|
|
मेधा सूक्तम् |
medhā sūktam |
|
|
तैत्तिरीयारण्यकम् - 4, प्रपाठकः - 10, अनुवाकः - 41-44 |
taittirīyāraṇyakam - 4, prapāṭhakaḥ - 10, anuvākaḥ - 41-44 |
|
|
ॐ यश्छन्द’सामृ ष भो वि श्वरू’पः ❘ छ न्दो भ्योऽ ध्य मृता’‘थ्स म्ब भूव’ | स मेन्द्रो’ मे धया’’ स्पृणोतु | अ मृत’स्य दे व धार’णो भूयासम् | शरी’रं मे विच’र्षणम् | जि ह्वा मे मधु’मत्तमा | कर्णा’’ भ्यां भू रि विश्रु’वम् | ब्रह्म’णः को शो’ऽसि मे धया पि’हितः | श्रु तं मे’ गोपाय ‖ |
oṃ yaśChanda’sāmṛ śha bho vi śvarū’paḥ ❘ Cha ndo bhyoa dhya mṛtā’‘thsa mba bhūva’ | sa mendro’ me dhayā’’ spṛṇotu | a mṛta’sya de va dhāra’ṇo bhūyāsam | śarī’raṃ me vicha’rśhaṇam | ji hvā me madhu’mattamā | karṇā’’ bhyāṃ bhū ri viśru’vam | brahma’ṇaḥ ko śo’‘si me dhayā pi’hitaḥ | śru taṃ me’ gopāya ‖ |
|
|
ॐ शा न्तिः शा न्तिः शान्तिः’ ‖ |
oṃ śā nti ḥ śā nti ḥ śānti’ḥ ‖ |
|
|
ॐ मे धा दे वी जु षमा’णा न आगा’’ द्वि श्वाची’ भ द्रा सु’म न स्य मा’ना ❘ त्व या जुष्टा’ नु दमा’ना दु रुक्ता’‘न् बृ हद्व’देम वि दथे’ सु वीरा’‘ः | त्व या जुष्ट’ ऋ षिर्भ’वति दे वि त्व या ब्रह्मा’ऽऽ ग तश्री’ रु त त्वया’’ | त्व या जुष्ट’ श्चि त्रं वि’न्दते व सु सा नो’ जुष स्व द्रवि’णो न मेधे _‖ |
oṃ me dhā de vī ju śhamā’ṇā na āgā’’ dvi śvāchī’ bha drā su’ma na sya mā’nā ❘ tva yā juśhṭā’ nu damā’nā du ruktā’‘n bṛ hadva’dema vi dathe’ su vīrā’‘ḥ | tva yā juśhṭa’ ṛ śhirbha’vati de vi tva yā brahmā’’’ ga taśrī’ ru ta tvayā’’ | tva yā juśhṭa’ śchi traṃ vi’ndate va su sā no’ juśha sva dravi’ṇo na medhe _‖ |
|
|
मे_धां म इन्द्रो’ ददातु मे धां दे वी सर’स्वती ❘ मे धां मे’ अ श्विना’ वु भा-वाध’ त्तां पुष्क’रस्रजा | अ प्स रासु’ च या मे धा गं’ ध र्वेषु’ च यन्मनः’ | दैवीं’’ मे धा सर’स्व ती सा मां’’ मे धा सु रभि’र्जुष ता ग् स्वाहा’’ ‖ |
me_dhāṃ ma indro’ dadātu me dhāṃ de vī sara’svatī ❘ me dhāṃ me’ a śvinā’ vu bhā-vādha’ ttā ṃ puśhka’rasrajā | a psa rāsu’ cha yā me dhā ga’n dha rveśhu’ cha yanmana’ḥ | daivī’‘ṃ me dhā sara’sva tī sā mā’‘ṃ me dhā su rabhi’rjuśha tā g svāhā’’ ‖ |
|
|
आमां’’ मे धा सु रभि’ र्वि श्वरू’ पा हिर’ण्यव र्णा जग’ती ज ग म्या ❘ ऊर्ज’स्व ती पय’ सा पिन्व’मा ना सा मां’’ मे धा सु प्रती’का जुषन्ताम् ‖ |
āmā’‘ṃ me dhā su rabhi’ rvi śvarū’ pā hira’ṇyava rṇā jaga’tī ja ga myā ❘ ūrja’sva tī paya’ sā pinva’mā nā sā mā’‘ṃ me dhā su pratī’kā juśhantām ‖ |
|
|
मयि’ मे धां मयि’ प्र जां म य्य ग्निस्तेजो’ दधा तु मयि’ मे धां मयि’ प्र जां मयीन्द्र’ इं द्रि यं द’धा तु मयि’ मे धां मयि’ प्र जां म यि सू र्यो भ्राजो’ दधातु ‖ |
mayi’ me dhāṃ mayi’ pra jāṃ ma yya gnistejo’ dadhā tu mayi’ me dhāṃ mayi’ pra jāṃ mayīndra’ in dri yaṃ da’dhā tu mayi’ me dhāṃ mayi’ pra jāṃ ma yi sū ryo bhrājo’ dadhātu ‖ |
|
|
ॐ हं स हं साय’ वि द्महे’ परम हं साय’ धीमहि ❘ तन्नो’ हंसः प्र चो दया’‘त् ‖ |
oṃ haṃ sa haṃ sāya’ vi dmahe’ parama haṃ sāya’ dhīmahi ❘ tanno’ haṃsaḥ pra cho dayā’‘t ‖ |
|
|
ॐ शा न्तिः शा न्तिः शान्तिः’ ‖ |
oṃ śā nti ḥ śā nti ḥ śānti’ḥ ‖ |
|
|
|
|