|
|
मन्त्र पुष्पम् |
mantra puśhpam |
|
|
यो’ऽपां पु ष्पं वेद’ पुष्प’वान् प्र जावा’‘न् प शु मान् भ’वति ❘ च न्द्र मा वा अ पां पुष्पम्’’ | पुष्प’वान् प्र जावा’‘न् प शु मान् भ’वति | य ए वं वेद’ | योऽपा मा यत’ नं वेद’ | आ यतन’वान् भवति _| |
yo’‘pāṃ pu śhpa ṃ veda’ puśhpa’vān pra jāvā’‘n pa śu mān bha’vati ❘ cha ndra mā vā a pāṃ puśhpam’’ | puśhpa’vān pra jāvā’‘n pa śu mān bha’vati | ya e vaṃ veda’ | yoapā mā yata’ na ṃ veda’ | ā yatana’vān bhavati _| |
|
|
अ_ग्निर्वा अ पा मा यत’नं ❘ आ यत’नवान् भवति | यो’‘ग्ने रा यत’ नं वेद’ | आ यत’नवान् भवति | आ पो वा अ ग्ने रा यत’नं | आ यत’नवान् भवति | य ए वं वेद’ | यो’ऽपा मा यत’ नं वेद’ | आ यत’नवान् भवति _| |
a_gnirvā a pā mā yata’naṃ ❘ ā yata’navān bhavati | yo’‘gne rā yata’ na ṃ veda’ | ā yata’navān bhavati | ā po vā a gne rā yata’naṃ | ā yata’navān bhavati | ya e vaṃ veda’ | yo’‘pā mā yata’ na ṃ veda’ | ā yata’navān bhavati _| |
|
|
वा_युर्वा अ पा मा यत’नम् ❘ आ यत’नवान् भवति | यो वा यो रा यत’ नं वेद’ | आ यत’नवान् भवति | आ पो वै वा यो रा यत’नं | आ यत’नवान् भवति | य ए वं वेद’ | यो’ऽपा मा यत’ नं वेद’ | आ यत’नवान् भवति _| |
vā_yurvā a pā mā yata’nam ❘ ā yata’navān bhavati | yo vā yo rā yata’ na ṃ veda’ | ā yata’navān bhavati | ā po vai vā yo rā yata’naṃ | ā yata’navān bhavati | ya e vaṃ veda’ | yo’‘pā mā yata’ na ṃ veda’ | ā yata’navān bhavati _| |
|
|
अ_सौ वै तप’न्न पा मायत’नं आ यत’नवान् भवति ❘ यो’ऽमु ष्य तप’त आ यत’नं वेद’ | आ यत’नवान् भवति | आपो’ वा अ मु ष्य तप’त आ यत’नं |आ यत’नवान् भवति | य एवं वेद’ | यो’ऽपा मा यत’ नं वेद’ | आ यत’नवान् भवति _| |
a_sau vai tapa’nna pā māyata’naṃ ā yata’navān bhavati ❘ yo’‘mu śhya tapa’ta ā yata’naṃ veda’ | ā yata’navān bhavati | āpo’ vā a mu śhya tapa’ta ā yata’naṃ |ā yata’navān bhavati | ya evaṃ veda’ | yo’‘pā mā yata’ na ṃ veda’ | ā yata’navān bhavati _| |
|
|
च_न्द्र मा वा अ पा मा यत’नम् ❘ आ यत’नवान् भवति | यः च न्द्रम’स आ यत’नं वेद’ | आ यत’नवान् भवति | आ पो वै च न्द्रम’स आ यत’ नं | आ यत’नवान् भवति | य एवं वेद’ | यो’ऽपा मा यत’ नं वेद’ | आ यत’नवान् भवति | |
cha_ndra mā vā a pā mā yata’nam ❘ ā yata’navān bhavati | yaḥ cha ndrama’sa ā yata’naṃ veda’ | ā yata’navān bhavati | ā po vai cha ndrama’sa ā yata’ na ṃ | ā yata’navān bhavati | ya evaṃ veda’ | yo’‘pā mā yata’ na ṃ veda’ | ā yata’navān bhavati | |
|
|
नक्ष्त्र’त्रा णि वा अ पा मा यत’ नं ❘ आ यत’नवान् भवति | यो नक्ष्त्र’त्राणा मा यत’ नं वेद’ | आ यत’नवान् भवति | आ पो वै नक्ष’त्राणा मा यत’ नं | आ यत’नवान् भवति | य ए वं वेद’ | यो’ऽपा मा यत’ नं वेद’ | आ यत’नवान् भवति _| |
nakśhtra’trā ṇi vā a pā mā yata’ na ṃ ❘ ā yata’navān bhavati | yo nakśhtra’trāṇā mā yata’ na ṃ veda’ | ā yata’navān bhavati | ā po vai nakśha’trāṇā mā yata’ na ṃ | ā yata’navān bhavati | ya e vaṃ veda’ | yo’‘pā mā yata’ na ṃ veda’ | ā yata’navān bhavati _| |
|
|
प_र्ज न्यो वा अ पा मा यत’नं ❘ आ यत’नवान् भवति | यः प र्जन्य’ स्या यत’ नं वेद’ | आ यत’नवान् भवति | आ पो वै पर्जन्य स्या यत’ नं | आ यत’नवान् भवति | य ए वं वेद’ | यो’ऽपा मा यत’ नं वेद’ | आ यत’नवान् भवति _| |
