|
|
मन्यु सूक्तम् |
manyu sūktam |
|
|
ऋग्वेद संहिता; मण्डलं 10; सूक्तं 83,84 |
ṛgveda saṃhitā; maṇḍalaṃ 10; sūktaṃ 83,84 |
|
|
यस्ते’’ म न्योऽवि’धद् वज्र साय क स ह ओजः’ पुष्य ति विश्व’मा नु षक् ❘ _ |
yaste’’ ma nyoavi’dhad vajra sāya ka sa ha oja’ḥ puśhya ti viśva’mā nu śhak ❘ _ |
सा_ ह्या म दा स मा र्यं त्वया’’ यु जा सह’स्कृते न सह’ सा सह’स्वता ‖ 1 _‖ |
sā_ hyā ma dā sa mā rya ṃ tvayā’’ yu jā saha’skṛte na saha’ sā saha’svatā ‖ 1 _‖ |
|
|
म_न्युरिन्द्रो’’ म न्यु रे वास’ दे वो म न्युर् हो ता वरु’णो जा तवे’‘दाः ❘ _ |
ma_nyurindro’’ ma nyu re vāsa’ de vo ma nyur ho tā varu’ṇo jā tave’‘dāḥ ❘ _ |
म_ न्युं विश’ ईल ते मानु’ षी र्याः पा हि नो’’ म न्यो तप’सा स जोषा’‘ः ‖ 2 _‖ |
ma_ nyuṃ viśa’ īḻa te mānu’ śhī ryāḥ pā hi no’’ ma nyo tapa’sā sa jośhā’‘ḥ ‖ 2 _‖ |
|
|
अ_भी’‘हि मन्यो त व स स्तवी’’ या न् तप’सा यु जा वि ज’हि शत्रू’‘न् ❘ _ |
a_bhī’‘hi manyo ta va sa stavī’’ yā n tapa’sā yu jā vi ja’hi śatrū’‘n ❘ _ |
अ_ मि त्र हा वृ’ त्र हा द’ स्यु हा च वि श्वा व सू न्या भ’ रा त्वं नः’ ‖ 3 ‖ |
a_ mi tra hā vṛ’ tra hā da’ syu hā cha vi śvā va sū nyā bha’ rā tvaṃ na’ḥ ‖ 3 ‖ |
|
|
त्वं हि म’‘न्यो अ भिभू’‘त्योजाः स्व य म्भूर्भामो’’ अभिमाति षा हः ❘ _ |
tvaṃ hi ma’‘nyo a bhibhū’‘tyojāḥ sva ya mbhūrbhāmo’’ abhimāti śhā haḥ ❘ _ |
वि_ श्वच’र्-ष णिः सहु’ रिः सहा’‘वा न स्मास्वो जः पृत’नासु धेहि ‖ 4 _‖ |
vi_ śvacha’r-śha ṇi ḥ sahu’ ri ḥ sahā’‘vā na smāsvo ja ḥ pṛta’nāsu dhehi ‖ 4 _‖ |
|
|
अ_ भा गः सन्न प परे’‘तो अ स्मि त व क्रत्वा’’ त वि षस्य’ प्रचेतः ❘ |
a_ bhā gaḥ sanna pa pare’‘to a smi ta va kratvā’’ ta vi śhasya’ prachetaḥ ❘ |
तं त्वा’’ मन्यो अ क्र तुर्जि’ही ला हं स्वा त नूर्ब’ ल देया’’ य मेहि’ ‖ 5 _‖ |
taṃ tvā’’ manyo a kra turji’hī ḻā haṃ svā ta nūrba’ la deyā’’ ya mehi’ ‖ 5 _‖ |
|
|
अ_यं ते’’ अ स्म्यु प मे ह्य र्वाङ् प्र’ती ची नः स’हुरे विश्वधायः ❘ |
a_yaṃ te’’ a smyu pa me hya rvāṅ pra’tī chī naḥ sa’hure viśvadhāyaḥ ❘ |
मन्यो’’ वज्रि न्न भि मामा व’वृत्स्वहना’’ व दस्यू’‘न् ऋ त बो’’ ध्या पेः ‖ 6 _‖ |
manyo’’ vajri nna bhi māmā va’vṛtsvahanā’’ va dasyū’‘n ṛ ta bo’’ dhyā peḥ ‖ 6 _‖ |
|
|
अ_भि प्रेहि’ दक्षि ण तो भ’ वा मेऽधा’’ वृ त्राणि’ जङ्घना व भूरि’ ❘ _ |
a_bhi prehi’ dakśhi ṇa to bha’ vā meadhā’’ vṛ trāṇi’ jaṅghanā va bhūri’ ❘ _ |
जु_ होमि’ ते ध रु णं म ध्वो अग्र’मुभा उ’ पा ंशु प्र’ थ मा पि’बाव ‖ 7 ‖ |
ju_ homi’ te dha ru ṇa ṃ ma dhvo agra’mubhā u’ pā ṃśu pra’ tha mā pi’bāva ‖ 7 ‖ |
|
|
त्वया’’ मन्यो स रथ’मा रु जं तो हर्ष’माणासो धृ षि ता म’रुत्वः ❘ _ |
tvayā’’ manyo sa ratha’mā ru jan to harśha’māṇāso dhṛ śhi tā ma’rutvaḥ ❘ _ |
ति_ ग्मेष’ व आयु’धा स ंशिशा’‘ना अ भि प्रयं’’ तु नरो’’ अ ग्निरू’‘पाः ‖ 8 _‖ |
ti_ gmeśha’ va āyu’dhā sa ṃśiśā’‘nā a bhi praya’‘n tu naro’’ a gnirū’‘pāḥ ‖ 8 _‖ |
