blog

Mantra Pushpam

Devanagari English
   
मन्त्र पुष्पम् mantra puśhpam
   
यो’ऽपां पु ष्पं वेद’ पुष्प’वान् प्र जावा’‘न् प शु मान् भ’वति ❘ न्द्र मा वा पां पुष्पम्’’ | पुष्प’वान् प्र जावा’‘न् प शु मान् भ’वति | य वं वेद’ | योऽपा मा यत’ नं वेद’ | यतन’वान् भवति _| yo’‘pāṃ pu śhpa ṃ veda’ puśhpa’vān pra jāvā’‘n pa śu mān bha’vati ❘ cha ndra a pāṃ puśhpam’’ | puśhpa’vān pra jāvā’‘n pa śu mān bha’vati | ya e vaṃ veda’ | yoapā yata’ na ṃ veda’ | ā yatana’vān bhavati _|
   
अ_ग्निर्वा पा मा यत’नं ❘ यत’नवान् भवति | यो’‘ग्ने रा यत’ नं वेद’ | यत’नवान् भवति | आ पो वा ग्ने रा यत’नं | यत’नवान् भवति | य वं वेद’ | यो’ऽपा मा यत’ नं वेद’ | यत’नवान् भवति _| a_gnirvā a yata’naṃ ❘ ā yata’navān bhavati | yo’‘gne yata’ na ṃ veda’ | ā yata’navān bhavati | ā poa gne yata’naṃ | ā yata’navān bhavati | ya e vaṃ veda’ | yo’‘pā yata’ na ṃ veda’ | ā yata’navān bhavati _|
   
वा_युर्वा पा मा यत’नम् ❘ यत’नवान् भवति | यो वा यो रा यत’ नं वेद’ | यत’नवान् भवति | आ पो वै वा यो रा यत’नं | यत’नवान् भवति | य वं वेद’ | यो’ऽपा मा यत’ नं वेद’ | यत’नवान् भवति _| vā_yurvā a yata’nam ❘ ā yata’navān bhavati | yo yo yata’ na ṃ veda’ | ā yata’navān bhavati | ā po vai yo yata’naṃ | ā yata’navān bhavati | ya e vaṃ veda’ | yo’‘pā yata’ na ṃ veda’ | ā yata’navān bhavati _|
   
अ_सौ वै तप’न्न पा मायत’नं यत’नवान् भवति ❘ यो’ऽमु ष्य तप’त यत’नं वेद’ | यत’नवान् भवति | आपो’ वा मु ष्य तप’त यत’नं |आ यत’नवान् भवति | य एवं वेद’ | यो’ऽपा मा यत’ नं वेद’ | यत’नवान् भवति _| a_sau vai tapa’nna māyata’naṃ ā yata’navān bhavati ❘ yo’‘mu śhya tapa’ta ā yata’naṃ veda’ | ā yata’navān bhavati | āpo’ vā a mu śhya tapa’ta ā yata’naṃ |ā yata’navān bhavati | ya evaṃ veda’ | yo’‘pā yata’ na ṃ veda’ | ā yata’navān bhavati _|
   
च_न्द्र मा वा पा मा यत’नम् ❘ यत’नवान् भवति | यः न्द्रम’स यत’नं वेद’ | यत’नवान् भवति | आ पो वै न्द्रम’स यत’ नं यत’नवान् भवति | य एवं वेद’ | यो’ऽपा मा यत’ नं वेद’ | यत’नवान् भवति | cha_ndra a yata’nam ❘ ā yata’navān bhavati | yaḥ cha ndrama’sa ā yata’naṃ veda’ | ā yata’navān bhavati | ā po vai cha ndrama’sa ā yata’ na ṃ | ā yata’navān bhavati | ya evaṃ veda’ | yo’‘pā yata’ na ṃ veda’ | ā yata’navān bhavati |
   
नक्ष्त्र’त्रा णि वा पा मा यत’ नं यत’नवान् भवति | यो नक्ष्त्र’त्राणा मा यत’ नं वेद’ | यत’नवान् भवति | आ पो वै नक्ष’त्राणा मा यत’ नं यत’नवान् भवति | य वं वेद’ | यो’ऽपा मा यत’ नं वेद’ | यत’नवान् भवति _| nakśhtra’trā ṇia yata’ na ṃ ❘ ā yata’navān bhavati | yo nakśhtra’trāṇā yata’ na ṃ veda’ | ā yata’navān bhavati | ā po vai nakśha’trāṇā yata’ na ṃ | ā yata’navān bhavati | ya e vaṃ veda’ | yo’‘pā yata’ na ṃ veda’ | ā yata’navān bhavati _|
   
प_र्ज न्यो वा पा मा यत’नं ❘ यत’नवान् भवति | यः र्जन्य’ स्या यत’ नं वेद’ | यत’नवान् भवति | आ पो वै पर्जन्य स्या यत’ नं यत’नवान् भवति | य वं वेद’ | यो’ऽपा मा यत’ नं वेद’ | यत’नवान् भवति _| pa_rja nyoa yata’naṃ ❘ ā yata’navān bhavati | yaḥ pa rjanya’ syā yata’ na ṃ veda’ | ā yata’navān bhavati | ā po vai parjanya syā yata’ na ṃ | ā yata’navān bhavati | ya e vaṃ veda’ | yo’‘pā yata’ na ṃ veda’ | ā yata’navān bhavati _|
   
