|
|
नारायण कवचम् |
nārāyaṇa kavacham |
|
|
**न्यासः% |
**nyāsaḥ% |
** |
** |
**अङ्गन्यासः |
**aṅganyāsaḥ |
** ॐ ॐ पादयोः नमः ❘ |
** oṃ oṃ pādayoḥ namaḥ ❘ |
ॐ नं जानुनोः नमः ❘ |
oṃ naṃ jānunoḥ namaḥ ❘ |
ॐ मों ऊर्वोः नमः ❘ |
oṃ moṃ ūrvoḥ namaḥ ❘ |
ॐ नां उदरे नमः ❘ |
oṃ nāṃ udare namaḥ ❘ |
ॐ रां हृदि नमः ❘ |
oṃ rāṃ hṛdi namaḥ ❘ |
ॐ यं उरसि नमः ❘ |
oṃ yaṃ urasi namaḥ ❘ |
ॐ णां मुखे नमः ❘ |
oṃ ṇāṃ mukhe namaḥ ❘ |
ॐ यं शिरसि नमः ❘ |
oṃ yaṃ śirasi namaḥ ❘ |
|
|
**करन्यासः |
**karanyāsaḥ |
** ॐ ॐ दक्षिणतर्जन्याम् नमः ❘ |
** oṃ oṃ dakśhiṇatarjanyām namaḥ ❘ |
ॐ नं दक्षिणमध्यमायाम् नमः ❘ |
oṃ naṃ dakśhiṇamadhyamāyām namaḥ ❘ |
ॐ मों दक्षिणानामिकायाम् नमः ❘ |
oṃ moṃ dakśhiṇānāmikāyām namaḥ ❘ |
ॐ भं दक्षिणकनिष्ठिकायाम् नमः ❘ |
oṃ bhaṃ dakśhiṇakaniśhṭhikāyām namaḥ ❘ |
ॐ गं वामकनिष्ठिकायाम् नमः ❘ |
oṃ gaṃ vāmakaniśhṭhikāyām namaḥ ❘ |
ॐ वं वामानिकायाम् नमः ❘ |
oṃ vaṃ vāmānikāyām namaḥ ❘ |
ॐ तें वाममध्यमायाम् नमः ❘ |
oṃ teṃ vāmamadhyamāyām namaḥ ❘ |
ॐ वां वामतर्जन्याम् नमः ❘ |
oṃ vāṃ vāmatarjanyām namaḥ ❘ |
ॐ सुं दक्षिणाङ्गुष्ठोर्ध्वपर्वणि नमः ❘ |
oṃ suṃ dakśhiṇāṅguśhṭhordhvaparvaṇi namaḥ ❘ |
ॐ दें दक्षिणाङ्गुष्ठाधः पर्वणि नमः ❘ |
oṃ deṃ dakśhiṇāṅguśhṭhādhaḥ parvaṇi namaḥ ❘ |
ॐ वां वामाङ्गुष्ठोर्ध्वपर्वणि नमः ❘ |
oṃ vāṃ vāmāṅguśhṭhordhvaparvaṇi namaḥ ❘ |
ॐ यं वामाङ्गुष्ठाधः पर्वणि नमः ❘ |
oṃ yaṃ vāmāṅguśhṭhādhaḥ parvaṇi namaḥ ❘ |
|
|
**विष्णुषडक्षरन्यासः% |
**viśhṇuśhaḍakśharanyāsaḥ% |
** ॐ ॐ हृदये नमः ❘ |
** oṃ oṃ hṛdaye namaḥ ❘ |
ॐ विं मूर्ध्नै नमः ❘ |
oṃ viṃ mūrdhnai namaḥ ❘ |
ॐ षं भ्रुर्वोर्मध्ये नमः ❘ |
oṃ śhaṃ bhrurvormadhye namaḥ ❘ |
ॐ णं शिखायाम् नमः ❘ |
oṃ ṇaṃ śikhāyām namaḥ ❘ |
ॐ वें नेत्रयोः नमः ❘ |
oṃ veṃ netrayoḥ namaḥ ❘ |
ॐ नं सर्वसन्धिषु नमः ❘ |
oṃ naṃ sarvasandhiśhu namaḥ ❘ |
ॐ मः प्राच्याम् अस्त्राय फट् ❘ |
oṃ maḥ prācyām astrāya phaṭ ❘ |
ॐ मः आग्नेय्याम् अस्त्राय फट् ❘ |
oṃ maḥ āgneyyām astrāya phaṭ ❘ |
ॐ मः दक्षिणस्याम् अस्त्राय फट् ❘ |
oṃ maḥ dakśhiṇasyām astrāya phaṭ ❘ |
ॐ मः नैऋत्ये अस्त्राय फट् ❘ |
oṃ maḥ naiṛtye astrāya phaṭ ❘ |
ॐ मः प्रतीच्याम् अस्त्राय फट् ❘ |
oṃ maḥ pratīcyām astrāya phaṭ ❘ |
ॐ मः वायव्ये अस्त्राय फट् ❘ |
oṃ maḥ vāyavye astrāya phaṭ ❘ |
ॐ मः उदीच्याम् अस्त्राय फट् ❘ |
oṃ maḥ udīcyām astrāya phaṭ ❘ |
ॐ मः ऐशान्याम् अस्त्राय फट् ❘ |
oṃ maḥ aiśānyām astrāya phaṭ ❘ |
ॐ मः ऊर्ध्वायाम् अस्त्राय फट् ❘ |
oṃ maḥ ūrdhvāyām astrāya phaṭ ❘ |
ॐ मः अधरायाम् अस्त्राय फट् ❘ |
oṃ maḥ adharāyām astrāya phaṭ ❘ |
|
|
श्री हरिः |
śrī hariḥ |
|
|
**अथ श्रीनारायणकवच |
**atha śrīnārāyaṇakavaca |
** |
** |
‖राजोवाच‖ |
‖rājovāca‖ |
