blog

Madhurashtakam

Devanagari English
   
मधुराष्टकम् madhurāśhṭakam
   
अधरं मधुरं वदनं मधुरं adharaṃ madhuraṃ vadanaṃ madhuraṃ
नयनं मधुरं हसितं मधुरम् ❘ nayanaṃ madhuraṃ hasitaṃ madhuram ❘
हृदयं मधुरं गमनं मधुरं hṛdayaṃ madhuraṃ gamanaṃ madhuraṃ
मधुराधिपतेरखिलं मधुरम् ‖ 1 ‖ madhurādhipaterakhilaṃ madhuram ‖ 1 ‖
   
वचनं मधुरं चरितं मधुरं vachanaṃ madhuraṃ charitaṃ madhuraṃ
वसनं मधुरं वलितं मधुरं ❘ vasanaṃ madhuraṃ valitaṃ madhuraṃ ❘
चलितं मधुरं भ्रमितं मधुरं chalitaṃ madhuraṃ bhramitaṃ madhuraṃ
मधुराधिपतेरखिलं मधुरम् ‖ 2 ‖ madhurādhipaterakhilaṃ madhuram ‖ 2 ‖
   
वेणु-र्मधुरो रेणु-र्मधुरः veṇu-rmadhuro reṇu-rmadhuraḥ
पाणि-र्मधुरः पादौ मधुरौ ❘ pāṇi-rmadhuraḥ pādau madhurau ❘
नृत्यं मधुरं सख्यं मधुरं nṛtyaṃ madhuraṃ sakhyaṃ madhuraṃ
मधुराधिपतेरखिलं मधुरम् ‖ 3 ‖ madhurādhipaterakhilaṃ madhuram ‖ 3 ‖
   
गीतं मधुरं पीतं मधुरं gītaṃ madhuraṃ pītaṃ madhuraṃ
भुक्तं मधुरं सुप्तं मधुरं ❘ bhuktaṃ madhuraṃ suptaṃ madhuraṃ ❘
रूपं मधुरं तिलकं मधुरं rūpaṃ madhuraṃ tilakaṃ madhuraṃ
मधुराधिपतेरखिलं मधुरम् ‖ 4 ‖ madhurādhipaterakhilaṃ madhuram ‖ 4 ‖
   
करणं मधुरं तरणं मधुरं karaṇaṃ madhuraṃ taraṇaṃ madhuraṃ
हरणं मधुरं स्मरणं मधुरं ❘ haraṇaṃ madhuraṃ smaraṇaṃ madhuraṃ ❘
वमितं मधुरं शमितं मधुरं vamitaṃ madhuraṃ śamitaṃ madhuraṃ
मधुराधिपतेरखिलं मधुरम् ‖ 5 ‖ madhurādhipaterakhilaṃ madhuram ‖ 5 ‖
   
गुञ्जा मधुरा माला मधुरा guñjā madhurā mālā madhurā
यमुना मधुरा वीची मधुरा ❘ yamunā madhurā vīchī madhurā ❘
सलिलं मधुरं कमलं मधुरं salilaṃ madhuraṃ kamalaṃ madhuraṃ
मधुराधिपतेरखिलं मधुरम् ‖ 6 ‖ madhurādhipaterakhilaṃ madhuram ‖ 6 ‖
   
गोपी मधुरा लीला मधुरा gopī madhurā līlā madhurā
युक्तं मधुरं मुक्तं मधुरं ❘ yuktaṃ madhuraṃ muktaṃ madhuraṃ ❘
दृष्टं मधुरं शिष्टं मधुरं dṛśhṭaṃ madhuraṃ śiśhṭaṃ madhuraṃ
मधुराधिपतेरखिलं मधुरम् ‖ 7 ‖ madhurādhipaterakhilaṃ madhuram ‖ 7 ‖
   
गोपा मधुरा गावो मधुरा gopā madhurā gāvo madhurā
यष्टि र्मधुरा सृष्टि र्मधुरा ❘ yaśhṭi rmadhurā sṛśhṭi rmadhurā ❘
दलितं मधुरं फलितं मधुरं dalitaṃ madhuraṃ phalitaṃ madhuraṃ
मधुराधिपतेरखिलं मधुरम् ‖ 8 ‖ madhurādhipaterakhilaṃ madhuram ‖ 8 ‖
   
‖ इति श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं सम्पूर्णम् ‖ ‖ iti śrīmadvallabhāchāryavirachitaṃ madhurāśhṭakaṃ sampūrṇam ‖