|
|
अ_ग्निरि’व मन्यो त्वि षि तः स’हस्व से ना नीर्नः’ सहुरे हू त ए’‘धि ❘ _ |
a_gniri’va manyo tvi śhi taḥ sa’hasva se nā nīrna’ḥ sahure hū ta e’‘dhi ❘ _ |
ह_ त्वा य श त्रू न् वि भ’ज स्व वे द ओ जो मिमा’’ नो विमृधो’’ नुदस्व ‖ 9 ‖ |
ha_ tvā ya śa trū n vi bha’ja sva ve da o jo mimā’’ no vimṛdho’’ nudasva ‖ 9 ‖ |
|
|
सह’स्व मन्यो अ भिमा’‘ति म स्मे रु जन् मृ णन् प्र’ मृ णन् प्रे हि शत्रू’‘न् ❘ _ |
saha’sva manyo a bhimā’‘ti ma sme ru jan mṛ ṇan pra’ mṛ ṇan pre hi śatrū’‘n ❘ _ |
उ_ ग्रं ते पाजो’’ न न्वा रु’रुध्रे व शी वशं’’ नयस एक ज त्वम् ‖ 10 ‖ |
u_ graṃ te pājo’’ na nvā ru’rudhre va śī vaśa’‘ṃ nayasa eka ja tvam ‖ 10 ‖ |
|
|
एको’’ ब हू नाम’सि मन्यवी लि तो विशं’‘विशं यु ध ये सं शि’शाधि ❘ |
eko’’ ba hū nāma’si manyavī ḻi to viśa’‘ṃviśaṃ yu dha ye saṃ śi’śādhi ❘ |
अकृ’त्त रु क् त्वया’’ यु जा व यं द्यु मं तं घोषं’’ वि ज याय’ कृण्महे ‖ 11 _‖ |
akṛ’tta ru k tvayā’’ yu jā va yaṃ dyu man ta ṃ ghośha’‘ṃ vi ja yāya’ kṛṇmahe ‖ 11 _‖ |
|
|
वि_ जे ष कृदिन्द्र’ इवानव ब्र वो (ओ)3’ऽस्माकं’’ मन्यो अ धि पा भ’ वे ह ❘ _ |
vi_ je śha kṛdindra’ ivānava bra vo (o)3’‘smāka’‘ṃ manyo a dhi pā bha’ ve ha ❘ _ |
प्रि_ यं ते नाम’ सहुरे गृणीमसि वि द्मातमु त्सं यत’ आ ब भूथ’ ‖ 12 ‖ |
pri_ yaṃ te nāma’ sahure gṛṇīmasi vi dmātamu tsa ṃ yata’ ā ba bhūtha’ ‖ 12 ‖ |
|
|
आभू’‘त्या स ह जा व’ज्र साय क सहो’’ बिभर्ष्यभिभू त उत्त’रम् ❘ |
ābhū’‘tyā sa ha jā va’jra sāya ka saho’’ bibharśhyabhibhū ta utta’ram ❘ |
क्रत्वा’’ नो मन्यो स ह मे द्ये’‘धि महा ध नस्य’ पुरुहूत स ंसृजि’ ‖ 13 ‖ |
kratvā’’ no manyo sa ha me dye’‘dhi mahā dha nasya’ puruhūta sa ṃsṛji’ ‖ 13 ‖ |
|
|
संसृ’ ष्टं धन’ मु भयं’’ स माकृ’त म स्मभ्यं’’ द त्तां वरु’णश्च म न्युः ❘ |
saṃsṛ’ śhṭa ṃ dhana’ mu bhaya’‘ṃ sa mākṛ’ta ma smabhya’‘ṃ da ttā ṃ varu’ṇaścha ma nyuḥ ❘ |
भि यं दधा’’ ना हृद’ये षु शत्र’ वः परा’‘जिता सो अ प निल’यन्ताम् ‖ 14 ‖ |
bhi ya ṃ dadhā’’ nā hṛda’ye śhu śatra’ va ḥ parā’‘jitā so a pa nila’yantām ‖ 14 ‖ |
|
|
धन्व’ ना गाधन्व’ ना जिञ्ज’ये म धन्व’ना ती व्राः स मदो’’ जयेम ❘ |
dhanva’ nā gādhanva’ nā jiñja’ye ma dhanva’nā tī vrāḥ sa mado’’ jayema ❘ |
धनुः शत्रो’‘रप का मं कृ’णो ति धन्व’ ना सर्वा’‘ः प्र दिशो’’ जयेम _‖ |
dhanuḥ śatro’‘rapa kā maṃ kṛ’ṇo ti dhanva’ nā sarvā’‘ḥ pra diśo’’ jayema _‖ |
|
|
भ_द्रं नो अपि’ वात य मनः’ ‖ |
bha_draṃ no api’ vāta ya mana’ḥ ‖ |
|
|
ॐ शान्ता’ पृथिवी शि’व म न्तरि क्षं द्यौर्नो’’ दे व्यऽभ’यन्नो अस्तु _❘ |
oṃ śāntā’ pṛthivī śi’va ma ntari kśha ṃ dyaurno’’ de vya’bha’yanno astu _❘ |
शि_ वा दिशः’ प्र दिश’ उ द्दिशो’’ न ऽआपो’’ वि श्व तः परि’पान्तु स र्व तः शा न्तिः शा न्तिः शान्तिः’ ‖ |
śi_ vā diśa’ḥ pra diśa’ u ddiśo’’ na ‘āpo’’ vi śva ta ḥ pari’pāntu sa rva ta ḥ śā nti ḥ śā nti ḥ śānti’ḥ ‖ |
|
|
|
|