यया गुप्तः सहस्त्राक्षः सवाहान् रिपुसैनिकान्❘ |
yayā guptaḥ sahastrākśhaḥ savāhān ripusainikān❘ |
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम्‖1‖ |
krīḍanniva vinirjitya trilokyā bubhuje śriyam‖1‖ |
|
|
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम्❘ |
bhagavaṃstanmamākhyāhi varma nārāyaṇātmakam❘ |
यथास्स्ततायिनः शत्रून् येन गुप्तोस्जयन्मृधे‖2‖ |
yathāsstatāyinaḥ śatrūn yena guptosjayanmṛdhe‖2‖ |
|
|
‖श्रीशुक उवाच‖ |
‖śrīśuka uvāca‖ |
वृतः पुरोहितोस्त्वाष्ट्रो महेन्द्रायानुपृच्छते❘ |
vṛtaḥ purohitostvāśhṭro mahendrāyānupṛcChate❘ |
नारायणाख्यं वर्माह तदिहैकमनाः शृणु‖3‖ |
nārāyaṇākhyaṃ varmāha tadihaikamanāḥ śṛṇu‖3‖ |
|
|
विश्वरूप उवाचधौताङ्घ्रिपाणिराचम्य सपवित्र उदङ् मुखः❘ |
viśvarūpa uvācadhautāṅghripāṇirācamya sapavitra udaṅ mukhaḥ❘ |
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः‖4‖ |
kṛtasvāṅgakaranyāso mantrābhyāṃ vāgyataḥ śuciḥ‖4‖ |
|
|
नारायणमयं वर्म संनह्येद् भय आगते❘ |
nārāyaṇamayaṃ varma saṃnahyed bhaya āgate❘ |
पादयोर्जानुनोरूर्वोरूदरे हृद्यथोरसि‖5‖ |
pādayorjānunorūrvorūdare hṛdyathorasi‖5‖ |
|
|
मुखे शिरस्यानुपूर्व्यादोङ्कारादीनि विन्यसेत्❘ |
mukhe śirasyānupūrvyādoṅkārādīni vinyaset❘ |
ॐ नमो नारायणायेति विपर्ययमथापि वा‖6‖ |
oṃ namo nārāyaṇāyeti viparyayamathāpi vā‖6‖ |
|
|
करन्यासं ततः कुर्याद् द्वादशाक्षरविद्यया❘ |
karanyāsaṃ tataḥ kuryād dvādaśākśharavidyayā❘ |
प्रणवादियकारन्तमङ्गुल्यङ्गुष्ठपर्वसु‖7‖ |
praṇavādiyakārantamaṅgulyaṅguśhṭhaparvasu‖7‖ |
|
|
न्यसेद् हृदय ओङ्कारं विकारमनु मूर्धनि❘ |
nyased hṛdaya oṅkāraṃ vikāramanu mūrdhani❘ |
षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत्‖8‖ |
śhakāraṃ tu bhruvormadhye ṇakāraṃ śikhayā diśet‖8‖ |
|
|
वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु❘ |
vekāraṃ netrayoryuñjyānnakāraṃ sarvasandhiśhu❘ |
मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद् बुधः‖9‖ |
makāramastramuddiśya mantramūrtirbhaved budhaḥ‖9‖ |
|
|
सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत्❘ |
savisargaṃ phaḍantaṃ tat sarvadikśhu vinirdiśet❘ |
ॐ विष्णवे नम इति ‖10‖ |
oṃ viśhṇave nama iti ‖10‖ |
|
|
आत्मानं परमं ध्यायेद ध्येयं षट्शक्तिभिर्युतम्❘ |
ātmānaṃ paramaṃ dhyāyeda dhyeyaṃ śhaṭśaktibhiryutam❘ |
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत ‖11‖ |
vidyātejastapomūrtimimaṃ mantramudāhareta ‖11‖ |
|
|
ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे❘ |
oṃ harirvidadhyānmama sarvarakśhāṃ nyastāṅghripadmaḥ patagendrapṛśhṭhe❘ |
दरारिचर्मासिगदेषुचापाशान् दधानोस्ष्टगुणोस्ष्टबाहुः ‖12‖ |
darāricarmāsigadeśhucāpāśān dadhānosśhṭaguṇosśhṭabāhuḥ ‖12‖ |
|
|
जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरूणस्य पाशात्❘ |
jaleśhu māṃ rakśhatu matsyamūrtiryādogaṇebhyo varūṇasya pāśāt❘ |
स्थलेषु मायावटुवामनोस्व्यात् त्रिविक्रमः खेऽवतु विश्वरूपः ‖13‖ |
sthaleśhu māyāvaṭuvāmanosvyāt trivikramaḥ kheavatu viśvarūpaḥ ‖13‖ |
|
|
दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहोऽसुरयुथपारिः❘ |
durgeśhvaṭavyājimukhādiśhu prabhuḥ pāyānnṛsiṃhoasurayuthapāriḥ❘ |
विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः ‖14‖ |
vimuñcato yasya mahāṭṭahāsaṃ diśo vinedurnyapataṃśca garbhāḥ ‖14‖ |
|
|
रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः❘ |
rakśhatvasau mādhvani yaGYakalpaḥ svadaṃśhṭrayonnītadharo varāhaḥ❘ |
रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणोस्व्याद् भरताग्रजोस्स्मान् ‖15‖ |
rāmoadrikūṭeśhvatha vipravāse salakśhmaṇosvyād bharatāgrajossmān ‖15‖ |
|
|
मामुग्रधर्मादखिलात् प्रमादान्नारायणः पातु नरश्च हासात्❘ |
māmugradharmādakhilāt pramādānnārāyaṇaḥ pātu naraśca hāsāt❘ |
दत्तस्त्वयोगादथ योगनाथः पायाद् गुणेशः कपिलः कर्मबन्धात् ‖16‖ |
dattastvayogādatha yoganāthaḥ pāyād guṇeśaḥ kapilaḥ karmabandhāt ‖16‖ |
|
|
सनत्कुमारो वतु कामदेवाद्धयशीर्षा मां पथि देवहेलनात्❘ |
sanatkumāro vatu kāmadevāddhayaśīrśhā māṃ pathi devahelanāt❘ |
देवर्षिवर्यः पुरूषार्चनान्तरात् कूर्मो हरिर्मां निरयादशेषात् ‖17‖ |
devarśhivaryaḥ purūśhārcanāntarāt kūrmo harirmāṃ nirayādaśeśhāt ‖17‖ |
|
|
धन्वन्तरिर्भगवान् पात्वपथ्याद् द्वन्द्वाद् भयादृषभो निर्जितात्मा❘ |
dhanvantarirbhagavān pātvapathyād dvandvād bhayādṛśhabho nirjitātmā❘ |
यज्ञश्च लोकादवताज्जनान्ताद् बलो गणात् क्रोधवशादहीन्द्रः ‖18‖ |
yaGYaśca lokādavatājjanāntād balo gaṇāt krodhavaśādahīndraḥ ‖18‖ |
|
|
द्वैपायनो भगवानप्रबोधाद् बुद्धस्तु पाखण्डगणात् प्रमादात्❘ |
dvaipāyano bhagavānaprabodhād buddhastu pākhaṇḍagaṇāt pramādāt❘ |
कल्किः कले कालमलात् प्रपातु धर्मावनायोरूकृतावतारः ‖19‖ |
kalkiḥ kale kālamalāt prapātu dharmāvanāyorūkṛtāvatāraḥ ‖19‖ |
|
|
मां केशवो गदया प्रातरव्याद् गोविन्द आसङ्गवमात्तवेणुः❘ |
māṃ keśavo gadayā prātaravyād govinda āsaṅgavamāttaveṇuḥ❘ |
नारायण प्राह्ण उदात्तशक्तिर्मध्यन्दिने विष्णुररीन्द्रपाणिः ‖20‖ |
nārāyaṇa prāhṇa udāttaśaktirmadhyandine viśhṇurarīndrapāṇiḥ ‖20‖ |
|
|
देवोस्पराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम्❘ |
devosparāhṇe madhuhogradhanvā sāyaṃ tridhāmāvatu mādhavo mām❘ |
दोषे हृषीकेश उतार्धरात्रे निशीथ एकोस्वतु पद्मनाभः ‖21‖ |
dośhe hṛśhīkeśa utārdharātre niśītha ekosvatu padmanābhaḥ ‖21‖ |
|
|
श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशोऽसिधरो जनार्दनः❘ |
