blog

Narayana Kavacham

Devanagari English
   
नारायण कवचम् nārāyaṇa kavacham
   
**न्यासः% **nyāsaḥ%
** **
**अङ्गन्यासः **aṅganyāsaḥ
** ॐ ॐ पादयोः नमः ❘ ** oṃ oṃ pādayoḥ namaḥ ❘
ॐ नं जानुनोः नमः ❘ oṃ naṃ jānunoḥ namaḥ ❘
ॐ मों ऊर्वोः नमः ❘ oṃ moṃ ūrvoḥ namaḥ ❘
ॐ नां उदरे नमः ❘ oṃ nāṃ udare namaḥ ❘
ॐ रां हृदि नमः ❘ oṃ rāṃ hṛdi namaḥ ❘
ॐ यं उरसि नमः ❘ oṃ yaṃ urasi namaḥ ❘
ॐ णां मुखे नमः ❘ oṃ ṇāṃ mukhe namaḥ ❘
ॐ यं शिरसि नमः ❘ oṃ yaṃ śirasi namaḥ ❘
   
**करन्यासः **karanyāsaḥ
** ॐ ॐ दक्षिणतर्जन्याम् नमः ❘ ** oṃ oṃ dakśhiṇatarjanyām namaḥ ❘
ॐ नं दक्षिणमध्यमायाम् नमः ❘ oṃ naṃ dakśhiṇamadhyamāyām namaḥ ❘
ॐ मों दक्षिणानामिकायाम् नमः ❘ oṃ moṃ dakśhiṇānāmikāyām namaḥ ❘
ॐ भं दक्षिणकनिष्ठिकायाम् नमः ❘ oṃ bhaṃ dakśhiṇakaniśhṭhikāyām namaḥ ❘
ॐ गं वामकनिष्ठिकायाम् नमः ❘ oṃ gaṃ vāmakaniśhṭhikāyām namaḥ ❘
ॐ वं वामानिकायाम् नमः ❘ oṃ vaṃ vāmānikāyām namaḥ ❘
ॐ तें वाममध्यमायाम् नमः ❘ oṃ teṃ vāmamadhyamāyām namaḥ ❘
ॐ वां वामतर्जन्याम् नमः ❘ oṃ vāṃ vāmatarjanyām namaḥ ❘
ॐ सुं दक्षिणाङ्गुष्ठोर्ध्वपर्वणि नमः ❘ oṃ suṃ dakśhiṇāṅguśhṭhordhvaparvaṇi namaḥ ❘
ॐ दें दक्षिणाङ्गुष्ठाधः पर्वणि नमः ❘ oṃ deṃ dakśhiṇāṅguśhṭhādhaḥ parvaṇi namaḥ ❘
ॐ वां वामाङ्गुष्ठोर्ध्वपर्वणि नमः ❘ oṃ vāṃ vāmāṅguśhṭhordhvaparvaṇi namaḥ ❘
ॐ यं वामाङ्गुष्ठाधः पर्वणि नमः ❘ oṃ yaṃ vāmāṅguśhṭhādhaḥ parvaṇi namaḥ ❘
   
