blog

Manyu Suktam

Devanagari English
   
मन्यु सूक्तम् manyu sūktam
   
ऋग्वेद संहिता; मण्डलं 10; सूक्तं 83,84 ṛgveda saṃhitā; maṇḍalaṃ 10; sūktaṃ 83,84
   
यस्ते’’ न्योऽवि’धद् वज्र साय ओजः’ पुष्य ति विश्व’मा नु षक् ❘ _ yaste’’ ma nyoavi’dhad vajra sāya ka sa ha oja’ḥ puśhya ti viśva’mā nu śhak ❘ _
सा_ ह्या दा मा र्यं त्वया’’ यु जा सह’स्कृते सह’ सा सह’स्वता ‖ 1 _‖ sā_ hyā masarya ṃ tvayā’’ yu jā saha’skṛte na saha’ saha’svatā ‖ 1 _‖
   
म_न्युरिन्द्रो’’ न्यु रे वास’ दे वो न्युर् हो ता वरु’णो जा तवे’‘दाः ❘ _ ma_nyurindro’’ ma nyu re vāsa’ de vo ma nyur ho varu’ṇo tave’‘dāḥ ❘ _
म_ न्युं विश’ ईल ते मानु’ षी र्याः पा हि नो’’ म न्यो तप’सा जोषा’‘ः ‖ 2 _‖ ma_ nyuṃ viśa’ īḻa te mānu’ śhī ryāḥ hi no’’ ma nyo tapa’sā sa jośhā’‘ḥ ‖ 2 _‖
   
अ_भी’‘हि मन्यो स्तवी’’ या न् तप’सा यु जा वि ज’हि शत्रू’‘न् ❘ _ a_bhī’‘hi manyo ta va sa stavī’’ n tapa’sā yu jā vi ja’hi śatrū’‘n ❘ _
अ_ मि त्र हा वृ’ त्र हा द’ स्यु हा वि श्वासू न्या भ’ रा त्वं नः’ ‖ 3 ‖ a_ mi tra hā vṛ’ tra hā da’ syucha vi śvā va nyā bha’ tvaṃ na’ḥ ‖ 3 ‖
   
त्वं हि म’‘न्यो भिभू’‘त्योजाः स्व म्भूर्भामो’’ अभिमाति षा हः ❘ _ tvaṃ hi ma’‘nyo a bhibhū’‘tyojāḥ sva ya mbhūrbhāmo’’ abhimāti śhā haḥ ❘ _
वि_ श्वच’र्-ष णिः सहु’ रिः सहा’‘वा स्मास्वो जः पृत’नासु धेहि ‖ 4 _‖ vi_ śvacha’r-śha ṇi ḥ sahu’ ri ḥ sahā’‘vā na smāsvo ja ḥ pṛta’nāsu dhehi ‖ 4 _‖
   
अ_ भा गः सन्न परे’‘तो अ स्मि क्रत्वा’’ त वि षस्य’ प्रचेतः ❘ a_ bhā gaḥ sanna pa pare’‘to a smi ta va kratvā’’ ta vi śhasya’ prachetaḥ ❘
तं त्वा’’ मन्यो अ क्र तुर्जि’ही ला हं स्वा नूर्ब’ देया’’ मेहि’ ‖ 5 _‖ taṃ tvā’’ manyo a kra turji’hī ḻā haṃ svā ta nūrba’ la deyā’’ ya mehi’ ‖ 5 _‖
   
अ_यं ते’’ स्म्यु मे ह्य र्वाङ् प्र’ती ची नः स’हुरे विश्वधायः ❘ a_yaṃ te’’ a smyu pa me hya rvāṅ pra’tī chī naḥ sa’hure viśvadhāyaḥ ❘
मन्यो’’ वज्रि न्न भि मामा व’वृत्स्वहना’’ दस्यू’‘न् त बो’’ ध्या पेः ‖ 6 _‖ manyo’’ vajri nna bhi māmā va’vṛtsvahanā’’ va dasyū’‘n ta bo’’ dhyā peḥ ‖ 6 _‖
   
अ_भि प्रेहि’ दक्षि तो भ’ वा मेऽधा’’ वृ त्राणि’ जङ्घना भूरि’ ❘ _ a_bhi prehi’ dakśhi ṇa to bha’ meadhā’’ vṛ trāṇi’ jaṅghanā va bhūri’ ❘ _
जु_ होमि’ ते रु णंध्वो अग्र’मुभा उ’ पा ंशु प्र’ मा पि’बाव ‖ 7 ‖ ju_ homi’ te dha ru ṇa ṃ ma dhvo agra’mubhā u’ ṃśu pra’ tha mā pi’bāva ‖ 7 ‖
   
त्वया’’ मन्यो रथ’मा रु जं तो हर्ष’माणासो धृ षि ता म’रुत्वः ❘ _ tvayā’’ manyo sa ratha’mā ru jan to harśha’māṇāso dhṛ śhi tā ma’rutvaḥ ❘ _
ति_ ग्मेष’ आयु’धा ंशिशा’‘ना भि प्रयं’’ तु नरो’’ ग्निरू’‘पाः ‖ 8 _‖ ti_ gmeśha’ va āyu’dhā sa ṃśiśā’‘nā a bhi praya’‘n tu naro’’ a gnirū’‘pāḥ ‖ 8 _‖
   