śrīvatsadhāmāpararātra īśaḥ pratyūśha īśoasidharo janārdanaḥ❘ |
दामोदरोऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः ‖22‖ |
dāmodaroavyādanusandhyaṃ prabhāte viśveśvaro bhagavān kālamūrtiḥ ‖22‖ |
|
|
चक्रं युगान्तानलतिग्मनेमि भ्रमत् समन्ताद् भगवत्प्रयुक्तम्❘ |
cakraṃ yugāntānalatigmanemi bhramat samantād bhagavatprayuktam❘ |
दन्दग्धि दन्दग्ध्यरिसैन्यमासु कक्षं यथा वातसखो हुताशः ‖23‖ |
dandagdhi dandagdhyarisainyamāsu kakśhaṃ yathā vātasakho hutāśaḥ ‖23‖ |
|
|
गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि❘ |
gadeaśanisparśanavisphuliṅge niśhpiṇḍhi niśhpiṇḍhyajitapriyāsi❘ |
कूष्माण्डवैनायकयक्षरक्षोभूतग्रहांश्चूर्णय चूर्णयारीन् ‖24‖ |
kūśhmāṇḍavaināyakayakśharakśhobhūtagrahāṃścūrṇaya cūrṇayārīn ‖24‖ |
|
|
त्वं यातुधानप्रमथप्रेतमातृपिशाचविप्रग्रहघोरदृष्टीन्❘ |
tvaṃ yātudhānapramathapretamātṛpiśācavipragrahaghoradṛśhṭīn❘ |
दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेर्हृदयानि कम्पयन् ‖25‖ |
darendra vidrāvaya kṛśhṇapūrito bhīmasvanoarerhṛdayāni kampayan ‖25‖ |
|
|
त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिन्धि छिन्धि❘ |
tvaṃ tigmadhārāsivarārisainyamīśaprayukto mama Chindhi Chindhi❘ |
चर्मञ्छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् ‖26‖ |
carmañChatacandra Chādaya dviśhāmaghonāṃ hara pāpacakśhuśhām ‖26‖ |
|
|
यन्नो भयं ग्रहेभ्यो भूत् केतुभ्यो नृभ्य एव च❘ |
yanno bhayaṃ grahebhyo bhūt ketubhyo nṛbhya eva ca❘ |
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य एव वा ‖27‖ |
sarīsṛpebhyo daṃśhṭribhyo bhūtebhyoṃ’hobhya eva vā ‖27‖ |
|
|
सर्वाण्येतानि भगन्नामरूपास्त्रकीर्तनात्❘ |
sarvāṇyetāni bhagannāmarūpāstrakīrtanāt❘ |
प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयः प्रतीपकाः ‖28‖ |
prayāntu saṅkśhayaṃ sadyo ye naḥ śreyaḥ pratīpakāḥ ‖28‖ |
|
|
गरूड्क्षो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः❘ |
garūḍxo bhagavān stotrastobhaśChandomayaḥ prabhuḥ❘ |
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ‖29‖ |
rakśhatvaśeśhakṛcChrebhyo viśhvaksenaḥ svanāmabhiḥ ‖29‖ |
|
|
सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः❘ |
sarvāpadbhyo harernāmarūpayānāyudhāni naḥ❘ |
बुद्धिन्द्रियमनः प्राणान् पान्तु पार्षदभूषणाः ‖30‖ |
buddhindriyamanaḥ prāṇān pāntu pārśhadabhūśhaṇāḥ ‖30‖ |
|
|
यथा हि भगवानेव वस्तुतः सद्सच्च यत्❘ |
yathā hi bhagavāneva vastutaḥ sadsacca yat❘ |
सत्यनानेन नः सर्वे यान्तु नाशमुपाद्रवाः ‖31‖ |
satyanānena naḥ sarve yāntu nāśamupādravāḥ ‖31‖ |
|
|
यथैकात्म्यानुभावानां विकल्परहितः स्वयम्❘ |
yathaikātmyānubhāvānāṃ vikalparahitaḥ svayam❘ |
भूषणायुद्धलिङ्गाख्या धत्ते शक्तीः स्वमायया ‖32‖ |
