|
|
नारायण स्तोत्रम् |
nārāyaṇa stotram |
|
|
नारायण नारायण जय गोविन्द हरे ‖ |
nārāyaṇa nārāyaṇa jaya govinda hare ‖ |
नारायण नारायण जय गोपाल हरे ‖ |
nārāyaṇa nārāyaṇa jaya gopāla hare ‖ |
|
|
करुणापारावार वरुणालयगम्भीर नारायण ‖ 1 ‖ |
karuṇāpārāvāra varuṇālayagambhīra nārāyaṇa ‖ 1 ‖ |
घननीरदसङ्काश कृतकलिकल्मषनाशन नारायण ‖ 2 ‖ |
ghananīradasaṅkāśa kṛtakalikalmaśhanāśana nārāyaṇa ‖ 2 ‖ |
|
|
यमुनातीरविहार धृतकौस्तुभमणिहार नारायण ‖ 3 ‖ |
yamunātīravihāra dhṛtakaustubhamaṇihāra nārāyaṇa ‖ 3 ‖ |
पीताम्बरपरिधान सुरकल्याणनिधान नारायण ‖ 4 ‖ |
pītāmbaraparidhāna surakaḻyāṇanidhāna nārāyaṇa ‖ 4 ‖ |
|
|
मञ्जुलगुञ्जाभूष मायामानुषवेष नारायण ‖ 5 ‖ |
mañjulaguñjābhūśha māyāmānuśhaveśha nārāyaṇa ‖ 5 ‖ |
राधाधरमधुरसिक रजनीकरकुलतिलक नारायण ‖ 6 ‖ |
rādhādharamadhurasika rajanīkarakulatilaka nārāyaṇa ‖ 6 ‖ |
|
|
मुरलीगानविनोद वेदस्तुतभूपाद नारायण ‖ 7 ‖ |
muraḻīgānavinoda vedastutabhūpāda nārāyaṇa ‖ 7 ‖ |
बर्हिनिबर्हापीड नटनाटकफणिक्रीड नारायण ‖ 8 ‖ |
barhinibarhāpīḍa naṭanāṭakaphaṇikrīḍa nārāyaṇa ‖ 8 ‖ |
|
|
वारिजभूषाभरण राजीवरुक्मिणीरमण नारायण ‖ 9 ‖ |
vārijabhūśhābharaṇa rājīvarukmiṇīramaṇa nārāyaṇa ‖ 9 ‖ |
जलरुहदलनिभनेत्र जगदारम्भकसूत्र नारायण ‖ 10 ‖ |
jalaruhadaḻanibhanetra jagadārambhakasūtra nārāyaṇa ‖ 10 ‖ |
|
|
पातकरजनीसंहार करुणालय मामुद्धर नारायण ‖ 11 ‖ |
pātakarajanīsaṃhāra karuṇālaya māmuddhara nārāyaṇa ‖ 11 ‖ |
अघ बकहयकंसारे केशव कृष्ण मुरारे नारायण ‖ 12 ‖ |
agha bakahayakaṃsāre keśava kṛśhṇa murāre nārāyaṇa ‖ 12 ‖ |
|
|
हाटकनिभपीताम्बर अभयं कुरु मे मावर नारायण ‖ 13 ‖ |
hāṭakanibhapītāmbara abhayaṃ kuru me māvara nārāyaṇa ‖ 13 ‖ |
दशरथराजकुमार दानवमदसंहार नारायण ‖ 14 ‖ |
daśaratharājakumāra dānavamadasaṃhāra nārāyaṇa ‖ 14 ‖ |
|
|
गोवर्धनगिरि रमण गोपीमानसहरण नारायण ‖ 15 ‖ |
govardhanagiri ramaṇa gopīmānasaharaṇa nārāyaṇa ‖ 15 ‖ |
सरयुतीरविहार सज्जन^^ऋषिमन्दार नारायण ‖ 16 ‖ |
sarayutīravihāra sajjana^^ṛśhimandāra nārāyaṇa ‖ 16 ‖ |
|
|
विश्वामित्रमखत्र विविधवरानुचरित्र नारायण ‖ 17 ‖ |
viśvāmitramakhatra vividhavarānucaritra nārāyaṇa ‖ 17 ‖ |
ध्वजवज्राङ्कुशपाद धरणीसुतसहमोद नारायण ‖ 18 ‖ |
dhvajavajrāṅkuśapāda dharaṇīsutasahamoda nārāyaṇa ‖ 18 ‖ |
|
|
जनकसुताप्रतिपाल जय जय संस्मृतिलील नारायण ‖ 19 ‖ |
janakasutāpratipāla jaya jaya saṃsmṛtilīla nārāyaṇa ‖ 19 ‖ |
दशरथवाग्धृतिभार दण्डक वनसञ्चार नारायण ‖ 20 ‖ |
daśarathavāgdhṛtibhāra daṇḍaka vanasañcāra nārāyaṇa ‖ 20 ‖ |
|
|
मुष्टिकचाणूरसंहार मुनिमानसविहार नारायण ‖ 21 ‖ |
muśhṭikacāṇūrasaṃhāra munimānasavihāra nārāyaṇa ‖ 21 ‖ |
वालिविनिग्रहशौर्य वरसुग्रीवहितार्य नारायण ‖ 22 ‖ |
vālivinigrahaśaurya varasugrīvahitārya nārāyaṇa ‖ 22 ‖ |
|
|
मां मुरलीकर धीवर पालय पालय श्रीधर नारायण ‖ 23 ‖ |
māṃ muraḻīkara dhīvara pālaya pālaya śrīdhara nārāyaṇa ‖ 23 ‖ |
जलनिधि बन्धन धीर रावणकण्ठविदार नारायण ‖ 24 ‖ |
jalanidhi bandhana dhīra rāvaṇakaṇṭhavidāra nārāyaṇa ‖ 24 ‖ |
|
|
ताटकमर्दन राम नटगुणविविध सुराम नारायण ‖ 25 ‖ |
tāṭakamardana rāma naṭaguṇavividha surāma nārāyaṇa ‖ 25 ‖ |
गौतमपत्नीपूजन करुणाघनावलोकन नारायण ‖ 26 ‖ |
gautamapatnīpūjana karuṇāghanāvalokana nārāyaṇa ‖ 26 ‖ |
|
|
सम्भ्रमसीताहार साकेतपुरविहार नारायण ‖ 27 ‖ |
sambhramasītāhāra sāketapuravihāra nārāyaṇa ‖ 27 ‖ |
अचलोद्धृतचञ्चत्कर भक्तानुग्रहतत्पर नारायण ‖ 28 ‖ |
acaloddhṛtacañcatkara bhaktānugrahatatpara nārāyaṇa ‖ 28 ‖ |
|
|
नैगमगानविनोद रक्षित सुप्रह्लाद नारायण ‖ 29 ‖ |
naigamagānavinoda rakśhita suprahlāda nārāyaṇa ‖ 29 ‖ |
भारत यतवरशङ्कर नामामृतमखिलान्तर नारायण ‖ 30 ‖ |
bhārata yatavaraśaṅkara nāmāmṛtamakhilāntara nārāyaṇa ‖ 30 ‖ |
|
|