**विष्णुषडक्षरन्यासः% **viśhṇuśhaḍakśharanyāsaḥ%
** ॐ ॐ हृदये नमः ❘ ** oṃ oṃ hṛdaye namaḥ ❘
ॐ विं मूर्ध्नै नमः ❘ oṃ viṃ mūrdhnai namaḥ ❘
ॐ षं भ्रुर्वोर्मध्ये नमः ❘ oṃ śhaṃ bhrurvormadhye namaḥ ❘
ॐ णं शिखायाम् नमः ❘ oṃ ṇaṃ śikhāyām namaḥ ❘
ॐ वें नेत्रयोः नमः ❘ oṃ veṃ netrayoḥ namaḥ ❘
ॐ नं सर्वसन्धिषु नमः ❘ oṃ naṃ sarvasandhiśhu namaḥ ❘
ॐ मः प्राच्याम् अस्त्राय फट् ❘ oṃ maḥ prācyām astrāya phaṭ ❘
ॐ मः आग्नेय्याम् अस्त्राय फट् ❘ oṃ maḥ āgneyyām astrāya phaṭ ❘
ॐ मः दक्षिणस्याम् अस्त्राय फट् ❘ oṃ maḥ dakśhiṇasyām astrāya phaṭ ❘
ॐ मः नैऋत्ये अस्त्राय फट् ❘ oṃ maḥ naiṛtye astrāya phaṭ ❘
ॐ मः प्रतीच्याम् अस्त्राय फट् ❘ oṃ maḥ pratīcyām astrāya phaṭ ❘
ॐ मः वायव्ये अस्त्राय फट् ❘ oṃ maḥ vāyavye astrāya phaṭ ❘
ॐ मः उदीच्याम् अस्त्राय फट् ❘ oṃ maḥ udīcyām astrāya phaṭ ❘
ॐ मः ऐशान्याम् अस्त्राय फट् ❘ oṃ maḥ aiśānyām astrāya phaṭ ❘
ॐ मः ऊर्ध्वायाम् अस्त्राय फट् ❘ oṃ maḥ ūrdhvāyām astrāya phaṭ ❘
ॐ मः अधरायाम् अस्त्राय फट् ❘ oṃ maḥ adharāyām astrāya phaṭ ❘
   
श्री हरिः śrī hariḥ
   
**अथ श्रीनारायणकवच **atha śrīnārāyaṇakavaca
** **
‖राजोवाच‖ ‖rājovāca‖
यया गुप्तः सहस्त्राक्षः सवाहान् रिपुसैनिकान्❘ yayā guptaḥ sahastrākśhaḥ savāhān ripusainikān❘
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम्‖1‖ krīḍanniva vinirjitya trilokyā bubhuje śriyam‖1‖
   
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम्❘ bhagavaṃstanmamākhyāhi varma nārāyaṇātmakam❘
यथास्स्ततायिनः शत्रून् येन गुप्तोस्जयन्मृधे‖2‖ yathāsstatāyinaḥ śatrūn yena guptosjayanmṛdhe‖2‖
   
‖श्रीशुक उवाच‖ ‖śrīśuka uvāca‖
वृतः पुरोहितोस्त्वाष्ट्रो महेन्द्रायानुपृच्छते❘ vṛtaḥ purohitostvāśhṭro mahendrāyānupṛcChate❘
नारायणाख्यं वर्माह तदिहैकमनाः शृणु‖3‖ nārāyaṇākhyaṃ varmāha tadihaikamanāḥ śṛṇu‖3‖
   
विश्वरूप उवाचधौताङ्घ्रिपाणिराचम्य सपवित्र उदङ् मुखः❘ viśvarūpa uvācadhautāṅghripāṇirācamya sapavitra udaṅ mukhaḥ❘
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः‖4‖ kṛtasvāṅgakaranyāso mantrābhyāṃ vāgyataḥ śuciḥ‖4‖
   
नारायणमयं वर्म संनह्येद् भय आगते❘ nārāyaṇamayaṃ varma saṃnahyed bhaya āgate❘
पादयोर्जानुनोरूर्वोरूदरे हृद्यथोरसि‖5‖ pādayorjānunorūrvorūdare hṛdyathorasi‖5‖
   
मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्यसेत्❘ mukhe śirasyānupūrvyādoṅkārādīni vinyaset❘
ॐ नमो नारायणायेति विपर्ययमथापि वा‖6‖ oṃ namo nārāyaṇāyeti viparyayamathāpi vā‖6‖
   
करन्यासं ततः कुर्याद् द्वादशाक्षरविद्यया❘ karanyāsaṃ tataḥ kuryād dvādaśākśharavidyayā❘
प्रणवादियकारन्तमङ्गुल्यङ्गुष्ठपर्वसु‖7‖ praṇavādiyakārantamaṅgulyaṅguśhṭhaparvasu‖7‖
   
न्यसेद् हृदय ओङ्कारं विकारमनु मूर्धनि❘ nyased hṛdaya oṅkāraṃ vikāramanu mūrdhani❘
षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत्‖8‖ śhakāraṃ tu bhruvormadhye ṇakāraṃ śikhayā diśet‖8‖
   
वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु❘ vekāraṃ netrayoryuñjyānnakāraṃ sarvasandhiśhu❘
मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद् बुधः‖9‖ makāramastramuddiśya mantramūrtirbhaved budhaḥ‖9‖
   
सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत्❘ savisargaṃ phaḍantaṃ tat sarvadikśhu vinirdiśet❘
ॐ विष्णवे नम इति ‖10‖ oṃ viśhṇave nama iti ‖10‖
   
आत्मानं परमं ध्यायेद ध्येयं षट्शक्तिभिर्युतम्❘ ātmānaṃ paramaṃ dhyāyeda dhyeyaṃ śhaṭśaktibhiryutam❘
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत ‖11‖ vidyātejastapomūrtimimaṃ mantramudāhareta ‖11‖
   
ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे❘ oṃ harirvidadhyānmama sarvarakśhāṃ nyastāṅghripadmaḥ patagendrapṛśhṭhe❘
दरारिचर्मासिगदेषुचापाशान् दधानोस्ष्टगुणोस्ष्टबाहुः ‖12‖ darāricarmāsigadeśhucāpāśān dadhānosśhṭaguṇosśhṭabāhuḥ ‖12‖
   
जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरूणस्य पाशात्❘ jaleśhu māṃ rakśhatu matsyamūrtiryādogaṇebhyo varūṇasya pāśāt❘
स्थलेषु मायावटुवामनोस्व्यात् त्रिविक्रमः खेऽवतु विश्वरूपः ‖13‖ sthaleśhu māyāvaṭuvāmanosvyāt trivikramaḥ kheavatu viśvarūpaḥ ‖13‖
   
दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयुथपारिः❘ durgeśhvaṭavyājimukhādiśhu prabhuḥ pāyānnṛsiṃhoasurayuthapāriḥ❘
विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः ‖14‖ vimuñcato yasya mahāṭṭahāsaṃ diśo vinedurnyapataṃśca garbhāḥ ‖14‖
   
रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः❘ rakśhatvasau mādhvani yaGYakalpaḥ svadaṃśhṭrayonnītadharo varāhaḥ❘
रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोस्व्याद् भरताग्रजोस्स्मान् ‖15‖ rāmoadrikūṭeśhvatha vipravāse salakśhmaṇosvyād bharatāgrajossmān ‖15‖
   
मामुग्रधर्मादखिलात् प्रमादान्नारायणः पातु नरश्च हासात्❘ māmugradharmādakhilāt pramādānnārāyaṇaḥ pātu naraśca hāsāt❘
दत्तस्त्वयोगादथ योगनाथः पायाद् गुणेशः कपिलः कर्मबन्धात् ‖16‖ dattastvayogādatha yoganāthaḥ pāyād guṇeśaḥ kapilaḥ karmabandhāt ‖16‖
   
सनत्कुमारो वतु कामदेवाद्धयशीर्षा मां पथि देवहेलनात्❘ sanatkumāro vatu kāmadevāddhayaśīrśhā māṃ pathi devahelanāt❘
देवर्षिवर्यः पुरूषार्चनान्तरात् कूर्मो हरिर्मां निरयादशेषात् ‖17‖ devarśhivaryaḥ purūśhārcanāntarāt kūrmo harirmāṃ nirayādaśeśhāt ‖17‖
   
धन्वन्तरिर्भगवान् पात्वपथ्याद् द्वन्द्वाद् भयादृषभो निर्जितात्मा❘ dhanvantarirbhagavān pātvapathyād dvandvād bhayādṛśhabho nirjitātmā❘
यज्ञश्च लोकादवताज्जनान्ताद् बलो गणात् क्रोधवशादहीन्द्रः ‖18‖ yaGYaśca lokādavatājjanāntād balo gaṇāt krodhavaśādahīndraḥ ‖18‖
   
द्वैपायनो भगवानप्रबोधाद् बुद्धस्तु पाखण्डगणात् प्रमादात्❘ dvaipāyano bhagavānaprabodhād buddhastu pākhaṇḍagaṇāt pramādāt❘
कल्किः कले कालमलात् प्रपातु धर्मावनायोरूकृतावतारः ‖19‖ kalkiḥ kale kālamalāt prapātu dharmāvanāyorūkṛtāvatāraḥ ‖19‖
   