bhūśhaṇāyuddhaliṅgākhyā dhatte śaktīḥ svamāyayā ‖32‖ |
|
|
तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः❘ |
tenaiva satyamānena sarvaGYo bhagavān hariḥ❘ |
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ‖33 |
pātu sarvaiḥ svarūpairnaḥ sadā sarvatra sarvagaḥ ‖33 |
|
|
विदिक्षु दिक्षूर्ध्वमधः समन्तादन्तर्बहिर्भगवान् नारसिंहः❘ |
vidikśhu dikśhūrdhvamadhaḥ samantādantarbahirbhagavān nārasiṃhaḥ❘ |
प्रहापयंल्लोकभयं स्वनेन ग्रस्तसमस्ततेजाः ‖34‖ |
prahāpayaṃllokabhayaṃ svanena grastasamastatejāḥ ‖34‖ |
|
|
मघवन्निदमाख्यातं वर्म नारयणात्मकम्❘ |
maghavannidamākhyātaṃ varma nārayaṇātmakam❘ |
विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ‖35‖ |
vijeśhyasyañjasā yena daṃśitoasurayūthapān ‖35‖ |
|
|
एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा❘ |
etad dhārayamāṇastu yaṃ yaṃ paśyati cakśhuśhā❘ |
पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते ‖36‖ |
padā vā saṃspṛśet sadyaḥ sādhvasāt sa vimucyate ‖36‖ |
|
|
न कुतश्चित भयं तस्य विद्यां धारयतो भवेत्❘ |
na kutaścita bhayaṃ tasya vidyāṃ dhārayato bhavet❘ |
राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ‖37‖ |
rājadasyugrahādibhyo vyāghrādibhyaśca karhicit ‖37‖ |
|
|
इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः❘ |
imāṃ vidyāṃ purā kaścit kauśiko dhārayan dvijaḥ❘ |
योगधारणया स्वाङ्गं जहौ स मरूधन्वनि ‖38‖ |
yogadhāraṇayā svāṅgaṃ jahau sa marūdhanvani ‖38‖ |
|
|
तस्योपरि विमानेन गन्धर्वपतिरेकदा❘ |
tasyopari vimānena gandharvapatirekadā❘ |
ययौ चित्ररथः स्त्रीर्भिवृतो यत्र द्विजक्षयः ‖39‖ |
yayau citrarathaḥ strīrbhivṛto yatra dvijakśhayaḥ ‖39‖ |
|
|
गगनान्न्यपतत् सद्यः सविमानो ह्यवाक् शिराः❘ |
gaganānnyapatat sadyaḥ savimāno hyavāk śirāḥ❘ |
स वालखिल्यवचनादस्थीन्यादाय विस्मितः❘ |
sa vālakhilyavacanādasthīnyādāya vismitaḥ❘ |
प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ‖40‖ |
prāsya prācīsarasvatyāṃ snātvā dhāma svamanvagāt ‖40‖ |
|
|
‖श्रीशुक उवाच‖ |
‖śrīśuka uvāca‖ |
य इदं शृणुयात् काले यो धारयति चादृतः❘ |
ya idaṃ śṛṇuyāt kāle yo dhārayati cādṛtaḥ❘ |
तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ‖41‖ |
taṃ namasyanti bhūtāni mucyate sarvato bhayāt ‖41‖ |
|
|
एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः❘ |
etāṃ vidyāmadhigato viśvarūpācChatakratuḥ❘ |
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्यऽमृधेसुरान् ‖42‖ |
trailokyalakśhmīṃ bubhuje vinirjitya’mṛdhesurān ‖42‖ |
|
|
‖इति श्रीनारायणकवचं सम्पूर्णम्‖ |
‖iti śrīnārāyaṇakavacaṃ sampūrṇam‖ |
( श्रीमद्भागवत स्कन्ध 6,अ❘ 8 ) |
( śrīmadbhāgavata skandha 6,a❘ 8 ) |
|
|
|
|