अ_ग्निरि’व मन्यो त्वि षि तः स’हस्व से ना नीर्नः’ सहुरे हू त ए’‘धि ❘ _ a_gniri’va manyo tvi śhi taḥ sa’hasva se nīrna’ḥ sahure ta e’‘dhi ❘ _
ह_ त्वा त्रू न् वि भ’ज स्व वे जो मिमा’’ नो विमृधो’’ नुदस्व ‖ 9 ‖ ha_ tvā ya śa trū n vi bha’ja sva ve da o jo mimā’’ no vimṛdho’’ nudasva ‖ 9 ‖
   
सह’स्व मन्यो भिमा’‘ति स्मे रु जन् मृ णन् प्र’ मृ णन् प्रे हि शत्रू’‘न् ❘ _ saha’sva manyo a bhimā’‘ti ma sme ru jan mṛ ṇan pra’ mṛ ṇan pre hi śatrū’‘n ❘ _
उ_ ग्रं ते पाजो’’ न्वा रु’रुध्रे शी वशं’’ नयस एक त्वम् ‖ 10 ‖ u_ graṃ te pājo’’ na nvā ru’rudhre va śī vaśa’‘ṃ nayasa eka ja tvam ‖ 10 ‖
   
एको’’ ब हू नाम’सि मन्यवी लि तो विशं’‘विशं युये सं शि’शाधि ❘ eko’’ ba nāma’si manyavī ḻi to viśa’‘ṃviśaṃ yu dha ye saṃ śi’śādhi ❘
अकृ’त्त रु क् त्वया’’ यु जा यं द्यु मं तं घोषं’’ वि याय’ कृण्महे ‖ 11 _‖ akṛ’tta ru k tvayā’’ yuva yaṃ dyu man ta ṃ ghośha’‘ṃ vi ja yāya’ kṛṇmahe ‖ 11 _‖
   
वि_ जे कृदिन्द्र’ इवानव ब्र वो (ओ)3’ऽस्माकं’’ मन्यो अ धि पा भ’ वे ह ❘ _ vi_ je śha kṛdindra’ ivānava bra vo (o)3’‘smāka’‘ṃ manyo a dhi pā bha’ ve ha ❘ _
प्रि_ यं ते नाम’ सहुरे गृणीमसि वि द्मातमु त्सं यत’ आ भूथ’ ‖ 12 ‖ pri_ yaṃ te nāma’ sahure gṛṇīmasi vi dmātamu tsa ṃ yata’ ā ba bhūtha’ ‖ 12 ‖
   
आभू’‘त्या स जा व’ज्र साय सहो’’ बिभर्ष्यभिभू उत्त’रम् ❘ ābhū’‘tyā sa ha jā va’jra sāya ka saho’’ bibharśhyabhibhū ta utta’ram ❘
क्रत्वा’’ नो मन्यो मे द्ये’‘धि महा नस्य’ पुरुहूत ंसृजि’ ‖ 13 ‖ kratvā’’ no manyo sa ha me dye’‘dhi mahā dha nasya’ puruhūta sa ṃsṛji’ ‖ 13 ‖
   
संसृ’ ष्टं धन’ मु भयं’’ माकृ’त स्मभ्यं’’ द त्तां वरु’णश्च न्युः ❘ saṃsṛ’ śhṭa ṃ dhana’ mu bhaya’‘ṃ sa mākṛ’ta ma smabhya’‘ṃ da ttā ṃ varu’ṇaścha ma nyuḥ ❘
भि यं दधा’’ ना हृद’ये षु शत्र’ वः परा’‘जिता सो निल’यन्ताम् ‖ 14 ‖ bhi ya ṃ dadhā’’ hṛda’ye śhu śatra’ va ḥ parā’‘jitā so a pa nila’yantām ‖ 14 ‖
   
धन्व’ ना गाधन्व’ ना जिञ्ज’ये धन्व’ना ती व्राः मदो’’ जयेम ❘ dhanva’ gādhanva’ jiñja’ye ma dhanva’nā vrāḥ sa mado’’ jayema ❘
धनुः शत्रो’‘रप का मं कृ’णो ति धन्व’ ना सर्वा’‘ः प्र दिशो’’ जयेम _‖ dhanuḥ śatro’‘rapa maṃ kṛ’ṇo ti dhanva’ sarvā’‘ḥ pra diśo’’ jayema _‖
   
भ_द्रं नो अपि’ वात मनः’ ‖ bha_draṃ no api’ vāta ya mana’ḥ ‖
   
ॐ शान्ता’ पृथिवी शि’व न्तरि क्षं द्यौर्नो’’ दे व्यऽभ’यन्नो अस्तु _❘ oṃ śāntā’ pṛthivī śi’va ma ntari kśha ṃ dyaurno’’ de vya’bha’yanno astu _❘
शि_ वा दिशः’ प्र दिश’ द्दिशो’’ ऽआपो’’ वि श्व तः परि’पान्तु र्व तः शा न्तिः शा न्तिः शान्तिः’ ‖ śi_ diśa’ḥ pra diśa’ u ddiśo’’ na ‘āpo’’ vi śva ta ḥ pari’pāntu sa rva ta ḥ śā nti ḥ śā nti ḥ śānti’ḥ ‖