मां केशवो गदया प्रातरव्याद् गोविन्द आसङ्गवमात्तवेणुः❘ māṃ keśavo gadayā prātaravyād govinda āsaṅgavamāttaveṇuḥ❘
नारायण प्राह्ण उदात्तशक्तिर्मध्यन्दिने विष्णुररीन्द्रपाणिः ‖20‖ nārāyaṇa prāhṇa udāttaśaktirmadhyandine viśhṇurarīndrapāṇiḥ ‖20‖
   
देवोस्पराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम्❘ devosparāhṇe madhuhogradhanvā sāyaṃ tridhāmāvatu mādhavo mām❘
दोषे हृषीकेश उतार्धरात्रे निशीथ एकोस्वतु पद्मनाभः ‖21‖ dośhe hṛśhīkeśa utārdharātre niśītha ekosvatu padmanābhaḥ ‖21‖
   
श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशोऽसिधरो जनार्दनः❘ śrīvatsadhāmāpararātra īśaḥ pratyūśha īśoasidharo janārdanaḥ❘
दामोदरोऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः ‖22‖ dāmodaroavyādanusandhyaṃ prabhāte viśveśvaro bhagavān kālamūrtiḥ ‖22‖
   
चक्रं युगान्तानलतिग्मनेमि भ्रमत् समन्ताद् भगवत्प्रयुक्तम्❘ cakraṃ yugāntānalatigmanemi bhramat samantād bhagavatprayuktam❘
दन्दग्धि दन्दग्ध्यरिसैन्यमासु कक्षं यथा वातसखो हुताशः ‖23‖ dandagdhi dandagdhyarisainyamāsu kakśhaṃ yathā vātasakho hutāśaḥ ‖23‖
   
गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि❘ gadeaśanisparśanavisphuliṅge niśhpiṇḍhi niśhpiṇḍhyajitapriyāsi❘
कूष्माण्डवैनायकयक्षरक्षोभूतग्रहांश्चूर्णय चूर्णयारीन् ‖24‖ kūśhmāṇḍavaināyakayakśharakśhobhūtagrahāṃścūrṇaya cūrṇayārīn ‖24‖
   
त्वं यातुधानप्रमथप्रेतमातृपिशाचविप्रग्रहघोरदृष्टीन्❘ tvaṃ yātudhānapramathapretamātṛpiśācavipragrahaghoradṛśhṭīn❘
दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेर्हृदयानि कम्पयन् ‖25‖ darendra vidrāvaya kṛśhṇapūrito bhīmasvanoarerhṛdayāni kampayan ‖25‖
   
त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिन्धि छिन्धि❘ tvaṃ tigmadhārāsivarārisainyamīśaprayukto mama Chindhi Chindhi❘
चर्मञ्छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् ‖26‖ carmañChatacandra Chādaya dviśhāmaghonāṃ hara pāpacakśhuśhām ‖26‖
   
यन्नो भयं ग्रहेभ्यो भूत् केतुभ्यो नृभ्य एव च❘ yanno bhayaṃ grahebhyo bhūt ketubhyo nṛbhya eva ca❘
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य एव वा ‖27‖ sarīsṛpebhyo daṃśhṭribhyo bhūtebhyoṃ’hobhya eva vā ‖27‖
   
सर्वाण्येतानि भगन्नामरूपास्त्रकीर्तनात्❘ sarvāṇyetāni bhagannāmarūpāstrakīrtanāt❘
प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयः प्रतीपकाः ‖28‖ prayāntu saṅkśhayaṃ sadyo ye naḥ śreyaḥ pratīpakāḥ ‖28‖
   
गरूड्क्षो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः❘ garūḍxo bhagavān stotrastobhaśChandomayaḥ prabhuḥ❘
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ‖29‖ rakśhatvaśeśhakṛcChrebhyo viśhvaksenaḥ svanāmabhiḥ ‖29‖
   
सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः❘ sarvāpadbhyo harernāmarūpayānāyudhāni naḥ❘
बुद्धिन्द्रियमनः प्राणान् पान्तु पार्षदभूषणाः ‖30‖ buddhindriyamanaḥ prāṇān pāntu pārśhadabhūśhaṇāḥ ‖30‖
   
