|
|
मधुराष्टकम् |
madhurāśhṭakam |
|
|
अधरं मधुरं वदनं मधुरं |
adharaṃ madhuraṃ vadanaṃ madhuraṃ |
नयनं मधुरं हसितं मधुरम् ❘ |
nayanaṃ madhuraṃ hasitaṃ madhuram ❘ |
हृदयं मधुरं गमनं मधुरं |
hṛdayaṃ madhuraṃ gamanaṃ madhuraṃ |
मधुराधिपतेरखिलं मधुरम् ‖ 1 ‖ |
madhurādhipaterakhilaṃ madhuram ‖ 1 ‖ |
|
|
वचनं मधुरं चरितं मधुरं |
vachanaṃ madhuraṃ charitaṃ madhuraṃ |
वसनं मधुरं वलितं मधुरं ❘ |
vasanaṃ madhuraṃ valitaṃ madhuraṃ ❘ |
चलितं मधुरं भ्रमितं मधुरं |
chalitaṃ madhuraṃ bhramitaṃ madhuraṃ |
मधुराधिपतेरखिलं मधुरम् ‖ 2 ‖ |
madhurādhipaterakhilaṃ madhuram ‖ 2 ‖ |
|
|
वेणु-र्मधुरो रेणु-र्मधुरः |
veṇu-rmadhuro reṇu-rmadhuraḥ |
पाणि-र्मधुरः पादौ मधुरौ ❘ |
pāṇi-rmadhuraḥ pādau madhurau ❘ |
नृत्यं मधुरं सख्यं मधुरं |
nṛtyaṃ madhuraṃ sakhyaṃ madhuraṃ |
मधुराधिपतेरखिलं मधुरम् ‖ 3 ‖ |
madhurādhipaterakhilaṃ madhuram ‖ 3 ‖ |
|
|
गीतं मधुरं पीतं मधुरं |
gītaṃ madhuraṃ pītaṃ madhuraṃ |
भुक्तं मधुरं सुप्तं मधुरं ❘ |
bhuktaṃ madhuraṃ suptaṃ madhuraṃ ❘ |
रूपं मधुरं तिलकं मधुरं |
rūpaṃ madhuraṃ tilakaṃ madhuraṃ |
मधुराधिपतेरखिलं मधुरम् ‖ 4 ‖ |
madhurādhipaterakhilaṃ madhuram ‖ 4 ‖ |
|
|
करणं मधुरं तरणं मधुरं |
karaṇaṃ madhuraṃ taraṇaṃ madhuraṃ |
हरणं मधुरं स्मरणं मधुरं ❘ |
haraṇaṃ madhuraṃ smaraṇaṃ madhuraṃ ❘ |
वमितं मधुरं शमितं मधुरं |
vamitaṃ madhuraṃ śamitaṃ madhuraṃ |
मधुराधिपतेरखिलं मधुरम् ‖ 5 ‖ |
madhurādhipaterakhilaṃ madhuram ‖ 5 ‖ |
|
|
गुञ्जा मधुरा माला मधुरा |
guñjā madhurā mālā madhurā |
यमुना मधुरा वीची मधुरा ❘ |
yamunā madhurā vīchī madhurā ❘ |
सलिलं मधुरं कमलं मधुरं |
salilaṃ madhuraṃ kamalaṃ madhuraṃ |
मधुराधिपतेरखिलं मधुरम् ‖ 6 ‖ |
madhurādhipaterakhilaṃ madhuram ‖ 6 ‖ |
|
|
गोपी मधुरा लीला मधुरा |
gopī madhurā līlā madhurā |
युक्तं मधुरं मुक्तं मधुरं ❘ |
yuktaṃ madhuraṃ muktaṃ madhuraṃ ❘ |
दृष्टं मधुरं शिष्टं मधुरं |
dṛśhṭaṃ madhuraṃ śiśhṭaṃ madhuraṃ |
मधुराधिपतेरखिलं मधुरम् ‖ 7 ‖ |
madhurādhipaterakhilaṃ madhuram ‖ 7 ‖ |
|
|
गोपा मधुरा गावो मधुरा |
gopā madhurā gāvo madhurā |
यष्टि र्मधुरा सृष्टि र्मधुरा ❘ |
yaśhṭi rmadhurā sṛśhṭi rmadhurā ❘ |
दलितं मधुरं फलितं मधुरं |
dalitaṃ madhuraṃ phalitaṃ madhuraṃ |
मधुराधिपतेरखिलं मधुरम् ‖ 8 ‖ |
madhurādhipaterakhilaṃ madhuram ‖ 8 ‖ |
|
|
‖ इति श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं सम्पूर्णम् ‖ |
‖ iti śrīmadvallabhāchāryavirachitaṃ madhurāśhṭakaṃ sampūrṇam ‖ |
|
|