyā naṃ nā’rā ya ṇaḥ pa’raḥ | yaccha’ ki ñchijjaga tsa rvadṛ śyate’’ śrū ya teapi’ vā ‖
   
अन्त’ र्ब हिश्च’ त त्स र्वं व्या प्य ना’रा णः स्थि’तः ❘ अनं मव्ययं’ विग्^म् स’ मु द्रेऽन्तं’ वि श्वशं’भुवम् | द्म को श-प्र’ती का गं हृ दयं’ चा प्य धोमु’खम् | अधो’ नि ष्ट्या वि’त स्याते ना भ्यामु’प रि तिष्ठ’ति | ज्वा मा लाकु’लं भा ती वि श्वस्याय’ नं म’हत् | सन्तत’ग्^म् शि लाभि’ स्तु लं त्याको सन्नि’भम् | तस्यान्ते’ सु षि रग्^म् सू क्ष्मं तस्मिन्’’ र्वं प्रति’ष्ठितम् | त स्य मध्ये’ हान’ग्निर्- वि श्वार्चि’र्- वि श्वतो’मुखः | सोऽग्र’ भु ग्विभ’जं ति ष्ठ -न्नाहा’रम रः विः | ति र्य गू र्ध्वम’ध श्शा यी श्मय’स्त स्य सन्त’ता | ता पय’ति स्वं दे हमापा’दत मस्त’कः | त स्यध्ये वह्नि’शिखा णीयो’‘र्ध्वा व्य वस्थि’तः | नी लतो’-यद’म ध्य स्था द्- वि ध्युल्ले’खे भास्व’रा | नी वा शूक’व त्त न्वी पी ता भा’‘स्व त्य णूप’मा | तस्या’‘ः शि खा या म’ध्ये रमा’‘त्मा व्य वस्थि’तः | स ब्र ह्म स शि वः स ह रिः सें द्रः सोऽक्ष’रः प मः स्व राट् ‖ anta’ rba hiścha’ ta tsa rvavyā pya nā’rā ya ṇaḥ sthi’taḥ ❘ anan ta mavyaya’ṃ ka vigṃ sa’ mu dreanta’ṃ vi śvaśa’mbhuvam | pa dma ko śa-pra’tī śa ghṛ daya’ṃ chā pya dhomu’kham | adho’ ni śhṭyā vi’ta syā n te bhyāmu’pa ri tiśhṭha’ti | jvā la lāku’laṃ bhā vi śvasyāya’ ta naṃ ma’hat | santata’gṃ śi lābhi’ stu lam ba tyāko śa sanni’bham | tasyānte’ su śhi ragṃ kśhmaṃ tasmin’’ sa rvaṃ prati’śhṭhitam | ta sya madhye’ ma hāna’gnir- vi śvārchi’r- vi śvato’mukhaḥ | soagra’ bhu gvibha’jan ti śhṭha -nnāhā’rama ja raḥ ka viḥ | ti rya rdhvama’dha śśā ra śmaya’sta sya santa’tā | sa n paya’ti svaṃ de hamāpā’data la masta’kaḥ | ta sya ma dhye vahni’śikhā a ṇīyo’‘rdhvā vya vasthi’taḥ | lato’-yada’ma dhya sthā d- vi dhyulle’khe va bhāsva’rā | ra śūka’va tta nvī tā bhā’‘sva tya ṇūpa’mā | tasyā’‘ḥ śi khā yā ma’dhye pa ramā’‘tmā vya vasthi’taḥ | sa bra hma sa śi va ḥ sa ha ri ḥ sen dra ḥ soakśha’raḥ pa ra maḥ sva rāṭ ‖
   
ऋतग्^म् त्यं प’रं ब्र ह्म पु रुषं’ कृ ष्ण पिङ्ग’लम् ❘ र्ध्वरे’तं वि’रूपा’ क्षं वि श्वरू’पा वै न मो नमः’ ‖ ṛtagṃ sa tyaṃ pa’raṃ bra hma pu ruśha’ṃ kṛ śhṇa piṅga’lam ❘ ū rdhvare’taṃ vi’rūpā’ kśhavi śvarū’pā ya vai na mo nama’ḥ ‖
   
ना रा णाय’ वि द्महे’ वासु दे वाय’ धीमहि ❘ तन्नो’ विष्णुः प्र चो दया’‘त् ‖ oṃ ya ṇāya’ vi dmahe’ vāsu de vāya’ dhīmahi ❘ tanno’ viśhṇuḥ pra cho dayā’‘t ‖
   
ॐ शां तिः शां तिः शान्तिः’ ‖ oṃ śān ti ḥ śān ti ḥ śānti’ḥ ‖