यथा हि भगवानेव वस्तुतः सद्सच्च यत्❘ yathā hi bhagavāneva vastutaḥ sadsacca yat❘
सत्यनानेन नः सर्वे यान्तु नाशमुपाद्रवाः ‖31‖ satyanānena naḥ sarve yāntu nāśamupādravāḥ ‖31‖
   
यथैकात्म्यानुभावानां विकल्परहितः स्वयम्❘ yathaikātmyānubhāvānāṃ vikalparahitaḥ svayam❘
भूषणायुद्धलिङ्गाख्या धत्ते शक्तीः स्वमायया ‖32‖ bhūśhaṇāyuddhaliṅgākhyā dhatte śaktīḥ svamāyayā ‖32‖
   
तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः❘ tenaiva satyamānena sarvaGYo bhagavān hariḥ❘
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ‖33 pātu sarvaiḥ svarūpairnaḥ sadā sarvatra sarvagaḥ ‖33
   
विदिक्षु दिक्षूर्ध्वमधः समन्तादन्तर्बहिर्भगवान् नारसिंहः❘ vidikśhu dikśhūrdhvamadhaḥ samantādantarbahirbhagavān nārasiṃhaḥ❘
प्रहापयंल्लोकभयं स्वनेन ग्रस्तसमस्ततेजाः ‖34‖ prahāpayaṃllokabhayaṃ svanena grastasamastatejāḥ ‖34‖
   
मघवन्निदमाख्यातं वर्म नारयणात्मकम्❘ maghavannidamākhyātaṃ varma nārayaṇātmakam❘
विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ‖35‖ vijeśhyasyañjasā yena daṃśitoasurayūthapān ‖35‖
   
एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा❘ etad dhārayamāṇastu yaṃ yaṃ paśyati cakśhuśhā❘
पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते ‖36‖ padā vā saṃspṛśet sadyaḥ sādhvasāt sa vimucyate ‖36‖
   
न कुतश्चित भयं तस्य विद्यां धारयतो भवेत्❘ na kutaścita bhayaṃ tasya vidyāṃ dhārayato bhavet❘
राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ‖37‖ rājadasyugrahādibhyo vyāghrādibhyaśca karhicit ‖37‖
   
इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः❘ imāṃ vidyāṃ purā kaścit kauśiko dhārayan dvijaḥ❘
योगधारणया स्वाङ्गं जहौ स मरूधन्वनि ‖38‖ yogadhāraṇayā svāṅgaṃ jahau sa marūdhanvani ‖38‖
   
तस्योपरि विमानेन गन्धर्वपतिरेकदा❘ tasyopari vimānena gandharvapatirekadā❘
ययौ चित्ररथः स्त्रीर्भिवृतो यत्र द्विजक्षयः ‖39‖ yayau citrarathaḥ strīrbhivṛto yatra dvijakśhayaḥ ‖39‖
   
गगनान्न्यपतत् सद्यः सविमानो ह्यवाक् शिराः❘ gaganānnyapatat sadyaḥ savimāno hyavāk śirāḥ❘
स वालखिल्यवचनादस्थीन्यादाय विस्मितः❘ sa vālakhilyavacanādasthīnyādāya vismitaḥ❘
प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ‖40‖ prāsya prācīsarasvatyāṃ snātvā dhāma svamanvagāt ‖40‖
   
‖श्रीशुक उवाच‖ ‖śrīśuka uvāca‖
य इदं शृणुयात् काले यो धारयति चादृतः❘ ya idaṃ śṛṇuyāt kāle yo dhārayati cādṛtaḥ❘
तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ‖41‖ taṃ namasyanti bhūtāni mucyate sarvato bhayāt ‖41‖
   
एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः❘ etāṃ vidyāmadhigato viśvarūpācChatakratuḥ❘
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्यऽमृधेसुरान् ‖42‖ trailokyalakśhmīṃ bubhuje vinirjitya’mṛdhesurān ‖42‖
   
‖इति श्रीनारायणकवचं सम्पूर्णम्‖ ‖iti śrīnārāyaṇakavacaṃ sampūrṇam‖
( श्रीमद्भागवत स्कन्ध 6,अ❘ 8 ) ( śrīmadbhāgavata skandha 6,a❘ 8 )