pa_rja nyo vā a pā mā yata’naṃ ❘ ā yata’navān bhavati | yaḥ pa rjanya’ syā yata’ na ṃ veda’ | ā yata’navān bhavati | ā po vai parjanya syā yata’ na ṃ | ā yata’navān bhavati | ya e vaṃ veda’ | yo’‘pā mā yata’ na ṃ veda’ | ā yata’navān bhavati _| |
|
|
स_ं व त्स रो वा अ पा मा यत’ नं ❘ आ यत’नवान् भवति | यः सं’व त्स र स्या यत’ नं वेद’ | आ यत’नवान् भवति | आ पो वै सं’व त्स र स्या यत’ नं वेद’ | आ यत’नवान् भवति | य एवं वेद’ | यो’‘ऽप्सु ना वं प्रति’ष्ठि तां वेद’ | प्र त्ये व ति’ष्ठति | |
sa_ṃ va tsa ro vā a pā mā yata’ na ṃ ❘ ā yata’navān bhavati | yaḥ sa’ṃva tsa ra syā yata’ na ṃ veda’ | ā yata’navān bhavati | ā po vai sa’ṃva tsa ra syā yata’ na ṃ veda’ | ā yata’navān bhavati | ya evaṃ veda’ | yo’'’psu nā va ṃ prati’śhṭhi tā ṃ veda’ | pra tye va ti’śhṭhati | |
|
|
ॐ रा जा धि रा जाय’ प्र स ह्य साहिने’’ ❘ नमो’ व यं वै’‘श्र व णाय’ कुर्महे | स मे का मा न् का म कामा’ य मह्यम्’’ | का मे श्व रो वै’‘श्र व णो द’दातु | कु बे राय’ वैश्र व णाय’ | म हा राजा य नमः’ | |
oṃ rā jā dhi rā jāya’ pra sa hya sāhine’’ ❘ namo’ va yaṃ vai’‘śra va ṇāya’ kurmahe | sa me kā mā n kā ma kāmā’ ya mahyam’’ | kā me śva ro vai’‘śra va ṇo da’dātu | ku be rāya’ vaiśra va ṇāya’ | ma hā rājā ya nama’ḥ | |
|
|
ॐ’’ तद्ब्रह्म ❘ ॐ’’ तद्वायुः | ॐ’’ तदात्मा | |
o’‘ṃ tadbrahma ❘ o’‘ṃ tadvāyuḥ | o’‘ṃ tadātmā | |
ॐ’’ तद्सत्यम् ❘ ॐ’’ तत्सर्वम्’’ | ॐ’’ तत्-पुरोर्नमः ‖ |
o’‘ṃ tadsatyam ❘ o’‘ṃ tatsarvam’’ | o’‘ṃ tat-purornamaḥ ‖ |
|
|
अन्तश्चरति भूतेषु गुहायां विश्वमूर्तिषु |
antaścharati bhūteśhu guhāyāṃ viśvamūrtiśhu |
त्वं यज्ञस्त्वं वषट्कारस्त्व-मिन्द्रस्त्वग्^म् |
tvaṃ yaGYastvaṃ vaśhaṭkārastva-mindrastvagṃ |
रुद्रस्त्वं विष्णुस्त्वं ब्रह्मत्वं’ प्रजापतिः ❘ |
rudrastvaṃ viśhṇustvaṃ brahmatva’ṃ prajāpatiḥ ❘ |
त्वं तदाप आपो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम् ❘ |
tvaṃ tadāpa āpo jyotīrasoamṛtaṃ brahma bhūrbhuvassuvarom ❘ |
|
|
ईशानस्सर्व विद्यानामीश्वर स्सर्वभूतानां |
īśānassarva vidyānāmīśvara ssarvabhūtānāṃ |
ब्रह्माधिपतिर्-ब्रह्मणोऽधिपतिर्-ब्रह्मा शिवो मे अस्तु सदा शिवोम् ❘ |
brahmādhipatir-brahmaṇoadhipatir-brahmā śivo me astu sadā śivom ❘ |
|
|
तद्विष्नोः परमं पदग्^म् सदा पश्यन्ति |
tadviśhnoḥ paramaṃ padagṃ sadā paśyanti |
सूरयः दिवीवचक्षु राततं तद्वि प्रासो |
sūrayaḥ divīvachakśhu rātataṃ tadvi prāso |
विपस्यवो जागृहान् सत्समिन्धते |
vipasyavo jāgṛhān satsamindhate |
तद्विष्नोर्य-त्परमं पदम् ❘ |
tadviśhnorya-tparamaṃ padam ❘ |
|
|
ऋतग्^म् स त्यं प’रं ब्र ह्म पु रुषं’ कृ ष्ण पिङ्ग’लम् ❘ _ |
ṛtagṃ sa tyaṃ pa’raṃ bra hma pu ruśha’ṃ kṛ śhṇa piṅga’lam ❘ _ |
ऊ_ र्ध्वरे’तं वि’रूपा’ क्षं वि श्वरू’पा य वै न मो नमः’ ‖ |
ū_ rdhvare’taṃ vi’rūpā’ kśha ṃ vi śvarū’pā ya vai na mo nama’ḥ ‖ |
|
|
ॐ ना रा य णाय’ वि द्महे’ वासु दे वाय’ धीमहि ❘ |
oṃ nā rā ya ṇāya’ vi dmahe’ vāsu de vāya’ dhīmahi ❘ |
तन्नो’ विष्णुः प्र चो दया’‘त् ‖ |
tanno’ viśhṇuḥ pra cho dayā’‘t ‖ |
|
|
ॐ शां तिः शां तिः शान्तिः’ ❘ |
oṃ śān ti ḥ śān ti ḥ śānti’ḥ ❘ |
|
|