| |
|
| मधुराष्टकम् |
madhurāśhṭakam |
| |
|
| अधरं मधुरं वदनं मधुरं |
adharaṃ madhuraṃ vadanaṃ madhuraṃ |
| नयनं मधुरं हसितं मधुरम् ❘ |
nayanaṃ madhuraṃ hasitaṃ madhuram ❘ |
| हृदयं मधुरं गमनं मधुरं |
hṛdayaṃ madhuraṃ gamanaṃ madhuraṃ |
| मधुराधिपतेरखिलं मधुरम् ‖ 1 ‖ |
madhurādhipaterakhilaṃ madhuram ‖ 1 ‖ |
| |
|
| वचनं मधुरं चरितं मधुरं |
vachanaṃ madhuraṃ charitaṃ madhuraṃ |
| वसनं मधुरं वलितं मधुरं ❘ |
vasanaṃ madhuraṃ valitaṃ madhuraṃ ❘ |
| चलितं मधुरं भ्रमितं मधुरं |
chalitaṃ madhuraṃ bhramitaṃ madhuraṃ |
| मधुराधिपतेरखिलं मधुरम् ‖ 2 ‖ |
madhurādhipaterakhilaṃ madhuram ‖ 2 ‖ |
| |
|
| वेणु-र्मधुरो रेणु-र्मधुरः |
veṇu-rmadhuro reṇu-rmadhuraḥ |
| पाणि-र्मधुरः पादौ मधुरौ ❘ |
pāṇi-rmadhuraḥ pādau madhurau ❘ |
| नृत्यं मधुरं सख्यं मधुरं |
nṛtyaṃ madhuraṃ sakhyaṃ madhuraṃ |
| मधुराधिपतेरखिलं मधुरम् ‖ 3 ‖ |
madhurādhipaterakhilaṃ madhuram ‖ 3 ‖ |
| |
|
| गीतं मधुरं पीतं मधुरं |
gītaṃ madhuraṃ pītaṃ madhuraṃ |
| भुक्तं मधुरं सुप्तं मधुरं ❘ |
bhuktaṃ madhuraṃ suptaṃ madhuraṃ ❘ |
| रूपं मधुरं तिलकं मधुरं |
rūpaṃ madhuraṃ tilakaṃ madhuraṃ |
| मधुराधिपतेरखिलं मधुरम् ‖ 4 ‖ |
madhurādhipaterakhilaṃ madhuram ‖ 4 ‖ |
| |
|
| करणं मधुरं तरणं मधुरं |
karaṇaṃ madhuraṃ taraṇaṃ madhuraṃ |
| हरणं मधुरं स्मरणं मधुरं ❘ |
haraṇaṃ madhuraṃ smaraṇaṃ madhuraṃ ❘ |
| वमितं मधुरं शमितं मधुरं |
vamitaṃ madhuraṃ śamitaṃ madhuraṃ |
| मधुराधिपतेरखिलं मधुरम् ‖ 5 ‖ |
madhurādhipaterakhilaṃ madhuram ‖ 5 ‖ |
| |
|
| गुञ्जा मधुरा माला मधुरा |
guñjā madhurā mālā madhurā |
| यमुना मधुरा वीची मधुरा ❘ |
yamunā madhurā vīchī madhurā ❘ |
| सलिलं मधुरं कमलं मधुरं |
salilaṃ madhuraṃ kamalaṃ madhuraṃ |
| मधुराधिपतेरखिलं मधुरम् ‖ 6 ‖ |
madhurādhipaterakhilaṃ madhuram ‖ 6 ‖ |
| |
|
| गोपी मधुरा लीला मधुरा |
gopī madhurā līlā madhurā |
| युक्तं मधुरं मुक्तं मधुरं ❘ |
yuktaṃ madhuraṃ muktaṃ madhuraṃ ❘ |
| दृष्टं मधुरं शिष्टं मधुरं |
dṛśhṭaṃ madhuraṃ śiśhṭaṃ madhuraṃ |
| मधुराधिपतेरखिलं मधुरम् ‖ 7 ‖ |
madhurādhipaterakhilaṃ madhuram ‖ 7 ‖ |
| |
|
| गोपा मधुरा गावो मधुरा |
gopā madhurā gāvo madhurā |
| यष्टि र्मधुरा सृष्टि र्मधुरा ❘ |
yaśhṭi rmadhurā sṛśhṭi rmadhurā ❘ |
| दलितं मधुरं फलितं मधुरं |
dalitaṃ madhuraṃ phalitaṃ madhuraṃ |
| मधुराधिपतेरखिलं मधुरम् ‖ 8 ‖ |
madhurādhipaterakhilaṃ madhuram ‖ 8 ‖ |
| |
|
| ‖ इति श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं सम्पूर्णम् ‖ |
‖ iti śrīmadvallabhāchāryavirachitaṃ madhurāśhṭakaṃ sampūrṇam ‖ |
| |
|