स_ं त्स रो वा पा मा यत’ नं यत’नवान् भवति | यः सं’व त्सस्या यत’ नं वेद’ | यत’नवान् भवति | आ पो वै सं’व त्सस्या यत’ नं वेद’ | यत’नवान् भवति | य एवं वेद’ | यो’‘ऽप्सु ना वं प्रति’ष्ठि तां वेद’ | प्र त्ये व ति’ष्ठति | sa_ṃ va tsa ro vā a yata’ na ṃ ❘ ā yata’navān bhavati | yaḥ sa’ṃva tsa ra syā yata’ na ṃ veda’ | ā yata’navān bhavati | ā po vai sa’ṃva tsa ra syā yata’ na ṃ veda’ | ā yata’navān bhavati | ya evaṃ veda’ | yo’'’psu nā va ṃ prati’śhṭhi ṃ veda’ | pra tye va ti’śhṭhati |
   
रा जा धि रा जाय’ प्र ह्य साहिने’’ ❘ नमो’ यं वै’‘श्र णाय’ कुर्महे | स मे का मा न् का कामा’ मह्यम्’’ | का मे श्व रो वै’‘श्र णो द’दातु | कु बे राय’ वैश्र णाय’ | हा राजा नमः’ | oṃ dhi jāya’ pra sa hya sāhine’’ ❘ namo’ va yaṃ vai’‘śra va ṇāya’ kurmahe | sa me n kā ma kāmā’ ya mahyam’’ | me śva ro vai’‘śra va ṇo da’dātu | ku be rāya’ vaiśra va ṇāya’ | ma rājā ya nama’ḥ |
   
ॐ’’ तद्ब्रह्म ❘ ॐ’’ तद्वायुः | ॐ’’ तदात्मा | o’‘ṃ tadbrahma ❘ o’‘ṃ tadvāyuḥ | o’‘ṃ tadātmā |
ॐ’’ तद्सत्यम् ❘ ॐ’’ तत्सर्वम्’’ | ॐ’’ तत्-पुरोर्नमः ‖ o’‘ṃ tadsatyam ❘ o’‘ṃ tatsarvam’’ | o’‘ṃ tat-purornamaḥ ‖
   
अन्तश्चरति भूतेषु गुहायां विश्वमूर्तिषु antaścharati bhūteśhu guhāyāṃ viśvamūrtiśhu
त्वं यज्ञस्त्वं वषट्कारस्त्व-मिन्द्रस्त्वग्^म् tvaṃ yaGYastvaṃ vaśhaṭkārastva-mindrastvagṃ
रुद्रस्त्वं विष्णुस्त्वं ब्रह्मत्वं’ प्रजापतिः ❘ rudrastvaṃ viśhṇustvaṃ brahmatva’ṃ prajāpatiḥ ❘
त्वं तदाप आपो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम् ❘ tvaṃ tadāpa āpo jyotīrasoamṛtaṃ brahma bhūrbhuvassuvarom ❘
   
ईशानस्सर्व विद्यानामीश्वर स्सर्वभूतानां īśānassarva vidyānāmīśvara ssarvabhūtānāṃ
ब्रह्माधिपतिर्-ब्रह्मणोऽधिपतिर्-ब्रह्मा शिवो मे अस्तु सदा शिवोम् ❘ brahmādhipatir-brahmaṇoadhipatir-brahmā śivo me astu sadā śivom ❘
   
तद्विष्नोः परमं पदग्^म् सदा पश्यन्ति tadviśhnoḥ paramaṃ padagṃ sadā paśyanti
सूरयः दिवीवचक्षु राततं तद्वि प्रासो sūrayaḥ divīvachakśhu rātataṃ tadvi prāso
विपस्यवो जागृहान् सत्समिन्धते vipasyavo jāgṛhān satsamindhate
तद्विष्नोर्य-त्परमं पदम् ❘ tadviśhnorya-tparamaṃ padam ❘
   
ऋतग्^म् त्यं प’रं ब्र ह्म पु रुषं’ कृ ष्ण पिङ्ग’लम् ❘ _ ṛtagṃ sa tyaṃ pa’raṃ bra hma pu ruśha’ṃ kṛ śhṇa piṅga’lam ❘ _
ऊ_ र्ध्वरे’तं वि’रूपा’ क्षं वि श्वरू’पा वै न मो नमः’ ‖ ū_ rdhvare’taṃ vi’rūpā’ kśhavi śvarū’pā ya vai na mo nama’ḥ ‖
   
ना रा णाय’ वि द्महे’ वासु दे वाय’ धीमहि ❘ oṃ ya ṇāya’ vi dmahe’ vāsu de vāya’ dhīmahi ❘
तन्नो’ विष्णुः प्र चो दया’‘त् ‖ tanno’ viśhṇuḥ pra cho dayā’‘t ‖
   
ॐ शां तिः शां तिः शान्तिः’ ❘ oṃ śān ti ḥ śān ti ḥ śānti’ḥ ❘