blog

Narayana Stotram

Devanagari English
   
नारायण स्तोत्रम् nārāyaṇa stotram
   
नारायण नारायण जय गोविन्द हरे ‖ nārāyaṇa nārāyaṇa jaya govinda hare ‖
नारायण नारायण जय गोपाल हरे ‖ nārāyaṇa nārāyaṇa jaya gopāla hare ‖
   
करुणापारावार वरुणालयगम्भीर नारायण ‖ 1 ‖ karuṇāpārāvāra varuṇālayagambhīra nārāyaṇa ‖ 1 ‖
घननीरदसङ्काश कृतकलिकल्मषनाशन नारायण ‖ 2 ‖ ghananīradasaṅkāśa kṛtakalikalmaśhanāśana nārāyaṇa ‖ 2 ‖
   
यमुनातीरविहार धृतकौस्तुभमणिहार नारायण ‖ 3 ‖ yamunātīravihāra dhṛtakaustubhamaṇihāra nārāyaṇa ‖ 3 ‖
पीताम्बरपरिधान सुरकल्याणनिधान नारायण ‖ 4 ‖ pītāmbaraparidhāna surakaḻyāṇanidhāna nārāyaṇa ‖ 4 ‖
   
मञ्जुलगुञ्जाभूष मायामानुषवेष नारायण ‖ 5 ‖ mañjulaguñjābhūśha māyāmānuśhaveśha nārāyaṇa ‖ 5 ‖
राधाधरमधुरसिक रजनीकरकुलतिलक नारायण ‖ 6 ‖ rādhādharamadhurasika rajanīkarakulatilaka nārāyaṇa ‖ 6 ‖
   
मुरलीगानविनोद वेदस्तुतभूपाद नारायण ‖ 7 ‖ muraḻīgānavinoda vedastutabhūpāda nārāyaṇa ‖ 7 ‖
बर्हिनिबर्हापीड नटनाटकफणिक्रीड नारायण ‖ 8 ‖ barhinibarhāpīḍa naṭanāṭakaphaṇikrīḍa nārāyaṇa ‖ 8 ‖
   
वारिजभूषाभरण राजीवरुक्मिणीरमण नारायण ‖ 9 ‖ vārijabhūśhābharaṇa rājīvarukmiṇīramaṇa nārāyaṇa ‖ 9 ‖
जलरुहदलनिभनेत्र जगदारम्भकसूत्र नारायण ‖ 10 ‖ jalaruhadaḻanibhanetra jagadārambhakasūtra nārāyaṇa ‖ 10 ‖
   
पातकरजनीसंहार करुणालय मामुद्धर नारायण ‖ 11 ‖ pātakarajanīsaṃhāra karuṇālaya māmuddhara nārāyaṇa ‖ 11 ‖
अघ बकहयकंसारे केशव कृष्ण मुरारे नारायण ‖ 12 ‖ agha bakahayakaṃsāre keśava kṛśhṇa murāre nārāyaṇa ‖ 12 ‖
   
हाटकनिभपीताम्बर अभयं कुरु मे मावर नारायण ‖ 13 ‖ hāṭakanibhapītāmbara abhayaṃ kuru me māvara nārāyaṇa ‖ 13 ‖
दशरथराजकुमार दानवमदसंहार नारायण ‖ 14 ‖ daśaratharājakumāra dānavamadasaṃhāra nārāyaṇa ‖ 14 ‖
   
गोवर्धनगिरि रमण गोपीमानसहरण नारायण ‖ 15 ‖ govardhanagiri ramaṇa gopīmānasaharaṇa nārāyaṇa ‖ 15 ‖
सरयुतीरविहार सज्जन^^ऋषिमन्दार नारायण ‖ 16 ‖ sarayutīravihāra sajjana^^ṛśhimandāra nārāyaṇa ‖ 16 ‖
   
विश्वामित्रमखत्र विविधवरानुचरित्र नारायण ‖ 17 ‖ viśvāmitramakhatra vividhavarānucaritra nārāyaṇa ‖ 17 ‖
ध्वजवज्राङ्कुशपाद धरणीसुतसहमोद नारायण ‖ 18 ‖ dhvajavajrāṅkuśapāda dharaṇīsutasahamoda nārāyaṇa ‖ 18 ‖
   
जनकसुताप्रतिपाल जय जय संस्मृतिलील नारायण ‖ 19 ‖ janakasutāpratipāla jaya jaya saṃsmṛtilīla nārāyaṇa ‖ 19 ‖
दशरथवाग्धृतिभार दण्डक वनसञ्चार नारायण ‖ 20 ‖ daśarathavāgdhṛtibhāra daṇḍaka vanasañcāra nārāyaṇa ‖ 20 ‖
   
मुष्टिकचाणूरसंहार मुनिमानसविहार नारायण ‖ 21 ‖ muśhṭikacāṇūrasaṃhāra munimānasavihāra nārāyaṇa ‖ 21 ‖
वालिविनिग्रहशौर्य वरसुग्रीवहितार्य नारायण ‖ 22 ‖ vālivinigrahaśaurya varasugrīvahitārya nārāyaṇa ‖ 22 ‖
   
मां मुरलीकर धीवर पालय पालय श्रीधर नारायण ‖ 23 ‖ māṃ muraḻīkara dhīvara pālaya pālaya śrīdhara nārāyaṇa ‖ 23 ‖
जलनिधि बन्धन धीर रावणकण्ठविदार नारायण ‖ 24 ‖ jalanidhi bandhana dhīra rāvaṇakaṇṭhavidāra nārāyaṇa ‖ 24 ‖
   
ताटकमर्दन राम नटगुणविविध सुराम नारायण ‖ 25 ‖ tāṭakamardana rāma naṭaguṇavividha surāma nārāyaṇa ‖ 25 ‖
गौतमपत्नीपूजन करुणाघनावलोकन नारायण ‖ 26 ‖ gautamapatnīpūjana karuṇāghanāvalokana nārāyaṇa ‖ 26 ‖
   
सम्भ्रमसीताहार साकेतपुरविहार नारायण ‖ 27 ‖ sambhramasītāhāra sāketapuravihāra nārāyaṇa ‖ 27 ‖
अचलोद्धृतचञ्चत्कर भक्तानुग्रहतत्पर नारायण ‖ 28 ‖ acaloddhṛtacañcatkara bhaktānugrahatatpara nārāyaṇa ‖ 28 ‖
   
नैगमगानविनोद रक्षित सुप्रह्लाद नारायण ‖ 29 ‖ naigamagānavinoda rakśhita suprahlāda nārāyaṇa ‖ 29 ‖
भारत यतवरशङ्कर नामामृतमखिलान्तर नारायण ‖ 30 ‖ bhārata yatavaraśaṅkara nāmāmṛtamakhilāntara nārāyaṇa ‖ 30 ‖